विश्वामित्रसंहिता/अध्यायः २६

विकिस्रोतः तः
← अध्यायः २५ विश्वामित्रसंहिता
अध्यायः २६
[[लेखकः :|]]
अध्यायः २७ →
विश्वामित्रसंहितायाः अध्यायाः

षड्विंशोऽध्याय:
विश्वामित्र:---
दमनारोपणविधिं वक्ष्यामि द्विजसत्तम ।
यदनुष्ठानतो विप्र ऐहिकामुष्मिकं फलम् ।। 26.1 ।।
अवाप्य चान्ते परमं पदमाप्रोति मानव: ।
चैव मासे तु वैशाखे सितपक्षे विशेषत: ।। 26.2 ।।
द्वादश्यां पौर्णमास्यां च दमनीदलपूजनम् ।
कर्तव्यं तद् द्विजश्रेष्ठ तत्प्रकारोऽद्य वक्ष्यते ।। 26.3 ।।
संकल्पितदिनात्पूर्वं नवमे सप्तमेऽपि वा ।
पञ्चमे वा तृतीये वा दिवसेऽङ्कुररोपणम् ।। 26.4 ।।
कारयित्वा च पूर्वोक्तविधानेन महामुने ।
एकादश्यां प्रभातेऽथ सान्धं कर्म समाप्य च ।। 26.5 ।।
स्त्रात: शुक्लाम्बरधर: सर्वाभरणभूषित: ।
पवित्रितकर: शुक्लविलेपनविभूषित: ।। 26.6 ।।
गत्वोद्यानं सहर्त्विग्भिर्यजमानेन संयुत: ।
गत्वा दमनवाटीं तु तस्या: पश्चिमतो मुने ।। 26.7 ।।
चतु:स्तम्भां प्रपां कृत्वा वितानेन पिनध्य(ह्म ?) च ।
संवेष्टयु दर्भमालां च तस्याधो वेदिकां तत: ।। 26.8 ।।
चतुरश्रं कल्पयित्वा गोमयेनापलिप्य च ।
तस्योपरि विनिक्षिप्य व्रीहिभारचतुष्टयम् ।। 26.9 ।।
आस्तीर्य तस्योपरि च पटमास्तीर्य तण्डुलान् ।
तदर्धानथ विस्तीर्य तस्योपर्यम्बरोर्ध्वत: ।। 26.10 ।।
तिलांस्तदर्धान् विन्यस्य तदूर्ध्वं(र्ध्वे ?) विन्यसेद् घटम् ।
तन्तुवेष्टितसर्वाङ्गं विन्यस्तनवरत्नक्नम् ।। 26.11 ।।
क्षौमयुग्मेन संवेष्ट्य कुशकूर्चं तु विन्यसेत् ।
ताट्टग्विधं च करकं तस्य दक्षिणतो न्यसेत् ।। 26.12 ।।
कुम्भाष्टकं च विन्यस्य तस्य दिक्ष्वष्टसु क्रमात् ।
कुम्भे प्रद्युम्रमभ्यर्च्य करके च सुदर्शनम् ।। 26.13 ।।
कुम्भाष्टके च ?परित: शक्रादीनर्चयेत् क्रमात् ।
पायसान्नं निवेद्याथ चोत्तरे हव्यवाहनम् ।। 26.1़4 ।।
आधायाज्येन हुत्वाथ चाष्टोत्तरशताहुती: ।
प्रद्युम्रेनैव मन्त्रेण पश्चात् क्षेत्रेशमर्चयेत् ।। 26.15 ।।
पायसान्नेन च बलिं दिक्षवष्टसु विनिक्षिपेत् ।
आचार्यो मूर्तिपै: सार्धं मनुं प्रद्युम्रमुच्चरन् ।। 26.16 ।।
लृत्वा दमनपत्राणि स्वर्णपात्रेषु निक्षिपेत् ।
तानि पत्राणि कुम्भस्य पुन(र:) संस्थाप्य भूतले ।। 26.17 ।।
तदम्भसा च संप्रोक्ष्य वाहयित्वा द्विजोत्तमै: ।
उच्चरञ्छाकुनं सूक्तं वह्वृचैर्द्विजपुंगव ।। 26.18 ।।
अन्यैरपि च विप्राग्र्यै: स्वशाखामुखराननै: ।
संयुतस्तूर्यघोषेण बधिरीकृत्य दिग्वधू: ।। 26.19 ।।
छत्रचामरकेतूनां संघैराच्छाद्य चाम्बरम् ।
सर्वमङ्गलसंयुक्तं प्रविश्य सदनं हरे: ।। 26.20 ।।
देवस्य(वाय ?) दर्शयित्वा च पुष्पमण्डपमानयेत् ।
शुचिमिर्द्विजर्यैश्च निपुणैर्मालिकादिधौ ।। 26.21 ।।
