सामवेदः/कौथुमीया/संहिता/आरण्यकगेयः/प्रपाठकः ६/शुक्रियपर्व/आदित्यव्रतम्(सुपर्णं)

विकिस्रोतः तः
आदित्यव्रतम् (सौपर्णम्)

॥ एकविंशत्यनुगाने आदित्यव्रतम् । एतत्साम सुपर्णमित्याचक्षते ॥

सन्त्वाभूतान्यैरयन् । होइ ॥ सन्त्वाभव्यान्यैरयन् । होइ । सन्त्वाभविष्यदैरयत् । होइ॥ सन्त्वाभुवनमैरयत् । होइ ।। सन्त्वाभूतामैरयत् । होइ ।।

(दी० १४ । प० १० । मा० १० )१९( नौ । २६९)

॥ इति ग्रामे आरण्यकगाने षष्टस्यार्द्धः प्रपाठकः ॥

॥ अस्य मूलं न ऋक्, अपि तु स्तोभः; स चैषः – सम् । त्वा । भूतानि । ऐरयन् । सम् । त्वा । भव्यानि । ऐरयन । सम् । त्वा । भविष्यत् । ऐरयत् । सम् । त्वा । भुवनम् । ऐरयत् ॥ सम् । त्वा । भूतम् । ऐरयत् ॥ ( स्तोभपदपाठे २-९ )