मीमांसान्यायप्रकाशः (भाट्टालङ्कारटीकायुतः)

विकिस्रोतः तः
मीमांसान्यायप्रकाशः (भाट्टालङ्कारटीकायुतः)
[[लेखकः :|]]

Barcode : 2020120002414 Title - BHATTALANKARA TIKAYUTA Author - ANANTA DEVA Language - english Pages - 511 Publication Year - 1921 Barcode EAN.UCC-13

2 020120 002414 TAK CHOWKHAMBA SANSKRIT SERIES; ACollrorion or Rarer & Extraordinary SanskraWorks NOS. 268, 269, 279, 280,& 291. मीमांसान्यायप्रकाश मीमांसकमूर्धन्यश्रीमदापदेवावनिता 542. पण्डितप्रवरश्रीपदनन्तदेवविरचित 5:100 भाट्टालङ्कारटीकायुतः/578 कलकत्तागवर्नमेन्ट संस्कृतविद्यालयाध्यापक म० म० श्रीलक्ष्मणशास्त्रिणा कलिकाताविश्वविद्यालयाध्यापक श्रीसीतारामशास्त्रिणा च परिष्कृत्य शोधितो जयकृष्णदासगुनेन मुद्रापितो विजयताम् । MIMANSÂ NYÂYA PRAKÅSA 10 By Apaden With a commentary called Blıcıttalankrer, by Pandit Anantu Diva. Edited by M. N. Sri Lakshman Sastri, Professor, Government Sanskrit ('ollege, Calcutta and Shree Sira Ram Sastri, F'rofessor Calcutla Universely. FASCICULUS Itov. PUBLISIEDE SOLD BY THE SECRETARY, CHOWKHAMBA SANSKRIT SERIES OFFICF, BENARES AGENTS:-OT TO HARRASSOWITZ, LEIPZIG: PANDILA JYESHTHARAM MUKUNDAJI, BOMBAY: PROBSTHAIN & CO; BOOKSELLERS, LONDON. Printed by Jai Krishna Das Guptre, at the Vidya Vilas Press, B nares. 4921: Regsitered According to Act XXV. of 1867. भूमिका। विदितमस्तु मीमांसाशास्त्रमधिजिगांसूनां, सम्पति मीमांस वरापदेवप्रीतमीमांसान्यायप्रकाशस्तत्पुत्रानन्तदेवविरचितभाट्टा लङ्काराख्यटीकासहितः सम्मुद्य प्रकाश्यते, एष च ग्रन्थः पूर्वमी। साशास्त्रस्य द्वादशाध्याय्यात्मकस्य प्रधानतया प्रतिपाद्यानां सार तानां विषयाणां सोपेण सारल्येन च मीमांसाशास्त्रतत्त्वजिज्ञास्म कृते तत्वावबोधनाय प्रणीतोऽतीवोपादेयः, अस्यैकस्याऽऽध्य नेनाऽपि मीमांसाशास्त्रे सम्यक् प्रवेशो भवति, अतः सवेत्रेब । द्वांसः प्रथममममेव ग्रन्थमध्यापयन्ति छात्रान् । अस्य च पच सर्वेष्वेव देशेषु बाहुल्येन वर्तते । सोऽयं ग्रन्थो मुम्बापुर्यां का कलिकातानगर्यामन्यत्र चाऽसकृत् संमुद्रितोऽपि अनेकेषु स्थले शुद्धिसत्त्वेनाऽसमञ्जसपाठ भेदादिप्राचुर्येण च विद्यार्थिनामध्य कानां च पठनपाठनयोर्महान्तं क्लेशमजे जनत् । विशुद्धपुस्तक लाभेन च मुहुरुत्ताम्यतो जनानुपलभ्य यथावद्विशुद्धिसम्पाद पठनपाठनयोः सौकर्यार्थ परिश्रमपूर्वकं संशोध्य पुनर्मुद्रणे प्रकृ' मया दुरूहस्याऽस्य ग्रन्थस्य व्यारवां विना तत्र तत्राऽतीव ले मनुभवतामध्यापकानां प्रेरणया सव्याख्यमेव मुद्रापयितुमभीर व्याख्यानपुस्तकमन्वेषयता च काशीस्थश्रेष्ठिवरगोविन्ददासम शयेन कृपया प्रदत्तं ग्रन्थकर्तृपुत्रनिर्मितं भाट्टालङ्कारनामकं । ख्यान लब्धम् । तल्लाभेन च मुदितमानसस्तत्सहितमेवैनं ग्र मुद्रयम् । यद्यपि वङ्गदेशप्रसिद्धधर्मशास्त्रज्ञपण्डितवरमहाम पाध्यायस्वर्गवासि श्रीकृष्णनाथ न्यायपञ्चानन महाशयप्रण व्याख्या समुद्रिता वर्तते, तथाऽपि गुरुपरम्परायातमीमां शास्त्रार्थपरिज्ञानाभावेन स्वकीयधुद्धिवैभवेनाऽन्यग्रन्थसाहार च व्याख्यानकाले व्याख्यातॄणां पायोऽनेके दोषाः सम्भवन्त्ये | तस्यां दीकायां लोकानां तथाविधादराभावेन पुनरपि मूल परिझाने साहायकापेक्षा तदवस्थैवतीयमेव टीका संमुद्रिता । www.xxx [२] कायाश्च कर्ता साक्षागन्यकर्तृपुत्रः पितुः सकाशादेवाऽधिगत. वेज्ञानश्च । पिता च स्वीयं गुह्यतमपि ज्ञानं पुत्रायोपदिश- प्रसिद्ध मेव । अतः सत्सम्पदायागतमीमांसाहृदयाभिज्ञतया कृतः सर्वत्र महानादरः क्रियते लोकैः । व्याख्यायां मुहुर्मुहुः च्यमानायामपि ग्रन्थकर्तुस्तादृशविज्ञानवत्वं पदेपदे स्फुटी- ।। अद्यावध्ययं ग्रन्धः कुत्राऽपि न सम्मुद्रितो द्राविडदेश एव पत प्रसिद्ध आसीदिति महता प्रयत्नेनाऽन्यिष्याऽऽनाय्य वि. पण्डितैः संशोध्य दत्तवते श्रीयुतगोविन्ददासमहाशयाय सह- धन्यवादाः समर्पिता अपि न पर्याप्ता भविष्यन्तीत्यस्ति मे सः । व्याख्यानस्य चेदमेकमेव पुस्तकमवलम्ब्य मुद्रणं समा. मति भूयःसु स्थलेषु आदर्शपुस्तकानुरोधात बुद्धिबलेन पाठा- कल्पयित्वा यथावदेव पाठः संस्थापित इति पठनपाठनसमये निता भवेञ्चेत् तत्क्षाम्यन्तु बुधवराः इति प्रार्थये । मुद्रणकार्ये (ब्धे नानाविधकार्यव्यग्रतया नाऽपारयं संशोधन विधातुमिति काताविश्वविद्यालयाध्यापक पण्डितसीतारामशास्त्रभिःशोधन- समापितमिति तेभ्योऽनेकान् धन्यवादान् वितरामि । विलुप्त- पाचीनग्रन्थप्रचारणबद्धदीक्षेण श्रीमता जयकृष्णदास गुप्तेना. पोत्साहनयैतत्पुस्तकं सव्याख्यं मुद्रयित्वा प्रकाशितमिति तरमै कानाशीर्वादान् वितरामि, यदसौ दुर्लभान संस्कृतग्रन्थानित्थं शकुवैन् प्रचारं यश्च विलुप्तप्रायं सनातनधर्भ पुनरुज्जीवयंश्वेश्व. ग्रहेण चिरंजीच्यादिति । पाठकांश्च प्रार्थयामि, अस्मद्बुद्धिदोषण नशैथिल्येन वा बहुस्थलेषु बढयस्त्रुटयः स्युः, तथाऽपि गुणैक- पातिभिर्भवद्भिस्तास्त्रुटयः क्षन्तव्याः, अवलोक्य च परिशील्य सव्याख्यं ग्रन्थं समनुभूयतां विद्यानन्द इति । इति विदुषामनुचरः लक्ष्मणशास्त्री ॥ श्रीः ।। भाट्टालङ्कारसहितमीमांसान्यायप्रकाशस्य विषयसूचीपत्रम् । विषयः मूलकृतो मङ्गलाचरणम् टीकाकृतो मङ्गलाचरणम् गुरुवन्दनम् ग्रन्थस्य विषयप्रयोजनादि अथाऽतो धर्मजिज्ञासेति मूत्रार्थ कथनम् धर्मस्वरूपनिरूपणम् घमेलक्षणपदकृत्यकथनम् यजेतेत्यत्र प्रकृतिप्रत्ययाथैकथनम् यजेत स्वर्गकाम इतिवाक्पार्थकथनम् भावनानिरूपणम् शक्ततावच्छेदकनिरूपणम् भावनास्वरूपनिरूपणम् शाब्दभावनाकथनम् वेदापौरुषेयत्वकथनम् शाब्दभावनाया अंशत्रयकथनम् प्राशस्त्यपदार्थकथनम् पाशस्त्यस्य लक्षणया लाभकथनम् अध्ययनविधिनिरूपणम् .ar aar.sax. २५ १ [२] पृष्ठ पङ्क्तिः विषयः अध्ययनविधिफलकथनम् वेदस्य पञ्चधा विभागकथनम् विधिनिरूपणम् विशिष्टविधिनिरूपणम् विशिष्टविधौ मत्वर्थलक्षणाकथनम् मत्वर्थलक्षणां विनाऽन्वयानुपपत्तिकथनम् वैयधिकरण्येनाऽन्वयेऽदृष्टद्वयापत्तिः तन्त्रसम्बन्धशङ्कानिराकरणम् सोमस्योतकर्तव्यतात्वेनाऽन्वयनिरासः सोमेनेत्यस्य गुणविधिशङ्का धात्वर्थस्य करणत्वेनाऽन्वयनिगमनिरासः गुणविधौ मत्वर्थलक्षणायां गुणान्वयानुपपत्तिः विधाने वेति वार्तिकाविरोधप्रदर्शनम् विशिष्टविधिसिद्धान्तः विधेश्चातुर्विध्यम् उत्पत्तिविधिनिरूपणम् विनियोगविधिनिरूपणम् विधिसहकारिषट्पमाणनिरूपणम् श्रुतिस्वरूपनिरूपणं तत्रविध्यकथनं च । विभक्तिश्रुत्या अङ्गत्वम् अङ्गानामपूर्वप्रयुक्तत्वम् कर्तुराख्यातवाच्यत्वपूर्वपक्षः कर्तुराख्यातावाच्यत्वसिद्धान्तः श्रुतेर्लिङ्गादिभ्यः प्राबल्यम् लैङ्गिकविनियोगकथनम् लिङ्गदैविध्यम् arrms or or morno. orm or " " " rm. - १६७ [३] विषयः पृष्ठ पतिः लिङ्गस्य वाक्यादिभ्यः पावल्यम् वाक्यस्वरूपनिरूपणं सोदाहरणम् प्रकृतिविकृतिस्वरूपनिरूपणम् १६४ वाक्यस्येतरेभ्यः प्रावल्यम् प्रकरणनिरूपगम् १६१ प्रयाजादीनां विश्वजिन्न्यायन स्वार्थत्वशङ्कानिराक ० १७० प्रकरणं क्रियाया एव विनियोजकम् १७५ प्रकरणद्वैविध्यम् १७५ विकृतौ प्रकरणस्याऽविनियोजकत्वम् १७६ विकृतौ कचित्प्रकरणसम्भवः १८० प्राप्तवाधादिविचारः १८४ पृषदाज्यस्याऽपि प्रकरणादङ्गत्वम् अचान्तरप्रकरणनिरूपणम् १९. ४ प्रकरणस्य स्थानादितः प्राबल्यम् १९३ १५ स्थानप्रमाणनिरूपणम् १९९ १० स्थानस्य समाख्यातः प्राबल्यम् २०२ समाख्यानिरूपणम् अङ्गद्वविधध्यम् २०६ ३ क्रियारूपाङ्गद्वविध्यम् सन्निपत्योपकारकाङ्गद्वैविध्यम् २०७ ६ सन्निपत्योपकारकस्गाऽऽरादुपकारकाद्वली यस्त्वम् । आरादुपकारकर्मनिरूपणम् १० १६ अङ्गानामपूर्वप्रयुक्तत्वम् २११ सन्नित्योपकारकाणामुत्पत्त्यपूर्वार्थत्वम् ११४ १३ | आरादुपकारकाणां केवलमपूर्वार्थत्वम् २१८ ३ प्रयोगविधिनिरूपम् २२० ८ • of mus :., - v. 2 __, १६७ [३] विषयः पृष्ठ पतिः लिङ्गस्य वाक्यादिभ्यः पावल्यम् वाक्यस्वरूपनिरूपणं सोदाहरणम् प्रकृतिविकृतिस्वरूपनिरूपणम् १६४ वाक्यस्येतरेभ्यः प्रावल्यम् प्रकरणनिरूपगम् १६१ प्रयाजादीनां विश्वजिन्न्यायन स्वार्थत्वशङ्कानिराक ० १७० प्रकरणं क्रियाया एव विनियोजकम् १७५ प्रकरणद्वैविध्यम् १७५ विकृतौ प्रकरणस्याऽविनियोजकत्वम् १७६ विकृतौ कचित्प्रकरणसम्भवः १८० प्राप्तवाधादिविचारः १८४ पृषदाज्यस्याऽपि प्रकरणादङ्गत्वम् अचान्तरप्रकरणनिरूपणम् १९. ४ प्रकरणस्य स्थानादितः प्राबल्यम् १९३ १५ स्थानप्रमाणनिरूपणम् १९९ १० स्थानस्य समाख्यातः प्राबल्यम् २०२ समाख्यानिरूपणम् अङ्गद्वविधध्यम् २०६ ३ क्रियारूपाङ्गद्वविध्यम् सन्निपत्योपकारकाङ्गद्वैविध्यम् २०७ ६ सन्निपत्योपकारकस्गाऽऽरादुपकारकाद्वली यस्त्वम् । आरादुपकारकर्मनिरूपणम् १० १६ अङ्गानामपूर्वप्रयुक्तत्वम् २११ सन्नित्योपकारकाणामुत्पत्त्यपूर्वार्थत्वम् ११४ १३ | आरादुपकारकाणां केवलमपूर्वार्थत्वम् २१८ ३ प्रयोगविधिनिरूपम् २२० ८ • of mus :., - v. 2 __, - विषयः पृष्ठ पक्तिः नामधेयनिरूपणम् उद्भिच्छब्दस्य नामधेयत्वं मत्वर्थ लक्षणामयात् चित्राशब्दस्य वाक्यभेदभयात् कर्मनामधेयत्वम् देवतावादः अग्निहोत्रशब्दस्य तत्पख्यशास्त्रात् कर्मनामधेयत्वम् ४०५ १० श्येनशब्दस्य तव्यपदेशात्कर्मनामधेयत्वम् ४१५ ११ उत्पत्तिविशिष्टगुणबलीयस्त्वस्याऽपि नामधेयत्मनिमित्त ४१६ तत्खण्डनम् निषेधानामर्थवत्त्वम् १४२५३ निषेधानां निवर्तनाप्रतिपादकत्वम् नञः प्रत्ययार्थान्वये वाधकद्वैविध्यम् उपसंहारस्वरूपकथनम् निषेधगतो विशेषः ४५९ अर्थवादानां सार्थक्यम् शाब्दीभावनानिरूपणम् ४७० आर्थीभावनानिरूपणम् ४७९ स्मृतिमामाण्यव्यवस्था ग्रन्थान्ते मालादि ५०७ Darpr ४६० ४८. इति विषयसूची समाता | श्रीगणेशाय नमः । मीमांसान्यायप्रकाशः। भाटालङ्कारटीकासहितः। यत्कृपालेशमात्रेण पुरुषार्थचतुष्टयम् । प्राप्यते तमहं वन्दे गोविन्दं भक्तवत्सलम् ॥१॥ दध्नो मन्थनकाम्यया ब्रजवधू कुम्भे तदासिञ्चती सस्नेह दधि देहि मह्यमधुनेत्यूचे रमेशोऽथ याम् ।। अमित्युक्तिपुरःसरं निजकरे तस्यापणं कुर्वतीं .. प्रत्युक्तिः कुरु कार्यमस्तु शमिति श्रीशस्य सा पातु नः ॥ १ ॥ अनल्पजल्पोत्थितदोषदुष्टां पुनः पुनस्तद्रचनेऽतिहृष्टाम् ।। श्रीस्वामिसातगिरि धुनद्यां निजां गिरं सम्प्रति मज्जयामः ॥२॥ आचारानुमितश्रुत्या मङ्गलफलत्वेनावगतं विघ्नध्वंसाधन्य- तरदुद्दिश्य कृतं मङ्गलं शिष्यशिक्षायै निवघ्नाति श्लोकाभ्यां यदिति । मात्रशब्दः कायवाची "मात्रं कात्स्न्येऽवधारणे" इत्यमरोक्तेः । यावन्तो यदीयाः कृपालेशाः पुरुषार्थप्राप्तिहेतु- भूताः तत्फलोपहिता इति यावत् । ननु सर्वेपि धर्मादिचतुष्ट- यार्थिनः ते च यदि- कृपाले शविषयतां गताः तदा निर्विषय. सम्पूर्ण कृपाया अप्रसिद्धौ तल्लेशानां पुरुषार्थप्रापकत्वोक्तरसङ्ग- तिरिति आशक्योक्तं भक्तेति । भक्तिः परमेश्वरे निरुपधिः प्रीतिः तथा चभाहालङ्कारसहितमीमांसान्यायप्रकाशे- अनन्तगुणसम्पन्नमनन्तमजनप्रियम् । अनन्तरूपिणं वन्दे गुरुमानन्दरूपिणम् ॥ २ ॥ - "या प्रीतिरविवेकानां विषयेष्वनपायिनी । त्वामनुस्मरतः सा मे हृदयान्माऽपसर्पतु" इति प्रार्थयन्तं प्रहादं प्रति भगवतोक्तं- "भक्तिर्मयि तवास्त्येव भूयोप्येवं भविष्यति"(विष्णुपुराणे) इति । तद्वन्तो भक्ताः तेषु वत्सलः "वत्सांसाभ्यां कामबल"इति वत्स- पदान्मत्वर्थीयो लच ततश्च स्नेहवानित्यर्थः । अन्यत्र स्नेहवाचित्वे नादृष्ट्यपि वत्सशब्दो लजन्तवृत्तौ स्नेहमभिधत्ते तथा प्रतीतेः- त्रान्तर्गतकामशब्दस्य व्याख्यातृभिस्तादाङ्गीकरणाच, यश्च यदीयस्नेहविषयः सन् दुःखित्वेन तद्बुद्धिस्थो भवति स तदीयक- पाविषय इति भक्तानां पूर्णकृपाविषयत्वं द्योत्यते । यद्वा का- मशब्दो लोके इच्छासामान्यवाचितया प्रसिद्ध इति सूत्रे निरुप- पिपरदुःखहानेच्छात्मककृपावाचित्वेनैवाभ्युपेयः । ततश्च शब्दश- सौर तेषां तद्विषयत्वलाभः । यद्यपि वदिरभिवादनस्तुत्यो- चिकस्तथापि प्रणतिविशेषपूर्वकाशीर्वचनात्मनोऽभिवादनस्य (१प्रकृतेऽसम्भवात् स्तुतिपरतया व्याख्येयः । ___अनन्तरूपिणमिति अनन्तसंज्ञमित्यर्थः । संज्ञाया अर्था- नुसारितामाह अनन्तगुणेति । अनन्तस्य गुणाः अनन्ताश्च से Home स (१) प्रणतिविशेषः पूर्वः प्रथमो यस्य एवंविधं यदाशीर्वचन सदात्मकस्येत्यर्थः यस्मिन् प्रणतिविशेषे कृते उत्तरकालमभिवादनयो- म्येनाशीर्वचनं प्रयुज्यते स एव प्रणतिविशेषोऽभिवादनम् तथा- चाशीर्वचनफलकप्रणतिविशेषरूपस्य प्रकृतेऽभिवादनस्याऽसम्भ- वात् स्तुतिपरतया व्याख्येय इत्यर्थः । यथा श्रुते ऽभिवादन- स्थावरकर्तृकस्य प्रणतिविशेषरूपस्याऽशीर्वचनात्मकत्वासम्भवेनाशास्त्रीयविषयादिकथनम् । इह खलु परमकारुणिकेन भगवता जैमिन्य॒षि- गुणाश्च तैः संपन्नस्तम् । कथं ताश गुणवत्तालाभोऽभूदित्यत आह अनन्तभजनेति । अनन्तस्य परमात्मनो भजनं सेवनं त. देव प्रियं कामनाविषयो यस्य तम्। ततश्च भजनमाहिम्नैव तल्लाभ इत्याशयः । गुरुदेवतैक्यचिन्तनद्योतनायाह । आनन्दति । आ- नन्दो विष्णुः "आनन्दो नन्दनो नन्द" इति विष्णुसहस्रनामसु पाठात् । यद्वा ऽमुना पदेन गुणवत्तोपपादनाय- विष्णावभेदे निर्दि- टे तदुपपत्तयेऽनन्तभजनेति । अनन्तभजना विष्णुभकाः तेषां प्रियम् । न हि विष्णुभक्ता विष्णुभिन्ने प्रियबुद्धिं कुर्युरित्याशयः॥२॥ यज्जैमिनिमणीतद्वादशलक्षण्यात्मकशास्त्रीयविषयादि त. देवेहापि ग्रन्थे इति सूचनाय शास्त्रीयं विषयादि दर्शयन्वेदा- र्थत्वेन धर्मो जिज्ञास्यो न धर्मत्वेन प्रथमसूत्रस्थायशब्देन वेदाध्य- यनस्य जिज्ञासाहेतुत्वोक्तरिति(१)मतं निराकरोति । इहेति । ऽसाङ्गत्यप्रसङ्गात् प्रत्यभिवादनं हि तादृशं भवति आभवादनं च सर्वत्र महत्कर्तृकाशीर्वादप्राप्तिमुहिश्यैव क्रियते इति भवति आशीर्वचनफल कमिति ध्येयम् ।। (१) अयं भावः अथातोधर्मजिज्ञासेत्यत्रत्याथशब्दस्य हि सरस्नवेदाध्ययनानन्तर्यमेवार्थो घाच्यः यतः स्वाध्यायोऽध्येतव्य इति विधिना कृत्स्नायाः स्वशाखाया अध्ययनं कर्तव्यत्वेन विहि- तम् । पवश कृत्स्नां स्वशाखामधीत्य किमिति वेदार्थैकदेशधर्म- विचार एव पुरुषः प्रवय॑ति । किञ्च धर्मशब्दस्यापि अधर्मसा- धारण्याय वेदार्थपरत्वं वक्तव्यमेवेतरथा ऽधर्मस्य परिहार्यत्वं न स्यात् इति केचिद्यद्यपि वदन्ति तथापि न तद्युक्तं यदि वेदार्थ एव जिज्ञास्वतया विवक्षितः स्यात्सूत्रकृतः किमिति वेदाजिशासेत्येव म सुत्रयाशकार धर्मजिज्ञासेतिविहाय, वेदार्थत्वव्याप्यधर्मावच्छिन्ने खोदनाधिहिते कर्मण्येव प्रसिद्धस्य धर्मशब्दस्य प्रयोगात् न भाट्टालङ्कारसहितमीमांसान्यायप्रकाशे- वेदार्थपरत्वं धर्मशब्दस्य । किञ्च यथाश्रुतार्थ परित्यज्याश्रुतार्थ- कल्पनं हि अनुपपत्या कया चित् वक्तव्यम् । नच प्रकृते काचिद. नुपपत्तिः अधर्मस्यापि धर्मे विचारिते स एवोपादेय इति च विज्ञाते परिहार्यत्वमर्थाद्गम्यते इति न तत्पृथक् वक्तव्यं भवति । यच्च कारणमुच्यते अथशब्देन वेदाध्ययनानन्तर्यमुक्तामिति तदपि विचारणीयम् । नहि यावत्योवेदशाखाः तासां सर्वासामध्ययन मेकेन पुरुषेण कर्तुं शक्यमसम्भवात् वेदानामनन्तत्वात् । नच साम्प्रतमुपलभ्यमानानामेव सर्वेषां वेदानामध्ययनमावश्यकमिति कुत्रापि स्मृतावुक्तं स्वशाखायामधीतायां तावतैव · कर्मानुष्ठानोप- | पत्तेः प्रतिपादितत्वात् एवञ्च यस्य यस्य पुंसः कुलपरम्परया या या शाखा प्रचलिता:सैव सम्पूर्णतयाऽध्येतच्या तत्तच्छाखीयैः, तावतै- | वेष्टसिद्धेः । नच तथापि धर्मविचारमात्रस्यैव कर्तव्यत्वे तत्र केवलं कर्मकाण्डाध्ययनमात्रमेवापेक्षितमिति वेदान्तसाधारणाध्ययनं नि. प्रयोजनं स्यादिति तत्सार्थक्याय धर्मशब्दस्य वेदार्थे लक्षणा- ऽभ्युषगन्तव्येति. वाच्यम् । भवदुक्तरीत्या धर्मशब्देन वेदार्थमात्रं विवक्षित्वा . धर्मब्रह्मोभयसाधारणवेदार्थमात्रस्यैव विचार्यत्वप्रति- ज्ञायामङ्गीकृतायांमग्रेतनसूत्रजातेन कुत्रापि उपनिषद्वाक्यान्यु- दाहृत्य विचारस्याकृतत्वेन सूत्रकारः स्वोक्तं विस्मृत्य धर्ममात्रं विचारयामासेति कल्पितं स्यात् नहि द्वादशाध्यायीं प्रणीयावाश ष्टानामपि वाक्यानां निर्णयं कर्तुं सङ्कर्षकाण्डमपि चतुरध्यायीरूपं प्रणीतवतः सूत्रकारस्य जैमिनेरुपनिषद्वाक्यविचारे विस्मरणं वा विघ्नजातं वा समभवदित्युत्प्रेक्षितुं शक्यते । न चाम्नायस्य क्रिया- र्थत्वादित्यादिना वेदान्तवाक्यानामपि आनर्थक्यं पूर्वपक्षीकृत्य विधिनात्वित्यादिसिद्धान्तसूत्रेण विध्येकवाक्यत्वेन प्रामाण्योप. पादनात् कृत एव विचारइति साम्प्रतम् । तस्य विधिसन्निहि तार्थवादविषयत्वात् उपनिषदां च विधिसन्निहितत्वाभावात् । प्रथ- माध्याये हि धर्मप्रमाणं निरूप्यते अत एवं भाष्यकारेणोक्तं "सम. स्तमध्यायं प्रमाणलक्षणमाचक्षत" इति । उपनिषदाञ्च धर्मप्रमाण- स्वाभावेन तद्विचारे प्रथमाध्यायासङ्गतिः स्यात् . अतोनात्रोपनिष- द्विचार नहि ब्रह्मविचारे केवलमध्ययनमात्रानन्तर्य तत्र साधना चतुष्टयसम्पत्ते कारणत्वात् धर्मविचारे तु घेदाध्ययनमात्रस्यैव कारणत्वात् । किमर्थ तर्हि कृत्स्नस्वशाखाध्ययनमिति चेच्छृणु 1 ब्रह्मणः केवलवेदगम्यत्वेन वेदाध्ययनामावे तदर्थग्रहणायोगेनाः तत्र प्रथमसूत्रार्थकथनम् । णा अथातोधर्मजिज्ञासा”(१)इत्यादिना द्वादशस्वध्या आदिरुपक्रमः । हेतौ तृतीया। धर्मोविचारित इति । विव. क्षितप्रकारको निर्देशः धर्मजिज्ञासेत्येवोपक्रमः कृतो जैमिनिना सन्देहानुत्पत्त्या ब्रह्ममीमांसाया एवानवसरप्रसङ्गः स्यात् अतस्तत्सा. धारणवेदाध्ययनमावश्यकम् । नच कर्मकाण्डमात्रमेवाध्यतव्यमिति वैशेषिकोविधिः कश्चन दृश्यते स्वाध्यायध्ययनविधे स्तद्विधायः कत्वस्यावश्याभ्युपेयत्वे नैकदेशमात्रमध्यतुं शक्यते इति तत्साधा. रणाध्ययनमेव कर्तव्यमिति ध्येयम् ।। (१) अथ-गुरुकुलस्थितिपूर्वकं वेदाध्ययनातनन्तरं अतो यतः अध्ययनस्यार्थज्ञानं फलमतः धर्मस्य वक्ष्यमाणलक्षणस्य जि. ज्ञासा ज्ञानेच्छा कर्तव्येतिशेषः। अत्र च धर्मजिज्ञासापदं न विचारल- क्षकं "धर्म जिज्ञासितुमिच्छेत् तस्माद्धर्मोजिशासितव्य' इत्यादि भाष्ये "सम्बन्धं क्रिपयोर्वेष बने शास्त्राञ्च ते पृथक्” इत्यादि- वार्त्तिके तयाख्यार्थे च न्यायरत्नाकरे' अध्ययनजिज्ञासाकि- ययोः सम्बन्धमथशब्दो ब्रूते तेच शास्त्रादत्यन्तभिन्ने नहि जिज्ञा. साशब्दो मीमांसापर्याय" इति श्रौतार्थपरत्वस्यैवोक्तः । तथा । आनन्तर्यवचोव्यक्तिराश्रितैवात्रगम्यते” इति वार्तिके अथ शब्द- आनन्तर्यार्थी नाधिकारार्थ इत्युक्तं जिज्ञासापदस्य च विचारल क्षकत्वेऽधिकारार्थताऽप्यविरुद्धति । तृतीयाध्यायेऽप्युक्त” प्रथमा- ध्यायप्रथमसुत्रे हि धर्मज्ञानेच्छाया वक्ष्यमाणव्याख्ययत्वेनानुप- न्यासादनन्तरानुष्ठेयमात्रमेवोपदेष्टव्यमित्यधिकारार्थत्वं नोक्तम् । इह त्वध्यायरूपं वा तदर्थात्मकमेव वा । व्याख्येयमधिकर्तु हि श. क्यते शेषलक्षण" मितिग्रन्थयोराद्ये प्रथमसूत्रे विचारानुपादा: नादधिकारार्थताऽथशब्दस्य नास्तीत्युक्तं, द्वितीयग्रन्थे तु तृतीया- ध्यायाधसूत्रे विचारोपादानाधिकारार्थतेत्युक्तम् । ब्रह्ममीमां- सायामपि अथातोब्रह्मजिज्ञासेति सूत्रे वाचस्पतिमिधैः जिज्ञासा | सन्दिग्धे वस्तुनि निर्णयाय भवति निर्णयश्च विचारसाध्य इति विचारकर्तव्यताऽर्थाद्गम्यते . इति न जिज्ञासापदस्य विचारलक्षक. . . . . - ६ भाहालङ्कारसहितमीमांसान्यायप्रकाशे- न वेदाजिज्ञासेति, तेन हेतुना धर्मत्वेनैव श्रौतस्मार्तसाधार- ण्येनेह शास्त्रे धर्मो विचारितो न वेदार्थत्वेनेत्यर्थः । यद्यपि वे. दाध्ययनानन्तर्यमेवाथशब्दार्थः भाष्यकारेण "तत्तु वेदाध्ययनं तस्मिन्दि सति साऽवकल्पते” इसादिना तथा व्याख्यातत्वात् तथापि न वेदार्थत्वेन जिज्ञास्यता चिकीर्षितविचारैकदेशहेतुत्वे- नापि तदानन्तर्याभिधानोपपत्तेः अन्यथाऽध्ययनविधिविहि- तस्वाध्यायाध्ययनानन्तर्याभिधाय्यथशब्दवशेन कृत्स्नवेदार्थ- | स्यापि जिज्ञास्यत्वानुपपत्तेः यथाहि वेदाध्ययनं वेदार्थविचार एव हेतुर्न स्मृत्यर्थविचारे एवमेकशाखाध्ययनमपि न शाखान्त- रायविचारे हेतुः । स्यादेतत् अर्थज्ञानोद्देशेनाध्ययनं