कह्लारवत्प्रमाणेन कल्पेन्मालिकागणम् ।
उत्तमादिक्रमेणैव तत्तद्ब्रेरानुसारत: ।। 26.22 ।।
कुम्भमण्डलकुण्डानां स्थौल्यं हस्तप्रमाणकम् ।
चण्डादीनामपि तथा तार्क्ष्यसेनेशयोरपि ।। 26.23 ।।
कह्लारदामवद्दैर्ध्यं स्थौल्यं हस्तप्रमाणकम् ।
तोरणानां च सर्वेषां [दमनीदलमालया](?) ।। 26.24 ।।
कारयेन्मध्यतो लग्रां शुभां दमनमालिकाम् ।
वितानं परितो मालां लम्बयेद्दमनीं शुभाम् ।। 26.25 ।।
मन्दिरं मण्डपं चैव वेष्टयेद्दमनीत्रजा ।
दमनीदामभि: कुर्याद्विमानमपि मण्डपम् ।। 26.26 ।।
स्थूणादमनालभिर्वेष्टयेत्तासु लम्बयेत् (?) ।
मण्डपं परित: कुर्यादुद्यानमिव पूर्ववत् ।। 26.27 ।।
मण्डपं मण्डलं कुर्याद्यथापूर्वं द्वितोत्तम ।
तस्यैशान्ये च दिग्भागे कुग्भं धान्यस्य संचये ।। 26.28 ।।
करकं च यथापूर्वं वेष्टितं तन्तुभि: शुभै: ।
वेष्टितं क्षौमयुग्मेन निक्षिप्तनवरत्नकम् ।। 26.29 ।।
घटाष्टकं च विन्यस्य दिक्ष्वष्टास्वपि तद्विधम् ।
मण्डलस्यापि परित: स्थापयित्वा घटाष्टकम् ।। 26.30 ।।
सर्वं कुर्यात् कुम्भसंधं माहघटविधानत: ।
चूताश्वत्थदलाढ्यं च विदधीत द्विजोत्तम ।। 26.31 ।।
शयनं देवदेवस्य कल्पयित्वा च पूर्ववत् ।
शालीनां भारदशकं पूर्वमास्तीर्य भूतले ।। 26.32 ।।
आच्छाद्यामिनवै: सूक्ष्मै: सदशैरंशुकैरपि ।
तण्डुलैरपि तस्योर्ध्वे तन्मानैरपि कल्प्य च ।। 26.33 ।।
तिलैस्तदुपरिष्टाच्च तत्संख्यातै(?)र्दिजोत्तम ।
कल्पयित्वा च शयनं क्षौमानास्तीर्य चोपरि ।। 26.34 ।।
कम्बलानुपरिष्टाच्च विचित्रांस्तस्य चोपरि ।
आच्छाद्य तत्र परितो यथापूर्वं घटाष्टकम् ।। 26.35 ।।
सतन्तुकं सकौशेयं सरत्नं च सपल्लवम् ।
सकूर्चं धान्यपीठस्थं यथापूर्वमुदाहृतम् ।। 26.36 ।।
पात्रेष्वष्टसु धान्यानि प्रत्येकं भारसंख्याय ।
स्थापयित्वा च कदलीपनसाम्रफलान्यपि ।। 26.37 ।।
नालिकेरी(?)मातुलुङ्गपूगीफलयुतान्यपि ।
ताम्बूल(लं?) पूगिकाभिश्च घटेषु विनिवेश्य च ।। 26.38 ।।
आर्द्रा हरिद्रा: पात्रस्थं मङ्ग्रलाष्टकमेव च ।
प्रत्येकं निष्कमानेन विहितं कनकेन च ।। 26.39 ।।
मण्डलोत्तरदिग्भागे वह्लिकुण्डं विधाय च ।
सभेखलं सयोनिं च कुम्भैरष्टाभिरावृतम् ।। 26.40 ।।
सतन्तुभिश्च सक्षौभेरन्तर्विन्यस्तरत्नकै: ।
सपल्लवै: सकूर्चैश्च सविता(सापिधा ?)नै: समन्तत: ।। 26.41 ।।
चतुर्षु द्वादेशेषु मण्डपस्य पार्श्वयो: ।
घटानाष्टौ यथापूर्वं तन्तुभि: संवृतानपि ।। 26.42 ।।
प्रत्येकं वस्त्रयुग्मेन वेष्टयित्वा सरत्नकान् ।
स्थापयेत् कलशान् सम्यक् पूर्वस्यां दिश काश्या ।। 26.43 ।।
प्रत्येकं धान्यपीठेषु शतमष्टोत्तरं तु वा ।
एकशीतिमथैकोनपञ्चाशतमथापि वा ।। 26.44 ।।
पूरितान् गन्धतोयेन सकूर्चन् सापिधानाकन् ।
