सामवेदः/कौथुमीया/संहिता/ऊहगानम्/एकाहपर्व/विंशः ६

विकिस्रोतः तः

12.2

श्यावाश्वम् (परित्यंह)

आन्धीगवम् (परित्यंह)

कावम् (पवित्रंते)

दक्षणिधनमौक्षम् (स्वादिष्ठया)

विशोविशीयम् (यज्ञायज्ञावो)

वारवन्तीयम् (त्वंनस्त्राता)

सैन्धुक्षितम् (उच्चातेजा)

वरुणसाम (परीतोषिं)

काक्षीवतम् (यस्तेमदो)

१० दैवोदासम् (इन्द्रअच्छ)

११ आनूपंवायश्वम् (पुरोजितीवो)

१२ वैतहव्यमोकोनिधनम् (पुरोजितीवो0

१३ सोमसाम (पुरोजितीवो)

१४ त्रासदस्यवम् (पुरोजितीवो)

१५ सत्रासाहीयम् (अग्नेत्वंनो)

१६ सदोविशीयम् (अभिसोमास)

१७ वारवन्तीयम् (अश्वंनत्वा)

१८ अभीवर्तः (त्वामिन्द्रप्र)

१९ऋषभः पावमानः** (अस्यप्रत्ना)

२० उत्सेधः (परीतोषि)

२१ उत्सेधः (श्रीणन्तोगो)