सामवेदः/कौथुमीया/संहिता/ऊहगानम्/एकाहपर्व/विंशः ५/ऋषभᳲ पवमानः

विकिस्रोतः तः
ऋषभः पवमानः


उच्चा ते जातमन्धसो दिवि सद्भूम्या ददे |
उग्रं शर्म महि श्रवः || ६७२ ||
स न इन्द्राय यज्यवे वरुणाय मरुद्भ्यः |
वरिवोवित्परि स्रव || ६७३ ||
एना विश्वान्यर्य आ द्युम्नानि मानुषाणां |
सिषासन्तो वनामहे || ६७४ ||




१. ऋषभᳲ पवमानः ।। ऋषभः । गायत्री । पवमानस्सोमः ।।

हाहाउच्चातेजा ।। हाऽ३ । हाऽ३इ। । तामाऽ२न्धाऽ२३४साः । दिविसद्भूमियाऽ१दाऽ३दे ।। उग्रꣲशाऽ२३४र्मा ।। ओमोऽ३ । महोवा । श्राऽ५वोऽ६” हाइ ।। श्रीः ।। हाहाउसनइन्द्रा ।। हाऽ३ । हाऽ३इ । याया- ऽ२ज्याऽ२३४वाइ । वरुणायमरूऽ१द्भाऽ२याः ।। वरिवोऽ२३४वीत् ।। ओमोऽ३ । परोवा । स्राऽ५वोऽ६”हाइ ।।श्रीः।। हाहावेनाविश्वा ।। हाऽ३ । हाऽ३इ । नाआऽ२र्याऽ२३४आ । द्युम्नानिमानूऽ१षाऽ३णाम् ।। सिषासा२३४न्ताः ।। ओमोऽ३ । वनोवा । माऽ५होऽ६”हाइ । ।

दी. १५ उत् १ मा १७. पे।।४५५।।