विद- घताऽध्ययनविधिना विचारमन्तरेण तदयोगाद्विचारोऽध्यय- नेतिकर्तव्यतात्वेनाक्षिप्यते करणं च विचाररूपतिकर्तव्य- वानुष्ठापकमित्यध्ययनस्य विचारहेतुत्वं सिद्धान्तिनोच्यते । त. त्रैकशावास्थप्रयोगविध्यर्थनिर्णयस्य शाखान्तरीयाझ्वाक्यविचा- राधीनत्वात् “पुरोडाशं चतुर्धा करोति" "द्वयोः प्रणयन्ति" - । त्वमित्युक्तमिति । धर्मजिज्ञासितुमिच्छेदितीच्छाविषयेच्छाग्रहणन्तु जिज्ञासाद्वयाभिप्रायेण तथाहि प्रथमं तावद्धर्माधर्मों ज्ञातव्यावि- ति वृद्धभ्यः श्रुत्वा तज्ज्ञातुमिच्छन् स्वाध्यायाध्ययनविधिना तादयेन विहितमध्ययनमपि तेभ्य एवावधार्याधीते वेदम् । ततो. ऽव्युत्पन्नस्याधीतादपि घेदादर्थज्ञानानुदयात् किमनेनोच्यते इति पुनरन्यारशी जिज्ञासा जायते तद्वशेन च व्युत्पत्युपाये निगमनिरु- कव्याकरणादिश्रवणे यतते ततश्च पदार्थज्ञानाद्वाक्यार्थः प्रतीय- मानो म्यायानवधारणात्संशयितो भवति तनः पुनर्वाक्यार्थः विशेषजिज्ञासा सवति तदिदं पश्चातनं जिज्ञासाद्वयमभिप्रेत्याथा- वोधर्मजिज्ञासेत्युक्तं यथोकं भाग्यकारेण न जिज्ञासामात्राभिप्राये. बेदमुच्यते किन्तु ताहीधर्मजिज्ञासामधिकृत्याथशब्दं प्रयुकवा. नाचार्य या वेदाध्ययनमन्तरेण न सम्भवतीति। ... प्रथमसूत्रार्थकथनम् । "उक्थानि गृह्णाति" इत्यादिवाक्यार्थनिर्णयस्य च "आग्नेयं चतुर्दाकरोति" "अवयुप्रतिमस्थातारौ प्रणयतः" "तं पराञ्च- मुक्थानि गृह्णाति" इत्यादिशाखान्तरीयवाक्यविचाराधीनत्वा- देकशाखाध्ययनेनापि शाखान्तरविचारोऽवश्यमनुष्ठाप्यते ऽत: सम्भवति हेतुत्वमिति ? तर्हि श्रौतानामिव स्मार्ताचारप्रा- ताशानामप्यनुष्ठापनं कुर्वतां प्रयोगविधीनामर्थनिर्णयाय तेन स्मृत्यादिविचारोऽप्यनुष्ठाप्यत इति सम्भवति तस्यापि प्रति- ज्ञाविषयत्वमित्याशयः । सूत्रं तु-विश्वजिन्यायेन स्वर्गफ- लकोऽध्ययनविधिर्न विचारमाक्षिपतीति बाधकामाचे "अधी. त्य स्नायात्" इति स्मृतिवशादध्ययनानन्तरं समावर्तनं कार्य- मिति शङ्कायां प्रवृत्तमित्थं व्याख्येयम्-यतो दृष्टार्थावबोधफ- लकत्वे सम्भवति स्वर्गकल्पनाऽनुचिता स्मृतिश्चानन्तर्यात्म- कक्रमविधित्वाभ्युपगमे विरुध्यमानाऽप्यध्ययने स्नानपूर्वका- लतामात्रविधित्वेन भवत्युपपन्ना "वेदमनूच्याचार्योऽन्तेवासिन- मनुशास्ति' इत्यादिना "तथा तेषु वर्तेया" इत्यन्तेन(१) ग्रन्थेन तैत्तिरीयैर्वेदाध्ययनान्ते वेदार्थोपदेशकर्तव्यतोपदेशाचैवमेव व्या- ख्यातुमुचिता, अतोऽध्ययनानन्तरं धर्मजिज्ञासैवोचिता न स्नानमिति । अध्ययनविध्यर्थं त्ववसरे वक्ष्यामः। अथ धर्मो न शास्त्रे विचारितः प्रत्यध्यायं प्रमाणभेदशेषादीनां अर्थान्तराणां निरूपणात् “न कलज्ज भक्षयेत्" इत्यादिवाक्यार्थाऽधर्मस्य षष्ठे निरूपणाचेत्यत आह । द्वादशस्विति । धर्मसम्बन्धिनामेव प्रमा- णादीनां निरूपणीयत्वादधर्मस्य धर्मप्रतिस्पर्द्धितया निरूपणी- यत्वाच्छास्त्रविषयत्वं धर्मस्यैवेति भावः । ननु धर्मपदमपूर्वाभिः धायीति काणादप्रसिद्धिः, नच प्रत्यधिकरणमपूर्व चिन्त्यत (१) तैत्तिरीयोपनिषदिप्रथमवल्लयाम् इति शेषः । भाट्टालङ्कारसहितमीमांसान्यायप्रकाशे- येषु धर्मो विचारितः(१)। तत्र वेदेन प्रयोजनमुद्दिश्य इत्याशा सूत्रस्थधर्मपदार्थमाह । तत्रेति । यागादिकर्तरि अपूर्वसत्ताज्ञानशून्यैरपि धार्मिकपदप्रयोगात् “तानि(२) धर्माणि प्रथमान्यासन्" इतिश्रुतौ यज्ञे धर्मपदप्रयोगात् । - "इज्याचारदमाहिंसादानस्वाध्यायकर्मणाम् । ... अयन्तु परमो धर्म"(याज्ञ.स्मृ.आचा.)इत्यत्राप्येषां मध्येऽयं परमो ब्राह्मणः इत्यत्र षष्ठयन्तपदनिर्दिष्टानां ब्राह्मणत्ववदिज्या- दीनां धर्मत्वप्रतीते ऽदृष्टवाचि धर्मपदं, किन्त्वदृष्टव्यापारेण य- द्वंलवदनिष्टाऽननुवन्धिफलकरणमनदृष्टं तद्वाचीत्याशयः । वेदपदं च पारायणविधाविव न मन्त्रब्राह्मणग्रन्थपरम् असम्भवापत्तेः नापि तदन्तर्गतवाक्याभिप्राय, किन्त्वपौरुषेयवाक्यपरं तेन लिङ्गादिकल्पितश्रुतिविहितानामपि धर्माणां सङ्ग्रहः विधी- यमानत्वं चाज्ञातज्ञाप्यत्वं न प्रयुज्यमानत्वमप्रयोज्यस्यापि पञ्च- मवर्षादिकालस्य धर्मत्वात् । यथाहुः-श्रेयस्करभाष्यव्या - . (१) प्रमाणभेदशेषत्वप्रयुक्तिक्रमाधिकारसामान्यातिदेशविशे- पातिदेशोहबाधतन्त्रप्रसङ्गाख्या द्वादशानामध्यायानां द्वादशविषयाः समस्तस्य चार्थस्य वक्ष्यमाणस्य प्रतिज्ञापिण्डोऽयं धर्मजिज्ञासेति यथा राजासौ गच्छतीत्युक्ते सपरिवारस्य राज्ञोगमनमुक्तं भवति तथा यैर्जिशासितैर्विना धर्मो जिज्ञासितो न भवति तानिअर्था- क्षिप्तान्येव भवन्तीति न पृथक्सूत्रयितव्यानि इति न तेषां वि- चारस्याप्रतिज्ञातार्थविचारत्वमिति ध्येयम् । .: (२) तानि धर्माणीत्यत्र प्रातिपदिकं तावद्यज्ञवाच्येव अन्यस्या- प्रकृतत्वात् यज्ञेन यज्ञमयजन्तदेवाइति पूर्वत्र तस्यैव प्रकृतत्वा- तत्समानाधिकरणश्च धर्मशब्दः ततः सोऽपि यज्ञविषय एव, लिङ्गसङ्ख्ययोस्तु छान्दसत्वादसौ व्यत्यय इति भावः। धर्मलक्षणघटकपदकृत्यम् । www.mmmmmmmmmm ख्यावसरे * भट्टा:- (१)"भैयो हि पुरुषप्रीतिः सा द्रव्यगुणकर्मभिः । चोदनालक्षणैः साध्या तस्मात्तत्रैव धर्मता" इति । (श्लो. वा. चो. सू. १९१) अत्र च “यस्मिन्प्रीतिः पुरुषस्य" इति पुरुषार्थलक्षणान्तर्गत- प्रीतिपदेन श्रेय पदव्याख्यानाध्यग्निहोत्रगोदोहनादेर्धमत्वं स्था. पयिष्यते इति चैतद्वातिकात् पूर्वत्र अट्टोक्तेः भावार्थाधिकरणे च फलभावनाकरणस्यैव धर्मत्वोक्तेः को धर्म इति स्वरूपजिज्ञासा- तः कानि साधनानीतिपृथगङ्गजिज्ञासोक्तेश्च क्रत्वर्थानां धर्मत्वा- ___ (१) चतुर्थाध्यायस्य प्रथमपादे अथातः क्रत्वर्थपुरुषार्थयोर्जि शासेति प्रथमसूत्रस्थक्रत्वर्थपुरुषार्थपदार्थशानार्थ तयोर्लक्षणप. रसूत्रम्-यस्मिन् प्रीतिः पुरुषस्य तस्य लिप्सायलाणा वि. भक्तत्वात् । यस्मिन् स्वर्गादिसुखविशेषे पश्वादिसुखसाधने च लब्धे प्रीतिः कृतार्थोऽस्मीति वृत्तिस्तत्साधनं पुरुषार्थः । यद्वा यस्मिन्ननुष्ठिते पुरुषस्य प्रीतिः सुखविशेषो भवति स पुरुषार्थः यथा यागेऽनुष्ठिते स्वर्गरूपसुखं भवति तत्वमिति लक्षणसमन्वयः । प्रयाजादौ क्रतूपकारकत्वेन फलसाधनत्वाभावान्नातिव्याप्तिः तद- न्योविहितः क्रत्वर्थः तस्य लिप्सा इच्छा अर्थलक्षणा शास्त्रं विना अर्थतः स्वत एव लक्षणमुत्पत्तिर्यस्याः तादृशी तेन फलेन सह साध्यसाधनभावस्य अविभक्तत्वात् अव्यभिचारात् क्रत्विच्छति । इत्थं च शास्त्र जन्यज्ञानाजन्येच्छाविषयसाधनत्वं पुमर्थत्वम् । स्व- गैच्छायाः शास्त्रजन्यज्ञानाजन्यत्वेन तदिच्छाविषयस्वर्गसाधनत्वा- धागे लक्षणसमन्वयः । एवं चैतत्सूत्रघटकप्रीतिपदेन श्रेयःपद- व्याख्यानात् य एव श्रेयस्करः स एव धर्मशब्दनोच्यते इति भाष्येण प्रीतिजनकस्यैव धर्मत्वकथनात् । वार्तिककारेणाप्येतदु- क्तम्-हि यतः श्रेयः पुरुषप्रीतिः सा च चोदनालक्षणैः चोदनाधि- हितैः द्रव्यगुणकर्मभिः सम्पाद्यते तस्मात्तेषां द्रव्यगुणकर्मणामेव धर्मशब्दवाच्यत्वं नत्वपूर्वादीनामित्यर्थः।

  • तस्माचोदनालक्षणोऽर्थः श्रेयस्करः य एव श्रेयस्करः स एवं

धर्मशब्देनोच्यत इति भाष्यव्याख्यानावसरे इत्यर्थः । १. भाट्टालङ्कारसहितमीमांसान्यायप्रकाशे- भावे तदसझहाय प्रयोजनमुद्दिश्येति । कामशब्दोपात्तं प्र- योजनपदार्थः तत्साधनत्वेनाज्ञातज्ञाप्यमितिविशिष्टार्थः । अस्ति- च विश्वजिदादीनामपि कल्प्यकामपदेन फलनिर्देशः । यदि तु वाजपेयानुष्ठानमजानद्भिः बृहस्पतिसवकर्तरि धार्मिकोऽय- मिति व्यवहारात् क्रत्वानामपि धर्मत्वं तदा विवाहार्थानृत- वदनादावभ्यनुज्ञाशास्त्रेण निषेधातिक्रमनिमित्ताऽनिष्टाननुब- घित्वेनाऽज्ञातज्ञाप्येऽतिप्रसङ्गवारणाय प्रयोजनमिति । नहि तेन शास्त्रेणानृतवदनं क्रतूपकारस्य स्वर्गादेर्वा हेतुत्वेन ज्ञा- प्यते । नच विवाहाख्यश्रेयःसाधनत्वादुक्तरूपेण वेदबो- घितत्वाचास्तामस्यापि द्वितीयसूत्रानुसारेण श्रेयस्करत्वं- भाष्यानुसारेण च धर्मत्त्वमिति शक्यम् । धर्मत्त्वं वेदवो- धितश्रेयःसाधनतेति भट्टोक्तेः । यथाहुः- (१)"श्रेयःसाधनता ह्येषां नित्यं वेदात्प्रतीयते । ताद्रूप्येण च धर्मत्वं तस्मान्नेन्द्रियगोचर" इति (इलो. वा. चो. सू. १४) वलवदनिष्टाऽननुवन्ध्यर्थकमर्थपदं श्येनवारणाय । ननु नैव श्येनस्यानिष्टहेतुत्वं तस्य विहितत्वेन निषेधाऽवि- - | (१) ननु गोदोहनादि द्रव्यं नीचैस्त्वादि गुणो यागादिक्रिया च फलसाधनत्वाद्धर्मोनापूर्वादिरित भाग्ये वक्ष्यते द्रव्यादि च प्रत्यक्षामिति कथं चोदनैव प्रमाणमित्यवधारितमित्याशंङ्ग्य वार्तिके एतदुक्कं यद्यपि द्रव्यक्रियागुणादीनां धर्मत्वं भाष्यकारेण स्थाप- यिष्यते तथापि तेषां यदिन्द्रियग्राह्यं रूपं न तेन रूपेण धर्मत्वं, केन तर्हि रूपेण धर्मत्वमित्यत आह हि यतः एषां द्रव्यक्रियागु- यादीनां अलौकिकश्रेयःसाधनता वेदं विना नान्येन प्रमाणेन गम्यते किन्तु केवलं चोदनात एव गम्यते अतएव ताद्रप्येण चोदनाबो- धितालौकिकश्रेयःसाधनत्वेन रूपेण धर्मत्वमत एवं हेतोन धर्म- स्वेन्द्रियग्राहात्वापत्तिरित्यर्थः । इन्द्रियपदं चोपलक्षणं नानुमाना- दिगोचर इत्यपि द्रष्टव्यम् । धर्मलक्षणघटकपदकृत्यम् । ११ त् । नच तद्विधौ करणेतिकर्तव्यतयोविहितत्वेपि फलांश- हितत्त्वानिषेधविषयत्वमिति वाच्यम् । वैरिमरणस्य हिंसा- विषयत्वात् । नचं तद्वैरिमरणं भावयेदिति-तद्भावनाया द्यत्वानिषेध्यत्वं, भावनाया अनुवाद्यत्वे तद्विशेषणैकत्वा- वक्षाप्रसङ्गात्-अतः कथमनर्थत्वं श्येनस्येति चेत् । णं मया कर्त्तव्यमिति सङ्कल्पस्य भावनाशरीरान्तर्गत. । रागतः प्राप्तत्वेन विध्यसंस्पृष्टस्य निषेध्यत्वादिति ।। यद्वा "योहि हिंसितुमिच्छेत्" इतिभाष्येण हिंसाफल- वगमाद्धिसापदस्य च प्राणवियोगानुकूलव्यापारवाचित्वा- रेमरणफलोपहितव्यापारः कश्चित् श्येनादिफलम् । अ- ' प्राणवियोगानुकूलदृष्टापायेनेव श्येनादिना तमनुष्ठाप. नेषेधातिक्रम इति सम्भवति श्येनादेरनर्थत्वम् । नचैवमस्या- पदवाच्यतापत्तिः अनिष्टानुवन्धित्वेपि स्वरूपेण नि- वाभावात् निषिद्धस्यैवाधर्मत्वात् । यदि तु स्वयमनिषिद्धेपि परम्परयाऽनिष्टानुबन्धिन्यधर्म- होके प्रयुज्यते भवतु तदा श्येनादेरधर्मत्वम् । यथाहुः-- (१)"अतः स्वतो न धर्मस्वं श्येनादे प्यधर्मता । १) श्येनादौ हि विधीयमाने फलत्वेनोद्दिश्यते हिंसा नतु विधीयते तावदेव च तस्याश्चोदनालक्षणत्वं तथा हिंसा श्ये- यतया 'लक्ष्यते । न चैतावता विधेयत्वम् नहि यद्विधिप्रमेयं यमितिविधेयलक्षणं, किन्तर्हि ? यत्राऽप्रवृत्तः पुरुषो विधि- प्रवर्तते तद्विधेयम् । नच फलस्य तदस्ति, विधितः प्रागेव रागतः प्रवृत्तरित्यविधेयत्वम् तया भावनाविधिरप्यर्थाद्विधे- तरनन्यतः प्राप्तात्फलांशाद्विनिवृत्तः साधनेतिकर्तव्यतांशयो- परतीति तयोरेव विधेयत्त्वं न फलस्येति । यत एवं पानर्थत्वमतस्तद्वारणाऽनर्थत्वात् श्येनस्य न धर्मत्वं ग्मत्वं स्वरूपेणानर्थत्त्वाभावात् फलस्यानर्थानुबन्धित्वा- द्वारेण श्येनोऽप्यधर्म इत्युपर्यत इत्याह अत इति । १२ माहालङ्कारसहितमीमांसान्यायप्रकाशे- फलानर्थानुवन्धित्वात्तद्वारेणोपचर्यते । यदा स्वपीतिहेतुर्यः साक्षाव्यवहितोऽपि वा । सस्य धर्मत्वमुच्येत तदा इयेनेऽप्यधर्मता" इति ( श्लो, वा. चो. सू. २६६) । अप नित्यनैमित्तिकानां प्रयोजनमुद्दिश्य विधानाभावात्- धर्मत्वानुपपत्तिरिति चेत् । "पूर्व सन्ध्या जपंस्तिष्ठन्नैशमेनोव्यपोहति" । इत्यादिस्मृतिभ्यो “यद्राच्या पापमकार्षम्" (नारायणोपनि.) इत्यादिमन्त्रेभ्यश्च पापक्षयमुद्दिश्य तेषां विध्यवश्यम्भावात् । उपपादितं च पापक्षयफलकत्वसेषां सर्वशत्यधिकरणे मित्रैः(१) यद्यपि न्यायसुधाकृतोनैतन्मतं यथोक्तं यावजीवाधिकरणे सेन- • "सम्ध्योपासनमात्राद्धि सर्वपापक्षये सति । अग्निहोत्रायतुष्ठाने का प्रवर्चेत बुद्धिमान् । एकस्य तु क्षये कस्येत्यवगन्तुं न शक्यते" । | नन्विष्टसाधनत्वाच्छयेनादेर्धर्मत्वं भवेदित्याशयेदमुत्तरमुक्तम्- ध्येनः समीहितस्य शत्रुवधस्य साधनं, सोऽपि प्रत्यवा- यस्येत्येषा तावदस्थितिः धर्मशब्दार्थत्वं तु श्यनादेः कीरशमिति लोकानुसारेण सम्प्रधार्य निर्णतव्यं मात्राभिनिवेश इति सम्प्रधा- रणमेव दर्शयति वार्तिकारः-यदि येनेष्टसिद्धिः स्यात् अनुष्ठानानु. अन्धिनी । तस्य धर्मत्वमुच्येत ततः श्येनादिवर्जनम् । यदा तु चोदनागम्य कार्याकार्यानपेक्षया ॥ २७१ ॥ धर्मः प्रीतिनिमित्तं स्या- त्तदा श्येनेपि धर्मता । यदित्वप्रति हेतुर्यः साक्षाद्यवहितोऽपि वा ॥२७२ ॥ सोधर्मश्चोदनार्थः स्यात्तदाश्येनेऽप्यधर्मता" इति । प्रमादेन तस्य धर्मत्वमुच्येतेति टीकायामापतितमिति पेयम् ।। . . ( १) द्वितीयाध्यायस्य चतुर्थपादे प्रथमाधिकरणे "तस्मा- जीवने निमित्ते पुरुषस्य प्रत्यवायपरिहाराय दर्शपूर्णमासप्रयोगो विधीयते जीवनं च यावद्विनिपातं नियतमिति नियतनिमित्तस्वा- भियमोऽयं विधीयते इति पुरुषार्थ" इति ग्रन्थेन । यजेतेत्यत्र प्रकृतिप्रत्ययार्थकथनम् । ___ इत्यादि,(१) तथापि तेन स्वकाले क्रियमाणानां नित्यादी- नामकरणजन्यदोषाभावफलकत्वाभ्युपगमादुक्तस्मृतिमन्त्रेभ्यश्चा- तिक्रान्तेपि काले विहिताकरणोत्पन्नदोषनाशायावश्यकर्त- व्यत्वाभ्युपगमात्सम्भवत्येव तन्मतेपि तेषामुक्तविधधर्मत्वम् । ___ अथ “यजेत स्वर्गकाम' इत्यत्र यागस्यैव भावनो- द्देश्यत्वान्न फलोद्देशेन तद्विधिसम्भवः । नच प्रत्ययवाच्यभा- वनायाः समानाभिधानश्रुत्यवगतविध्यन्वयविरोधान्न यागोदे- श्यत्वसम्भव इति शक्यम् । धातुप्रत्ययोभयश्रवणे प्रतीय- मानभावनाया धातुवाच्यत्वं परित्यज्य प्रत्ययवाच्यत्वे नियामकाऽभावात्, प्रत्युत यजेतेत्यस्य विवरणे यागे- न भावयेदित्यस्मिन् वाक्ये भावयतिना सहाख्यातोच्चारणात् पर्याययोश्च सहानुच्चार्यत्वनियमाद्धातुवाच्यत्वमेव वक्तुमुचितम्, तथाच समानाभिधानश्रुत्यवगतयागभाव्यकत्वानुरोधेन पद- (१) निषिद्धाचरणदोषनाशार्थत्वाभ्युपगमे त्वनाचरितनिषि- द्धस्य पुरुषस्य नित्यकर्मणामकर्तव्यत्वापत्तेर्नावश्यकत्वसिद्धिः प्राय- श्चित्तत्वेन चाविधानानोपात्तदुरितक्षयार्थत्वेऽग्निहोत्रादेः किञ्चि- प्रमाणमस्ति विस्तरेण चोपात्तदुरितक्षयार्थताऽग्निहोत्रादेस्तन्त्र- सारेऽस्माभिर्निरस्ता उपात्तदुरितक्षयार्थत्वोद्घोषस्तु विहिताऽकरण- जन्यमेव दुरितं विहितकालसमीपे प्राप्तत्वादाङपूर्वस्य ददा- तेर्गृह्मात्यर्थवाचित्वेन ग्रहणफलप्राप्तिलक्षणत्वोपपत्तेरुपातदुरितम- भिप्रेत्य व्याख्येयः अकरणे दोषप्रसक्तरिति हेत्वभिधानादप्ययमेव वार्तिककृतोऽभिप्रायो लक्ष्यते अनर्थपरिहारार्थत्वमात्रहेतुत्वं तु व्यवधानादयुक्तं “पूर्वी सन्ध्याञ्जपन् विप्रोनैशमेनो व्यपोहती" त्या- दिस्मृतिस्तु निशान्तविहितकर्माननुष्ठानजन्यमेनोनैशमित्येवं व्या- ख्येया “यद्राच्या पापमकार्ष मनसा वाचा हस्ताभ्यां पद्भयामु दरेणशिश्ने'त्यादि मन्त्रवर्णोऽपि मनःप्रभृतीनामन्यासक्तत्वाद्रा. ज्यन्तविहितकर्माननुष्ठानेन यत्पापमकार्षमित्येवं व्याख्येयः इत्युक्तं न्यायसुधायाम् । १४ भाट्टालङ्कारसहितमीमांसान्यायप्रकाशे- विधीयमानोऽर्थो धर्मः-यथा यागादिः। स हि 'यजेत स्वर्गकाम' इत्यादिवाक्येन स्वर्गमुद्दिश्य विधीयते । तथा हि यजेतेत्यत्रास्त्यंशद्रयम्, यजिर्धातुः श्रुत्यवगतविध्यन्वय एव हेय इत्यत आह । तथाहीत्यादि । अंशद्वयं-शकशब्दद्वयम् । धातुरिति वाच्ये यजिधातुरित्युक्ति- यज्यभिधानेन चरितार्थस्य धातोर्न भावनाबाचित्वमपि युक्त- मिति द्योतनाय । नच यागात्मनैव धात्वभिहितव्यापारे कारका- न्वयसम्भवान्नैव तदतिरिक्तभावनाभिधानमाख्यातपदे कापीति शङ्यम् । पचतीत्यस्य पाकं करोतीति विवरणानुपपत्तेः घा- न्तपाकादिपदोक्तव्यापारव्यतिरिक्तव्यापारस्यात्र करोतिनाऽप्र- तीतेः । न च पाकादिपदं फलमात्रपरं वक्तुं युक्तं, फलकाले पाकोवर्त्तते इति प्रयोगापत्तेः परैरनभ्युपगमाच्च । किश्च स्वय- मकारकस्य यागस्य सकलकारकविशेष्यात्मना धातुनाभि- धाने तृतीयाद्वितीयाद्यन्तानां नाम्नामन्वयो न स्यात् स्या- चोद्भिदादीनां विनैव मत्वर्थलक्षणया गुणविधित्वम् । प्र- त्ययोक्तिश्च "भावप्रधानमाख्यात" मितिस्मृतेरनुभवाच्च यजे- वेत्यत्र विशेष्यभूताया भावनायाः “तयोस्तु प्रत्ययार्थः” इति स्मृतेः प्रत्ययवाच्यत्वं युक्तमितिद्योतनाय । यथाहुः- (१)"प्रत्ययार्थ सह ब्रूतः प्रकृतिप्रत्ययौ सदा । (१) भावप्रधानमाख्यातमिति नैरुक्तवचनबलेन णिजन्ता- द्भवतेरच्प्रत्ययेकृते भावशब्दव्युत्पत्तेर्भावनाप्राधान्याविषयत्वाव- सायात्प्राधान्याभावे च कृदन्तवनिरपेक्षस्य कारकान्वयायो- गापत्राख्यातेभ्यश्च भावनाप्राधान्यावगतेः सर्वस्य सम्वेद्य- त्वान्न तावत्प्राधान्ये विप्रतिपत्तुं शक्यं प्रकृत्यर्थत्वे च सति विशे- पणत्वापत्तेः प्राधान्याभावप्रसङ्गात् प्रकृतिप्रत्ययौ प्रत्ययार्थ स- ह ब्रूतस्तयोः प्रत्ययार्थः प्राधान्येनेति प्रत्ययार्थप्राधान्यस्मृतेश्व यजेतेत्यत्र प्रकृतिप्रत्ययार्थकथनम् । त्ययश्च । तत्र प्रत्ययेऽप्यस्त्यंशद्वयम्, आख्यातत्वं प्राधान्याद्भावना तेन प्रत्ययार्थोऽवगम्यते । तथा क्रमवतोर्नित्यं प्रकृतिप्रत्ययांशयोः ॥ प्रत्ययश्रुतिवेलायां भावनात्माऽवगम्यत" इति । भावयतिना सहाख्यातोच्चारणं तु साधुत्वार्थ सख्याय- न्तिरकथनार्थं वेत्याशयः । ननुप्रत्ययस्याऽपि विध्यभिधाने- चरितार्थस्य न भावनाभिधायित्वमुचितमिसाशय शक्तता- च्छेदकभेदेन न्याय्यमेवैतदित्यभिप्रेत्याह । प्रत्ययेऽपीति । शिद्वयं शक्ततावच्छेदकद्वयम् । ननु आख्यातत्ववत् धातुत्वमेव यजिशक्ततावच्छेदक स्तु “तयोस्तु प्रत्यय' इति स्मृतिस्तु सुबभिप्रायेण सङ्को- यतां निर्वचनात्वं तु धातुत्ववदाख्यातत्वेपि तुल्यम् । य. देशगामितिप्त्वाद्यन्यतमत्वमाख्यातत्वमुच्यत न सहि (कशक्ततावच्छेदकसिद्धिः । अथ स्थानिगामिलत्वमनुगतमा- व्यातत्त्वं ? तर्हि आदेशश्रवणादर्थबोधो न स्यात् । अथादेशो. स्थापितः स्थान्येवार्थबोधकः ? उक्तं हि “स इति प्रकतापेक्षः त्प्रत्यया"दिति भाष्यव्याख्यापरम् "अथवा तच्छब्दस्य प्रक- र्तृसङ्ख्यादेः प्रत्ययार्थस्य प्राधान्याभावात्प्रत्ययार्थः प्रधानमेवेति नेयमायोगेपि प्रत्ययार्थ एव प्रधानामिति नियमोपपसेर्नामस्व. पेच कृत्तद्धितान्तेषु कारकविभक्त्यन्तेषु च प्राधान्यस्य प्रत्ययार्थ- वाव्याभिचारात्सत्त्वप्रधानानि नामानि इतिस्मृतेश्च लिङ्गसङ्ख्यास- बन्धाहत्त्वविषयतया व्याख्यानोपपत्तेः प्रातिपदिकार्थप्राधान्यप- त्वेऽपि वा प्रतीत्यनुसारात्प्रथमान्तनामविषयतया व्याख्यानोपप- r: प्रातिपदिकार्थप्राधान्यस्य प्रत्ययार्थधव्यभिचारानापादक- वात्प्राधान्येन भावनायाः प्रत्ययार्थताऽवसीयत. इत्याशय इति पायसुधा। P ande १६ भाट्टालङ्कारसहितमीमांसान्यायप्रकाशे- तग्राहित्वं प्रसिद्धं स इत्युक्ते तच्छब्दमत्ययात्स एवार्थ" इति वार्तिकं व्याचिख्यासता न्यायसुधाकृता “सर्वनामतच्छन्दादे- शेन स इत्यनेन स्थानिनः तच्छब्दस्य प्रत्ययादित्यन्यथा व्या- चष्ट इति । यस्तु “तिौँ कर्तृकर्मणि"इत्यादौ काद्यादेशार्थ- त्वव्यवहारः स स्थानिस्मृतिमुखेन तज्ज्ञाप्यत्वाभिप्रायेण नेयः इदानीन्तनानां तु आदेशे शक्तिभ्रमादनुपस्थितेपि स्थानिनि अर्थबोधोपपत्तिरित्युच्येत । नैतत् । स्थानिनः स्वरूपेणार्थ- बोधकत्वानुपलम्भात् । यदि हि घटावित्यत्रौकारस्येव लका- रस्य कचिदर्थबोधकत्वं स्यात् तदा वारिणीत्यत्रौकारादेश- स्यौकारस्मारकत्ववत् लादेशस्य लकारस्मारकत्वमाश्रीयेतेत्यत आह । आख्यातत्त्वं चेति । यद्दशसु लकारेषु वर्तते लत्वं तदेव आख्यातत्वमित्यन्वयः । न ह्येवंरूपं धातुष्वनुगतं धातुत्वं वक्तुं शक्यम् । ऋक्त्वादिन्यायेन चानेकवर्ण- समूहात्मकेषु धातुषु न धातुत्त्वं जातिः । धातुवाच्यत्वे च भावनाया यागदानादिशब्देभ्योपि भावनाप्रतीतिप्रसङ्गः । यद्या- ख्यातान्ते धातुवाच्यतोच्येत तर्हि लाघवादस्त्वाख्यातवाच्य- त्वम् । यथा चैकवर्णात्मका अकारादयोविष्ण्वादिषु शक्ताः सदा सन्तोपि न तान्सदा बोधयन्ति । नाप्यकारादिपदोप- स्थापिताः श्रोत्रलिप्यन्यतरजन्योपस्थितेरेव तेषु शब्देषु तत्तदर्थ- बोधाख्यफलोपधानावच्छेदकत्वात् । तथा लाघवात् "लः कर्म- णि" इत्यादेर्वेदाङ्गान्तःपातित्वेन