सामवेदः/कौथुमीया/संहिता/आरण्यकगेयः/प्रपाठकः ६/शुक्रियपर्व

विकिस्रोतः तः

षष्ठः प्रपाठकः

अथ शुक्रिय-पर्व।

१४८।१ अग्नेर्व्रतम् (अग्निर्मूर्धा दिवः)

१४९।१ वायोर्व्रतम् (अया रुचा हरिण्या )

१५०।१ महावैश्वानर व्रते द्वे (प्रक्षस्य वृष्णः)

१५१।१ वैश्वानरो बृहती वैश्वानरः (कायमानो वना त्वं)

१५२।१ सूर्यस्य भ्राजा भ्राजे द्वे, भ्राजम् (अग्न आयूꣳषि पवस)

१५३।१ आभ्राजम् (अग्निर्मूर्धा दिवः)

१५४।१ वायोर्विकर्णभासे द्वे (विभ्राड् बृहत् पिबतु सोम्यं मधु)

१५५।१ भासम् (प्रक्षस्य वृष्णः)

१५६ महादिवाकीर्त्यम् (विभ्राड्बृहत्)

१ ऐन्द्रं महादिवाकीर्त्यं सौर्यं वा दशानुगानं

२ ऐन्द्रं महादिवाकीर्त्यं सौर्यं वा

३ ऐन्द्रं महादिवाकीर्त्यं सौर्यं वा

४ ऐन्द्रं महादिवाकीर्त्यं सौर्यं वा

५ ऐन्द्रं महादिवाकीर्त्यं सौर्यं वा

६ तवश्यावीयम्, ऐन्द्रं महादिवाकीर्त्यं सौर्यं वा

१५६।७ ऐन्द्रं महादिवाकीर्त्यं सौर्यं वा (विभ्राड् बृहत् पिबतु)

९ ऐन्द्रं महादिवाकीर्त्यं सौर्यं वा

१० ऐन्द्रं महादिवाकीर्त्यं सौर्यं वा

१ एकविंशत्यनुगाने आदित्यव्रतम्

१५७-१५९।१ आदित्यव्रतम्

१५७ (चित्रं देवानामुदगादनीकं)

१५८ (अक्षन्नमीमदन्त )

१५९ (अन्तश्चरति रोचना अस्य)

१६०।१ गन्धर्वाप्सरसां आनंदप्रात्यानन्दौ द्वौ (आयङ्गौः पृश्निरक्रमीद्)

१६०।२

१ इन्द्रस्य सधस्थम्

१६१ (उदु त्यं जातवेदसम्)

१६२ (चित्रं देवानाम्)

१६३।१ मरुतां भूतिस्साम (अन्तश्चरति रोचनास्य )

१६४।१ सर्पराज्ञ्यानि (आयङ्गौः पृश्निः)

१६५।१ (अन्तश्चरति रोजनास्य )

१६६।१ (त्रिꣳशद्धाम वि राजति)

१ सर्पस्य घर्मरोचनमिन्द्रस्य वा

१६७-६९।१ षडैन्द्राः परिधय ऋतूनां प्रथमं

१६७ (उदु त्यं जातवेदसं)

१६८ (अप त्ये तायवो यथा)

१६९ (अदृश्रन्नस्य केतवो वि )

१६७-६९।२

१७० (तरणिर्विश्वदर्शतो)

१७१ (प्रत्यङ् देवानां विशः)

१७२ (येना पावक चक्षसा)

१७०-७२।३

१७०।-७२।४

१७३ (उद्द्यामेषि रजः पृथु / वि द्यामेषि रजः पृथु)

१७४ (अयुक्त सप्त शुन्ध्युवः)

१७५ (सप्त त्वा हरितो रथे)

१७३-७५।५

१७३-७५।६

१ वागादिपित्र्यंसाम(वाङ्मनः)

१ चक्षुस्साम

१७६ (उदु त्यं जातवेदसं)

१७७ (चित्रं देवानाम्)

१७६-७७।१ श्रोत्रꣳसाम

१ इन्द्रस्य शिरस्साम

१ आदित्यस्योन्नयादित्यात्मा


(इति शुक्रिय नाम चतुर्थं पर्व समाप्तम्।।