शतपथब्राह्मणम्/काण्डम् १/अध्यायः ३

विकिस्रोतः तः

ब्राह्मण १

द्रव्यसंस्काराः, तत्र प्रथमं स्रुक्स्रुवादिपात्रसम्मार्गः, पत्नीसन्नहनं, पत्नीकर्तृकमाज्यावेक्षणम्, पत्न्याः सन्निधाने गार्हपत्य अज्याधिश्रयणं, रजोदर्शनादिनिमित्तवशात्तस्या असन्निधान आहवनीय आज्याधिश्रयणमिति विवेकः, पवित्राभ्यामाज्यप्रोक्षण्युत्पवनं, सार्थवादमध्वर्युकर्तृकमाज्यावेक्षणं, यज्ञे ऋत्विग्भिराशं- सितानामाशिषां यजमानगामित्वरूपहेतुना यजमानकर्तृकाज्यावेक्षण- प्रत्याख्यानमित्यादि.

ब्राह्मण २

यज्ञस्य पुरुषतादात्म्येन स्तुतिः, आज्येतरहविषां तत्तद्देवतानामादिश्य ग्रहणम्, आज्यस्य त्वनादिश्य ग्रहणमिति विवेकः, सार्थवादं सप्रयोजनं जुहूऽपभृद्ध्रुवासु क्रमा- च्चतुरष्टचतुर्वारमाज्यग्रहणम्, आज्यग्रहणीयसंख्याया न्यौनाधिक्यप्रसंगेन परिमितापरिमितभोजनेन वीर्यबलयोः समृद्ध्यसमृद्धी, जौहवमौपभृतं चाज्यं जुह्वैव होतव्यम्, उपभृतो होमसाधनत्वाभावे तत्राज्यादानं किमर्थमित्याक्षिप्य तन्निरसनम्, ध्रौवाज्यस्य सर्वार्थतानिरूपणं, स्रुक्त्रयेऽप्याज्यग्रहणे सकृन्मंत्रवचनविधिरित्यादि.

ब्राह्मण ३

इध्मबर्हिर्वेदीनां प्रोक्षणं, वेद्यां बर्हिस्तरणं, तत्र वेद्या योषित्साम्यमुपवर्ण्य नीव्यादिकं च संपाद्य बर्हिस्तरणरूपवाससा तस्या नग्नत्वपरिहारः, शिखारूपं प्रस्तरमुपरि धृत्वाऽऽहवनीयकल्पनादि, परिधिपरिधानं, तत्र परिध्युत्पत्त्याख्यायिका, बहिष्परिधि स्कन्नस्य हविषोऽभिमर्शनं परिधिरूपेणावस्थितानां भूपत्यादिदेवानां
भागत्वेनोपपादनं च, इध्मावयवाः परिधय इत्येकीयमतनिरसनं, परिध्युपादानभूताः पलाशाद्याः वृक्षाः इत्यादि

ब्राह्मण ४

परिधीनामार्द्रत्वं प्रतिपाद्य परिधानक्रमः, पूर्वोत्तराघारसमिधोरभ्याधानं, तदर्थवादः, अभ्याधानजपः, सामिधेन्यनुवचनावसरेऽनुयाजार्थमेकस्यास्तृतीयस्याः समिधोऽवशेषणं, विधृतिनामनिर्वचनसहितं विधृत्योरासादनं, तयोः प्रस्तरनिधानाभिनिधाने, आज्यपूर्णानां जुह्वाभिदिस्रुचां संस्थानविशेषेण वेद्यामासादनम्, आसन्नानामाज्यादिहविषामभिमर्शनम्, अध्वर्योरात्मालंभश्चेत्यादि.

ब्राह्मण ५

सामिधेन्यनुवचनं, तत्रेध्मसाभिधेनीनाम्नोर्निर्वचनं, सामिधेन्यनुवचनप्रैषस्तत्र होतृपदमप्युपादेयमित्येकीयमतनिरसनं तद्धेतुश्च, सामिधेनीनामृचां छन्दोदेवतासंख्यादिकं, पंचदशो वज्र इत्यस्योपपत्तिः, तत्सम्बन्ध्याभिचारिकः प्रयोगः, सामिधेनीनामृचां संख्यासाम्यात्पक्षस्य रात्र्यात्मना सम्पत्तिः, अक्षरसंख्यासाम्याच्च षष्ट्युत्तरत्रिशतसंवसराहःसम्पत्तिः, काम्येष्टिषु सामिधेनीसंख्या, काम्येष्टीनां प्रधानयागस्योपांशुत्वम्, उपांशुलक्षणं च, दर्शपूर्णमासे गतश्रेरेवैकविंशत्य सामिधेन्य इति सफलं व्यवस्थापनं, सामिधेन्यनुवचनेऽन- वानत्त्वसान्तत्यादिधर्मविशेषानुकथनं, तदर्थवादादिकं चेति.