वैदिकपरिगृहीतपाणिनीयवच- | नाच लत्वेन शक्तिग्रहे जातेऽपि तिवाद्यादेशजन्योपस्थितेरे- व भावनोपस्थितिफलोपधानावच्छेदकत्वात् न स्वरूपेणोचा- रिताच्छतृशानभ्यां वा स्मारिताल्लकाराद्भावनाप्रतीत्यभावो दोषाय । नच स्वयमशक्ताः शक्तशब्दान्तरस्मरणेनार्थवोधार्थ प्रयुक्ताः शक्तिभ्रमाच्च शक्तत्वेन कैश्चियवहतास्तिवादयः कथं . साधुत्वनिर्वचनम् । .. १७ लित्वं च । आख्यातत्त्वं च दशसु लकारेषु विद्यते । लिङत्त्वं च पुनः केवलं लिङयेव । तत्राख्यातत्वलि- न गाव्यादितुल्याः स्युरिति शङ्क्यं सर्वसमभिव्याहारे स्वो- पस्थित्यनपेक्षार्थबोधकगवादिस्मारणेनार्थबोधकतया गाव्या. दीनामशक्तिमत्त्वरूपापभ्रंशत्वस्य सम्भवात् । नहि गाव्या- दिशब्दोपस्थितिमनपेक्ष्य गवादीनामिव, तिवाद्युपस्थितिमन पेक्ष्य लकारस्यार्थबोधकत्वमस्ति येन तद्वदशक्तिमत्वं तिवा- दिषु वक्तुं शक्येत । यद्यप्यौकारस्याऽस्ति स्वातन्त्र्येण बो- धकत्वं तथा ऽपि न सर्वसमभिव्याहारे, वारिणीइत्यादिसम- भिव्याहारे आदेशस्मारितस्यैव तस्य बोधकत्वात् । नचाना- दिवाचकत्वं साधुत्वं येनावाचकेषु कथं स्यादिति शङ्क्यम् । कर्मधारयोत्तरभावप्रत्यये भावप्रत्ययोत्तरकर्मधारये वा सा- केतिकेषु तदभावेन साधुत्वस्य तादूप्यासम्भवात् । अनादेराव- पनवाचिनोगोणीशब्दस्य गवि साधुत्वापत्तेश्च । अथैतद्दोष परिहाराय यदर्थवाचित्वं यस्यानादि स तत्र साधुरित्युच्येत साङ्केतिकानां सादित्वेपि तच्छक्तेरनादित्वेन च तेषु साधुत्वमु- पपायेत ? तन्न, लक्षणया गौण्या धार्थान्तरेषु प्रयुज्यमानानाम- साधुत्वापत्तेः । तस्मात्सर्वसमाभिव्याहारेषु स्वोपस्थित्यनपेक्षार्थ- बोधकशब्दस्मरणं विनैव यः शब्दो यमर्थ बोधयति स तत्र साधु- रित्यवश्य वाच्यम् । सम्भवति चैवसति गवादीनामिव तिवादी- नामपि साधुत्वमिति ज्ञेयम् । ___ अथ भावनावाचिसाख्यातानुस्यूतमाख्यातत्त्वं यथा भावनाशक्ततावच्छेदकमङ्गीकियते तथा विध्यभिधायिलिङ्लो- डायनुस्यूतं विधिशक्ततावच्छेदकमङ्गीकार्य न लिड्वं तबाह । लिङिति । आख्यातत्वाद्वैलक्षण्यद्योतनार्थः पुनः शब्दः । | १८ भाट्टालङ्कारसहितमीमांसान्यायप्रकाशे- यतः केवलं तादृशधर्मान्तरासमानाधिकरणं अतोलिङन्येव सदपि सदेव शक्ततावच्छेदकमित्यर्थः । __स्यादेतत्-नाख्यातत्वं भावनाशक्ततावच्छेदकं पच्यते इत्यादिषु भावकर्मप्रत्ययेषु भावनाभिधाने भावनया च काक्षेपे सति पचतीतिवत् कर्तर्येव सङ्ख्यान्वयप्रसक्तेः भवति जानातीत्यादौ भावनाप्रतीत्यापत्तेश्च अध्येतव्य इ. त्यादौ तव्यस्याऽनाख्यातत्वेन भावनाबोधकत्वानुपपत्तेश्व, नापि लिक्वं विधिशक्ततावच्छेदकं "हविरार्तिमार्छत्" "जतिलय. वाग्वा जुहुयात्" इत्यादौ विध्यापत्तेरत आह । तत्रेति । तृती- येत्यम्भावे । आख्यातत्वरूपेण लिवरूपेण च भावनोच्यत एवेत्यक्षरार्थः । कर्तृप्रत्ययेषु भवनाख्यप्रयोज्यव्यापारोवाच्यशरी- रपविष्टोऽथवाऽऽक्षेपलभ्यः प्रयोजकव्यापारोपसर्जनत्वेन प्रतीयते- कर्मप्रत्ययेषु, भावप्रत्ययेषु तु प्रयोजकव्यापार प्रति विशेष्यत्वे- न । यथाहुः- ___"कदाचित्पुनः समानपदैकदेशोपात्तोपसर्जनीभूतप्रयोज्य- क्रियः प्रयोजकव्यापारोविवक्ष्यते क्रियते कटोदेवदत्तेन" इति । एवं च पचतीत्यादिजन्यप्रतीतौ विशेष्यभूतं प्रयोजकव्यापारं प्र- त्याश्रयत्वेन कर्ताऽन्वेति, पच्यते ओदन इत्यादौ तु विशेषणीभू- सव्यापार प्रति कर्तुराश्रयत्वेनान्वयात् विशेष्यभूतव्यापार प्रति कर्माऽऽश्रयत्वेनान्वेति । एवं च भावप्रत्ययस्थलेपि पाकः क्रियत- इत्येवं कर्मप्रत्ययेनार्यविवरणाद्विशेष्यभूतव्यापार प्रति धात्व- ई एवाश्रयत्वेनान्वेति । पच्यते स्वयमेवेत्यत्र तु विशेषण- विशेष्यभूतो व्यापारी प्रत्येकस्यैवाश्रयत्वं, आख्यातजन्य- प्रवीतिविशेष्यव्यापार प्रति च समानाभिधानश्रुत्या शेषत्वेना- |वितायाः सङ्ख्याया द्वारापेक्षायां तादृशव्यापाराश्रयपरि- | च्छेदो द्वारमाश्रीयत इति नियमस्य सर्वाख्यातेषु स्वीकरणाशक्ततावच्छेदकनिरूपणम् ।। नैव क्वचित्कन्वयादन्यत्र तत्मसक्तिशङ्कावसरः । यदा यथै- वाऽऽख्यातत्वाविशेषेपि परमते प्रतीतिविशेषमनुसृत्य कचित् कर्बभिधायिनो न सर्वे, तथाऽस्मन्मते पचति पच्यतइत्यादीनां पाकं करोति पाकः क्रियते इति करोतिविवरणाऽविशेषा- समेपि भावनावाचित्वे कचिदेव कर्तृगतसङ्ख्याभिधानं न स- वत्र, भवतीसत्र तु भवनकर्तरि भावनाया बाधानव वक्ष्य- माणभावनाबोधकमाख्यातं, किन्तु तेन व्यापारमात्रं बोध्यते तत्र च धात्वर्थोऽभेदेनान्वेति घटादिस्त्वाश्रयत्वेनेति बोध्यम् । अतएवोक्तम्- (१)"सिद्धकर्त्रक्रियावाचिन्याख्यातप्रत्यये सति । सामानाधिकरण्येन करोत्यर्थो ऽवगम्यते" इह हि केभ्यश्विद्धातुभ्यः परा तिङ्गविभक्तिरुचार्यमाणा- (१) आख्यातस्य भावनावाचित्वमाक्षिप्तं समाधातुं करोत्य- र्थवाचित्वं तावदुपपादयति । सिद्धति । किं करोति पचतीति करोतिसामानाधिकरण्येनाख्यातप्रत्यये करोत्यर्थों वाच्योऽय- गम्यत इत्युक्ते भवत्यादिपराख्यातप्रत्यये करोत्यर्थसामानाधिक- रण्याभावात्करोत्यर्थवाचित्वं न सिञ्चतीत्याशङ्ख्य सिद्धत्युक्तम् । आक्षेपवाद्यसिद्धमपि आख्यातप्रत्ययस्य क्रियावाचित्वं स्वसिद्धा- न्तसिद्धमङ्गीकृत्य नाख्यातमात्रस्य करोत्यर्थवाचित्वं ब्रूमः किन्तु करोतिसामाधिकरण्यवतामेवाख्यातानामिति ख्यापनाय सि. द्ध कर्तृक्रियावाचित्वमुपलक्षणं कृतम् । यद्वा ये धात्वर्थस्य स्व- रूपेण धातुनाऽभिहितस्यापि निष्पाद्यत्वलक्षणक्रियारूपेण प्रमा- प्रत्ययवाच्यत्त्वमङ्गीकृत्य मीमांसकाभिमतधात्वातिरिक्तं भाव्य- निष्ठभावनावाचित्वं प्रत्ययस्य नेच्छन्ति तान् प्रति भावनावा- चित्वं साधयितुं करोत्यर्थवाचिताऽनेन साध्यत इत्यदोषः । नन्वसिद्धकर्तृविषयवस्त्यादिपरवाख्यातेषु करोतिसामाधिक रण्याभावेन करोत्यर्थक्रियावाचित्वाभावात्सद्यावृत्त्यर्थ सि. द्धविशेषणं व्यर्थमित्याशय भाव्यनिष्ठभाषनारूपकरोतिषाच्यntamanna A NRAINEM A R I २० भाट्टालङ्कारसहितमीमांसान्यायप्रकाशे- कात्मलाभमेव व्यापार प्रतिपादयति यथाऽस्ति भवति वि. धतिभ्यः" (तं०वा०२अ०१पा०१०) इति । एवञ्च जानाति इच्छति यतते इत्यादिष्वपि करोत्यर्थानवबोधकाख्यातेन बोषिते व्यापारसामान्ये धात्वर्थानामभेदान्वयोबोध्यः । अयं तु भेदः ज्ञानस्य प्रमाणवस्तुपारतन्त्र्यात् इच्छायाः विषयसौ- न्दाधीनत्वात्तदुभयाधीनोत्पत्तिकत्वाच्च यत्नस्य धात्वों नां करोत्यर्थाविषयत्वात्प्रकृताख्यातानां व्यापारसामान्यपरत्वं | पूर्वत्र तु कर्तरि भावनाबाधादिति । वार्तिके च सिद्धकर्तक्रिया- | वाचीत्यनन्तरं कृत्यन्वययोग्यधात्वर्थक क्रियावाचिनीत्यपि बोध्य. म् । एवमन्यत्रापि करोत्यर्थानवबोधकाख्यातेषूह्यम् । एवं च भावनां प्राधान्येन बोधयत्स्वाख्यातपदेषु "तयोस्तु प्रत्ययः प्रा- धान्येने"विस्मृतिवशाद्भावनायाः प्रत्ययवाच्यत्वं स्वीकृतं, कृदन्तेषु तु भावनाप्राधान्यसाधकस्मृत्यभावात्कादिसमर्पकदेवदत्तादिपदे- भ्य इव स्त्रप्राधान्येन कादिप्रतीतेश्च कादिभिश्च भावनाक्षे. पसम्भवान्न भावनाभिधायित्वम् । यथाहुः- "धात्वर्यः कारकैरेव गुणभूतोऽवगम्यते । R AMMAR DHAMAmultanADHAARCISICATRINAITHEROTESARG N - A mainamainani - क्रियावाचित्वाभावेऽपि कात्मलाभारव्यक्रियावाचित्वसद्भावाद्वि- शेषणसाफल्यं दयितुं सिद्धासिद्ध कर्तृक्रियावाचीन्याख्याता- नि विक्निक्ति । इहति । भवतेजन्माख्याद्यभावविकारवाचि-- स्वात्ततः परा तिङ्विभक्तिर्जायमानस्य कर्तुर्जन्मोत्पत्त्याद्यपरप- र्यायात्मलाममात्ररूपं व्यापारं प्रतिपाद्यति अस्तिविद्यत्योस्तु द्वि- तीयभावविकारवाचित्वाचतः परां सत्ता प्रतिपद्यमानस्य क. तु. स्वसत्ताख्यात्मलाममात्ररूपमित्यर्थः ।. अन्यात्मलाभविषय- स्वैव व्यापारस्य करोत्यर्थत्वात्तस्य चास्त्यादिपस्या विभक्त्या समिधानात्करोत्यर्थक्रियावाचित्वाभावे ऽप्यात्मलाभस्यानिष्पभरू- पत्वेन व्यापारशब्दवाच्यत्वायापारस्यः क्रियात्वप्रसिद्धयापारा. ख्यक्रियायाचित्वस्य सर्वाख्यातेषु भावादर्थवद्विशेषणमित्यर्थः ।। शक्ततावच्छेदकनिरूपणम् । भावनात्मा कृदन्तेषु तस्मान्नैवाभिधीयत"(२) इति । (तं० वा० २ अ०.१ पा० १ अ०) तव्यस्यापि कृद्विशेषकृत्यान्तर्गतत्वाद्भावनानभिधायि (त्वेपि) कृत्यानां औषे स्मरणात्प्रेषस्य च पुव्यापारात्मकभावनाविषय- स्वाद्भावनाक्षेपकत्वमस्ति । अध्येतव्य इत्यत्र त्वध्ययनस्यामाप्त- त्वात्प्रैषासम्भवेन यद्यपि विधिपरत्वमाश्रीयते । उक्तं हि- "प्रवर्तनस्मृतिप्राप्ते प्रैष इत्यभिधीयते । अप्राप्तप्रेषणं सर्वे विधित्वं प्रतिपद्यते"(तं.वा.२अ.१पा.१अ.) इति । ___ तथापि प्रैषविध्योः प्रवर्त्तना(त्वास)त्वाविशेषादस्त्येव भाव- नाया आक्षेपइति युक्तमाख्यातत्त्वं भावनाशक्ततावच्छेदकमिति । सत्यपि लिङोविध्यभिधायित्वे “यस्योभयं हविरार्तिमाच्छे" दित्यत्र यच्छब्देन विधिशक्तिप्रतिबन्धाद्विध्यनापत्तिः । “य एवं विद्वानग्निं चिनुते", "योदीक्षितोयंदग्नीषोमीय"मित्यत्र तु विद्वत्तादी- क्षयोर्यच्छब्दान्वयान चयनपश्वालम्भयोविधिप्रतिवन्धः, जतिल- यवाग्वेत्यादि तु पयसा जुहोतीति विध्यन्तरशेषत्वान्न विधिपरं अतोयुक्तमेवाख्यातत्वलित्वयोर्भावनाविधिशक्ततावच्छेदकत्वमि- त्याशयः । यद्यपि विधेराख्यातार्थभावना भिन्ना यजेतेत्या- दौ प्रतीयते तथापि गवानयनं कुर्वित्यत्र विध्यात्मनाऽवगत- स्य व्यापारस्य तत्कारयेत्यत्राख्यातार्थत्वात्तयोरनतिभेदद्योत- (२) यदि चाख्यातवत् स्वप्राधान्येन कृदन्तेषु भावनाऽवगम्येत ततो धात्वर्थप्रतीतिनिरपेक्षभावनाप्रतीत्युपपत्तेर्वाच्यत्वं कल्प्येत, धा- त्वर्थनिष्पादकत्वेन तु तद्गुणत्वप्रतीतेधात्वर्थप्रतीतिसापेक्षत्वान्न साक्षाद्वाच्यत्वकल्पना युक्तेत्याह । धात्वर्थ इति । देवदत्तेनेत्यादिकार- कविभक्ति श्रवणे यथा कारकसिद्धार्थत्वेन तद्गुणतयाऽप्यवगम्यमा- नाया भावनाया न कारकविभक्तिवाच्यत्वं कल्पितं तथा धात्वर्थ- सिद्ध्यर्थत्वेनाप्यवगम्यमानाया न धातुधाच्यत्वं कल्पनीयमिति दृष्टा- न्साथै कारक ग्रहणम् । २२ भाट्टालङ्कारसहितमीमांसान्यायप्रकाशे- इत्त्वाभ्यां भावनैवोच्यते । भावना नाम भवितु- TARATHAmansamania USINESHEmmananesameer नाय भावनेत्येकवचनम् । द्योतनफलं चार्थभावनास्वरूपनिरूप- णावसरे वक्ष्यामः । ___ कोऽसावाख्यातार्थप्रतीतिविषयो भावनापदार्थः यद्बोधव- शाद्भवतीत्याख्यातस्य व्यापारपरत्वमुच्यते नहि भावना व्यापारभिन्नाऽस्ति, सत्वे वा भवतीत्यादेलाक्षणिकत्वापात इ. त्यत आह । भावना चेति । अत्र च नाख्यातशक्यता- वच्छेदकं कथ्यते भवितृभावकयोस्तदन्तःपातानभ्युपगमात् । नापि भावनालक्षणं भवनानुकूलव्यापारत्वमात्रस्यैव लक्षण- स्वसम्भवेनेतरपदवैयर्थ्यांपत्तेः सकलस्यापि प्रकृत्यर्थेऽतिप्र- सक्तेश्च । किन्तु यथा का धूमनिष्ठा व्याप्तिरिति प्रश्ने धूमत्वमित्यु. चरेऽतिप्रसङ्गादिदोषाभावेपि प्रश्नस्थव्याप्तिपदेन वन्ह्यनुमितिकर- णीभूतज्ञानविषयस्य विवक्षितत्वाद्यपदार्थविशिष्टधूमत्वं तत् ज्ञानविषयस्तत्पदार्थविशिष्टधूमत्वप्रतिपादकमुत्तरमुच्यते तथा यज- तिभवतीत्यादौ यादृशार्थप्रतीत्यप्रतीतिभ्याम्भावयतीत्याख्याता- थविवरणभावाभावौ भवतस्तादृशार्थस्य पूर्वग्रन्थे भावना- पदनिर्दिष्टस्योक्तविधजिज्ञासायाममुना ग्रन्थेन तत्स्वरूपं क- थ्यते । नचैवमाख्यातार्थप्रतीतौ भवित्रादेर्नियप्रतीत्याऽऽख्या- तशक्यान्तःपातः शक्यः यथा करणत्वादौ गृहीतशक्तिक- यापि तृतीयाविभक्त्याऽऽकाङ्काविशेषसहकृतया क्रियासामान्या- न्वितमेव करणत्वं गम्यते ऽतएव क्रियाङ्गत्वं श्रौतं क्रियाविशे- पावगतिः परं पदान्तरलभ्येतिव्यवहारः शास्त्रे, तथा व्यापारत्वेन व्यापारे गृहीतशक्तिकाख्यातादाकासासहितात्कर्तृनिष्ठतया भा- व्यभवनानुकूलतया चं व्यापारपतीतिसिद्धेः यथा च "प्राका. शावयवे ददात्येकाङ्गा इत्यादौ परपदार्थसम्बन्धविधिपक्षे बा. - भावनास्वरूपनिरूपणम् । २३ धकवशादाकासापापितक्रियान्वयत्यागेपि न विभक्तो लक्षणा श- क्यार्थात्यागात्, तथा भवतीत्यत्रासिद्धस्य घटादेः कर्तुः प- रभवनानुकूलव्यापाराश्रयत्वबाधादाकासाप्रापितभाव्यान्वयबाधे- पि न लक्षणापातः आख्यातशक्यस्य व्यापारात्मनोऽपरित्यागा- त् । नच विशेषात्मना धातुनोपात्तस्य भवनस्य सामान्यव्या- पारात्मना प्रत्ययेनाभिधानं व्यर्थमिति शङ्ख्यं, भावयतीत्यत्रेव भवतीत्यत्रापि साधुत्वार्थमुच्चारितप्रत्ययेन जायमानप्रतीतेर्व्यर्था- या अप्यनिवार्यत्वात् । यथा च प्रयोज्यव्यापारविशिष्टप्रयो- जकव्यापारवाचिभावयतिना प्रयोजकव्यापारमात्रवाचिन्यपि क- रोती पर्यायत्त्वप्रसिद्धिः आकाङ्क्षासाहितस्य करोतेर्भावयतितु- ल्यप्रतीतिजनकत्वात्, तथा व्यापारमात्राभिधायिन्यप्याख्याते भावयतिपर्यायत्वप्रसिद्धिरुपपादनीया । अथ कोऽसौ कर्तृपदार्थः ? यदन्विततया आकाङ्क्षासहिताख्या- तात्मतीयमानोव्यापारोभावयतिवत्प्रतीयत इति उच्यते न तावदि- तरकारकप्रयोजकत्वं निर्वर्तकत्त्वं वा कर्तृत्वं, भवतीत्यादौ घटादेर- सम्भवात् । यद्याख्यातोपात्तव्यापाराश्रयत्वं (तदुक्तं ह्येवं साम्प्रदायि- कैः अस्यांशुक्रान्वारम्भणादिकर्तृत्वसमर्थनाये)त्युच्येत तर्हि कर्तरि- सिद्धे तदन्वितव्यापारप्रतिपादनमाख्यातेन आख्यातोपात्तव्या- पाराश्रयस्य च कर्तृत्वामित्यन्योन्याश्रयमिति चेत् न, यथासम- भिव्याहारं प्रथमान्तादिपदबोधितस्यैव कर्तृपदार्थत्वात् । ततश्च कर्तव्यापारोऽन्यभवनान्वितो यजतीत्यादौ प्रतीयते न भवतीत्य- वेति मूलार्थः । एवं च भवनान्वित इति वक्तव्ये भवनानुकूल- इत्यनुकूलपदं प्रयोजकप्रयोज्यव्यापारयोरनुकूलत्वं संसर्गविधया भासत इति द्योतनाय, न त्वाख्यातजन्यबोधे तदपि प्रकार इति बोधाय अनुकूलत्वस्यापि संसर्गान्तरप्रतीतिकल्पनायां गौर- वात् । सकलधातूत्तरोचारितेभ्यः सिद्धकर्तृक्रियावाचिभ्य आ- - BACHPAPERS SARDA २४ भाट्टालङ्कारसहितमीमांसान्यायप्रकाशे- रूयातेभ्यः प्रतीतायाः क्रियायाः कर्माकामायां तदर्थकाद्वितीयान्ता- दिसमभिव्याहारस्यावश्यवाच्यत्वाद्धातूनां सकर्मकाकर्मकात्मना द्वै- विध्यं न स्यादिति शङ्कां निराकर्तुमन्यस्येति वक्तव्ये भवितुः रित्युक्तम् । भावना हि भवनकर्तृत्वेनेप्सितत्वेन चोपस्थितमेव भाव्यमपेक्षते तत्वेन चोपस्थितिः कामशब्दात् । स्वर्गोमे भवतु इति कामयमान'परत्वात्स्वर्गकामपदस्य । अतः कामपदोपस्था पितं भाव्यमङ्गीकरोति । द्वितीयायास्तु सत्यपि क्वचिन्मते ईप्सि. क्वाचित्वे धात्वर्थतावच्छेदकफलशालिनमेव तत्वेन साऽभिधत्ते न तु धात्वर्यजन्यफलशालिनमन्तरा ये कं चित् . अतिप्रसङ्गात् । अत एव घात्वर्थकर्मणि भावनाकर्मत्वविवक्षायां द्वितीयान्तेन त- दणम्, न तु तदन्यस्य तद्विवक्षायां यथा वेतनकाम ओदनं प-|| चतीति । अत एव च "विश्वजितायजेते" इत्यत्र स्वर्गकाम इत्येव कल्प्यते न स्वर्गमिति । कचिद्भावनाया एवं कर्म द्वितीयान्तनाग- त्या ज्ञाप्यत इति स्वीकुर्मः यथा “अग्निश्चिनुत" इति । न ह्यत्राग्ने- वर्षकर्मत्वं धात्वविच्छेदकतया प्रतीयमानस्य स्थलनिर्वृत्त्या- त्मनः फलस्य स्थलाश्रितत्वेनाग्न्यनाश्रितत्वात् । उक्तं हि न्या. यरत्रमालायां(१) “येन धातुना यत्फलाभिधाननिरूपिणी येन रूपेणक्रिया ऽभिधीयते तद्धातूक्तायां क्रियायां तत्फलभागर्थः कर्म मवतीति"सम्भवति तु भावनाकर्मत्वमुद्देश्यत्वात् । एवं च सुखकामः ।। शयीत स्वास्थ्यकाम आसीतेति कामपदेनैव भाव्यलाभानाऽक- मधातुयोमे द्वितीयान्तसमाभिव्याहार आवश्यक इति भावः । विशेषपदं च पात्वर्थसमवायिव्यापारसामान्यं भावनेति मतनि- राकरणाय । पात्वर्थभेदे हि भावनापि भिद्यते । न च व्यक्तिभेदे- . (१)विधिनिर्णये ह्येतदुक्तं "तस्मादेक एव व्यापारः फलभेदेन नियमापस्तंतं कर्मभेदं भजते यदा फलनिरपेक्षेण स्वरूपेण निरूप्यते अवतते चलतीत्यादिभिस्तदाऽकर्मको भवति यदा तु फलाधीननि- समीक्षक अवैव निकृष्यते तदा सकर्मक इत्यादिः । . . . . EWARRIAttestertainmecasitaramrementatuibaatanamaties - andi karh-BACanataravastarainRIDAY शब्दभावनाकथनम् । २५ भवनानुकुलो भावकव्यापारविशेषः । सा च द्वि- विधा, शाब्दी भावना आर्थी भावना चेति। तत्र पुरुषप्रवृत्त्यनुकूलभावकव्यापारविशेषः शा- सामान्यं भिद्यते । अतो धात्वातिरिक्त एव व्यापार आख्यातेन भावनारूपेण बोध्यत इसाशयः। आख्यातजन्यप्रतीत्या प्रवर्त- नाया अपि उक्तरूपेण कचिद्विषयीकरणात् लक्ष्यान्तःपातोलक्ष- णान्वयचोपपादनीयः । TR Not ____ आख्यातत्वलित्वावच्छिन्नशक्त्योर्विषयभेदं .. दयितुपाह । सा चेति । शाब्यां भावनायां मतद्वयं वक्ष्यते प्रेरणा- त्मिका सेष्टसाधनता वेति । आधे शब्दनिष्ठत्वाच्छाब्दी- ति वक्ष्यते द्वितीये शब्दैकगम्यत्वाच्छाब्दीति । आर्थ्या अ. पि यत्रैकरूपत्वमते अर्थयत इत्यर्थः पुरुषः तद्धेतुत्वादार्थी । क- रणानुग्राहकफलव्यापारात्मत्वमते तु प्रथमान्तादिपदोपस्थापि- तार्थगामित्वादार्थी । तत्रेति । विधेश्चेतनविषयत्वाचेतनाचे- तनसाधारणं प्रवृत्तिपदार्थ विशेषयितुं पुरुषति । यथा चैप सा- धारणः तथाऽङ्गत्वलक्षणे वक्ष्यामः । यज्ज्ञानं प्रवृत्त्यनुकूलं स एव लिडर्थोन विच्छादिरिति ज्ञप्तये विशेषेति । आक्षेपनां पुरुषोप- स्थितिमिव प्रत्यक्षजां लिङादिशब्दोपस्थितिमादाय तदुभयानुरक्त- प्रवर्त्तनाप्रतीत्युपपत्तेर्न शब्दस्य शब्दवाच्यत्वापत्तिरिति ज्ञापनाय श्रवण इति । विशिष्टाभिधानाय हि विशेषणस्य नियता पूर्वो- पस्थितिरपेक्ष्यते न तु विशेषणाभिधानं यथाः- "विशिष्टग्रहणं नेष्टमगृहीतविशेषणम् । अभिधानाभिधाने तु न केनचिदिहाश्रिते"(१) (तं. वा. ३ ENTRaan HIRKAR अ. ४ पा. १३ सू.) इति । (१) अगृहीते विशेषणे तदनुरक्ता विशेष्ये बुद्धिर्नोपजायत इति |२६ भाहालकारसहितमीमांसान्यायप्रकाशे- ... अचिस्तु यद्यर्थभावनात्मिका भाव्यं तु तस्याः पुरुष प्रवृत्तिरितिव्यवहारात् तदा तस्या आख्यातत्वावच्छिन्नशक्त्युप- स्थापिताया आकासावशेन लिङर्थे प्रकारीभूय भानसम्भ- बाम लिङ्त्वावच्छिन्नशक्तिविषयता । अथतु "भावनादेः प्रव- चिविषयत्वेने"त्यादिभट्टमोमेशोक्तिवशेन मयैतत्कर्त्तव्यमिति स- स्लामिका भावनातो भिन्नैव प्रवृत्तिस्तद्वारेण च भावनाया विधिमाव्यत्वमिति स्वीक्रियते, एवमेव ह्यवादि भावनाविवेके हामुगलम, तदा तस्या उपस्थापकान्तराभावात् भवति शक्या- बापातः । यत्तु प्रवृत्त वनात्मत्वेपि लिङ्त्वावच्छिन्नशक्तिविषयत्व. मावश्यकं यतो "भावप्रधानमाख्यातमितिस्मृत्या" आख्यात- स्वावच्छिमशल्या लडादिष्विव लिङादिष्वपि प्रतीयमानभा- बचाया मुख्याविशेष्यतात्मकपाधान्यकथनान्न लिङर्थ प्रति प्रका. रखका ज्ञापनं सम्भवतीति । तत्तुच्छम् । एकप्रत्यये द्विर्भावनाऽभिः धानेतिगौरवात्साख्यातेषु धात्वर्थनिरूपितभावनाप्राधान्य. कवनेन(१) स्मृत्युपपत्तेः निरपेक्षशक्यताशालिन्योर्विधिभावनयो- युमपदेकशब्दोपस्थापितयोः सङ्ख्याकारकन्यायेनान्विताभिधा- | केवश्वं वाच्ये मूलोपन्यस्तप्रतीतिमनुसृत्याख्यातार्थस्य लिङ | प्रति प्रकारतौचित्याच्च । न हि पुष्पवन्तावितिपदं प्रति सूर्यचन्द्र- बोरिव विधिभावनयोर्मिलितयोः शक्यतेति वक्तुं शक्यं लडादिषु भावनामा अपतीतिप्रसक्तेः(२) । नाप्यनेकार्थाऽक्षादिव(३)त्तयोः प्रत्ययं ऋषण जनयति । नाप्येकशेषवल्लुप्तानेकशब्दसहितः येन उहण मादर्तव्यं नत्वनभिहितविशेषणत्वेन किञ्चिदुष्यति यदि मानमिहितमपि विशेषणं केनचिदन्येन प्रत्याय्यमानं विशिष्टप्रत्य- सानाय पर्याप्त भवति किं तत्राभिधानानुरोधेन इति भावः। माधानमाख्यातमिति स्मृत्युपपत्तेरित्यर्थः।। (२) विधेरमावादिति शेषः। (३) अक्षादिशब्दवदित्यर्थः ।। e standeesunatedrice Praditatistiabet शब्दभावनाकथनम् । २७ तत्तदृष्टान्तेनाऽन्त्रिताभिधानं तयोः प्रसज्येत । एतेन प्रवृत्त्यन्यभा- वनापक्षेपि विधिभावनयोरवश्यवक्तव्येऽन्वये भावनां प्रति स्वर्गा- दिभाव्यस्य(१) विशेषणतायाः क्लुप्तत्वात् भावनाया अपि विधि प्रति विशेषणत्वमेवोचितम् । अत्र च व्यापारे मां प्रवर्त्तयतीत्यनुभ- वाच्च । अत्र च ग्रन्थेन साक्षाल्लिजन्यप्रतीतिर्लिङः प्रवर्तनाभि- धायित्वसाधकतयोपन्यस्यते शास्त्रानुमतयावद्विशेषणविशिष्टाधि. कारिकर्मकविधेयविशेषान्वितप्रवर्तनां लिङाऽनुभूय तावद्विशेषण- वैशिष्टयमात्मनि पश्यतः पुरुषस्य मामयमत्राऽयं प्रवर्त्तयतीति प्रती- तिसम्भवात् । नहि स्वर्गकामपदकल्पनात्प्राक् “विश्वजिता य. जेत" इति विधि शृण्वतः सम्भवति प्रतीतिर्मामयं प्रवर्तयतीति । तदुर्घ त्वतिदेशादिविशिष्टममुमालोचयतो "नासोमयाजी स. नयेत्"(२)इतिवद्विश्वजिति पुरुषविशेषपर्युदासाभावमनुपलम्भेन निर्णीतवतो भवति प्रथमं प्रतीतिः इष्टप्रथमयज्ञं कृतदर्शपूर्ण- मासं स्वर्गकाममयं प्रवर्त्तयतीति । ततश्च तादृशोऽहमिति निश्चयवान्स इत्थमुपलभते मामयं प्रवर्तयतीति । अत उदा. हृतप्रतीतिः स्वजनकीभूतप्रतीत्यन्तराक्षेपमुखेन तज्जनकतया लिङः प्रवर्तनाभिधायित्वसाधिकेति विवक्षितम् । सूचितं चैतद्विलक्षणार्थकवाक्यद्वयोल्लेखिप्रतीत्युपन्यासेन । 