सूक्ष्मैर्नवैश्च सुश्लक्षणैरम्बरै: कलशानपि ।। 26.45 ।।
छादियत्वा च सद्रव्यान् यथापूर्वमुदीरितम् ।
वासांस्यप्यहतान्यत्र कुम्भीदिषु महामते ।। 26.46 ।।
नानाकौशेयवल्कानि (?) यदि संप्रोक्ष्य वेष्टयेत् ।
फलानि यदि संक्षाल्य रोमाण्यपि परीक्ष्य च ।। 26.47 ।।
आतपे शोषयित्वा च विनियुञ्ज्याद् द्विजोत्तम ।
दमनीमालिकासंधं पात्रेषु ?विनिवेश्य च ।। 26.48 ।।
मूर्तिपैरानयित्वा(?)च धान्योपरि निवेष्य च ।
आचार्यो मूर्तिपुयत: स्त्रात: शुक्लाम्बरावृत: ।। 26.49 ।।
सुगन्धिना चन्दनेन विलिप्ताङ्ग्र: सुभूषित: ।
घृतोर्ध्वपुण्ड्र: सोष्णीष: श्वेतमापल्यपरिष्कृत: ।। 26.50 ।।
सोत्तरीय: पवित्राढ्य: साङ्गलीयकभूषण: ।
ला??ञ्छितश्चक्रशङ्खैर्दिव्यैरायुधपञ्चकै: ।। 26.51 ।।
यजमानेन सहित: सायाह्ले मन्दिरान्तरम् ।
प्रविश्य देवं विज्ञाप्य बिम्बमौत्सवमादरात् ।। 26.52 ।।
आरोप्य शिबिकां धाम परिभ्राम्य प्रदक्षिणम् ।
आनीय मण्डपं देवमारोप्योत्तमविष्टरे ।। 26.53 ।।
सभाजयित्वा चाध्यौ: पुण्याहं वाचयेत्तत: ।
देवस्य कौतुकं हेमनिष्केण रचितं शुभम् ।। 26.54 ।।
देव्योरपि तदर्धेन पृथङ्निर्माय काश्यप ।
आचास्यार्धनिष्केण रचितं बन्धयेत्तत: ।। 26.55 ।।
क्रमेणानेन बध्रीयात् कौतुकानां चतुष्टयम् ।
द्वारदैवतपूर्वं च पूजां निर्वर्त्य दिशिक: ।। 26.56 ।।
कलशानर्चयित्वा च निशाचूर्णघटं तत: ।
कलशोत्तरदिग्भागे ताडुलद्रोणमूर्धनि ।। 26.57 ।।
निहितं कूर्चसहितं मध्यवेष्टितवस्त्रकम् ।
तत्रावाह्म श्रियं देवीं समराध्य विधाय च ।। 26.58 ।।
कुम्भान्त:स्थं जगन्नाथं नैवेद्यान्तं समर्च्य च ।
मण्डलेऽपि समाराध्य देवं लक्ष्मी?पतिं प्रभुम् ।। 26.59 ।।
निवेद्य पायसं तस्मै कुण्डेऽग्निं संनिधाय च ।
गर्भाधानादिसंस्कारगणं सर्वं समाप्य च ।। 26.60 ।।
देवं सभाज्य तदनु मन्त्रासनविधानत: ।
निवेद्य मधुपर्कं च वेदिं समधिरोप्य च ।। 26.61 ।।
तत्राप्याराध्य कलशै: स्त्रापयित्वा विधानत: ।
अलंकृत्य जगन्नाथ निवेद्यान्नं चतुर्विधम् ।। 26.62 ।।
मुखवाससमायुक्तं ताम्बूलं संनिवेद्य च ।
वह्लिमध्यगतं देवमभ्यर्च्य विधिना तत: ।। 26.63 ।।
समिदिभ: सप्तभिर्हुत्वा दमनं घृतसंप्लतम् ।
अष्टोत्तरसहस्त्रं च हुत्वा पूर्णां विधाय च ।। 26.64 ।।
देवेशमर्चयित्वा च हवनं विधिना कृतम् ।
इन्द्रादीनां च पुरतो बलिं ?दत्याष्टदिक्ष्वपि ।। 26.65 ।।
अधिवासनामालां च कुम्भमण्डलयो?रपि ।
सशक्तिकस्य देवस्य मूलबेरादिकस्य च ।। 26.66 ।।
एकैकां संनिवेश्याथ शयने च जगद्गुरुम् ।
शययित्वा च संप्राश्य हुतशेषं चरुं तत: ।। 26.67 ।।
तदादिभिर्विनोदैश्च स्वध्यायपठनै: सह ।
गेयनृत्तादिभिश्चैव जागरेण निशां नयेत् ।। 26.68 ।।
तत: प्रभाते सुस्त्रात: परिधायांशुकं नवम् ।
