सामवेदः/कौथुमीया/संहिता/ऊहगानम्/एकाहपर्व/विंशः ५

विकिस्रोतः तः

12.1

ऋषभः पवमानः (उच्चाते)

गौषूक्तम् (उच्चाते)

उत्सेधः (अभिसोमास)

वारवन्तीयम् (परिसुवानो)

श्रुध्यम् (प्राणाशिशु)

निषेधः (पुरोजितीवो)

वाजदावर्यः (परिप्रधन्व)

आमहीयवम् (पवमानस्यजि)

पार्थम् (साकमुक्षःम)

१० श्यैतम् (इमाउत्त्वा)

११ कालेयम् (यस्यायंवि)

१२ सꣳहितम् (पवमानोअ)

१३ सफम् (आसोतापरि)

१४ श्रुध्यम् (गोमन्नइ)

१५ श्यावाश्वम् (अभिनोवा)

१६ आन्धीगवम् (अभिनोवाज)

१७ कावम् (अञ्जतेवि)

१८ आष्टादꣳष्ट्रोत्तरम् (परीतोषि)

१९ कण्वरथन्तरम् (अभित्वाशू)

२० सदोविशीयम्** (आनोविश्वा)