'अयं मां प्रवर्त्तयतीति वाक्यं हि स्वमते क्रियाविशेष्यकबोधजनक, द्वितीयं तु शब्दादिविशेष्यकमेव बोधं जनयति । न च लि. जन्यप्रतीतेर्द्विरूपत्वम् , तस्याः प्रवर्त्तनाविशेष्यकत्वनियमात्सम्भवति त्वार्थिकबोधस्यानियतावशेष्यकत्वमिति । अथ प्रवर्तनाज्ञानमपि (१) स्वर्गादिरूपभाव्यस्येत्यर्थः । (२) यथा येन सोमयागोनानुष्ठितस्तेन दर्शपूर्णमासयोः सानाय्य. यागो-दधिपयोयागो न कर्तव्य इति पुरुषविशेषस्य निषेधो- वर्तते तथाऽत्र नास्तीत्यर्थः । भाट्टालङ्कारसहितमीमांसान्यायप्रकाशे- न वासादिवत्प्रवृत्तिजनक किन्तु समीहितहेतुताज्ञापनेनेति वरं लिङः सर्वस्य प्रवर्तकत्वं येन तद्वाचित्वमङ्गीकृतमत आह । नियमनति । यद्यपि समीहितहेतुताज्ञानादेव प्रवृत्तिस्तथापि न तजननेन लिङः सर्वस्य प्रवर्तकत्वं येन तद्वाचित्वमङ्गीक्रियेत "विवाहेऽनृतं वदेत्" "देवान् पितृन्समभ्यर्च्य मांसमश्नीयात्" इ खादिविधिभिः प्रवृत्य स्वविषयस्याऽनिष्टाजनकत्वज्ञानजननात् । प्रकृत्युपयोगिनो विवाहतृप्त्यादीष्टहेतुताज्ञानस्यान्वयव्यतिरेक- सिद्धत्वेन विधिना तज्जननवैयर्थ्यान(१) । न चैवमनिष्टाजनकत्वं शक्यामिति शक्यम् । “अग्निहोत्रं जुहुयात्" इत्यादिविधिना इष्टसाधनत्वस्य प्रकारान्तरेणाप्राप्तस्य ज्ञापनात् । निषेध्यस्या- निष्टहेतुत्वस्य अप्रसक्तस्य निषेधासम्भवाच्च । श्येन विधिनाऽनिष्टा- हेतुत्वज्ञापनासम्भवाच्च(२)। नचानियतप्रतीतिजनकतया लिको- नेकार्थाभिधायित्त्वं युक्तं प्रवर्तनाभिधायिना तु लिङा सर्वत्र नियमेन जनिता प्रवर्तनाप्रतीतिः कचिदिष्टहेतुताज्ञानन्यापारण कचिदनिष्टहेतुताज्ञानव्यापारेण प्रवृत्तिं जनयतीत्याशयः । य चेति । नियमेनेत्यनुवर्तते । तेन च लभ्योऽर्थो द्विविधः । यस्माच्छब्दाबद्भासत एव नतु कदाचिदुच्चारितान्न भासते यथा गोशब्दात्खण्डव्यक्तिः यथा बर्हिरादिशब्दात्संस्कारविशेषः । यस्मादनन्तरं प्रतीयमानश्च यस्माच्छन्दादेव प्रतीयते न तु (१) यदि लिङ इष्टसाधनताबोधकत्वमेवास्थीयते तर्हि उदा- हृतस्थलेषु इष्टसाधनत्वस्यान्वयव्यतिरेकाभ्यामेव सिद्धत्वेन तद्वैयर्य- मेवः प्रसज्यते । नच तर्हि अनिष्टाजनकत्वमेव लिडोऽर्थ उच्यतां तवाहनचेत्यादि । तन्मात्रार्थकत्वे अग्रिहोत्रं जुहुयादित्यादाविष्टसा- धनत्वबोधासम्भवात् । येनयागेऽनियाजनकत्वाभाचाच माहि स्यादित्यनेन श्येन- भूताया हिसाया अनिष्टजनकत्वेन परंम्परया श्यनस्यापि त- " शब्दभावनाकथनम् । २९ ब्दी भावना । सा च लिङ्वांशेनोच्यते, लिश्रवणे 'अयं मां प्रवर्त्तयति' 'मत्प्रवृत्त्यनुकूलव्यापाखानयम्' इति नियमेन प्रतीयमानत्वात् । यच्च यस्मात्प्र- तद्बोधितार्थाक्षेपात् यथा आख्यातयोधितभावनाक्षेपात्कर्ता । यथा वा वत्सादिपदोपस्थापितादवस्थाविशेषाद्गोत्वमिति । अथ भावनान्यप्रवृत्तिपक्षे नागृहीतविशेषणान्पायेन प्रवृत्तेनियतं प्रत्या- य्यत्वाज्जातिवत्सैव लिङः शक्याऽस्तु नत्वाऽऽज्ञादिरनियतोव्या- पारः तत्प्रतीतिस्तु यद्यपि नाक्षेपाछूटते प्रवृत्तेस्तदविनाभावात्, तथापि लक्षणया भविष्यति मश्चाः क्रोशन्तीतिवत्सम्बन्धमात्रेण लक्षणोपपत्तेरिति चेत् । न, तत्रैव हि शक्यतापर्याप्तिः यन्मात्रा- तीत्यै भवति शब्दप्रयोगः यथा गोः सामान्यविशेषोभयात्म- कत्वेपि सामान्यज्ञापनायोच्यते "गवा क्रीणाति" यथा वा गीति. मात्रप्रतीत्या “एकं साम तृच"इति, यत्र तु नैवं, तत्र विशिष्टमेव शक्यं, यथा-स्नुपानवादिशब्देषु देवतातद्धितेषु वा, नहि ते पुत्र. मात्राभिधायिनो देवतामात्राभिधायिनो वा, एवं लिङदीनामपि प्रवृत्तिमात्रप्रत्यायनाय प्रयोगाऽदर्शनात्मवर्चनाभिधायित्वमिति । यद्यच्छब्दज्ञाप्यं तत्तद्वाच्यमिति उक्त्या च ज्ञाप्यज्ञापकभाव एव पदपदार्थयोरनादिः सम्बन्धो नतु पुरुषसङ्केतात्मेति सूचितम् । आदैनादिषु वृद्ध्यादिव्यवहारे पाणिनिसङ्केतस्येव सर्वार्थेषु सर्व- शब्दव्यवहारेषु विशेषसङ्केतस्योपजीव्यत्वे हि पाणिनिवास स्मर्येत । इदानींतनेन च केनचिदश्वादौ सङ्केतेन गोपदे प्रयुक्ते परे नेत्यं ब्रयुः न गोपदमश्ववाचकममुना सङ्केतेन प्रयुक्तमिति, गव्यश्वे च सङ्के. ताविशेषात् । न च सङ्कतमन्तरेणार्थबोधकः शब्दः प्रथमप्रयोगपि बोधयेदिति शङ्मयम्-वृद्धव्यवहारादिजन्यसम्बन्धग्रहस्य तत्स- हकारित्वात् । उक्तन्यायेन व्यक्तेरवाच्यत्वमित्यभिमत्याह । ३० भाहालङ्कारसहितमीमांसान्यायप्रकाशे- तीयते तत्तस्य वाच्यम्, यथा गोशब्दस्य गोत्वम् । गोत्वमिति । नचै लिङ्गसंख्याद्यन्वयः प्रातिपदिकार्थे न सम्भ. वतीति काम् । सामान्यविशेषयोरत्यन्तभेदाभावेन सामान्या- स्मनाऽभिहितस्यापि विशेषात्मना तदन्वयसम्भवात(१)। अत्य- तभेदेऽपि जातिवाचिषु विंशत्यादिभिन्नगुण्यादिवाचिषु च नि- रूढलक्षणोपस्थापितब्यक्तावेव तत्स्वीकारात् । विंशत्यादिशब्देषु हि लक्षणया सख्येयपरेष्वपि कचिल्लिङ्गसङ्ख्यान्वयः शक्य सङ्यायामेव दृश्यते यथा “विंशत्यात्रिंशतायाह्याङाचत्वा- रिचता हरिभिर्युजाना" इति । षष्ठया च दिवस"रिति च । पत्तु भवदेव आह क्रियाकारकसम्बन्धयोग्यपदार्थाव- सखे सति सम्बन्धानुपपत्त्या लक्षणाऽङ्गीक्रियते न च तदयोग्या- कृतियाकामियाने सम्भवति लक्षणा, क्रियापदस्य लक्षणया व्य लिपरत्वे तदन्दययोग्या व्यक्तिः कारकपदेन लक्षणीया, लक्षि- तायां च तस्यां वदन्वययोग्या व्यक्तिः क्रियापदेन लक्षणीये- त्वन्योन्याश्रयात् अतो जातिव्यक्त्योरुभयोरभिधानविषयत्वेनैव प्रवीतिः । अयं तु भेदः यया यागनिष्पादकत्वेन साक्षाद्यागगोचरा या कृतिः सैव स्वर्णोद्देश्यकत्वाचकृतिरित्यप्युच्यते तथा सा- सादाकविमेव विषयीकुर्वनाभिधान्यापारोव्यक्त्युद्देश्यकत्वाद्भवति बहिषयः । यस्तु व्यक्ती लक्षणानिर्देशः स व्यवधानाभिप्रायेण । एवं च यावजीवाधिकरणे सिद्धान्ते सम्बन्धसामान्या ऽभिधा- बिनैव पहला निमित्चत्वाख्यविशेषाभिधानात्पूर्वपक्षिणं प्रति लक्षणामसंजनं सच्छते सामान्यने विशेषलक्षणायां तु दोष- सावं स्वास्वमवेपीति । बस । बरपमुणस्येव लावेरपि कारकत्वसम्भवेन क्रियान्वययो- एलिसावाद्यन्वयसम्मवादित्यर्थः । 1 ३१ शब्दभावनाकथनम् । स च प्रवृत्त्यनुकूलव्यापारविशेषो लोके पुरुषनिष्ठो- ग्यत्वसिद्धः अयोग्यत्वे पि निरूढलक्षणाया अनुपपत्त्यनुसंधानानपे- क्षत्वेनोक्तदोषानवतारात् । अनुपपत्तिवशेन लक्षणास्थलेपि मञ्चाः क्रोशतीत्यादावभिधोद्देश्यत्वेन पुरुषादिधीसम्भवेन लक्षणोच्छेदाप- तेश्च निरूढसांपतिकलक्षणयोः सांपतिक्या अन्याय्यत्वात्सम्भव- त्येवोक्ताधिकरणे परं प्रति तदापादनम् । अथ तदेवाभिधोद्देश्य यनियमेन तत्पयुक्तप्रतीतिभाक् भवति यथा व्यक्तिः नच मञ्चप- दात्पुरुषोनियमेनाभिधोद्देश्यतया प्रतीयत इति तत्पतीसै लक्षणा- श्रयणम् । तन्न । तदेव हि शब्देन लक्ष्यं यत्र तात्पर्य, यत्पतीतिमु. दिश्य यः शब्दोऽर्थमभिधते स तत्पर इति कथं लक्ष्यस्य नाभिधो- द्देश्यत्वम् । उक्तं च भवतैव- "अभिधानशक्तरेवाभिधेयाविनाभावोपस्थापितार्थतात्पर्याया लक्षणाशक्तित्व" मिति अरुणाधिकरणे । तस्माद्यच्छब्दाभिधेयं तदुद्देश्यकाभि- धानं कुर्वच्छब्दोमुख्यः, अभिधेयाविनाभूतं तत्सदृशं चोद्दिश्य प्र- तस्तु लाक्षणिकोगौणोवेति सम्भवति व्यक्तेलाक्षणिकत्वम् । अथ न प्रवर्तनात्वेन लिङभिधेयाया अपि प्रवर्तनाया "विधिनिमन्त्र- णामन्त्रणाधीष्टसम्प्रश्नप्रार्थनेषु लिङ्' इति सूत्रे लिङोनानार्थत्वोप- न्यासेन शक्यतावच्छेदकभेदप्रतीरित्याशयोष्टसाधनताऽन्या- प्रवर्त्तनेति मतमनुसृत्याह । स चेति । प्रवर्तनात्वेन लिङभिधेया- या अपि प्रवर्तनाया लौकिकवाक्येषु बहुविधपुरुषाशयरूपतया वि- ध्यादिशब्दचतुष्टयेन विवरणपत्र सूत्रे क्रियते । यतो विधिनि- कृष्टप्रवर्त्तनं यजेतेति । निमन्त्रणमावश्यके कर्मणि प्रवर्त्तनं श्राद्ध भुंजीत भवानिति । आमन्त्रणमभ्यनुज्ञात्मकं प्रवर्त्तनं ब्राह्मणः काममश्नीयादिति । अधीष्टः उत्कृष्टप्रवर्तनं अध्यापयेद्भवानिति भाट्टालङ्कारसहितमीमांसान्यायप्रकाशे- ऽभिप्रायविशेषः, वेदे तु पुरुषाभावात् लिङादिशब्द- निष्ठ एव । न हि वेदः पुरुषनिर्मितः । । न त्वत्र शक्यतावच्छेदकभेदोविवक्षितो गौरवादित्याशयः । य घप्येषां प्रवर्तनात्वेन शक्यतायामपि लिङोऽनेकार्थत्वमपरिहा र्य अस्मिन्नेव सूत्रे यतः संप्रश्नप्रार्थनयोरपि स्मयते लिङ् किं भाट्टमधीयीय भोजनं लभेयेति च । तथा मूत्रान्तरे “काम- प्रवेदने कच्चि” दिति “हेतुहेतुमतोलिङ्' इत्यादावर्थातरेऽपि स्मयते । तथापि शक्यपरिहारं गौरवं न स्वीकर्तुमुचितमिति चतुर्णा प्रवर्तनात्वेनैव शक्यत्वम् पृथिव्याधनकार्थत्वेन स्वी- कृतमपि गोपदं सास्नादिमत्स्वनुगतजातिवाच्येव स्वीक्रियते । यजेतेति प्रकृतलिङर्थस्वरूपमाह । वेद इति । स इत्यनुषङ्गः । पुरुषाभावान्निर्मातुरभावात् । येन पुरुषेण निर्मितं यदाक्यं त- दन्तर्गत एव लिङ् तद्गता पवर्त्तनामभिधत्ते इति नियमभिप्रेत्येदम् । निर्मितत्त्वं च न ताल्वादिव्यापारकर्मत्वं वेदेपि तत्सत्वात् ना. प्यभिनवानुपूर्व्यात्मना रचितत्त्वं स्वाभिप्रेतज्ञप्तये प्रयुक्ते परनिर्मि- तश्लोकेऽन्तर्गतलिङा प्रयोक्तगतप्रवर्त्तनाभिधानस्य दृष्टत्वात् । किंतु स्वानुपजीविमानान्तरबोधितार्थबोधनाय प्रयुक्तत्वं,(१) वेद- स्यानुपूर्ध्यात्पना रचितत्वे सकलपुरुषनिरूपित्तस्येदृग्विधनिर्मितत्व- स्याभावोन वक्तुं शक्यत इति च तादृग्रचितत्वात्मकपौरुषेयत्वस्य निराकरणायाह नेति । यतो "वेदो धर्ममूल" इत्यादौ स्वतन्त्र- मानत्वेन प्रसिद्धो वेदोऽतोऽसौ न पौरुषेयः मन्वादिस्मृति- तुल्यत्वप्रसङ्गात् परमते च योगमहिम्ना सर्वज्ञर्षीणां स्वभावतः (स्वं नोपजीवति यत्प्रमाणं तद्वोधितार्थबोधनाय प्रयुक्तं यवेदापौरुषेयत्वकथनम् । सर्वज्ञेश्वरस्य ज्ञानप्रामाण्याविशेषेण तदुभयवचसोर्विशेषस्य व- क्तुमशक्तरित्याशयः । अथ वेदः पौरुषेयः(१) वाक्यत्वात् काठकादिसमाख्या- ( १ ) अत्र पौरुषेयत्वं नाम न पुरुषनिवर्त्यत्वमा तथा सति नै- यायिकनये वर्णानां क्षणिकत्वेन तत्समुदायरूपवेदस्य प्रतिपुरुषं वे दाध्ययनसमये भिन्नत्वेन जन्यतया तत्साधने अस्मदादिनिर्मितत्वव्य- वहारोपत्त्या परमेश्वरप्रणीता वेदा इति तेषां सिद्धान्तानुपपत्तिः नहि अनेनानुमानेन नैयायिका वेदानां भ्रमप्रमादादिदोषवत्पुरुषप्रणीतत्वम नुमन्यन्ते किन्तु ईश्वरप्रणीतत्वम् । नच तदिदानीमुच्चार्यमाणे समाना- नुपूर्वीकेऽपि वेदेऽस्मदुञ्चारणजन्ये समस्ति ईश्वरोच्चारिताया आ- नुपूर्व्या अस्मदुच्चरितायाश्च साजात्येऽपि परस्परमभेदाभावात् त- व्यक्तितोऽस्मदुच्चारितानुपूर्व्या भिन्नत्वात् यथाहि गावचलनादिकं नर्तकः करोति शिक्ष्यमाणा नर्तक्यपि तदनुकरोति न तु तामेव करो. ति तद्गात्रचलनव्यक्त्यपेक्षया नर्तकीनिष्ठगात्रचलनव्यक्तभिन्नत्वात् तद्वत् उपाध्यायोच्चारिता याऽऽनुपूर्वी न तामेवोच्चारयति माणवकः, किन्तु तत्सजातीयमानुपूर्व्यन्तरमेवञ्च प्रतिपुरुषं वेदनिर्मातृत्वप्रसङ्गः येषामपि मीमांसकानां मते वर्णा नित्यास्तेषां वर्णानां नित्यत्वेपि पदा- नां नित्यत्वं न शक्यते समास्थातुम् । आनुपूर्वीभेदवन्तोहि वर्णाः पदं न च वर्णानां नित्यविभूनां देशतः कालतो वा पौर्वापर्यमिति अभि- व्यक्तिधर्म एवानुपूर्वोत्यास्थेयं तथा च कथं तदुपगृहीतानां वर्णानां पदता नित्या भविष्यति पदानित्यतया च वाक्यानित्यतापि व्याख्याता भवति एवं सति वाक्यसमुदायरूपस्य वेदस्यापि कथं नित्यत्वं, कि- न्तु पुरुषभेदेन भिन्नत्वमेवेति पुरुषर्षानवय॑त्वमात्रमेव चेत्पौरुषेयत्वं तर्हि मीमांसकं प्रति सिद्धसाधनं स्यात् अध्यापकपरम्परया पुरुषज. न्यत्वस्य तैरप्यङ्गोकारात् अतः पुरुषस्वातन्त्र्यमेव पौरुषेयत्वं तद्भाव- श्वापौरुषेयत्वं यथाहुर्भहाः “यत्नतः प्रतिषेध्या नः पुरुषाणां स्वतन्त्रता" स्वातन्त्र्यं च पूर्वपूर्वानुपूर्वीमनपेक्ष्योच्चारणं तच्च महाभारतादौ व्यासादीनामस्ति व्यासोच्चारणात्पूर्व तत्सजातीयोचारणस्याजात. त्वात् एतादृशोच्चारणविषयत्वरूपं पौरुषेयत्वं महाभारतादिग्रन्थ- स्यास्ति, अध्यापकानां वेदेषु तादृशमुच्चारणं नास्ति, किन्तु ईश्वर- स्यैवेति तनिर्मितत्वमेव, नत्वस्मदादिनिर्मितत्वप्रसङ्गः ईश्वरस्य सर्वभाहालकारसहितमीमांसान्यायप्रकाशे- नाम(१) "त्रयोवेदा अजायन्ते' इति श्रुतेश्च मन्त्रार्थवादसिद्ध- प्रलयकाले(२) प्रणष्टाध्येतृकपूर्ववेदस्य सर्गारम्भे सम्प्रदाया- घिममासम्भवेन पुरुषविशेषस्य तन्निर्मातृत्वकल्पनाया उचि. चत्वाच । वका यत्पतीतिमुद्दिश्य यद्वाक्यमुच्चारितं तस्य त- त्परत्वमिति लोकदृष्टतात्पर्यस्यापौरुषेयवाक्येऽसम्भवेनोपक्रमोपसं. हारादेर्वेदवाक्यगततात्पर्यनिर्णायकत्वकथनानुपपत्तेश्च । (३)शाब्द- ज्ञानप्रामाण्यस्याप्तवाक्यजन्यत्वाधीनत्वेन तदभावे शब्दोत्थज्ञानस्या- प्रामाण्यापाताच्च । नच समाख्यानं प्रवचननिमित्तं प्रवचनस्यानेकपु. रुषसाधारण्येनासाधारणव्यपदेशानिमित्तत्वात्(४) । न च कर्ब- स्मरणादपौरुषेयत्वं अस्मर्यमाणकर्तृकचिरकालिककूपादेस्तादृग्पस- शक्तित्वेन स्वतन्त्रतया पूर्वकल्पविलक्षणानुपूर्वीरचयितृत्वं सम्भवती वि देव साध्यते तथा च नापसिद्धान्तो नवा सिद्धसाधनार्थान्तरा- श्वास मीमांसकमते एतादृशस्वातन्त्र्यस्य कस्मिन्नपि पुरुषेऽन- (१) यथा यः पाकं करोति सपाचक इति समाख्यायते इति कस्य चित्पुरुषस्य पाचक इति संज्ञायां श्रुतायां श्रोतुर्भवति बोधोऽयं पाकं करोति तद्वत् काठकं कालापकं कौथुममित्यादिसमाख्यां दृष्ट्वा भवति लोकानां बोधः कठादिभिनिर्मिता वेदा इति । (२) प्रलयोत्तरं पुनः सृष्टिसमये पूर्वकल्पीयाध्यापकानामभावेन किमाश्रयस्य वेदस्य पुनरभिव्यक्तिः स्यादिति सर्वथा विनाश एवः प्रलयेऽङ्गीकार्यः पुनश्चेश्वरेण जगद्रक्षार्थ सृज्यते इति वक्तव्यम् । तथा च ईश्वरजन्यत्वं स्वीकर्तव्यमिति भावः । (३) वेदवक्तुः स्वतन्त्रस्याभावे तदुच्चरितत्वरूपतात्पर्या ऽस- म्मवादुपक्रमोपसंहारादिभिर्वेदतात्पर्यनिर्णयनिरूपणस्यासङ्गतत्वापत्तिः एवं वक्तृविशेषजन्यत्वाभावे गुणघटितसामग्रीजन्यत्वाभावेन वेद जन्याचे प्रामाण्यमेव न स्यात् इति भावः । (४) यथाऽनेककारणसमवधानजन्माऽप्यकुरो नादिभिर्व्यपदि किन्तु शाल्यादिमिर्चपदिश्यते शाल्यकुरो यवाङ्कुर इति । त तो बीजस्थासाधारणकारणत्वात इतरेषां च साधारणत्वा- मंत्रापति भावः। वेदापौरुषेयत्वकथनम् । क्तेः । न च पौरुषेयवाक्यप्रामाण्यस्य तत्कर्तृप्रत्ययाधीनसिद्धिक त्वात् अवश्यस्मर्चव्यक रस्मणं दृश्यादर्शनवत् अभावग्राहक- मिति शक्यम् । छन्दोगप्रसिद्धस्योहग्रन्थस्य कर्तुरस्मरणेनापौरुषेय. त्वप्रसङ्गात् । न चेष्टापत्तिः आम्नायादेव विशेषनिर्णये किमुत्ता रयोर्योनिवर्णवशेन गेयमुत्तरावर्णवशेन वेत्यादिविचारानुत्थाना- पत्तेः(१) सत्यपि सर्वज्ञप्रणीतत्वेन तुल्यत्वे "तद्विदांच स्मृतिशील" इति वेदवित्स्मृतित्वेन स्मृतीनां प्रमाणत्वात् तासां दौर्बल्यं से- स्यतीति वदन्तं प्रत्याह । वेदस्येति । सर्व निखिलशाखागोचरं न तु निखिलकालवर्ति पक्ष इति विवक्षित (१) प्रथमतन्त्रे ९ अध्याये २ पादे ९ अधिकरणे विचारितम् इदं श्रूयते रथन्तरमुत्तरयोर्गायति यद्योन्यां गायति तदुत्तरयोर्गायति । तत्र कयानश्चित्र आभुवत् इत्यसावृक्योनिः तस्यामृचि कया इत्य- क्षरद्वयमाद्यो भागः नश्चित्र आभुवत् इत्यक्षरषट्कं द्वितीयो भागः त. स्मिन्भागे द्वितीयाक्षरे चकारस्योपरितनमिकारं विलोप्य तस्य स्थान आयीभावमाम्नाय गोतिर्निप्पादिता । कस्त्वा सत्योमदानामित्यनन्तर- भाविन्युत्तरा तस्यां योनिन्यायेन चतुर्थाक्षरे तकारस्योपरितनं यकार. मोकारं च लोपयित्वा तयोः स्थान आयीभावः । अभीषुणः इत्य. सावपरोत्तरा तस्यामपि चतुर्थाक्षरे णकारस्योपरितनमकारं लोपयि. स्वा तस्य स्थान आयीभावः कर्तव्यः अन्यथा गीतिनाशप्रसङ्गात् इति प्राप्त ब्रमः नाऽत्र योनौ वर्णान्तरस्याऽऽगमः कृतः । किं तर्हि ? विद्यमान एव चकारस्योपरितन इकारः सामप्रसिद्धया प्रक्रियया वृद्धः सन् ऐकारो भवति, तस्य सन्ध्यक्षरत्वादकारः पूर्वभागः इकारः उत्तरभागः तावुभौ विश्लेषेण गीयमानावायीभावं प्रतिपद्यते तथा च सामगा आहुः “वृद्धन्तालव्यमायीभवति" इति । तथा सति चतुर्थाक्षरे नास्ति तालव्य इकार इत्यायीभावो न कर्तव्यः अभीषुणः सखीनामविता जरितॄणामित्येतस्यामुत्तरायां द्वादशाक्षरगतस्य रेफस्योपरितन इकार: पूर्ववदायी भवति । सोऽयमायीभाव उक्तरीत्या वर्णाभिव्यञ्जकन्वादुस- रागतवर्णनशेन कर्तव्यः गीत्यर्थत्वाभावेन योनिक्रमे तेन विनाऽपि न गीतिविनश्यति अयं विचारो निरर्थक एव प्रसज्येतेति भावः । ३६ भाट्टालङ्कारसहितमीमांसान्यायप्रकाशे- इदानीन्तने सिद्धसाधनापत्ते: दृष्टान्तत्वेन तदुपन्यासानुपपत्तेश्च अतो. ऽतीतकालस्यैव पक्षता ज्ञेया । नच पूर्वानुमानवशेनामुष्य सप्रतिसा- धनत्वं स्मर्तव्यास्मरणबाधितत्वात्तस्य, युक्तं हि ऊहस्य पौ- रुषेयत्वं नावमिकन्यायसहकृतात् “यद्योन्यां गायति तदुत्तरयो- यति" इत्याद्यतिदेशवचनादुत्तराधारूढगानकर्त्तव्यतायास्तत्म- मेषभूतायाः कर्तृप्रत्ययमनपेक्ष्यैव सिद्धेः अनादरेणैव कत्रस्मरण- सम्भवात् अपौरुषेयत्वे च आम्नानत एव उत्तराय॒क्षु गान- सिद्धावतिदेशवचोवैयापत्तेः वेदप्रमेयस्य तु यागस्वर्गसम्बन्धा. देस्तत्कर्तृप्रत्ययाधीनसिद्धिकत्वेनावश्यस्मर्त्तव्यस्य कर्तृनियतरूपे- णास्मरणाद्भवति तदभावनिर्णयः । किञ्च(१) पराभिमतानुमानं जन्यमानान्तरमूलकत्वेन सोपाधिकं यद्धि प्रमाणवाक्यं पौरुषेयं तत्ताडगेवेति नियमः । नच वेदार्थः प्रत्यक्षेण ग्राह्यः अविद्यमाने यागादौ शब्दान्तरादिगम्यवैजात्यस्य यागानुष्ठानानन्तरक्षणेऽवि. द्यमानस्वर्गादौ तत्साध्यत्वस्य च प्रत्यक्षेण ग्रहीतुमशक्यत्वात् । तदुक्तं "सत्सम्पयोगे पुरुषस्येद्रियाणां बुद्धिजन्म सत्सत्यक्षमानिमि- तं विद्यमानोपलम्भनत्वात्" इति(२) । विद्यमानोपलम्भनत्वे हेतुः (१) जै.