यथापूर्वमलंकृत्य मण्डपान्त: प्रविश्य च ।। 26.69 ।।
कृत्वा न्यासादिसकलमर्ध्यादि परिकल्प्य च ।
द्वारेषु पूजनं कृत्वा तिष्ठन्नासीन एव वा ।। 26.70 ।।
अर्चयित्वा च सकलान् कुम्भमाण्डलगं विभुम् ।
आराध्य च निवेद्यान्तमग्रिसंस्थं जगद्गुरुम् ।। 26.71 ।।
सभाजयित्वा देवं च संपूज्य स्त्रापयेत् क्रमात् ।
अलंकृत्य ततो देवं निपेद्य च माहवि: ।। 26.72 ।।
देव्यो?रपि निवेद्यान्नं पायसादि चतुर्विधम् ।
मूलबेरादिबिन्बेषु सविशेषं सभाजनम् ।। 26.73 ।।
विधाय च निवेद्यान्ते हुत्वा सप्तसमितद्ग्रणम् ।
मुहूर्ते शोभने प्राप्ते यजमानसुखावहे ।। 26.74 ।।
कुम्भे च मण्डले चैव कुण्डे चार्यास्वपि द्विज ।
मूलदिषु समस्तेषु देव्योरपि पृथक् पृथक् ।। 26.65 ।।
प्रदाय दमनीमालां देवं विज्ञाप्य देशिक: ।
कुम्भमण्डलवह्लिस्थं देवमुद्धास्य वै द्विज ।। 26.66 ।।
धान्यपात्रणि सर्वाणि मङ्गलाष्टकमेव च ।
फलानि च समस्तनि दर्श्यायित्वा च विष्णवे ।। 26.67 ।।
आचार्याय प्रदाद्याच्च धान्यसंचयमेव च ।
क्षौमाणां निचयं सर्वमन्यच्चानीतमत्र्?ा च ।। 26.68 ।।
तत्सर्वं देशिक: कृत्वा चात्मसात् स्वगृहं नयेत् ।
देव(बेर ?)मुत्सवसंज्ञं च वाहने विनिवेश्य च ।। 26.79 ।।
सर्वालंकारसंयुक्तं परिभ्राम्य प्रदक्षिणम् ।
प्रवेशयेदालयान्त: स्वस्थाने विनिवेशयेत् ।। 26.80 ।।
यजमानेन सहित: ऋत्विग्भिरपि देशिक: ।
प्रणम्य देवदेवस्य पादब्जयुगलं द्विज ।। 26.81 ।।
गृहीत्वा पाणियुग्मेन देवं विज्ञापयेदिदम् ।
अत्सवं देवदेवेश दमनीदलकल्पितम् ।। 26.82 ।।
अस्मासु दयया देव गृहाण परमेश्वर ।
इति विज्ञापनं कृत्वा सर्वदेवाधिदैवतम् ।। 26.83 ।।
प्रसाद्य देवदेवेशं वर्धसयेदेनमाशिषा ।
यजमतानोऽपि गुरवे दक्षिणां प्रतिदापयेत् ।। 26.84 ।।
शतनिष्कं तदर्धं वा वासांसि विविधानि च ।
रत्नोर्मिका: पशून् कामान् गृहाणि सुमाहन्त्यपि ।। 26.85 ।।
क्षमापयेत् संप्रदाय ऋत्विमग्भश्च तदर्धकम् ।
परिवारक?विप्राणामन्येषां सहकारिणाम् ।। 26.86 ।।
सदस्यानां सेवकानां गीतनृत्तरतात्मनाम् ।
भेर्यादिवादकानां च तत्तत्कर्मानुरूपत: ।। 26.87 ।।
प्रदापयेद्धनगणं सस्त्रौधं धान्यसंचयम् ।
वितीर्य भोजयेद्विद्वान् यथाशक्ति महामते ।। 26.88 ।।
कारयेत् प्रतिवर्षं यो दमनीपत्रपूजनम् ।
देवस्य वासवुदेवस्य श्रद्धया परया युत: ।। 26.89 ।।
तस्य विध्यन्ति सकला: संपदस्तत्प्रसादत: ।
इह प्राप्य परमृद्धिं वितॄनुत्तार्यं सर्वत: ।। 26.89 ।।
पूर्पानप्यप(व ?)रान् सप्त स्वदेहस्य समन्तत: ।
प्राप्रुयाद्वैष्णवं धाम सर्वयोगीन्द्रदुर्लभम् ।। 26.90 ।।

इति पञ्चरात्रे महोपनिषदि विश्वामित्रसंहितायां
दमनारोपणविधिर्नाम षङ्विंशोऽध्याय: ।।
----------*-----------