सू. १ पा. ४ सू.। (२) वेदः पौरुषेयो वाक्यत्वादिति परकीयानुमाने जन्यमानान्तरमूलकत्वमुपाधिः यत्र यत्र पौरुषेयत्वं महाभारतादौ तत्र तत्र तद्ग्रन्थप्रतिपाद्यार्थतत्वं प्रमाणान्तरेण शा- त्वा तत्तदन्थप्रणयनात्तत्र जन्यमानान्तरमूलकत्वमस्ति साधनं तु वाक्यत्वं वेदेवस्ति तत्र च जन्यमानान्तरमूलकत्वं नास्ति तद- र्थस्य यागस्वर्गसम्बन्धादेर्यागादिनिष्ठस्वर्गसाधनत्वस्य वा एतद्वा. क्यं विहाय केनापि प्रमाणेन पूर्व कस्याप्यज्ञानात् तत्र अन्यमा- नान्तरमूलकत्वं नास्तीति साध्यव्यापकत्वेसतिसाधनाव्यापकत्वा- द्भवत्युपाधिः । तथा च वाक्यत्वं न पौरुषेयत्वप्रयोजकं किन्तु ज- न्यमानान्तरमूलकत्वं, न च तवेदेष्वस्तीति न तेनानुमानेन पौरुषेय. त्वसिद्धिरित्यर्थः । वेदापौरुषेयत्वकथनम् । इन्द्रियाणां सत्सम्पयोगे पुरुषस्य यबुद्धिजन्म तद्धि प्रत्यक्षमिति । प्रत्यक्षपूर्वकत्त्वाच्चानुमानादेर्न तद्ग्राह्यत्वमपि वेदार्थस्य सम्भव- तीति नोक्तोपाधिशून्ये वेदे प्रमाणत्वाभिमते धाक्यत्वहेतुः पौरु- पेयत्वं साधयितुमलम् । स्यादेतत् मानान्तरगृहीतार्थकं प्रमाणवाक्यं पुरुषेण निर्मातुं शक्यं नान्यदिति प्रमाणवाक्यं स्वपौरुषेयत्वाय स्वा- ग्राहकं मानान्तरमपेक्षते न तज्जन्यत्वमपि अतः पौरुषेयम- माणवाक्यत्वं स्वानुपजीविमानान्तरग्राह्यार्थकत्वमात्रेण नियत- मिति ईश्वरीयनित्यप्रत्यक्षग्राह्यत्वाद्वेदार्थस्य सम्भवति पौरुषे. यत्वं वेदस्येति । तन्न । वेदप्रामाण्याधीनसिद्धिकेश्वरीयज्ञान- मूलकत्वेन वेदप्रामाण्यकथनेऽन्योन्याश्रयात्(१) । अथ क्षित्यादि सकतकं कार्यत्वादित्यनुमानान्नित्य- ज्ञानवदीश्वरसिद्धौ तदीयज्ञानमूलकत्वेन वेदमामाण्यं सेत्स्यती. ति चेत् ? न, यादृक्साध्यसम्बन्धोदृष्टान्ते हेतोः क्लृप्तः ताहगेव साध्यं हेतुना सिध्यतीति अनित्यज्ञानवत एवं क्षित्यादिकर्तुः सिद्धौ तदीयज्ञानस्यापि मूलप्रमाणं विना- पामाण्यासिद्धेः । नच जन्यज्ञानवतः शरीरित्वापत्तेः तत्र च मानान्तरविरोधान्नित्य ज्ञानवत एव कर्तुः सिद्धिरिति शक्यम् । जन्यज्ञानवत्कर्तृकत्वव्याप्तप्रकृतहेतोरेव तत्सिद्धिबाधकत्वात् । अथ दृष्टान्तदृष्टजन्यज्ञानवकत्रसम्भवे हेतुप्रभवा कर्तृसामान्यसिद्धिनित्य- ज्ञानवन्तं आक्षिप्य पर्यवस्थतीत्युच्यते, तर्हि उष्णाग्निनियतेन .. (१) घेदवाक्यं प्रमाण बुद्धवाक्यं न प्रमाणमित्यर्धजरतीयन्यायप्र- समाच-वेदानां ईश्वरोचरितत्वेनेश्वरज्ञानमूलकत्वेन प्रामाण्याभ्युपग- मे बुद्धस्यापश्विरावतारत्वेनास्तिकैरङ्गीकारात् तज्ज्ञानमूलकस्य- बुद्धागमस्य कथमप्रामाण्यं वक्तुं शक्यते उभयोस्तुल्यत्वादित्य- पि बोध्यम् । भाहालद्वारसहितमीमांसाध्यापकाशे- हिमे दृश्यमानेन तृणविकारेण जाताऽमिसिद्धिः प्रत्यक्षविरोधा- ष्णाग्न्यसम्भवेऽनुष्णानिमाक्षिप्य पर्यवस्येत् । तस्मानित्यवानक जगत्कर्टसिद्धिपिछद्भिरपि तस्यै वेदापौरपंपरये स्वीकार्य वदा हि स्वतः प्रमाणावेदात्स्यादपि तस्सिदिः(१)। अधाममाणमेव के दवाक्पं उक्तहेतोः पातु पौरुषेयं अपमाणवाक्यरचनरुप सूल. प्रमाणानपेक्षत्वात् इति चेम । अपामाण्य कारणान्तराभावात् स. थाहि अनधिगततथाथतार्थबोधकत्वं प्रामाण्यं, तवभावक्षेषा सम्प- वति अबोधकत्वात् अधिगतयोधकत्वात् बोध्यस्य तथाभूतत्वावा. वाद्वा, सोपि देधा सम्भवति अर्थक्रियाकारित्वगुणजन्यज्ञानविषय- खादिसाधकामावाद्वा बाधकमानान्तरादा, तदपि देवा पिपैतदिदि ज्ञानं दुष्टकरणज्ञापितत्वं वा, वेदवाक्यस्य च दुष्टस्य श्रेधा पुरुषसम- न्यात्स्यात् पदपदार्थसम्बन्धस्य पौरुषेयस्वात् वाक्यतदर्थसम्बन्धस्य लस्यात् वाक्यस्य था,(२)तत्र न तावदयोधकरवं वेदे वक्तुं शक्य आकासादियुक्तेभ्योऽग्रहीतसङ्गतिकेभ्योवैदिकपदेपावाक्यार्थपोध- स्यानुभवसिद्धत्वात् । नचासौ मानान्तरेण केनाप्यधिगत इति निरुपितं प्रत्यक्षमूत्रे । विषयतयात्वनिश्चयात्मनोदितं चशान न तरिसध्यर्थं अर्थक्रियाकारित्वायपेक्षते अन्यथाऽर्थक्रियादिज्ञान- स्याप्यक्रियातयात्वसिद्ध्यर्थमर्थक्रियान्तरापेलवेऽनवस्थापत्तेः ब. १.) वेदानामपौरुषेयत्वेन स्वतः प्रमाणयाम्युपगमे प्रमाणात वादस्य विसंवादस्य वा तुम्छम स्वातम्येण एवलिविवेचदा. श्रित्य चानुमानमपि तत्साधकं मषितुमर्हति । तदमाये बलामायेन न साधकम्भवति यथा सिंहः किरातईस्तुं शक्योऽपि दुराधर्ष नं प्रविश्य निर्भया सन् विधाति वर्ग सिदाविहितं किरा ताप्रवेश्यं भवति तब वेदवाक्यसमान सम्माधि अनुमान खरं साधयितुमर्हति अनुमानसत्व बेवास्यमपि वनपत्रधार भालेभ्यो दूषितं न भवतीति हुण्यकमाकरे। (२) पौरुषेयत्वादिति शेषः । वेदापौरुषेयत्वकथनम् । तथाभूतस्यापि स्वमस्यार्थक्रियादर्शनेन तस्यास्तथाभूतत्वव्यभि- चाराच्च । एतेन शाब्दबोधस्याऽऽतवाक्यजन्यत्वमन्तरेण न प्रा- माण्यमित्यपि निरस्तम् । प्रामाण्यघटकयावत्पदार्थानां उक्तविधया प्रकारान्तरेणैव सिद्धेः । नच वेदार्थे मिथ्याप्रत्ययः स हि स्वर्ग- फलकविधिषु क्षणिककर्मणः आमुष्मिकफलत्वानुपपत्या स्यात् । निरस्ता चैषा ऽपूर्वाधिकरणे । चित्राकारीर्यादिविधिषु चाऽनन्तरं फलानुपलम्भात् स्यात् । घटते च तदर्थसत्यत्वेपि चित्राफलस्या- नन्तरमनुपलम्भः चातुर्थिकन्यायेन तस्य ऐहिकामुष्मिकत्वात् कारीरीफलस्य तु ऐहिकस्वभावस्यापि वैगुण्यादनन्तरमनुपलम्भ- सम्भवः पदपदार्थसम्बन्धस्य पौरुषेयत्वं निरस्तं प्राक् । वाक्यवा- क्यार्थसबन्धे तु पौरुषेयत्वं द्वेधा सम्भवति वाक्यस्य वाक्यार्थे सङ्केतात्मकशक्तिस्वीकारावा काश्यपीयमतानुसारेण वाक्यार्थानुमा पकस्य वाक्यस्यानुमापकतानिर्वाहकसंवन्धे पुरुषप्रत्ययनिरूपित- तत्वाद्वा, तत्र वाक्यं तावत् पदसमुदायः एकार्थप्रतीतिजनकत्वो- पाधिना पदेष्वेकवाक्यत्वप्रतीतिसम्भवेन तदतिरिक्तस्य वाक्यस्य निष्पमाणकत्वात् । इत्थं चाकासादिमत्पदोपस्थापितपदार्थेभ्य एवं लक्षणया वाक्यार्थप्रतीत्युपपत्तेः । नच तत्र शक्तिमङ्गीकुर्मः नतरां सङ्केतत्वं तस्याः । न च सम्भत्यनन्तवाक्यार्थेषु कस्यापि सङ्केतः । दृश्यते च पुरुषप्रत्ययमनपेक्ष्य श्रुतमात्राल्लोकवाक्यादपि बोध इति न द्वितीयोपि । तस्माद्वेदस्य प्रकारान्तरेणापामाण्यशङ्काया अस- म्भवात्पौरुषेयत्वेनैवापामाण्यं इत्यन्त्यः पक्षोऽवशिष्यते । नच पौरुषेयत्वमुक्तानुमानासिध्यतीत्युक्तम् । नच समाख्यानात्त- सिद्धिः कठादि'विशेषवृत्तिप्रवचनांतिशयेन केनापि तदुप- पत्तेः कठचरणैः पुरुषैः परम्परयाऽधीयमानत्वेन वा तत्सम्भवात् । तदुक्तं "आख्याप्रवचनाद्" इति(१) "तेभ्यस्तपस्तेपानेभ्य" (१) जै० सू० १ अ० १ पा०। .. भाहालकारसहितमीमांसान्यायप्रकाशे- “वेदस्याध्ययनं सर्वं गुर्वध्ययनपूर्वकम् । वेदाध्ययनसामान्यादधुनाध्ययनं यथा"(१) ( वा- क्याधिक० श्लो० वा० ३६६) इत्यादिना वेदापौरुषेयत्वस्य साधितत्वात् । “यः कल्पः स कल्पपूर्व” इति न्यायेन संसार- स्यानादित्वादीश्वरस्य च सर्वज्ञत्वादीश्वरो गत-- कल्पीयं वेदमस्मिन् कल्पे स्मृत्वा उपदिशतीत्ये- इति श्रुतिवचेनाग्न्यादिकर्तृकत्वं वेदेषु बदद्भिः परैरपि इत्थमेव समाख्यार्थोवर्णनीयः । नचैतच्छुतिवशेनैव तत्सिद्धिः अस्या विध्य- न्तरशेषत्वेन स्वार्थे तात्पर्याभावात् (किं परोचेष्ट्रा) उच्चैष्वादिस्तुति- परत्वात् । एतेन मन्त्रार्थवादेभ्यः सृष्टिप्रलयसिद्धिनिरस्ता तेषा- मपि विध्यन्तरशेषत्वेन स्वार्थे तात्पर्याभावात् किंपरो धर्म इत्या- दिपयोमाच्च तादात्मकं तात्पर्य वेदेप्यविरुद्धं यत्पतीत्यर्थं यदा- क्यं तत्परं तदिति तादर्थ्य च न पुरुषव्यापारघटितमिति वक्ष्यामः। अभ्युपेयापि अनुमानात्सृष्टिपलयेश्वरसिद्धिं न वेदस्य पौरुषेय- त्वमित्याह । यः कल्प इति । संसारसादित्वे ह्यभिनवानुपूर्वीविर- चनमवश्यमभ्युपेयं स्यात् । नच तत्सम्भवति प्रथमोत्पन्नप्राणिनो- (१) यद्यपि कर्तुरस्मरणात् सम्बन्धस्य कृतकत्वं परिहृतं त. थापि न वेदानां परिहृतं इत्यत उक्तं “सम्बन्धाकारणन्यायाद्वक्तव्या वाक्यवित्यतेति' । तुल्यन्यायत्वाद्वदानामपि कृतकत्वं परिहृतमेवेत्य: र्थः । ससातत्वरूपोहेतुः सत्प्रतिपक्षितश्चेत्याह । “सङ्घातत्वस्य ध. कन्यमीदृशं प्रतिसाधनम् । वेदस्येत्यादि" । नन्वेवं भारतादिवपि श- एवं वक्तुं सत्यं तत्तु दृढेन कर्तुः स्मरणे न बाध्यते तदाह"भारतेऽपि मवेदेवं कर्तृस्मृत्या तु बाध्यते"। ननु तर्हि वेदेपि केचिसुस्मरन्स्ये कारमत माह "वेदेऽपि तत्स्मृतिर्या तु सार्थवादनिबन्धना" इत्या. दिवानिकमनुसन्धेयम्। शब्दभावनायाअंशत्रयंकथनम् । तावतैवोपपत्तौ प्रमाणान्तेरणार्थमुपलभ्य रचितत्वक- ल्पनानुपपत्तेश्च । ततश्च पुरुषाभावाच्छन्दनिष्ठेव सा । अत एव शाब्दीभावनेति व्यपदिशन्ति । सा च शाब्दी भावनांऽशत्रयमपेक्षते, साध्यं साधनमितिकर्तव्यतां चेति । तत्र साध्याकाङ्क्षायां व्याप्तिग्रहाभावेन स्तनपानादिप्रवृत्त्युपयोगीष्टसाधनतानुमित्यंस- म्भवापत्तेः धर्मादिशून्यस्य सुखाद्यभावप्रसक्तेश्च । नच भवदभिमतो वेदनिर्मातेश्वरोऽसर्वज्ञो येन गतकल्पस्थानुपूर्वीमज्ञानाद्वक्तुमशक्नु- वन्नभिनवं वा रचयतीत्युच्यतेति पञ्चम्यन्तद्वयाशयः । यद्यपि परै- नित्यज्ञानवानीश्वरोऽभ्युपगतः तथाप्यनुमानासिध्यन्नीश्वर उक्त- न्यायेन जन्यज्ञानवानेव सिध्येत् स्वीकुर्वन्ति च केचित्तं तथाभूतं "स इक्षांचक्र" इत्यादि श्रुतिभ्यः इत्यभिप्रेत्य स्मृत्वेति प्रमा- णान्तरेणोपलभ्येति चोक्तम् । अपेक्षत इति । यजेतेत्यत्रार्थभावनायामिव शाब्द- भावनायां करणाद्यात्मना स्वांशान्वयप्रतीत्यै नायमपेक्षोपन्या- सः प्रवर्तनागोचरपवर्तनान्तराभावेन कर्त्तव्यत्वेनापतीयमाना- यास्तस्या इतिकर्तव्यतान्वयासम्भवात् पाशस्त्यविधिज्ञानयोः क- रणेतिकर्तव्यतात्मनाऽन्वयाननुभवाच्च । किन्तु यजेतेत्यादिवि- धिवशात्पुरुष इव स विधिरप्यध्ययनविधिवशाद्भावनामनुतिष्ठन्की- दृशभाव्याद्यन्वितां भावनामनुतिष्ठतीति जायमानाऽऽकाङ्क्षाऽत्र नि- दिश्यते । यथाहि विहितव्यापारमनुतिष्ठतां ज्ञानवतां भवत्याकाङ्क्षा किममुष्य व्यापारस्य साध्यादीति तथैषापि । तत्रेति । किमस्यां साध्यत्वेन सम्बध्यते इत्याकासायां वक्ष्यमाणेत्याशुत्तरं देयमिभाहालङ्कारसहितमीमांसान्यायप्रकाशे- वक्ष्यमाणांशत्रयोपेताऽर्थीभावना साध्यत्वेन सम्ब- ध्यते, एकप्रत्ययगम्यत्वेन समानाभिधानश्रुतेः । यद्यपि सङ्ख्यादीनामप्यकप्रत्ययगम्यत्वं समानं तथा- ऽप्ययोग्यत्वान्न तेषां भाव्यत्वेनान्वयः । करणाका- सायां लिङादिज्ञानं करणत्वेन सम्बध्यते । तस्य च करणत्वं न भावनोत्पादकत्वेन सन्निकर्षस्येव रूपादिज्ञाने, सन्निकर्षात्प्राक् रूपज्ञानस्येव लिङादि- ज्ञानात्माक् शब्दधर्मभावनाया अभावप्रसङ्गात् , कि तु भावनाभाव्यनिर्वर्तकत्वेन । लिङादिज्ञानं हि ति व्याख्येयम् । सम्बध्यत इति । भावना साध्यता प्रतिपद्यते इत्याशयेन न तु तस्याः साध्यत्वेनान्वयोबोध्यत इत्याशयेन । एव- मपि । अंशत्रयग्रहणेपि करणेतिकर्चव्यतयोरेव प्रवर्तनाभाव्यशरीरे निवेशः, न भाव्यस्य । एकति । अध्ययनविधिनाऽर्थाद्यजेतेति लिडं पुरुषप्रवर्सने प्रवक्रयता तत्समानाभिधानश्रुत्यवगतभावना- या एवोद्देश्यत्वेन स्वीकरणादित्याशयः । लिङादीति । आदिना प्रवर्त्तनामवय॑तत्संसर्गाणां सङ्ग्रहः। अयमदृशं पुरुषं प्रवर्त्तयतीति झानं छुक्तन्यायेन समुद्भूतं करणतां प्रतिपद्यते । यद्वा लिडादि का. रणं यस्य तच्च तत् ज्ञानं चेति विग्रहः। लिङ्शब्देन यजेतेति प्र. कृतस्य परामर्शः । तज्जन्यमेव प्रवर्त्तनाज्ञानं फलपर्यन्तां प्रवृत्ति जनयितुमलम् । न लौकिकशब्दान्तरजन्यम्, शास्त्रपरिमाणवादिति न्यायादित्याशयः। सर्वलिङ्जन्यज्ञानानामादिभूतमुपजीव्यं यत् ज्ञा. नंलिप्रवर्तनाभिधायीति सम्बन्धज्ञानमिति यावत् तत्करणमित्य- पि कश्चित् । भाव्येति । भाव्यनिर्वर्तकं तद्विशिष्टात्मना भावनाया पाशस्त्यपदार्थकथनम् । ४३ शब्दभावनाभाव्या भावनां निर्वर्तयति, कुठार इव च्छेदनम् । अतो लिङादिज्ञानस्य करणत्वेनान्वयः। इतिकर्तव्यताकाङ्क्षायां प्राशस्त्यज्ञानमितिकर्तव्य- निवर्तकत्वेन कथ्यत इत्याशयः । इतिकर्तव्यतात्वेनेति । यथा हि यागेन स्वर्गे जनयितव्येऽपेक्षितोपकारं कुर्वतः प्रयामादे. रितिकर्तव्यतात्वं यागभावनायां, एवं विधिज्ञानेन प्रवृत्तौ कर्त्तव्या- यामपेक्षितः प्रवृत्तिप्रतिबन्धकाऽऽलस्यादिनिवृत्तिरूप उपकारः प्रा. शस्त्यज्ञानेन क्रियत इति भवति तस्येतिकर्तव्यतात्वं प्रवर्तनायाम्। पाशस्त्यपदार्थश्च यद्यपि नेष्टसाधनत्वं तद्धि विधिबोधि- तमेवार्थवादैर्वोध्येतान्यद्वा ? आये वैय्यापत्तेः द्वितीय वेदतात्पर्य- गोचरस्य तात्विकत्वावश्यंभावनौदुम्बराधिकरणादौ कृतस्योर्गवरो. धादिफलीनराकरणस्यानुपपत्तिः,(१) नाप्यनिष्टाननुबन्धित्वं तद्धि प्रवृत्तिप्रतिबन्धकालस्यहेतुदृष्टश्रमाद्यननुवन्धित्वं, अदृष्टानिष्टान्त- राननुबन्धित्वं वा, आये बाधः । अन्त्येऽप्रसक्तमतिषेधः श्येनाद्यर्थ- वादेष्वसम्भवाच्च,(२) तथापि पाशस्त्यं नाम गुणवत्वं यथा च ज्ञा- जनकस्वभावे शब्दे ज्ञानगतयाथार्थ्यात्मकातिशययोजक आ- सोच्चरितत्वादिधर्मः पूर्वैर्गुण(३) इत्युच्यते एवं फलगताक्षपत्वाय. (१) औदुम्बरोयूपोभवत्यूर्वा उदुम्बर ऊपशव ऊर्जेवास्मा ऊर्ज पशूनाप्नोत्यूर्जाऽवरुध्य इत्यादौ यूपौदुम्बरतायाः न फलमूर्गवरोधादि- कमुपदिश्यतेऽपि तु स्तुतिरित्यादरसङ्गतत्वापत्तेन विधियोधितान्य- स्येष्टसाधनत्वादेरर्थवादैबोधसम्भवः। (२) श्शेनयागस्य परम्परया ऽदृष्टनरकरूपानिष्टजनकत्वेन अ. निष्ठा ऽननुबन्धित्वस्य यथा वैश्येनो निपत्यादत्ते एवमयं द्विषन्तं भा. तृव्यं निपत्यादत्त इत्यर्थवादेन बोधासम्भवादित्यर्थः । (३) नैयायिकादिमते शानप्रामाण्यस्य. परत एवोत्पद्यमानत्वेना. सोचरितवाक्यादेव प्रमोत्पद्यते इति. प्रमावप्रयोजकं आप्तचरितत्या. तन्त्र भाट्टालङ्कारसहितमीमांसान्यायप्रकाशे- तात्वेन सम्बध्यते । तच्च प्राशस्त्यज्ञानं “वायुर्वे वेपिष्टा देवता” इत्यर्थवादैर्जन्यते । ते ह्यर्थवादाः तिशयप्रयोजक विधेयक्षिप्रगामिदेवताकत्वादि गुणपदेन विवक्षितं, वेनैव च रूपेण तं तं गुणं विधेयगामिनमर्थवादो बोधयति, शक्यते च वक्तुं उदुम्बरत्वपर्णत्वादिविशिष्टं काष्ठं पश्चापश्लोकश्रवण- विशिष्ट ऋतुफलं जनयतीति केचित, । यदि हुक्तविधगुणस्य फलगतातिशयजनकता- वच्छेदकता विध्यनपेक्षेगार्थवादेन तात्विकी सिद्धयेत विधे- यस्य फलसाधनता किं न सिध्येत् । नच वेदतात्पर्य योचरस्थातात्विकत्वं वक्तुं शक्यम् । यद्यपि प्रवृत्तिमुद्दिश्य प्रवृत्ते- सार्थबादेवातात्पर्यगोचरमुक्तविधप्राशस्त्यं वोध्यत इत्युच्यते,तथापि मावादेषु नोक्वविधप्राशस्त्यबोधकत्वसम्भवः "एतानि वै दश महायुधानि" "एकं वृणीत" इत्यादौ तादृशगुणासम्भवात् त. स्माद्यज्ञानं प्रवृत्तिप्रतिबन्धकाऽऽलस्यादिनिवर्तकं स एव गुणः चिप्रफलदत्वादिस्तादृशज्ञानविषयतावच्छेदकीभूतरूपेण च तद्वत्ता- त्सक प्राशस्त्यमालस्यादिनिवृत्त्यर्थमर्थवादोबोधयतीत्यन्ये । परे तु प्रशस्तमित्यत्र शंसतिना गुणवत्ताभिधानमुच्यते निष्ठा. प्रत्ययेव तत्कर्म, ततश्च गुणवत्तया ऽभिहितमिति शस्तपदार्थः इष्ट- साधनावं, प्रभब्दार्थश्च प्रकर्षः तात्पर्यात्मकोऽभिधानान्वयी ततश्च वापसाचनतया चोधितत्वं प्राशस्त्यमर्थवादेोध्यते इत्थं च सर्विवादानप्राशस्त्यलक्षकत्वं सम्भवति । सङ्गच्छते च- "अर्थवादोषपचीच लिगन्तात्पर्यनिर्णय" इति प्राचामुक्तिः । नच तादृशपाशस्त्यज्ञानस्य प्रवृत्त्यनुप- सान्यालोबसे तछत फलनिष्ठः क्षिप्रत्यादिरूपोयोऽतिशयः तत्प्रयो- मणमिदेवताकत्वादिकं गुणाघन कथ्यते इत्यर्थः । प्राशस्त्यस्य लक्षणयालाभकथनम् । स्वार्थप्रतिपादने प्रयोजनमनुपलभमाना लक्षणया योगित्वं, सकृत्पयोजकवाक्यश्रवणेनोत्पन्नप्रवर्त्तनाज्ञानस्याऽऽल- स्यादिवशेनाऽपवर्तमानस्याभ्यासादिलिङ्गवशादमुष्येष्टहेतुतां ता- त्पर्येणाऽयं बोधयतीति निर्णीतवतः प्रवृत्तिदर्शनात् । यद्यप्य- ध्ययनविधिना वेदवाक्यानां सामान्यतः प्रयोजनवत्यर्थे तात्पर्य बोधितं तथापि च तत्तद्विधिभिः स्वविषये पुम्प्रत्यर्थ विशेषतस्ता- त्पर्योपस्थित्यपेक्षायां अर्थवादैस्तदुपस्थाप्यते विधिविहितः पदार्थ इव प्रयोगकाले मन्त्ररिति ज्ञेयमित्याहुः । लक्षणयेति । स्वार्थप्रतीतिजन्यप्रतीतिविषयत्वं लक्षणाघटकस- म्बन्धः दृश्यते हि विधेयगतसदसद्गुणप्रत्यायने विधेयसम्बन्धिगत. सदसद्गुणप्रत्यायने विधेयान्यनिन्दापत्यायने विधिसमभिव्याहृत- विधेयनिन्दापत्यायने वा विधेयप्राशस्त्यप्रतीतिः “वायुर्वै क्षेपिष्टा दे. वता,"न स पापंश्लोकं शृणोति" इति “आपौवे शांता""यदष्टाक- पालो भवति, गायत्र्यैवैनं ब्रह्मवर्चसेन पुनाति" इति “यद- भिधारयेद्रुद्रायास्ये पशूनिध्यादथो खल्वाहुरभिघार्या एव" इत्ये- वमादौ, तादृशसम्बन्धस्य च सर्वपदार्थेषु पर्याप्तत्वात्सर्वपदेषु प्रा. शस्त्यलक्षणा। स्यादेतत् अनन्यलभ्यं हि प्रयोजनं वक्तुमुचितं “वसन्ताय कपिञ्जलान्" इत्याद्यर्थवादशून्यविधिवच्च सर्वत्र विधिभ्य एव प्राश- स्त्यलाभात्तल्लक्षणायामप्यानर्थक्यं तदवस्थं,किश्च पयाजादिविधी- नामननुष्ठापकत्वात्(१) “वर्मवाएतत्" इत्यादिजनितप्राशस्त्यबोध- स्य न तदनुग्राहकत्वं नापि तदनुष्ठापकधानविध्यनुग्राहकत्वं तत्सं- निधिपाठाभावेन तच्छेषत्वासम्भवात् ततश्च कृतायामपि लक्षणा- (१) प्रधानविधेरेवाङ्गानुष्ठापकत्वसत्वेन प्रयाजादिविधीनां कर्म- स्वरूपबोधकत्वमेवेति न तदर्थवादानां तदनुग्राहकस्वसम्भक इति । भाट्टालङ्कारसहितमीमांसान्यायप्रकाशे- क्रतोः प्राशस्त्यं प्रतिपादयन्ति, स्वार्थमात्रपरत्वे आन- र्थक्यप्रसङ्गात् । न चेष्टापत्तिः, अध्ययनविध्युपात्तत्वे- यां यद्यानर्थक्यं किं तत्स्वीकारेण अत आह । स्वार्थेति । स्वा. र्थपरत्वे एवानर्थक्यं न प्राशस्त्यपरत्वे इति द्योतनाय मात्रशब्दः यथाहि नियमांशेऽदृष्टकल्पनामङ्गीकृत्याऽन्यलभ्यमपि वैतुष्यमव- घातसाध्यत्वेनाश्रीयते एवमन्यलभ्योषि प्राशस्त्यबोधोभवत्यर्थ- वादफलम् । अङ्गाविध्यर्थवादानां तु तद्द्वारेणैव(१) प्रधानविधिशे पभूतानामङ्गेषु प्रवृत्तिं जनयन्तं प्रधानविधि प्रति सम्भवत्य- नुग्राहकत्वमित्याशयः । ननु नाध्ययनविधिरर्थज्ञानमुद्दिश्याध्ययनं विधत्ते येनार्थवा- दानां प्राशस्त्यपरता कल्प्यते, कुतः ? अध्ययनस्य तत्साधनताया मानान्तरसिद्धत्वात् । नचावघातविधिवदेष नियमविधिः यतोऽ. पूर्वीयवैतुष्यमवघातेनैव कुर्यादितिवदपूर्वीयमर्थज्ञानमध्ययनेनैव कु. र्यादिति न शक्यं ववतुम्, अना(२)भ्याधीतेऽध्ययनविधावपूर्वो- पस्थित्यभावात् कथंचिदुपस्थितावपि अध्ययनस्य क्रत्वर्थत्वापत्तेः। अथ नियमविधिस्थले नियमो न वाक्यार्थः येनार्थज्ञान- स्वरूपे नियमाऽसम्भवात् अपूर्वीयत्वेन तत्र नियमं वो. धयितुमपूर्वोपस्थितिरपेक्ष्येत, किन्तु नियमः फलमित्युच्यते, त. थाप्यवघातनियमादृष्टस्येवाध्ययननियमादृष्टस्य क्रतावनुपयोगान तनियमस्य विधिफलत्वसम्भवः । भवेदप्यधीतविध्यर्थज्ञानस्य वि- हितकर्मणि नियमः न त्वधीतनिषेधार्थज्ञानं निषिद्धकर्मणि निय- (१) अङ्गद्वारेणैवं प्रधानशेषभूतानाभित्यर्थः । (२) ऋतुविशेषमारभ्य तत्प्रकरणे अध्ययनविधेरपाठात् कथम- पूर्वोपस्थितिसम्भवः तदभावे च नापूर्वसाधनमर्थज्ञानमध्ययनविधिः फलत्वेन स्वीकर्तुं शक्नोति. कथश्चित्तदुपस्थित्यङ्गीकारेऽध्ययनस्य क; त्वङ्गत्वापत्चिरित्यर्थः। अध्ययनविधिनिरूपणम् । नानर्थक्यानुपपत्तेः । तथाहि “स्वाध्यायो ऽध्येतव्यः" .. न्तुं शक्यम् । न च साम्नां हुमादिस्तोभानामध्ययनस्य राजकर्तृक- स्य वैश्यस्तोमाघध्ययनस्यार्थज्ञानफलकत्वं घटते अतो विश्वजि- प्रथायेन स्वर्गफलत्वम्-"अनधीयाना बान्त्या भवन्ति" इति स्मृति- वशेन प्रत्यवायपरिहारार्थत्वं वाऽध्ययनविधी स्वीकार्य ग्रहणाध्ययने फलार्थवादाभावेन रात्रिसत्रन्यायासम्भवात् तस्मादध्ययनस्य प्र- धानकर्मत्वान्न तत्संस्कार्यत्ववशेनार्थवादानां प्रयोजनवदर्यपरत्वं गु- णकर्मत्वे वा पारायणाधुपयोगिनं स्वाध्यायं भाग्यमङ्गीकृत्य निरा. कासो ऽध्ययनविधिर्नार्थज्ञानं भाव्यमपेक्षत इत्यत आह । स्वाध्याय इति । वेदस्येत्यनन्तरमर्थज्ञानोद्देशेने- ति शेषः नाध्ययनस्य स्वर्गफलत्वं पापपरिहारफलत्त्वं वा युक्तं सौंपधावघातवत्सकुदुच्चारणेन शाखार्थसिद्धिप्रस- जात् , स्वाध्यायकर्मत्वनिर्देशेन प्रतीयमानसंस्कारकर्मताबाधाप. तेः । सर्वक्रतुविधिष्वर्थज्ञानविचाराक्षेपगौरवापत्तेः । . दृष्टार्थ- ज्ञानफलत्वसम्भवेऽदृष्टफलत्वायोगाच । नापि स्वाध्यायभाव्यक- त्वं तत्स्वरूपे आनर्थक्यात् । “हिरण्यं भार्य"मित्यत्र हिरण्यपदेन क्रत्वपूर्वस्येव स्वाध्यायपदेन पारायणापूर्वलक्षणाया अनुपपत्तेः । नचाध्ययनविधिसिद्धस्वाध्यायावाप्तेः क्रतुविधिभिग्रहणात् सिद्धा- तरीत्याऽध्ययननियमस्य क्रत्वपूर्वोपयोगः शक्काः अर्थज्ञानेनेव ब्राह्मणाद्यवाप्स्याऽविनाभावाभावेन सामान्यसम्बन्धबोधानपेक्षलि- लेन क्रतो विनियोगायोगात् स्वाध्यायस्योद्देश्यत्वे तदेकत्वाविव- क्षायामकस्य पुंसोदैवात्पूर्वजाधीतानेकशाखाध्ययनस्य शास्त्रतः प्र- सक्तौ सर्वशाखापत्य यमेकं कतिन्यायोच्छेदश्च स्यात् ऋतुविधि- प्वज्ञानाद्याक्षेपगौरवतादवस्थ्यं च । तस्मादर्थज्ञानमुद्दिश्याध्ययनं विधीयते इत्याशयः। भाहालङ्कारसहितमीमांसान्यायप्रकाशे- इत्यध्ययनविधिः सकलस्य वेदस्याध्ययनकर्तव्यतां बो- धयन् सर्वो वेदः प्रयोजनवदर्थपर्यवसायीति सूचयति, कथं तर्हि स्वाध्यायान्वयः ? तत्र भवदेवः यथा “पार्वणे जुहोती त्यत्र पर्वपदोक्तानां यजतीनां देवतात्मना होमं प्रति गुणत्वेनान्वयेपि होमस्य कर्माङ्गस्य केनद्वारेणोपकारकत्वमित्यपेक्षा- यां तेषामेव संस्कारो द्वारमाश्रीयते एवं स्वाध्यायाध्ययनेनार्थज्ञानं कुर्यादित्यध्ययनस्य शब्दतः प्रधानकर्मत्वेपि स्वाध्यायद्वारेणैवाध्य- यनस्यार्थज्ञानार्थत्वकल्पनादर्थादध्ययनस्य गुणकर्मत्वसिद्धिः। सम्भ- वति चैवं सति देवताभूतयजिप्ताहित्यवत्स्वाध्यायकत्वविवक्षापि । न चार्यज्ञानमुद्दिश्याध्ययनविधियर्थं, अर्थप्रतिपादनपरोवेद इति नि- प्रयस्य तत्फलत्वात् यद्वाक्यं यादृशार्थप्रतीतिमुद्दिश्योचार्यते तत्तद- प्रतिपादनपरमिति व्यक्त लोके विशिष्टार्थप्रतीतिमुद्दिश्योच्चरित- मेतदितिनिति तदसमर्थतया प्रतीयमानेऽपि गौरश्वः पुरुषो- इस्तीत्पादिवाक्ये गौण्यध्याहारादिकल्पनेन विशिष्टार्थपरतास्वी- करणाद् तत्पतीतिसमर्थेऽप्यन्यप्रतीतिमुद्दिश्योच्चारितमेतदिति झा- वे बक्षमानयेत्यादौ तत्परत्वाऽस्त्रीकरणाच विशेषतश्च वेदवा. सेषु मुरुच्चारणाऽनुच्चारणात्मकाऽध्ययनाऽधीनो विशिष्टपरता- निर्णयः । स्वेच्छया हि वेदवाक्यानि पठताऽङ्गवाक्येष्वपि फलप: दाचार्यदः “योऽध्वर्युः स होता” “य ऋत्विजस्ते यजमाना" "मुष्टीचरोनिर्वपति तनूनपातं यजति" इत्यपि पठ्यत तत्र नाहानिमायव्यवस्था सिद्ध्येत् न स्याचावयुकार्ये होतृविधिः श्रुतिकार्ये व यजमानविधिः सप्तदशशरावे च चरौ संख्या:- मुझेप दृष्टिपरिमाणवायः क्रमनियमश्चेत्याइ तन्मतमनुमृत्योक्तम् । सकलस्येत्यादि । वेदस्येति षष्ठ्या शाब्दबोधे स्वा- घ्यायस्याध्ययनं प्रति [गत्वेनान्वयोद्योत्यते । संचयतीति । अध्ययनविधिफलकथनम् । निरर्थकस्याध्ययनानुपपत्तेः । प्रयोजनवदर्थे चेदतात्पर्यनिर्णयोऽध्ययनविधिफलमित्यर्थः । अन्येतु न पर्वपदाभिहितदेवतावत् स्वाध्यायस्य गुणत्वेनान्वयः तव्यप्रत्ययेन कर्मतयाऽभिहितस्य प्राधान्यान्वयौचित्यात् तेन यथा "पुरोहितं वृणीत" इत्यत्र प्रतीतपाधान्याऽपरित्यागेन(१) वाक्यार्थ आश्रीयते वृतेन पुरोहितेनेष्टं भावयदिति, तथा प्रकृतेऽधीनेन स्वा- ध्यायेनार्थज्ञानं भावयेदिति वाक्यार्थः । एवं च पुरोहितैकत्ववत्स्वा- ध्यायकत्वस्यापि विवक्षासिद्धिः, अध्ययनविधिश्रवणाच्च जायमा- नोऽर्थपरत्वनिर्णयः स्यादप्यध्ययनविधिफलं न त्वध्ययननियमस्य, पुस्तकादिनापि हि महाभारतादिवन्नियतानुपूर्वीमाधिगच्छन्तः प्रा- प्नुयुरेव विशिष्टार्थवोधम् । त्रैवर्णिकाधिकारनियमस्तु भवेदध्ययन- नियमस्य फलं, विनाऽर्थज्ञानं क्रत्वनुष्ठानासंभवात् ऋतुविधीनामर्थ- ज्ञानापेक्षा जानतः सानाध्ययननियमविशिष्टार्थज्ञानस्य च प्रयो- जनापेक्षां पश्यतः पुरुषस्य लिङ्गकल्पितश्रुत्या तादृगर्थज्ञानं क्रत्व- मिति बोधे जनिते तादृशज्ञानवत एवं क्रतुष्वधिकार इति बोधा- वश्यम्भावात् । यद्यप्यग्निप्ताध्येषु कर्मसु त्रैवर्णिकाधिकारोऽग्निवला. देव सिद्ध्यति तथापि “दर्भस्तम्बे जुहुयात्" इत्यादिष्वनग्निसा- ध्येषु तत्सिद्विरुक्त विधार्थज्ञानवलादेव भवति । वस्तुतस्त्वाधा- नस्यानङ्गत्वेपि तज्जन्यापूर्वविशिष्टानीनां क्रत्वङ्गत्ववत् अध्ययनस्या- नङ्गत्वेपि तन्नियमादृष्टविशिष्टार्थज्ञानस्योक्तश्रुत्या कर्माङ्गत्वेन ज्ञा तस्य (१) पुरोहितपदोत्तरद्वितीयया कर्मत्वस्याभिहिततया प्राधान्यं प्रतीतं वरणनिरूपितं तस्यापरित्यागेन वृतेन पुरोहितेने- त्यनेन वरणस्य पुरोहिते गुणत्वस्यैव स्थापनेन यथा पाक्यार्थस्त- था तव्यप्रत्ययेनाध्ययननिरूपितप्राधान्यस्य स्वाध्याये सत्त्वेन त- दपरित्यज्याध्ययनस्यैव तत्र गुणत्वाङ्गीकारेण वाक्यार्थबोध आ- श्रीयते इति भावः। ७ भाट्टालङ्कारसहितमीमांसान्यायप्रकाशे- स च वेदोविधिमन्त्रनामधेयनिषेधार्थवादात्मकः। तत्र विधिःप्रयोजनवदर्थविधानेनार्थवान् । स चाप्राप्तमर्थ विधत्ते-यथा “अग्निहोत्रं जुहुयात्स्वर्गकामः” इति विधि- प्राप्तं प्रयोजनबद्धोमं विधत्ते,अग्निहोत्रहोमेन स्वर्ग भावये- पनाम नियमानर्थक्यं नियमादृष्टस्याहवनीयवत् क्रत्वपूर्व एवोपयो- मात् । एतेन त्वनिषेधेष्वध्ययननियमस्यार्थवत्ता सिद्धा । पुरु- पार्थनिषेधेष्वपि तन्नियमस्य प्रायश्चित्तापूर्वोपयोगोबोध्यः । श- क्यते हि वक्तुं अध्ययनावाप्तनिषेधेनैव स्वानुष्ठितकर्मणो दो- षजनकत्वं ज्ञात्वा तन्निवृत्त्यर्थं कृतप्रायश्चित्तात्तनिवृत्तिर्भवतीति । वक्ष्यति चैतद्विस्तरेणावसरे । एवं च नित्याद्यनुष्ठानस्याध्यय- नविधिसिद्धार्थज्ञानमन्तरेणासम्भवासिद्धमध्ययनस्य फलतोनि. स्वत्वं दयितुमध्ययनाकरणे "अनधीयाना व्रात्या भवन्ति"इति प्रत्यवायस्मरणं सङ्गच्छत इत्याहुः । तन्मतमभिप्रेत्यैवाह । स. कलस्यति । कर्माण षष्ठी । अध्ययनेन स्वाध्यायं भाव- येदित्यापाततो बोधयत् स्वाध्यायप्रयोजनाकाङ्क्षायामातेन स्वाध्यायेन प्रयोजनवदर्थज्ञानं कुर्यादितिविपरिणामेन बोधयति स्वाध्यायस्योपयोगयोग्यतया सक्तुबैलक्षण्यादित्याशयः(१)। ननु सन्ति वेदावयवा अन्येपि तद्वदर्थवादानां भवतु लक्षणां विनैव फलसत्तेखाशक्यार्थवादेषु तद्वैलक्षण्यं दयितुं वेदावयवान्तरा- जामुद्देशपूर्वकमुपयोगं तावदाह । सचेत्यादिना । विधौ सम्भदव. (१) सक्तून् जुहोतीत्यनेन होमेन सक्तून् भावयेदिति बो. धानीकारे होमेन रक्षाभूतानां भाव्युपयोगाभावेन सक्तूनां संस्का- रकर्मत्वं परित्यज्य द्वितीयया तृतीयाथै लक्षयित्वा सक्तुकरणकामहे मेष्टं भाक्येदिति प्रधानकर्मत्वमाश्रितं न तथा प्रकृते वेदानामने उपयोमराहित्यमिति भावः। विधिस्वरूपनिरूपणम् । दिति । यत्र तु कर्म प्रकारान्तरेण प्राप्तं तत्र तदु- देशेन गुणमात्रविधानम्-यथा “दना जुहुयात्" इति । अत्र होमस्य “अग्निहोत्रं जुहुयात्" इत्यनेन प्राप्तत्वाद्धोमोद्देशेन दधिमात्रविधानम्-दना होम भावयेदिति । यत्र तूमयमप्राप्तं तत्र विशिष्टं वि- धत्ते । तदुक्तम्-न चेदन्येन शिष्टा' इति । शिष्टा उपदिष्टा इत्यर्थः । यथा “सोमेन यजेत” इत्यत्र न्तर्भावस्यापि नामादेः पृथक् कथनं विभिन्नन्यायव्युत्पाद्यपयो- जनवत्ताकत्वख्यापनाय । धात्वर्थानुबन्धिगुणानां धात्वर्थानुवा- देन विधानस्थले धात्वर्थस्यैव कर्मत्वेनान्वय इत्याशयेनोक्तं हो. ममिति । प्रयोगानुबन्धिगुणस्य तु तदनुवादेन विधौ धात्वर्थः करणले नैवान्नेति यथा “पूर्णमास्यां पौर्णमास्या यजेत"इसादौ । नचेदिति । "तद्गुणास्तु(१) विधीयेरन्न विभागाद्विधानार्थ" इतिसूत्रस्य पूर्वोभागः । यदि शास्त्रांतरेण कर्म गुणाश्च विशिष्य (१) दर्शपूर्णमासयोः श्रूयते यदाग्नेयोऽष्टाकपालोऽमावास्या- यां मौर्णमास्यां चाच्युतो भवतीति । तत्र यथाऽग्निहोत्रशब्दोऽग्नये- होत्रमत्यमुमर्थ निमित्तीकृत्य कर्मनामधेयं तथाऽऽग्नेयशब्दोऽप्य. ग्निसम्बन्धं निमित्तीकृत्य कर्मनाम स्यादिति चेन्मैवम् नामत्वे देव. ताराहित्यप्रसङ्गात् अग्निहोत्रे त्वग्निोतियोतिरग्निः स्वाहेति सायं जु- होतीत्यनेन विहितो मन्त्रः प्रत्यक्षविहित इति मात्रवर्णिकी देवता लभ्यते इह तु न तादृशो मन्त्रोऽस्ति, आग्नेयशब्दस्तु देवतां विधा. तुं शक्नोति अग्निर्देवताऽस्येत्यस्मिन्नर्थे तद्धितस्योत्पन्नत्वात् । न च द्रव्यदेवतयोरुभयोर्गुणयोर्विधानाद्वाक्यभेद इति शङ्कनीयं कर्मणोऽ- प्राप्तत्वेन गुणद्वयविशिष्टस्य कर्मण एकेन वाक्येन विधानात् । त- स्मादाग्नेयशब्देन देवतागुणो विधीयते इति प्रथमाध्यायस्य चतु र्थपादे सप्तमाधिकरणे विचारितम् । भाट्टालङ्कारसहितमीमांसान्यायप्रकाशे- सोमयागयोरप्राप्तत्वात्सोमविशिष्टयागविधानम् --सोम- वता यागेनेष्टं भावयेदिति । न चोभयविधाने वाक्यभेदः, विशिष्टस्यैकत्वात् । विशिष्टविधौ च मत्वर्थलक्षणा-यथा सोमपदेन मत्वर्थो लक्ष्यते सोमवतति । न हि मत्वर्थलक्षणां विना सोमस्या- ऽन्वयः सम्भवति, न तावत्सामानाधिकरण्येनान्वयः तथा सति प्रत्यक्षविरोधापत्तेः नहि सोमो यागो भवितुमर्हति । यदि तावत्सोमयागयोरैक्यरूपेण भावनायां करणत्वेनैवान्वयः सोमेन यागेनेष्टं भावयेत्' इति, तत उभयविधाने वाक्यभेदः, विष्टा न भवन्ति तहिं तत्कर्म गुणाश्च विधीयेरन्निसवयवार्थमुक्त्वा- भभामादित्यवयवार्थ वक्तुपाह । नचोभयेति । ननु सोमस्य कारकात्मना भावनाऽन्वयात्कथं सोमवतेति यागविशेषणत्वमत आह । विशिष्टविधाविति । कारकद्वारेणैव भावनान्वययोग्यगुण- विशिष्टघात्वविधाविति वोध्यं तेन साहित्यविशिष्टयागविधौ राजप्रभू विकविशिष्टराजम्यप्रयोगविधौ च न पत्वर्थलक्षणापत्तिः । ऐकरू- पोणेवस्य विवरणं करणत्वेनैवेति । विधेयभेदनिमित्ता विध्या. तिः स्वादित्याशयेनाह। वाक्यभेद इति । ननु (१)शब्दान्तराधि- (१) २० अध्याये १ मपादे १ अधिकरणे विचारितं सोमेन बजेत हिरण्यमात्रेयाय ददाति दाक्षिणानि जुहोति इत्यादीनि बहू न्याख्यातान्तानि श्रूयन्ते तानिर्वाण्येव फलभावनायामन्वयं प्राप्नु- चन्चुत नानाफलभावनास्विति संशये भावनावाचिन आरव्यात. स्वैकत्वाद्भावनाया एकत्वं युक्तं नचधातुभेदाद्भावनाभेदः तद्वाचि. त्वामान घातोस्तस्यामप्रयोजकत्वादिति प्राप्ते बमः अस्त्वाख्यात. सोमयागयोरक्यरूपेणान्वयनिरासः । सोमस्य यागवत्फलभावनाकरणत्वेन प्राधान्यापा- करणन्यायेन भावनाया अवश्यं विधेयत्वाभयविशिष्टा कैच विधे येसाशझ्याह । सोमस्यति। यागवत्सोमस्यादृष्टार्थत्वेन प्रतिनिधि- ग्रहणप्रसक्तौ पूतीकविधेर(१)पूर्वविधित्वेन गौरवं स्यादित्याशयः। श्रु- तिवशाददृष्टार्थत्वेऽवगते समापतौरवं प्रमाणमुखत्वान्न दोषायेत्या- शब्याह । यागार्थत्वेति । फलोद्देशेन विधीयमानसोमस्याश्रया- पेक्षायां समभिव्याहतयागस्य कथं चिदाश्रयत्वेनान्वयं स्वीकृत्या- नगभूतसोमेन प्रकृतियागोपपादनेपि विकृतिषु तदप्राप्तेर्न सोमेन तासामनुष्ठानं स्यात् नाप्याक्षिप्तद्रव्यान्तरेण "त्रिवत्सः सांडः भि- मेव भावनायाः प्रयोजकं तच्चाख्यातं प्रतिधातु भिन्नं नहि बहूनां धा. तूनामुपर्येक आख्यातप्रत्ययः श्रूयते । नापि व्याकरणे धातुसमूहादे- कमाख्यातं विहितं, तत आख्यातानां बहूनामकैकधातुविशषोनुर- कत्वेनोत्पन्नानां भावनाबाचित्वेन यागदानहोमाः परस्परं धन्ते इति । • (१) यदि सोमं न विन्देत पूतीकानभिषुणुयात् इति किमय- मभावे विधिः सोमाभावे पूतीकैर्यागं कुर्यादिति सोमजातिरिव पू. तीकजातिया॑गसाधनपरिच्छेदकत्वेन विधीयते उत प्रतिनिधिनियमः यः सोमजातिपरिच्छिन्नात्सकलानवयवानुपादातुमशक्तो विकला- नुपादित्सते स पूतीकगतानिति पूतीकत्वं सोमावयवोपलक्षणं न साधनोपलक्षणमिति, तत्राभावे विधिरिति प्राप्ते नियम इत्याह-सा- धनत्वं हि पूतीकानामत्यन्ताप्राप्तं विधातव्यं प्रतिनिधिनियमे तु पा- क्षिकप्राप्तानां नियमानं विधीयते इति लाघवं भवति । ननु सुसटशा- नामन्येषां सम्भवादीषत्सदृशाः पूतीकाः पक्षे नैव प्राप्नुवन्तीति कथं नियम्यन्ते ! उच्यते सौसादृश्यं हि न प्रतिनिधेः प्रापर्क. किं तर्हि नियामकं मुख्याभावात्तु प्रतिनिधिप्राप्तिस्तस्यां चावस्थायां याव- म्यायेन सदृशं नियन्तु मुपक्रम्यते तावद्वचनेनासुसदृशाः पूर्ताका नियम्यन्तेऽतः प्रतिनिधिनियमोऽयामति ६ अध्याये ३ पादे १३ अधिकरणे निर्णीतं तद्याहन्ये तेत्याशयः । भाट्टालङ्कारसहितमीमांसान्यायप्रकाशे- तश्च, यागार्थत्वानुपपत्तिश्च, यागे द्रव्यानुपपत्तिश्च, सोमक्रयण" इत्यादी क्रयाद्यनुवादेन गुणविध्यनुपपत्तेरित्याशयः। स्यादेतत् , एकक्रियान्वितयोः सोमयागयोररुणैकहायनीन्यायेन परस्परनियमे सति सोमस्य यागद्वारेणैव फलार्थत्वं सिध्यति न स्वातन्त्र्येण, एवं च विकृतियागानां द्रव्याकासायां प्रकृत्यनङ्गमपि वत्साघनत्वेन नित्यवदवगतः सोमः साधनत्वेन कल्पते अनी पोमीयानुवन्ध्ययोः पौर्वापर्यमिव सायस्के, ततश्च नोक्तदोषगण- प्रसक्तिः । सम्भवति च दृष्टार्थे सोमे प्रतिनिधिः । नच प्रधान- वाम सोमस्य प्रतिनिधिः स्यादिति शचं, त्वन्मते सोमवाक्यविधे- समावनायाः सोमयागोभयकरणत्वेन केवलयागकरणकवाक्या- तरीयभावनाभिन्नाया आरंभोत्तरं सोमाभावेऽप्याचारानुमितश्रुत्या केवलयामानुरक्ताया अवश्यसमापनीयत्वे ज्ञापिते सोमसाध्यत- बाधमतापूर्वसियर्थ तत्पतिनिधेरवश्यस्वीकार्यत्वादत आह । याग इति । “स्थघोषेण माहेन्द्रस्य स्तोत्रमुपाकरोति" इत्यत्र दि समाहारद्वन्द्वाश्रयणेन स्थघोषयोरुपाकरणार्थत्वविधिरिति पूर्व- पक्षे योः द्वयोः साक्षाक्रियान्वयसम्भवान्नाऽरुणैकद्दायनीन्या- केन परस्परनियम इति यस्य कस्य चित् घोषस्याङ्गत्वसिद्धिः प्रयोजनमित्युक्तं तन्त्ररत्ने, तेन न्यायेन सोमयागयोः परस्पर- नियमाभाचे सकृत् श्रुतस्य यागस्य फलसाधनत्वेन सोमाश्रयत्वे. नावयासम्भवे प्रकृवावेव द्रव्यानुपपत्तिः स्यात् किमुत विकृता- वित्याशयः। ननु दर्भमन्त्रयोरुपाकरणसाधनत्वेन प्राप्तयोः कार्ये विधी- ययानौ स्थघोषौ तद्वत्साक्षादुपाकरणहेतू भवत इति युक्तं, अतीयते च द्वन्द्वोपात्तयोरैक्यरूपेण क्रियान्वयः, नतु सो- मयागो पूर्वक्लुप्ते कार्ये विधीयते, नच समानभिन्न पदोपासोमयागयोरैक्यरूपेणान्वयनिरासः। ५५ प्रत्ययवाच्यभावनायाः समानपदोपात्तेन यागेन क- रणाकाङ्क्षाया निवृत्तत्वेन भिन्नपदोपात्तस्य सोमस्य कर- णत्वेनान्वयानुपपत्तिश्च स्यात् । तौ यागसोमावेककरणाकाटोपशामकाविति वक्तुं शक्यं, त- स्माद्यथा “कपिंजलैर्यजेत' इत्यादौ बलवदभिधानश्रुत्या का- रकस्य लिङ्गसङ्ख्यान्वयेऽवगतेपि येन पुंसा बहुसङ्ख्येन यजेत तेन किंजातीयेनेत्याकाङ्क्षान्तरे दुर्वलपदश्रुत्युपस्थिता जातिरन्वे. ति कपिअलजातीयेनेति, एवं समानपदश्रुत्या भावनाकरण- त्वेन यागेऽवगते किं साधनकेन यागेनेत्याकाङ्क्षान्तरेण सोमस्य भावनान्वयो वाच्यः ततश्च यथा साक्षाद्भावनया सम्बध्यमाना- वपि दर्शप्रयाजौ विभिन्नाकासाग्राह्यत्वमहिम्नोपकार्योपकारकभावं भजतः इत्थमिमावपि मिथः सम्भन्स्येते, सम्भवति चांशत्रयाका- साभ्योपि भिन्ना कोंद्याकाङ्क्षावद्यागसाधनाकासा भावनाया अत आह । प्रत्ययेति । यद्धि क्रियया यादृगन्वयितयाऽऽकाशितं तागन्व यितया ज्ञायमानमेव तत्तदाकाङ्क्षा पूरयितुमलं इति निय- मात् किंसाधनकनेत्याकासायां सोमसाधनकेनेत्येवं यागविशेष- णत्वेनोपस्थितस्यैव सोपस्य कारकात्मना क्रियान्वयोवाच्यः किं- जातीयेन किंगुणकनेत्याकामयोः पश्वरुणपदाभ्यां निरूढलक्ष- णोपस्थितव्यक्तिविशेषणत्वेन ज्ञापितजात्यादेस्तदात्मनाऽन्वयवत् । नच मत्वर्थलक्षणामनिच्छतां तादृशान्वयः सम्भवतीति करणत्वेनै- मन्वषोपागवत्स्यात् तत्र च त्वदुक्त एव दोष इत्यर्थः । एतेन "हि- रण्यमात्रेयाय ददाति"इत्यादौ कर्मसम्प्रदानादेरपि मत्वर्थलक्षणया धात्वर्थविशेषणत्वेनान्वयोबोध्यः । तदपि हि श्रुतभावनया तद्वि. शेषणत्वेनैवाकाझ्यते दानेन तूपकारं भावयेदित्युक्ते हि भव- त्याकासा किंकर्मकेन किंसम्प्रदानकेन चेति, यस्त्वत्र सोमेनेभाट्टालङ्कारसहितमीमांसान्यायप्रकाशे- यदि च वैयधिकरण्येनान्वयः, ! तत्र न तावत् 'यागेन सोमम्' इत्यन्वयः समानपदोपात्तत्वात्प्रत्यय- वाच्यफलभावनायां करणत्वेनान्वितस्य यागस्य सो- मकर्मकभावनान्वयानुपपत्तेः, यागस्य सोमार्थत्वाप- तेश्च । न चेष्टापत्तिः, अदृष्टद्रयापत्तेः । न हि या- त्सवोविशेषस्तमनन्तरं वक्ष्यामः । वैयधिकरण्येन-भिन्नकारकद्वारेण । समानेति । या. मस्य सोमसंस्कारकत्वं वदता हि सोमस्य फलभावनाकरणत्वं वाच्यं निष्फलस्य संस्कार्यवानुपपत्तेः एवं च यागसंस्कृते- र सोमेन फलं भावयेदिति निष्पन्नः श्रुतविधिः सो- मकरणिकां फलभावनां विधत्ते आर्थिकस्तु' यागकरणिका- मित्युच्येत समानाभिधानश्रुत्या च विधिभावनयोरन्वयोयुक्त इति श्रुतारूवातेन फलभावनैवाभिधीयते तत्र चैप दोष इत्याशयः । ननु स्वीक्रियत एव भवतापि श्रुतभावनाया अध्याहृतभाव- नाया वा घात्वर्थान्यकरणकत्वं वृतेन पुरोहितेन भावयेदित्यादौ, सन्यायः प्रकृतेपि अनुसतव्योऽत आह । यागस्येति । पुरोहिते पर्वतश्रवणात्तद्गतानतिरूपदृष्टार्थत्वलाभायुक्तं श्रुत्याऽर्थाद्वाऽध्यय- जस्व स्वाध्यायार्यत्वन्यायेन तादयं वरणस्य, नतु करणत्वेन श्रुतं यामजन्यदृष्टातिशयहीनं सोमं प्रति यागस्याङ्गत्वं युक्तमि- त्याका, । ननु भावनायाः करणाकाङ्क्षायां समानपदोपात्तोपि मानो न करणत्वेनान्वेति तत्र तृतीयाभावात् तृतीयान्तपदोपस्थि- बसोमस्व तु भावनाकरणत्वे अटियवगते यागस्य तादर्थ्यमेवो. विवामिति नानिष्टमत आह । नचेति । यद्यपि सोमस्य शीघ्र करावेन फलभावनान्वयः प्रतीयते तथापि फलगौरवाद्धेय इति वैयधिकरण्येनान्वयेऽदृष्टद्वयापत्तिकथनम् । गस्य सोमार्थत्वं दृष्टद्वारेण सम्भवति, बीहिष्ववघाते- नेव यागेन सोमे कस्यचिदृष्टस्याजननात् । अत- स्तेन तावत्सोमे किञ्चिददृष्टं जननीयम् , प्रोक्षणेनेव भावः । नन्वाश्रयतया करणतानिर्वाहको यागः सोमस्य दृष्ट- विधयैवोपकारकोऽत आह । व्रीहि ध्विति । इन्द्रियोद्देशेन होमकरणत्वविशिष्ट दन इव यागकरणत्वविशिष्टसो- मस्य फलेन विधिमङ्गीकृस यागस्याश्रयत्वमुच्यते उत फलकरणत्वेन ज्ञातस्य सोमस्याङ्गत्वेन यागे ज्ञाते कथमस्योपकारकत्वमित्याकासायां आश्रयत्वेनेति-कल्प्यते ? नायः प्रथमप्रतीतस्य यागनिरूपितकर- णत्वस्यामाप्तस्यावश्यं विधेयत्वेन कल्प्यफलकरणत्वस्याविधेयत्वा- पत्तेः सोमयागयोः फलनिरूपितकरणत्वकल्पनासाम्ये समानपदो- पात्तस्य सोमशेषितयाऽवगतस्य यागस्यैव तत्कल्पनौचित्याश्च । द्वितीये तु प्रोक्षणान्वयात्याग्नीहीणामिव यागान्वयात्माक सोमस्य फलान्वयेन भवितव्यं फलकरणत्वेनावगतं प्रत्येव निष्फलस्यांग- त्वसम्भवात् ततश्च यागान्वयात्मागेव सोमस्य फलकरणत्वे नि- गुंदे न यागस्य तन्निर्वाहकता संभवतीत्याशयः । वस्तुतस्तु न यागवत्सोमस्य फलभावनायो शीघ्रमन्वयः संभवति निर्णीतः पदार्थः पदार्थान्तरेणान्वतीति नियमेन सोमान्वयात्माक् यागभावनान्वयनिर्णयस्यावश्यवक्तव्यत्वे सति योग्यतया यागस्यैव करणत्वान्वयनिर्णयात् अभिधानश्श्रुत्यवगतपवर्तनान्वयमहिना फलोद्देश्यकतयाऽवगतभावनायां शब्दादेव शत्या लक्षणया वाऽ. गतस्य विषयतया यागवैशिष्टयस्य सोमकरणकत्वविरोधाच, या. विषयिणी कृतिः फलोद्देश्यकेत्युक्ते हि यागेन फलं कार्यमिति यावश्यं भवतीत्युक्तं भवदेवेन, यथा चाऽजत्वविरोधिगोत्वव्या- यजेसत्वोपदेशोऽजत्वमाप्तिं प्रतिबध्नाति तथा सोमकरणत्वविरोभाहालङ्कारसहितमीमांसान्यायप्रकाशे- बीहिषु । तथा यागस्य सोमार्थत्वे फलभावनायां सोमस्य करणत्वेनान्वयो वक्तव्यः । भावनाकरणत्वं च भावनाभाव्यनिर्वर्तकत्वेनेत्युक्तम् । न च सोमो- ऽदृष्टमन्तरेण फलं जनयितुं समर्थः, “ग्रहैर्जुहोति" इति वाक्यविहितहोमेन तस्य भस्मीभावात् । अतो ऽदृष्टद्वयापातान्न यागस्य सोमार्थत्वमिति न 'यागेन सोमं भावयेत्' इत्यन्वयः सम्भवति, करणत्वेनोप- स्थितस्य सोमस्य साध्यत्वेनान्वयानुपपत्तेश्च । अथ, सोमेन यागं भावयेत्' इत्यन्वयः ! न, तत्र यद्यपि सोमस्य करणत्वेन यागार्थत्वाद्यागनिर्व- त्तिदृष्टमेव प्रयोजनं लभ्यते इति नादृष्टद्वयापत्तिः, नापि करणत्वेनोपस्थितस्य सोमस्य साध्यत्वान्वया- नुपपत्तिः करणत्वेनैवान्वयात्, तथाऽप्यप्राप्तत्वा- ! विवागकरणत्वव्याप्ययागविषयकत्वधीपि सोमकरणकत्वधियम् । नच तेनैव विषयत्वेनान्वयोधात्वर्थस्य, तथासति करणत्वकल्पना- फ्तेरिति अनं, द्रव्यदेवतान्वयज्ञापनस्य यागपरत्ववद्विषयत्वान्वय ज्ञापनस्य करणत्वपरत्वात् उक्तन्यायेन च फलाय विधीयमानस्य सोमस्य नाश्रयलाभः सम्भवतीति न सोमस्य श्रुतमपि करणत्वं फ: निरूपित,यागनिरूपितं तु स्यात् ततश्च यागगुणत्वेन प्रतीयमानस्य सोमस्य न तच्छेषित्वं संभवति इत्याशयेनाह । करणत्वेनेति' अप्रामत्वादिति । शास्त्रान्तरेणेष्टहेतुतयाऽवगतस्य संभवघं भावनायामुद्देश्यत्वं नाप्राप्तस्य, स्वत इष्टत्वाभावादित्याशयः । इति सोमेनेत्यत्रतन्त्रसम्बन्धशानिराकरणम् । द्भावनाकरणत्वेनान्वितस्य यागस्य साध्यत्वेनान्वया- नुपपत्तिस्तदवस्थैव । ननु यजेतेत्यत्र यागस्य न करणत्वेन नापि सा- ध्यत्वेनोपस्थितिः तद्वाचकतृतीयाद्यभावात् , किन्तु भा- वनायां यागसम्बन्धमात्रं प्रतीयते, यागस्य च भावना- सम्बन्धः करणत्वेन साध्यत्वेन च सम्भवति, तत्र कर- णत्वांशमादाय फलसम्बन्धः साध्यत्वांशमादाय गुणस- म्बन्धश्च स्यात इति चेत्-मैवम् । यद्यपि भावनया वाजपेयाधिकरणपूर्वपक्षन्यायेन मत्वर्थलक्षणामाक्षि- पति । नन्विति । सम्बन्धमात्रात । संसर्गविधया वि. षयताभानेऽपि न तस्याभीप्सितत्वमन भीप्सितत्वं वा भासते संसर्गे धर्मान्तराऽभावात् इप्सितत्वेन भाने हि साध्यत्वेनैवा- न्वयः स्यात् अन्योदेश्यकभावनायामनीप्सितविषयत्वेन भाने करणत्वेनैदान्वयः स्यादित्याशयः । करणत्वेनेत्यतः प्रागर्था दिति शेषः ततश्चात्सेत्स्यदपि यागकरणकत्वं यागकर्मकत्वं च शाब्दवोधे यागीयतया भासमानायां भावनायां वस्तुसत्फल- गुणाभ्यां तन्त्रसम्बन्धयोग्यतापादकं भविष्यतीत्याशेयनाह । तत्रेति । नच कारकव्यवधानेनैव यागस्य भावनान्वयित्वमका- रकस्य साक्षाक्रियान्वयासम्भवादितिशयं, नामार्थविषयवादस्य नियमस्य । तत्कुत इति चेत् ? भवति जानातीत्यादौ धात्वर्थस्य साक्षात्तदन्वयस्वीकरणात् प्रयाजादिभावनानामित्थमित्यव्यवधा- नेन प्रधानभावनान्वयाच्च । ततश्च सोमकरणिका फलकर्मिका यागीया भावनेति विनैव मत्वर्थलक्षणया बोधो घटत इत्यर्थः । यजेतेतिपदाद्यागीयतया भावनाप्रतीतिसम्भवमभ्युपेत्याह । यद्यभाट्टालङ्कारसहितमीमांसान्यायप्रकाशे- यागस्य सम्बन्धमात्रं प्रतीयते तथापि करणत्वेनो- पस्थितिदशायां न साध्यत्वेनोपस्थितिः सम्भवति वि- रोधाद् विरुद्धत्रिकद्रयापत्तेश्च । तदवश्यं 'यागेन स्व- में भावयेत्' इति करणत्वेनान्वये सति पश्चात् 'सो- मेन यागं भावयेत' इति साध्यत्वेनान्वयो वक्तव्यः । ततश्च वाक्यभेदः । न च प्रत्ययाभिहितभावनास्वरूपे यागस्वरूपमात्रमन्वेतीति वक्तुं युक्तम्, कारकाणामेव क्रियान्वयात । तत्सिद्धं सोमस्य न यागे सामानाधि- पीति । मात्रमित्यस्यानन्तरपदादिति शेषः । अपीत्यस्य फला. न्वयसिध्या इति । समानाभिधान श्रुत्यवगतविध्यन्वयवशेनेष्टं भा. वयेदिति भावनासाव्यत्वेनावगतस्य हि फलस्य केन भावयेदि. वि भावनाद्वारककरणान्वयाकाङ्क्षा न वस्तुतो यागकरणिकया. पि यामीयतयोपस्थापितभावनयाऽन्वयेन शाम्यति, अतस्तच्छ- मनाय यागेन भावयेदित्युपस्थिति रवश्यं कल्प्या, तस्यां च न सो- मापेक्षिता साध्यत्वेनोपस्थितिः सम्भवतीत्याशयः । विरोधात् । विरुद्धत्रिकद्वयापत्तरित्यर्थः । तत्परिहाराय तन्त्रसम्बन्धत्यागेनो. मयसम्बन्धस्वीकारे वाह । तदिति । इदानीं न पदाद- पि यागीयतया भावनाप्रतीतिरित्याह । नचेति । एवेति । धात्वर्षक्रियावादिभिर्विशेषणगतविभक्तेः साधुत्वार्थतां स्वीकु- वद्भिः परैर्यथा स्तोकं पचतीत्यादौ नामार्थधात्वर्थयोरभेदान्व. यं स्वीकृत्याषि भेदेन नामार्थान्वयोविभक्तवर्थद्वारक एव स्वीक्रि. यते तथोक्तोदाहरणेषु धात्वर्थादेरकारकस्य भावनायामभेदाम्ब- घेषि भेदेन तदन्वयः कारकद्वारैव स्वीकार्यः कुर्यादितिप्रतीयमा. नभावनया कि केनेति कारकद्वारेणैव धात्वर्थान्बयाकाक्षणात् । सोमस्येतिकर्तव्यतात्वेनान्वयनिरासः ।। करण्येन वैयधिकरणण्येन वाऽन्वयः सम्भवतीति । ननु यजेतेत्यत्र प्रत्ययाभिहितभावनायाः कर- णाकाङ्क्षायां यथा यागः करणत्वेनान्वेति तथेति- कर्त्तव्यताकाङ्क्षायां सोमस्येतिकर्तव्यतात्वेन भावना- यामेवान्वयो ऽस्तु, किं मत्वर्थलक्षणया इति चेत्-मै- वम् । सोमेनेति तृतीयया करणत्ववाचिन्या सोमस्ये- तिकर्तव्यतात्वानभिधानात् । तत्र यदीतिकर्तव्यता- तत्रान्योद्देशेन विधीयमानस्य करणत्वेनान्वयः स्वोदेशेनान्यविधावी- प्सितकर्मत्वेन उद्देश्यत्वविधेयत्वान्यतरनिर्णयात प्रागीप्सितानी- प्सितसाधारणविषयतात्मककर्मत्वेन,तस्मान यागीयतया प्रतीतभा- वेनायां युगपत् गुणफलान्वय इत्याशयः । आख्यातप्रतीतेयापार- सामान्ये हीत्थमित्यभेदान्वयित्वमितिकर्तव्यतात्वं ततश्चेतिकर्तव्य- तात्वेनान्वेतीत्यस्याभेदेनान्वेतीत्यर्थः फलितः नच सोमस्याभेदा- न्वय आख्यातार्थे सम्भवति कारकोपसर्जनत्वादित्याशयेनाह । नेति । ननु तृतीयवाभेदं बोधयतु ततश्च ज्ञाप्यमानभावनानिरू- पिताभेदतया भविष्यति सोमस्येतिकर्तव्यतात्वं तबाह । सोमे- नेति । इतिकर्तव्यतापदपवृत्तिनिमित्तस्याभेदस्यानभिधानादित्य- थः। ननु मत्वर्थलक्षणास्थानेऽभेदलक्षणैव स्वीकार्याऽत आह । तति । गुणइति । नावमिकमिदं सूत्रं यथा “अदितिः पाशान् प्रमुमोक्त्वे तान्" इति मन्त्रे प्राधान्येन प्रकाश्यायाः . पाशमोचन- क्रियाया अग्नीषोमीये सम्भवत्प्रकाशनत्वादसम्भवत्प्रकाशनम- पि बहुत्वमवयवाभिप्रायेण गुणत्वान्नीयते एवं प्रत्ययार्थ प्रधान- सया यथाश्रुतमङ्गीकृत्य गुणभूतार्थबोधकप्रकृतौ मत्वर्थलक्षणाऽन्या- 'य्यापि स्वीकार्येत्यर्थः । ६२ भाहालङ्कारसहितमीमांसान्यायप्रकाशे- तात्वं लक्षणयोच्यते ततो वरं सोमपद एव प्रकृतिभूते मत्वर्थलक्षणा 'गुणे त्वन्याय्यकल्पनति' न्यायात् । अथ वेदोवा प्रायदर्शनात्' इत्यधिकरणोक्तासंजात- ननु नैतयुक्तं यतः सत्यामपि मत्वर्थ लक्षणायां प्र- त्यय एव तत्स्वीकरणमुचितं सोमकरणकेनेति तथासति तृतीयया सोमगतकरणत्वाभिधानात्सोमस्य श्रौताङ्गत्वसम्भवात् सोमवतेति लक्षणायां तृतीयया यागगतकरणत्वाभिधानप्रसङ्गात् उक्तं च संस्थाधिकरणे सोमस्य श्रौताङ्गत्वं पिरैः सोमस्तावच्छुसा यागार्थ इति । एवं च समानन्यायेषु आरुण्येन्द्रीमूक्तवाकेषु श्री ताङ्गत्वमरुणाधिकरणादिषु निर्दिष्टं प्रत्यये मत्वर्थलक्षणायामेव सङ्गच्छते । किञ्च प्रकृतिगतलक्षणायां पश्चकत्वाधिकरणोक्तं पशुत्वलिङ्गसङ्ख्यानामेककारकद्वारेण क्रियान्वयित्वं व्याहन्येत । "गुणपक्षे विधेयत्वं सङ्ख्याकारकयोरपि" । इत्युद्भिदधिकरणवार्तिकं च मत्वर्थगतयोलिङ्गसंख्ययोर्विभक्त्या- ऽभिधानप्रसक्तः। नच सर्वविशिष्टविधौ गुणवाचकपदेषु प्रकृतौ मत्व- र्यलक्षणाश्रयणं सम्भवति"दण्डं ददाति" "पदे जुहोति""अमावा- स्यायामपराह्ने पिण्डपितृयज्ञेन चरन्ति""अग्नये पवमानाय निर्वपेत्" इत्यादिषु द्वितीयाद्यर्थकर्मत्वादेर्मत्वर्थेऽनन्वयात् सोमवतेति या- गसोमयोः सम्बन्धसामान्यावगमे सोमस्य देवतात्वेनाप्यन्वयप्रस. ङ्गश्च । अथ तु प्रत्यय एव मत्वर्थलक्षणोच्यते ततोवरमभेदलक्षणा "गुणानां च परार्थत्वात्" इति धात्वर्थव्यवधानमन्तरेण भावना- न्वयौचित्यात् सप्तमाये पधान भावनान्वयोक्तेश्च । उक्तं च"प्रयोगे पुरुषश्रुतेः" इत्यधिकरणे मित्रैः "नच यागविशेषणत्वं गुणानां ये- न तस्यैकस्य विशिष्टस्य विधानात वाक्यभेदः परिहियेत सर्वेषा भावनागामित्वात्" इति, तस्मान्मत्वर्थलक्षणा नोपपद्यते इत्याशसोमस्येतिकर्तव्यतात्वेनान्वयनिरासः । विरोधित्वन्यायेनान्त्ये प्रत्यय एव लक्षणेति चेत्, त- थाऽपि सोमस्येतिकर्तव्यतात्वेनान्वयानुपपत्तिः । सि- - येन शङ्कते । अथेति । यथा हि "त्रयो वेदा असृज्यन्त" इत्यु. पक्रमानुरोधेन "उचैर्ऋचा क्रियते” इति विधौ जघन्ये प्रधानभूते- प्यूगादिपदे वेदलक्षणाऽङ्गीक्रियते ऋग्वेदविहितमुच्चैरिति । तथा प्र- धानभूतार्थबोधके प्रत्यक्षेपि जघन्यत्वाल्लक्षणोचितेति भावः । पू. पक्ष्युक्तां प्रत्ययगतलक्षणोपपत्तिमभ्युपेत्यतिकर्तव्यतात्वलक्ष- णां निराचष्टे । तथापीति । वस्तुतो न प्रत्यये लक्षणा सम्भ- तीतिद्योतनायापिशब्दः । न तावत्सोमकरणके नेति लक्षणायाम- पि सोमस्य यागं प्रति श्रौताङ्गत्वसिद्धिः प्रोक्षिताभ्यामुलूख- लमुमलाभ्याम्"इत्यत्र विधेयभावनानन्वयिकर्मत्वाभिधायिनिष्ठाप- त्ययेनोलूखलमुसले प्रति प्रोक्षणस्येव विधेयभावनानन्वयिकरणत्वा- भिधायिन्याऽपि तृतीयया सोमस्याङ्गत्वासिद्धेः स्यादपि श्रुतविधिवि- धेयस्य प्रोक्षणस्य तत्सहकारितया निष्ठाप्रत्ययोविनियोजकान तुक. ल्प्यविधिविधेये सोमे श्रुतविधिसमभिव्याहृतायास्तृतीयाया विनियो- जकत्वं, तस्मात्प्रकृतौ प्रत्यये वा मत्वर्थलक्षणां वदता ततः प्राक् ज्ञाय- मानं तदुपजीव्यं सोमयागसम्बन्धमपेक्ष्य सोमस्य श्रौताङ्गत्वव्यवहारो नेयः यस्य ह्यबाधितं यदङ्गत्वं प्रत्यक्षया विभक्त्याऽनधिगतं बोध्यते तस्य तदात्वं श्रौतं सा विभक्तिरतत्परा तत्परा वेत्यन्यदेतत् । जा- यते च "सोमेन यजेत"इतिश्रवणात्सोमेन यागं कुर्यादिति प्रथम- बोधः सर्वेषां, सर्वत्राख्यातसम्बद्ध इति न्यायात् तृतीयाम्नानाच । न च "मयाजशेषेण हवींषि"इत्यत्र प्रथमोत्पन्नस्य प्रयाजशेषाङ्गत्व- बोधस्य बाधात्प्रयाजशेष क्षारयेदिति लक्षणया प्रयाजशेषप्राधान्य- कल्पनावत्मकृते मत्वर्थलक्षणया कल्प्यमानोपि विपरीतवाक्या- र्थोऽमुष्य प्रथमबोधस्य वाधात्कल्प्यते तद्बाधे शक्यासम्बद्धस्य ल. भाहालकारसहितमीमांसान्यायप्रकाशे- क्षणानुपपत्तः तादृशबोधसिद्ध्यै विध्यन्तरकल्पनाच्च । किन्तु शास्त्रा- न्तराद्यागप्राप्तिमालोच्य यागविधिपरत्वेन निर्णीतस्य वचसोया- गमुद्दिश्य सोपविधिपरत्वाबोधात् इत्थंचैन्यादिष्वप्या, सोमवतेति लक्षणयापि च जायमानबोधे प्रथमावगतस्य लिङ्गादिविशि- ष्टकरणत्वस्य भानात्सोमकरणकनेतिलक्षणायामिव सम्भव. ति विघयतावच्छेदकतया संख्याकारकयोर्विधेयत्वोक्तिः सोमस्य देवतात्वाप्रसक्तिश्च सम्भवति च प्रथमबोधमनुसृत्य लिङ्गसंख्या- जातीनां कारकद्वारेण क्रियान्वयित्वव्युत्पादनं, नोकपशुकर- मकेनेति लक्षणायामपि लिङ्गादेः क्रियारूपभावनान्वयोलभ्य. ढे च द्वितीयान्तादिगुणपदेषु लक्षणास्वीकृतेति सोमेनेत्यादिषु तथा स्वीकार्या, उद्भूतशक्त्यात्मनाऽवगतस्य क्रियान्वययोग्यस्य करणत्वस्य यागान्वययोग्यानुभूतशक्त्यात्मनोपस्थितिकल्पनागौ- स्चात् तादृशोपस्थितिकल्पनापूर्वक लक्षणोपस्थितयागान्वयक- बनातोऽनुशासनसिद्धत्यंभावनाभावार्थत्वाश्रयणेन तदन्वयस्वी. कारौचित्याच्च । “त्रिवृता यूपं परिवीय" "पृष्ठैरुपतिष्ठते" इत्यादौ त्रित्करणकेन परिव्याणेन पृष्ठकरणकेनोपस्थाने नेत्येवमर्थ स्वी- चंता परोपन्यस्तत्थंभावार्थत्वपरिहाराय कारकविभक्तलीयस्त्व. कक्नानुपपत्तेश्च उपपदविभक्तेहि ततोदौर्बल्यं पदान्तरमपेक्ष्यार्थ- बोषकत्वादमुख्यार्थत्वात् अश्रुतक्रियागर्भान्वयबोधकत्वाद्वा त्रि- करणकेनेति बोधयन्त्यां तृतीयायां च त्रयमप्येतदविशिष्टं अनु- शासना सिद्धकल्पनाश्रयणं परमधिकं, द्वितीयांतादिगुणपदेषु त्वमसा प्रत्यये लक्षणाश्रयणं धातुना करणोपस्थापितस्य मत्वर्थ- स्व कर्मत्वाद्यनन्वयित्वात् । यदि च प्रकृतिसंजातबोधस्य पुंसः प्रययश्रव विरोधबुद्धि येत तदा स्यादसंजातविरोधित्वन्यायेन मत्वये लक्षणा, योहि जघन्यशब्दः स्वतोमुख्यशब्दोत्थबुद्धिवि- रूदा बुदिमादधाति स लक्षणया नेयः पया ऋगादिः, यस्तु सोमस्येतिकर्तव्यतावेनान्वयनिरासः । द्वस्य वस्तुन इतिकर्तव्यतात्वाभावात्, क्रियाया एवेतिकर्तव्यतात्वात, द्रव्यस्य केवलमङ्गत्वात् । अत- स्वतो मुख्यशब्दबोधितार्थान्वितमर्थ बोधयन्न विरुध्यते, माना- न्तरविरोधात्परं तु 'तस्मिन् , मुख्ये वा लक्षणा'इति सन्देहः, तस्य प्रधानभूतार्थत्वेन गुणभूतार्थ केऽमुख्प एव लक्षणा युक्ता । यथाहि “स द्वेष्यायादेय"इति विधिवाक्यापेक्षितविषयापकत्वेन गुणभूते मुख्येऽपि "तस्यैकहायनी गौर्दक्षिणा"इतिवचोऽन्तर्गते दक्षिणाशब्दे, अत्र हि नोपक्रमोपसंहारयोः स्वतो विरोधाल्लक्षणाप्रसक्तिः, किंतु "ऋ विगाचार्यों नातिचरितव्यो"इति शास्त्रविरोधात् तथा, सोमेने- त्यत्र तु प्रकृतिप्रत्यययोर्न स्वतो विरोधः, यागविधायकप्रत्ययसमभि- व्याहाराद् लक्षणाऽऽश्रीयमाणा प्रकृतावेव वक्तुमुचिता । यद्यपि प्रत्यये लक्षणा स्यात्तथाऽपि प्रत्ययेन मत्वर्थलक्षणैवोचिता नाऽ. भेदलक्षणा, भावनिरूपिताभेदायोग्यत्वात्सोमस्येत्याशयः । कथं तहि सोमादेः फलभावनाऽन्वयित्वकथनं ग्रन्थेष्वत आह-क्रियाया इति । कल्पितविशेषणविधिबोधितायाः सोमकरणकक्रियाया- स्तदेकवाक्यतापन्नेन तत्प्रधानविधिना प्रधानभावनेतिकर्तव्यतात्वं बोधयता तहारेण करणीभूतसोमस्य फलभावनाऽन्वयापादनेनोदा- हृतग्रन्थाविरोध उपपद्यते, परम् आधाराग्निहोत्राधिकरणगता सोमस्य फलभावनाकरणत्वोक्तिः, अभेदलक्षणायां साऽनुपपन्ना स्यादि- त्यर्थः

। ननु यथाऽरुणापदस्य लक्षणया द्रव्यप्रतिपादकत्वेऽपि त-

त्परतृतीययाऽऽरुण्यनिष्ठमेव करणत्वं बोध्यते, तथा सोमवतेति ल. क्षणायामपि तृतीयायाः सोमनिष्टकरणताबोधकत्वं स्वीकृत्योक्त- ग्रन्थकृतां भावनान्वयित्वोक्तिः, श्रोताङ्गत्वोक्तिश्च किं नोपपद्यते- ऽत आह । द्रव्यस्येति । यथा ह्यारुण्यं क्रियान्वयित्वादेकहाय- न्या सह शाब्दबोधे समप्रधानतयाऽवगतमर्यादेकहायनी प्रति पभाहालङ्कारसहितमीमांसान्यायप्रकाशे- एवेतिकर्त्तव्यतात्वाभावाद द्रव्यस्य प्रकरणादग्रहणम् यथाऽऽहुः- रिच्छेदकतात्मकं गुणभावं प्रतिपद्यते, नैवं शाब्दबोधे सोमस्य या- गेन समप्राधान्यसिद्धिपूर्वकमर्थाद्यागे गुणत्वं वक्तुं शक्यम्, समान- पदोपात्ततया भावनाकरणत्वेनावगतं यागं प्रति सोमोऽङ्गत्वेनान्वेती- ति भावार्थाधिकरणसिद्धत्वादित्याशयः। (१)एकहायनीगृष्टयादि(२) प्रति आरुण्यं च गृष्टचादेरिव यागं प्रति सोमस्य तादाभा- वप्रसङ्गाचेत्याशयः । यद्वा किमिति प्रधानविधौ सोमकरणकभा- वनायाः फलभावनान्वयपूर्वकं तद्न्या व्याख्यायन्ते प्रकृतवि- धावेव ताहगन्वयः स्वीक्रियतामत आह द्रव्यस्येति । द्रव्यं हि केवलं श्रुतं मत्वर्थलक्षणयाऽङ्गत्वेन स्वीकर्तुमुचितं न तद्विशिष्टभाव- नेतिकर्तव्यतात्वेन, तस्याः अत्राश्रुतत्वाद, अध्याहाराच्च लक्षणाया ज्यायस्त्वादिति भावः । यद्वा यथा “आग्नेयोऽष्टाकपालः" इत्यत्र विद्वद्वाक्यविहितयागानुवादेनाग्निविशिष्टद्रव्यविधि श्रीयते द्रव्य देवतयोः सम्बन्धस्य प्रागसिद्धत्वात्, तथा सोमयागयोः सम्बन्धस्य प्रागसिद्धत्वान्न सोमविशिष्टस्य विधेयता सम्भव- ति, अतो यजेतेत्यस्योपव्ययते इतिवच्छुद्धकर्मविधित्वमङ्गीकृत्य सोमेनेत्यस्य कल्प्यविशेषणविध्यन्वयो वक्तुमुचितः, अलं तादृशप- दयुक्तविधिकल्पनया,मत्वर्थलक्षणया चेत्यत आह द्रव्यस्येति । देवतोद्देश्यकत्यागकर्यतात्मकोहि द्रव्यसमवायिदेवतासम्बन्ध एकया- गभावनान्वयानिसिद्धिः, द्रव्यदेवतयोगिभावनान्वयविधिपरे वा- क्ये सिद्धवन्न तद्वैशिष्टयं शक्यते वक्तुम् , शक्यते न्वायतया यागविधिषरवाक्ये यागसोमसम्बन्धस्य सिद्धवनि- (१) एकहायनीत्यादित आरभ्य फलमुखत्वादित्याशय इत्यन्तो ग्रन्थोऽधिकः कस्मिंश्चित्पुस्तके। (२ एकहायनीमुष्टयादि प्रति आरुण्यं च मुष्टयादेरिवेति मातृका। तु भावना. सोमस्यतिकर्तव्यतात्वेनान्वयनिरासः । "नावान्तरक्रियायोगादृते वाक्योपकल्पितात् । गुणद्रव्ये कथम्भावैर्गृह्णन्ति प्रकृताः क्रिया॥इति”। तदेतदने वक्ष्यामः। किं च “सोमेन यजेत” इति हि यागस्योत्प- त्तिवाक्यं नाधिकारवाक्यम् । “ज्योतिष्टोमेन स्व- र्गकामो यजेत” इत्यस्याधिकारवाक्यत्वात् । उ- त्पत्तिवाक्ये च नेतिकर्तव्यताकासा, इष्टविशेषाकाङ्क्षाक- लुषितत्वेनेतिकर्तव्यताकाङ्क्षाया विस्पष्टमनुत्थानात् । र्देशः, अबाधितपथमबोधादेव सोमादेविधेययागफलभावनान्वयम- नपेक्ष्य यागाङ्गत्वसिद्धेः । तत्र श्रुतेन यजेतेत्यनेनान्वयं प्रति निराकाससोमेनतिपदकल्प्यपदान्तरान्वयं पापयितुमुचितावशि- ष्टविध्युत्तरकालं तु समापतन्ती विशेषणविधिकल्पना न दोषा- य फलमुखत्वादित्याशयः । अग्रे-प्रकरणनिरूपणावसरे । ननु मा भूसिद्धस्य सोमस्येतिकर्तव्यतात्वं तदनुरक्तप्रत्ययार्थस्य तु दध्यनुरक्तकारकस्य फल भावनाकरणत्ववत्संभवति फलभा. वनेतिकर्तव्यतात्वमत आह-किश्चेति । न तावत्प्रत्यय. वाच्यकारकस्येतिकर्तव्यतात्वसम्भवः, क्रियासाधनात्मना तृती. याभिहितस्य क्रियायामभेदान्वयायोग्यत्वादिति दर्शयितुं प्रकृत- स्यापि सोमवाक्यस्य निर्देशपूर्विका हिशब्दोक्तिः । यदि प्रत्यय लक्षिता सोमकरणिका भावना तत्वेनान्वेतीत्युच्येत तन्निराक- रणायाह-नाधिकारेति । उत्पत्तिवाक्ये, तन्मात्रपरे वाक्ये । आकाझेत्यनन्तरं तदवयमाक्षिपतीति शेषः । ननूत्पत्तिवाक्यगता- नामपि नाम्नामितिकर्तव्यतार्थकत्वं सप्तमान्त्ये ऽभ्यधायि, तत् क- थमसत्यां तत्र तदाकासायां स्यादत आह-विस्पष्टमिति । ६८ भाट्टालङ्कारसहितमीमांसान्यायप्रकाशे- तत्सिद्धं सोमस्य नेतिकर्तव्यतात्वेन भावनायामन्वयः। तस्मादिशिष्टविधावन्वयानुपपत्त्या अवश्यं मत्वर्थ- लक्षणा वाच्यति । नन्वेवमपि “सोमेन यजेत"इत्यत्र न विशिष्टविधा- नम्, गौरवात, मत्वर्थलक्षणापाताच्च, किं तु “दध्ना जुहोति इतिवद् गुणमात्रविधानमस्तु, विधिशक्तेर्गुणे उपसंक्रमात् । यथाऽऽदु:- “सर्वत्राख्यातसम्बद्धे श्रूयमाणे पदान्तरे। विधिशक्त्युपसंक्रान्तः स्याद्धातोरनुवादता" ॥ इति । न च यागस्याप्राप्तत्वान्न तदुद्देशेन सोमविधा- नमिति वाच्यम् । “ज्योतिष्टोमेन स्वर्गकामो यजेत" इत्यनेन यागस्य प्राप्तत्वात् । न चास्याधिकारविधित्वेन नोत्पत्तिविधित्वमिति वाच्यम् । “उद्भिदा यजेत पशु- इतिकर्तव्यतान्वयाक्षेपकत्वेनेत्यर्थः । यथा हीष्टविशेषाकाङ्क्षा स- स्वपि नोत्पत्तिवाक्ये तद्विशेषान्वयमाक्षिपति वाक्यान्तरादेव त- ल्लाभात, तथा यत इष्टविशेषलाभस्तत एव फलबदफलसनिधि- कल्पितवाक्यान्तरैकवाक्यत्वादितिकर्तव्यतान्वयलाभान्न त्यपि तदाकाङ्केतिकर्तव्यतान्वयमाक्षिपति यद्शाल्लक्षणाऽऽश्रीये- ताअन्वयानुपपत्त्या त्वाश्रीयमाणा सा पूर्वोक्तनयेन, त्वदुक्तदृष्टान्तेन च प्रकृतावेवोचिताऽऽश्रयितुम् । ज्योतिरादिनामस्वपि प्रकृताचेव कर्मलक्षणाऽऽश्रीयते न तु प्रत्ययेनोत्तरकालवादेः । प्रकृते च प्रकृती पत्वलक्षणाया एव सम्भवात्तदाश्रयणमित्याशयः। सोमस्थ,सोम- सम्बन्धिनः कारकादेः। एवमापि-विशिष्टविधौ मत्वर्थलक्षणाया सोमेनेत्यस्य गुणविधित्वे मत्वर्थ लक्षणाभावः । कामः” इतिवद् एकस्यैवोभयविधित्वोपपत्तेः। एवं च "सोमन यजेत” इत्यत्र न मत्वर्थलक्षणा। यदि ह्यत्र विशि- शविधानं स्यात्तदाऽन्वयानुपपत्त्या मत्वर्थलक्षणा स्या- त् । “ज्योतिष्टोमेन वर्गकामो यजेत” इत्यत्र तु याग- विधाने क्ब चिन्न मत्वर्थलक्षणा । न तावदेतस्मिन् वाक्ये, 'ज्योतिष्टोमेन यागेन स्वर्ग भावेयद् इति सामा- नाधिकरण्येनैव नामपदस्यान्वयात् । नापि “सोमेन यजे- त” इत्यत्र यागोदेशेन सोमविधानात्-‘सोमेन यागं भावयेद्' इति । नन्वनुवादेऽप्यस्ति मत्वर्थलक्षणा । अत एवोक्तम्- "विधाने वाऽनुवादे वा यागः करणमिष्यते । आवश्यकत्वेऽपि । ननु विशिष्टविध्यभावेऽपि यागस्वरूपार्थतया वि- धावानर्थक्यादपूर्वसाधनात्मना तमुद्दिश्य सोमविधौ भवेदेव म- त्वर्थलक्षणा यद्यागेनापूर्व कुर्यात्तत्सोमवतेति, इत्यत आह-ना. पीति । लक्ष्यमाणाऽपि साधनता न यागविशेष्यतया लक्ष्यते गौ- रवात्, किन्तु विशेषणतया । ततश्च सोमेनापूर्वसाधनं भावयेदिति विनैव मत्वर्थलक्षणया वाक्यार्थसम्भव इत्याशयः। स्यादे- तद् नापूर्वसाधनमुद्दिश्य विहितानामपूर्वार्थत्वं सिध्येत् विशिष्टो- देशेन विहितस्य , विशेषणाङ्गत्वेऽर्थज्ञानमुद्दिश्य विहि- ताध्ययनस्यार्थाङ्गत्वापत्तेः । अतोऽपूर्वार्थतामिच्छतोक्तविधवचनव्य- त्याश्रयणेन मत्वर्थलक्षणामाश्रित्यापूर्वोदेशेन सोमविधानं स्वी- .. भाट्टालङ्कारसहितमीमांसान्यायप्रकाशे- तत्समीपे तृतीयान्तस्तदाचित्वं न मुञ्चात” ॥ इति। अतश्च विशिष्टविधाविव गुणविधावप्यस्त्येव मत्व- र्थलक्षणोत चेत् । मैवम् । गुणान्वयानुपपत्त्या हि मत्वर्थलक्षणाऽ- गीक्रियते । यदा तु भावनायां धात्वर्थस्य करणत्वे- नान्वयस्तदाऽन्वयानुपपत्त्या साऽङ्गीकर्तव्या । गुणवि- धौ च न धात्वर्थस्य करणत्वेनान्वयो मानाभावात् । कार्यमिति शङ्कते-नन्विति।तद्वाचित्वम्,तत्प्रतिपादकताम् । न व- यमुद्देश्यतावच्छेदकरूपप्रवेशेनापूर्वार्थतां धर्मेषु ब्रूमः, किन्तु साध- नतयोद्दिश्य विहितानां साध्यार्थत्वनियमात् । दृश्यते चेक्षणसा धनसंस्कारस्याञ्जनादेरीक्षणार्थत्वव्यवहारः । साधनता तु फलो पधानात्मिका भाव्यशरीरनिक्षिप्ता न वेत्यन्यदेतत् । त्वन्मते परम् उलूखलतत्प्रोक्षणयोरिव व्रीहिद्रव्यस्य स्विष्टकृदादिकर्मणश्चापूर्वा र्थत्वाविशेषान्न ब्रीह्यनुरोधेन प्रतिपत्तिलोपः स्यात् । तस्मात् 'सोमेना- पूर्वसाधनं भावयेत्' इति विनैव मत्वर्थलक्षणया वाक्यार्थोपपत्तिरि- त्याशयेनाह-मैवमिति। ननु न ब्रीहीणामिव यागस्य कर्मत्वं श्रूयते येनोक्तविधवाक्यार्थः स्यात् , यजेतेति पदात्तु भावार्थाधि- करणन्यायेन भावनायां यागस्य करणत्वेनैवान्वयमतीतिस्तदा म- त्वर्थलक्षणाया आवश्यकत्वमत आह-गुणेति । गुणस्येति । एवे- ति शेषः । उभयोर्गुणधात्वर्थयोरप्राप्तत्त्रे प्राप्तत्वे वा भावार्था- धिकरणन्यायः, यथा सिद्धान्ते सोमवाक्ये(१), "ऐन्द्रवाय- वाग्रान् ग्रहान् गृह्णीयाद्'इत्यत्र वा । गुणमावस्याप्राप्तत्वे तु । (१)न्यायेन करणत्वेनान्वय इति पाठोऽधिकः कस्मिंश्चित् पुस्तके । धात्वर्थस्य करणत्वेनान्वयनियमनिरासः। न हि “दना जुहोति” इत्यत्र होमस्य करणत्वं श्रूयते । तदाचकतृतीयाद्यभावात् । कल्प्यते इति चेन्न । गुण- स्य तत्र विधित्सितत्वेन साध्याकाङ्क्षायां साध्यत्वक- ल्पनाया एवोचितत्वात्-‘दना होमं भावयेद् इति । न चायमस्ति नियमो भावनायांधात्वर्थस्य करणत्वे- नैवान्बयो,न प्रकारान्तरेण इतिषष्ठाद्यपूर्वपक्षानुत्थानापत्तेः। षष्ठाये हि “यजेत स्वर्गकामः” इत्यादौ प्रत्ययवा- च्यायां वक्ष्यमाणार्थभावनायां समानपदश्रुत्या यागस्य भाव्यत्वमाशङ्कयापुरुषार्थत्वेन परिहतम् । यदि च धा- त्वर्थस्य करणत्वेनैव भावनायामन्वयस्तदा भाव्यत्व- शव नोदेतीति व्यर्थं पष्ठाद्यमधिकरणमापद्येत । किं च वाजपेयाधिकरणे तन्त्रसंबन्ध आशय फलश्रवणे तदश्रवणे च फलमुद्दिश्य धात्वर्थमुद्दिश्य वा गुणस्यैव विधित्सितत्वान्न धात्वर्थस्य करणत्वेनान्वय इति भावः । ननु प्रकृत्यान्वितस्वार्थाभिधानशक्तिः प्रत्ययगामिनी भावार्थाधिकरण- न्यायेन करणत्वान्वयनियामिका वाच्या, अन्यथा ऽनेकविधान्व- यविषयत्वे तस्या गौरवादत आह-नचेति । व्यर्थमिति । शब्दशक्तिमहिम्ना हि करणत्वान्चयावगमे पदश्रुत्या भाव्यत्वान्व- यशङ्काया असम्भवात्तन्निराकरणं व्यर्थमित्याशयः । सत्यपि प्र- कृत्यान्विताभिधायित्वे प्रत्ययात् शब्दशक्तिसिद्धकरणविषयता- या एव शक्यान्वयत्वावगमान गौरवापत्तिः । ननु भूतभव्यन्या- .याच्छब्दशक्तिसिद्धमपि करणत्वमपहाय भाव्यत्वान्वयः कल्प्य इति शङ्को निराकर्तुं षष्ठाद्यमत आह वाजपेयोत । शब्दशक्त्यनभिभाट्टालङ्कारसहितमीमांसान्यायप्रकाशे- परिहतः। धात्वर्थस्य करणत्वेनैवान्वये तन्त्रसम्बन्धश- दैव न स्यात् । तन्त्रसम्बन्धशङ्कापरिहारौ च व्याख्यातौ। किं च धात्वर्थस्य न करणत्वेनैवान्वयः। गुणकामा- धिकरणे आश्रयत्वेन धात्वर्थान्वयस्योक्तत्वात् । तथा हि-“दध्नेन्द्रियकामस्य जुहुयाद्' इत्यत्र न तावद्धोमो विधीयते । तस्य वचनान्त रेण विहितत्वात् । नापि होमस्य फलसम्बन्धः, गुण- पदानर्थक्यापत्तेः । नापि गुणसम्बन्धं विधत्ते, फ लपदानर्थक्यापातात् । नाप्युभयसम्बन्धं विधत्ते, प्राप्ते कर्मण्यनेकविधाने वाक्यभेदापत्तेः । यथाऽऽदुः- "प्राप्ते कर्मणि नानेको विधातुं शक्यते गुणः । अप्राप्ते तु विधीयन्ते बहवोऽप्येकयत्नतः॥ इति । अत्र च कर्मपदवद् गुणेत्युपलक्षणम् । एकोद्देशे- नानेकविधाने वाक्यभेदात् । अत एव ग्रहैकत्वाधिकरणे "ग्रहं सम्मार्टि" ज्ञस्यैव कस्य चित्सम्भवन्त्यास्तन्त्रसम्बन्धशङ्कायाः सम्भवति परि- हारोऽत आह-धात्वर्धस्थति । आश्रयत्वेन-फलभावनाकरणी. भूतगुणावच्छेदकत्वरूपनिरूपकत्वेन। ततश्च भावनान्वयित्वमपि ना- स्ति, नतरां तत्करणत्वमित्यर्थः । एकोद्देशेनेति । प्राप्तस्यैकस्या- नेकसंबन्धविधाने इत्यर्थः । अन्यथा होममुद्दिश्येन्द्रियस्य वि. धनाभावेन प्रकृतासि । अतएव-कर्मग्रहणस्योपलक्षणत्वाधात्वर्थस्य करणत्वेनान्वनियमनिरासः । ७३ इत्यत्र ग्रहोद्देशेन एकत्वसंमार्गविधौ वाक्यभेदाद् ग्रहै- कत्वमविवक्षितमित्युक्तम् । (१) खत्यधिकरणे च "एतस्यैव रेवतीषु वारवन्तीयमग्निष्टोमसाम कृत्वा पशुकामो ह्येतेन यजेत' इत्यत्र 'वारवन्तीयस्य खेतीसम्बन्धे, अग्नि- टोमसम्बन्धे, फलसम्बन्धे च विधीयमाने वाक्यभे- दादावनोपसर्जनं भावनान्तरं विधीयते' इत्युक्तम् । तस्मात्प्राप्ते होमे नोभयविधानं सम्भवति । नापि होमान्तरं विधीयते, गौरवात् , प्रकृतहानाप्रकृतकल्पना- देव । गुणग्रहणोपलक्षणत्यस्य प्रकृतादन्यत्रापि फलमाह रेव- तीति । “त्रिदग्निष्टुदग्निष्टोमस्तस्य वायव्याम्बवेकशिमग्निष्टोम- साम कृत्वा ब्रह्मवर्चसकामो यजेत" इति यागं विधाय पठिते हि"एतस्यैव" इतिवचसि वारवन्तीयगुणस्य फलसम्बन्धशङ्कायां वाक्यभेदेन परिहारोऽभ्यधायि नचात्रानेकगुणानां विधित्सित- त्वम्, पशूनां फलत्वात् , स्तोत्रस्याश्रयत्वात् । ननु रेवसाधिकरणत्वमेव दधिकरणत्ववत्फलोद्देशेन विधेयं भवतु, तन्निरूपकत्वेन च वारवन्तीयमग्निष्टोमसाम कार्यमिति- पूर्ववाक्यस्थवारवन्तीयान्वयान्न विधेयान्तरापत्या वाक्यभेद इति चेद् , न । प्रधानविधिशेपभूतेन पूर्ववचसा प्रधानयागशेषत्वेनो- पस्थापितस्य वारवन्तीयस्याश्रयत्वेनान्यान्वयासम्भवात् , सप्त- म्यभिहिताधिकरणत्वस्य तृतीयान्ततच्छब्देन परामर्शासम्भवाच । गौरवं प्रकटयति प्रकृतेति । करणत्वविशिष्टदध्येव (१)२।२ । ११ । 90 n dot: भाहालङ्कारसहितमीमांसान्यायप्रकाशे- प्रसङ्गाद, मत्वर्थलक्षणाप्रसङ्गाच्च । नापि दध्येव केव- लं करणत्वेन विधीयते इति युक्तम् । केवलस्य व्यापा रानाविष्टस्य करणत्वानुपपत्तेः। कर्तृव्यापारव्याप्यत्वनि- यमाकरणत्वस्य । किं तर्हि विधीयते इति चेद् , दनेति तृ- तीययोपात्तं दधिकरणत्वं फलभावनायां करणत्वेन विधीयते, प्रत्ययार्थत्वेन दनोऽपि तस्य प्राधान्यात् । एवं च 'दधिकरणत्वेनेन्द्रियं भावयेद्' इति वाक्यार्थः । करणत्वं च किंप्रतियोगिकमित्यपेक्षायां सन्निधिप्राप्तो होम आश्रयत्वेन संबध्यते(१)। ततश्च सिद्धो धात्वर्थ स्याश्रयत्वेनान्वयः। फले विधीयतां तत्राह दन्नोऽपीति । ततश्चेति । यद्यपि संनिधिवशादेव होमस्याश्रयत्वं सिद्धम् , (१) अयं भावः-"दनेन्द्रियकामस्य जुलुयाद्" इति वाक्ये जु होतेनोंहेश्यतया नवा विधेयतयाऽन्वयः, किन्तु उक्तरीत्या 'य इन्द्रि यकामः स दमा' इति इन्द्रियकामोद्देशेन दधिविशिष्टं कारकं जुहो- तिपस्प्रत्ययेन विधीयते । तत्र कारकस्य क्रियापेक्षित्वादपेक्षितक्रिया समर्पणार्थ केवलप्रत्ययप्रयोगस्यासम्भवाञ्च यस्मिन् कस्मिश्विद्धा- तौ प्रयोक्तव्ये जुहोतिः प्रयुज्यते तदर्थस्य सन्निहितत्वेनानुवादस- म्भवात्, न धात्वन्तरम् । तदर्थस्याप्राप्तत्वेनानुवादासम्भवात् तस्यापि विधयत्वापत्त्या वाक्यभेदापत्तेः । एवं च दध्नति तृतीयया प्रतीयमा- नं कारकं किंक्रियानिरूपितमिति क्रियाविशेषापेक्षायां सन्निधानाद बुद्धौ विपरिवर्तमानहोमक्रियानिरूपितमित्यवगमेनोक्तधात्वर्थस्य फल. भावनाकरणीभूतगुणावच्छेदकत्वरूपनिरूपकत्वापरपर्यायेणाश्रयत्वेना. न्वय इति। तथाऽ. गुणविधौ मत्वर्थलक्षणायां गुणान्वयानुपपत्तिः एण प्रकृतमनुसरामः। तत्सिद्धं धात्वर्थस्य न करणत्वे- नैनान्वयः'इति,किं तर्हि क्वचित करणत्वेन, क्वचित सा- ध्यत्वेन, क्वचिद् आश्रयत्वेनेति । गुणविधौ च साध्यत्वे- नैवान्वयः सम्भवतीति न मत्वर्थलक्षणायाः प्रयोजनम् । किं च गुणविधौ मत्वर्थलक्षणायां गुणस्य धात्व- र्थाङ्गत्वे किं मानमिति वक्तव्यम् । न तावच्छ्रुतिः । मत्वर्थलक्षणायां तृतीयाश्रुतिमत्वर्थस्यैवाङ्गत्वे मानं स्याद् न गुणस्याङ्गत्वे(१) । समभिव्याहारात्मक वाक्यमिति चेत् । तत्ति स्वतन्त्रमेव मानम् , उत लि. गश्रुती कल्पयित्वा ।नाधः । बलाबलाधिकरणविरोधा- त् । तत्र हि वाक्यं लिङ्गश्रुती कल्पयित्वाऽङ्गत्वे मान- मित्युक्तम् । द्वितीये प्रत्यक्षां श्रुतिमुत्सृज्य श्रुत्यन्तरकल्प- ने तस्या एव वा आवृत्तिकल्पने व्यर्थः प्रयासः समा- पि समभिव्याहतधातुर्यथाप्राप्त होममतुवदन्नाश्रयत्वेनैव तं बोधय- तीति न भावनायां करणत्वेन स्वार्थबोधकत्वनियमो धातुषु सङ्गच्छत इसाशयः । न तावदिति । मत्वर्थलक्षणातः पूर्व यागकर्मकभावनाकरणत्वेन दन्न उपस्थितिं कुर्वती विभक्तिः सिद्धान्तन्यायेन श्रौताङ्गत्वव्यवहारं प्रवर्तयतीति न वक्तुं श. क्यम् , जुहोतीति पदशक्तिमहिम्ना होमकरणिकाया एव भावना- याः प्रतीतेरित्याशयः । नचारुण्यन्यायोऽत्रेत्याह मत्वर्थे- ति । विलक्षणानुपूर्वीकल्पनमभिप्रेत्य श्रुत्यन्तरेति । श्रुतसजा. ( १ ) प्रत्ययानां प्रकृत्यान्वितस्वार्थबोधक त्वन्युपचिरिति भावः । 3 7 भाहालङ्कारसहितमीमांसान्यायप्रकाशे- श्रितः स्यात् । विशिष्टविधौ चागत्या तदाश्रयणम् । किं च भवतु श्रुत्यन्तरकल्पनम् , तथाऽपि त- सहकृतः प्रत्यक्ष एवं विधिर्धात्वर्थाङ्गत्वेन गुणं विधत्ते, उत कल्पितं विध्यन्तरम् । कल्पितमिति चेन्न, श्रुतविधेय॑र्थतापत्तेः । न हि तेन तदा गणो विधीयते, कल्पितविध्यन्तराङ्गीकारात । नापि धात्वर्थः । तस्य वचनान्तरेण विहितत्वात् । अथ श्रूयमाण एव विधिः कल्पितश्रुतिसहकृतो धात्वर्थाङ्गत्वेन गुणं विधत्ते इति चेत् ,तर्हि तत्र कथं धात्वर्थस्यान्वयः ? । करणत्वेनेति .चे- न, अन्वयानुपपत्तेः । न हि सम्भवति दना होमेनेत्य- न्वयः साध्यत्वेनान्वयो दध्ना होमं भावयेद्' इति चेत्,न। तथा सति अनुवादेऽपिधात्वर्थःकरणत्वेनैवान्योत'इत्येत- दुपेक्षितं स्यात् । विवक्षितवाक्यार्थश्च विनैव मत्वर्थलक्षण- याऽङ्गीकृतः स्यात् । तस्मान्न गुणविधौ मत्वर्थलक्षणा । यत्तु विधाने वाऽनुवादे वा' इति वार्तिकम्। तत् प्र- तीतिमवलम्ब्य. न वस्तुगतिम् । तथा हि-यावद्धि “अग्निहोत्रं जुहुयाद” इति वाक्यं नालोच्यते, केवलं “दना जुहोति इति वाक्य वायकल्पनमभिप्रेत्य तस्याइति । तर्हितत्रेति । कल्पितश्रुत्य- यान्वितविधिबोधावसरे किं करणत्वेनैवान्वयं वदसि अन्यथा वे७७ 7 विधानेवेतिवार्तिकाविरोधप्रदर्शनम् । मालोच्यते, तदा षष्ठाद्यन्यायेन(१) होमस्याभाव्यतां ( १ ) षष्ठाध्यायस्याधिकारप्रतिपादकत्वेन विषयाभावप्रयोज्याध्या. यानारभ्यत्वनिरासायारब्धेऽस्मिन्नधिकरण 'यजेत स्वर्गकामः" "चि. त्रया यजेत पशुकामः" "अग्निहोत्रं जुहुयात्स्वर्गकामः' इत्यादिषु पु. रुषस्य कर्तृतामात्र प्रतिपाद्यत उत कर्मजन्यफलभोक्तृत्वरूपः स्वा- म्याख्योऽधिकारोऽपीति सन्दिह्य तन्निरसनाय आख्यातः प्रतिपाद्य- मानभावनायां भाव्यतया धात्वर्थस्यान्वय आहोस्वित्स्वर्गादेरिति स. न्देहे एकपदश्रुत्या शीघ्रोपस्थितस्य धात्वर्थस्यैव पदान्तरोपस्थाप्या. स्वर्गादेविलम्बोपस्थितिकात्पूर्वमन्वयः । सत्येवं स्वर्गादेर्गुणत्वमभ्यु- पेयम् । स्वर्गशब्दस्य सुखसाधनचन्दनवनितादिषु प्रयोगदर्शनात् । तेषां च द्रव्यत्वेन कामयितुं शक्यत्वात् द्रव्यमन्तरेण च यागानुपपत्तेः । एवञ्चोक्तावधिभिः फलानभिधानेन फलभोक्तृतारूपस्वाम्याख्याधि- काराभावे नोक्तोऽध्याय आरब्धव्यः । तदुक्तम्- धात्वर्थस्यैव भाव्यत्वं पदश्रुत्या प्रतीयते । स्वर्गादिः खलु वाक्येन श्रुतेर्वाक्यं च दुर्बलम् ॥ भूतं च स्वर्गपश्वादि द्रव्यं भव्याय कर्मणे । उपदेश्यं न भूताय भव्यकर्मोपदेशनम् ॥ इति पूर्वपक्षे, सिद्धान्तः- यजेतेत्यादौ प्रत्ययस्य आख्यातत्वलिङ्त्वरूपांशद्वयसत्त्वेन तस्मा- दाख्यातत्वेन भावनायाः लित्वेन च विधे प्रतीतिः । एवं च समा- नाभिधानश्रुत्योपस्थितस्य विधेर्भावनायां प्रथममन्वयो भवति । विधिश्च प्रवर्तनारूपः । प्रवृत्तिहेतुव्यापारश्च प्रवर्तनेति तद्योगिता भा. वनायाः पुरुषार्थाभाव्यकत्व न सम्भवतीति यागातिक्रमेण सुखरूप- त्वेन स्वर्गस्यैव भाव्यत्वं विधिश्रुतिबलादध्यवसीयते । अयम्भावः-लिङादयः प्रवर्तकशानजनकाः। प्रवृत्तिश्च द्वेधा स्वे. च्छाजन्या परप्रेरणाजन्या च । स्तन्यपानादौ स्वेच्छया, गामानयेत्या- द्याचार्युक्तवाक्योत्तरम् 'आचार्यप्रेरितोऽहंगामानयामि न स्वेच्छया, बालकरोदनस्थले मातुः 'बालप्रेरिताऽहं स्तन्यं ददामि न स्वेच्छया'इति प्रेरणज्ञानात् प्रवृत्तेर्दर्शनात् । तत्र शब्दश्रवणपूर्विकायां प्रवृत्ताव- न्वयव्यतिरेकाभ्यां प्रेरणाज्ञानस्य प्रवर्तकत्वात् ,विधिनिमन्त्रण"-इत्या- धनुशासनाश्च लिङादीनां प्रेरणात्मकविध्यभिधायित्वमावश्यकामिति । ७८ भाट्टालङ्कारसहितमीमांसान्यायप्रकाशे- जानतां प्रतिपदाधिकरणभावार्थाधिकरणवासनावा- ननु भवतु भावनायां प्रथमं विध्यन्वयः तथाऽपि कथं पुरुषार्थ- भाव्यकत्वम् । नच विधेः प्रवर्तनात्मकत्वाद पुरुषार्थभाव्यकत्वे प्रवर्त- नाऽनुपपत्तेर्विधिसम्बन्धादेव तत्वमिति वाच्यम् । लिङादयो हि 'गा. मानय' इत्यादिलौकिकव्याक्यस्थले आचार्यादिरिव 'मामेते प्रवर्तयन्ति' इत्येवंरूपं पुरुषस्य स्वकीयप्रवर्तनाज्ञानमात्रमुत्पाद्य चरितार्थाः । तत्र यदि प्रवर्तन पुरुषः प्रवृत्तिविषयस्य फलसाधनत्वं जानाति तदा प्रवर्तते न चेत् सत्यपि उक्तप्रवर्तनाशाने नैव प्रवर्तते । यदि हि लि. ङादिभिरवश्यं पुरुषः प्रवर्तनीय इति निबन्धो भवेत्तदा ते प्रवर्तनां बोधयित्वा फलाभावे पुरुषस्य प्रवर्तयितुमशक्यत्वात्प्रवृत्तिविषयस्य फलसाधनतामापाद्य प्रवृत्तिपर्यन्तं व्याप्रिपेरन् । नच तथा निर्बन्धे किञ्चित्प्रमाणमस्ति । लिङगादिशक्तिमात्रादुत्पन्नं प्रवर्तनाज्ञानमदृष्टार्थ- मपि सार्थकं भवेत् न तु तावता फलवत्त्वसिद्धिरिति चेन्न । अध्ययनविधिनाऽधीतैरक्षरैर्यथाशक्ति पुरुषस्योपकर्तव्यमिति श. क्त्यनुसारेण स्वाध्यायाक्षराणि विनियुञ्जानेन सर्वे वैदिका लिङादयः पुरुषप्रवृत्तिबोधनेन विधिज्ञानेन वा करणेन स्वस्वसन्निहितार्थवादप्र. रोचनानुगृहीतेन भावयेयुरिति प्रवर्तनायां विनियुज्यन्ते । ततश्च ज्योतिष्टोमादिवाक्यगतानां तेषां प्रवर्तनाबोधजननमात्रेण चारितार्थ्य न सम्भवति । अध्ययनविधिना ज्योतिष्टोमादिवाक्यगतलिङादिप्रव तनाया स्वभाव्यप्रवृत्तिपर्यन्ताया लिङादीन् प्रति विधानेन कर्मसु पुरुषप्रवृत्तेरपि लिङादिभिरवश्यं सम्पाद्यत्वात् । तस्मात् स्वर्गकाम- वाक्ये प्रवर्तनामात्ररूपेणावगम्यमानस्याप्यस्य विधेरध्ययनविधिना क- र्तव्यत्ववेषेणावगेमायुक्तं प्रथमावगतविधिसम्बन्धवलात्पुरुषार्थभाव्य- कत्वमिति । एवं च विधिश्रुते, कामनायोगाच्च स्वर्गपश्वादीनामेव भाव्यत्वम् यागश्च तत्साधनमिति । तदुक्तम्- पदश्रुतेर्बलीयस्या विधिश्रुत्या हि भावना । .: अवरुद्धा न यागादि भाव्यमालम्बितुं क्षमा ॥ स्वादिः कामनायोगात्फलत्वेनैव गम्यते । स्वरसात्पुरुषाणां हि कामना फलगोचरा ॥ इति । विधानेवेतिवार्तिकाविरोधप्रदर्शनम् । सितान्तःकरणानां भवत्येतादृशी मतिर्यद् ‘दधिमता हो- मेनेष्टं भावेयद्' इति । प्रतिपदाधिकरणे(२।१।१वर्ण १)हि सोमेन यजेत" इत्यादिषु किं गुणधात्वर्थयोः फलभावनाकरणत्वेनान्व- य उत एकस्यैवइति सन्दिा प्रधानसम्बन्धलाभाद् वि- निगमनाविरहाच्च सर्वेषां फलभावनाकरणत्वेनान्वयमा- शक्य लाघवादेकस्यैव फलभावनाकरणत्वमित्युक्तम् । भावनाकरणत्वं हि भावनामाव्यनिर्वतकतया । भाव्यं च स्वर्गादि नादृष्टमन्तरेणेति अनेकेषां करणत्वेऽनेका- दृष्टकल्पनाप्रसङ्गः । तस्मादेकस्यैव करणत्वम् । त्यर्थः । अनेकादृष्टेति । (१) यद्यपि सिद्धान्ते द्रव्यादिनियमादृष्ट- कल्पनादनेकाष्टकल्पना तुल्या, तथाऽपि दृष्टार्थद्रव्यादि विधानेन पर्यवसिते तद्विषौ द्रव्यादिकार्याश्रितेन नियमस्य फलत्वेन अह- ष्टकल्पना पूर्वपक्ष्यभिपतद्रव्यादिजन्यतत्कल्पनातो लघीयसी, विधिपर्यवसानाय कल्प्यमानस्य तस्य शाब्दबोधविषयत्वकल्पना- धिक्यादिति ज्ञेयम्(२) ननु “विधाने वा" इतिवार्तिकमुद्भिदधिकरण- (१) होमस्य विधिविहिताधिकरणकद्रव्यप्रक्षेपात्मकस्य, याग- स्य देवतोद्देश्यकद्रव्यत्यागात्मकस्य, एवं ददातीत्यादौ धात्वर्थस्य इ. व्यमन्तरेणानुपपत्त्या तदुपपत्तये 'येन विना यदनुपपन्नं तत्तेनाक्षि- प्यते' इति न्यायेन आक्षेपेण द्रव्यमात्रस्य प्राप्तौ द्रव्यविशेषविधि- नियमार्थ इति तत्र नियमादृष्टकल्पनाऽवघातस्थलवद् । एवमेव देवतादि- यपि इति बोध्यम् । (२) अयं भावः-सिद्धान्ते “दना जुहोति" इत्यादी नां द्रव्यविधीनां 'दना होम भावयेद्'इति शाब्दबोधोत्तरं होमोद्देशेन दध्नः करणत्वेन द्र. क्यान्तरैः पाक्षिकप्राप्ति समीक्ष्य विधेः पाक्षिकाप्राप्तपूरकत्वे तात्पर्यभाट्टालङ्कारसहितमीमांसान्यायप्रकाशे- यदाऽप्येकस्य तदाऽपि किं द्रव्यगुणयोः फलभावनाकर- णत्वम्,उत धात्वर्थस्येति भावार्थाधिकरणे (२।१।१वर्ण२)- सन्दिह्य द्रव्यगुणयोरेख भावनाकरणत्वं, 'भूतं भव्यायो- पदिश्यते इति न्यायादित्याशङ्कय धात्वर्थस्यैव भावना- करणत्वम् , पदश्रुतेर्बलीयस्त्वादित्युक्तम् । अतश्च सिद्धमतदाक्यान्तरानालोचनदशायां गुण- विधावपि धात्वर्थस्य करणत्वाशङ्कायां गुणपदे मत्व- र्थलक्षणेति । यदातु "अग्निहोत्रं जुहोति” इति होमविधायकंवा क्यान्तरमालोच्यते तदा होमस्य वाक्यान्तरेणैव विहि- तत्वात्तदुद्देशेन गुणमात्रं विधीयते इत्यालोचनान्न मत्वर्थलक्षणेति । अत एवोक्तं पार्थसारथिमित्रैराघाराग्निहोत्राधिक- रणे(२।२।४)-‘फलतोगुणविधिरयं न प्रतीतितः' इति । यदा एतदार्तिकमधिकारविध्याभिप्रायम् । “उद्भि- दा यजेत” इत्यादीनामधिकारात । तत्र हि यागो विधी- सिदान्तस्थम् , तत्र गुणविधिमतापातबोधोपन्यासस्य न प्रकृतोपयोग पश्यामोऽन आह यति । अधिकारादिति । उद्भिद्वाक्य- कल्पनयेतरनिवृत्तिरत्सिद्धा भवति । तत्रेतरनिवृत्तदृष्टप्रयोजनाभावा- ददृष्टं कल्प्यते । नैतावता तस्याः, तत्फलस्यादृष्टस्य वा शाब्दबोधे: ऽन्तर्भूततया प्रवेशः । पूर्वपक्षिणस्तु शाब्दबोधात्प्राक् सर्वेषां भावना- करणत्वेनान्वयपालोचनया करणत्वस्य चादृष्टमन्तरेणासम्भवात्प्रकृते- ऽदृष्टान्तर्भावेनैव शाब्दकल्पनेति तदाधिक्यामति दिक् । अन्यासम्भवेन विशिष्टविधिस्वीकारसिद्धान्तः। यताम् , उत्पत्तिवाक्यसिद्धो वाऽनूद्यताम् , उभयथाऽपि धात्वर्थस्य करणत्वेनान्वयात् तृतीयान्तस्य तदा- चित्वम् , अन्यथाऽन्वयानुपपत्तेरिति । तस्माद् गुणविधौ विनाऽपि लक्षणया अन्वयो- पपत्तेर्न मत्वर्थलक्षणेति । अतश्च “सोमेन यजेत" इत्यत्र न विशिष्ट- विधानम् , किं तु गुणमात्रविधानम्, यागस्तु "ज्योतिष्टोमेन स्वर्गकामो यजेत”इत्येतस्मिन्वाक्ये विधी- यते इत्येव युक्तम् । अन्यथा मत्वर्थलक्षणापत्तेरिति । अत्रोच्यते । यद्यपि यागोदेशेन सोमविधौन मत्वर्थ- लक्षणा, तथाऽपि यागस्याप्राप्तत्वात् “सोमेन यजेत” इत्यत्र न यागोदेशेन सोमविधानं सम्भवति । न च “ज्योति- टोमेन” इत्यादिना प्राप्तत्वात्तदुद्देशेन गुणमात्रं विधीयते स्य प्रकृतत्वात्तत्समानन्यायानि विध्यन्तराण्येवामुना ग्रन्थेन विषयीक्रियन्ते इत्यर्थः । अधिकारविधिग्रहणं च स्वरूपेण धा. त्वर्थमनुवदतां करणत्वेन तदन्वयं बोधयतां "पौर्णमास्यां पौ. र्णमास्या यजेत वाजपेयेन यजेत" इत्यादीनामुपलक्षणार्थम् । त- त्रैव वाक्ये कर्मोत्पत्तिपरतोचिता यस्य तत्परताग्राहकं श- ब्दान्तराद्यन्यतरत्सम्भवति । नच प्रकृताग्नीषोमीयादित्यागनापूर्व- यागविधायकं ज्योतिष्टोमवाक्यमित्यत्र किंचिन्मानम् । सोमवाक्ये तु पश्चाद्यवरुद्धेषु यागेषु अनिविशमानस्य गुणस्य सम्भ- चत्यपूर्वकर्मपरताग्राहकत्वम्, अतो न ज्योतिष्टोमवाक्यप्राप्त- कर्मानुवादेन सोमविधिरित्याशयेन समाधत्ते अवति । ८२ भाट्टालङ्कारसहितमीमांसान्यायप्रकाशे- इति वाच्यम् । तस्याधिकारविधित्वेनोत्पत्तिविधित्वा- नुपपत्तेः । कर्मस्वरूपमात्रबोधको विधिरुत्पत्तिविधिः । तस्येति । प्रकृतयागानामेव फलसम्बन्धपरतया सम्भवद्गतिकस्स नापूर्वकर्मविधित्वं सम्भवतीत्याशयः । कर्मेति । तत्स्वरूपयो- धकतामात्रं ह्युत्पत्तिविधित्वमिति योजना । तच्चोक्तन्यायेन सो- मवाक्ये एव सम्भवतीति भावः । सोमवाक्ये दूरस्थाविहितद्रव्यकविश्व जिदायनु- वादेन सम्भवद्विधरुपादेयसोमगुणस्य न स्ववाक्ये मोत्पत्तिपरताऽऽक्षेपकत्वं सम्भवति, सम्भवति तु अनुपादेयफल. सम्बन्धपरज्योतिष्टोमवाक्ये विश्वजिदाद्यविपरिवृत्या तद्भिभक- मोत्पत्तिपरत्वम्, अनन्यथासिद्धानेकवैकृतलिङ्गवशेनाग्नीषोमीयादी- नां फलसम्बन्धाभावनिर्णयात् । अभ्युपगम्यते हि लिङ्गवशादेव स्वरसामस्वतिदेशनिर्णयः(१),न त्याग्नेयादिवचोभिः कापि गुणवि- अथ (१) गवामयने "अभितो दिवाकीत्यै स्वरसामानः” इति क्ष । तत्रत्यमासषटमध्यवर्तिनः प्रधानभूतस्य विषुवदित्याख्या ठस्य दिवाकर्त्यमित्यपरं नाम । तस्य पुरस्तात्पश्चाश्च स्वरसा- मास्यास्रयोऽहर्विशेषा मिलिताः षट् भवन्तीत्यर्थः । स्वराज्यानि सामानि यत्रति स्वरसामशब्द्व्युत्पत्तिः । तेषु च ग्रहसातत्यादयः केन्चन धर्मा विहिताः । अन्यत्रापि "पृष्ठयः षडहो द्वौ स्वरसामानो" प्रति अयते । तत्र संशयः-एतयोगांवामयनिकस्वरसामविकारत्वं न वेति । तत्रातिथ्येष्टिविधिगतवैष्णवशब्दवदस्यापि स्वरसामश म्दस्य सामरूपगुणविधायकत्वेनानतिदेशकत्वान्न तद्विकारत्वमिति प्रास सद्धान्त अनन्यगतिकलिङ्वशादेतयोस्तद्विकृतित्वमिति । तथाहि उका- टहे त्रिवृत्पञ्चदशसप्तदशादित्रयस्त्रिशान्तं स्तोमषटम् आद्ये षडहे क्रमे बचोदकतः प्राप्तम् । तत्र तृतीयष्ठदिवसगतयोः सप्तदशत्रयशि- योज्यत्यासं विधाय सप्तमाष्टमयॉरहोः सप्तदशस्तोमं सिद्धवत्कृत्वा पि: वन्त्येष्वहस्सु सप्तदशस्तोमनरन्तयमर्थकारन, "प्रयाणां .सप्तदशाना अन्यासम्भवेन विशिष्टविधिस्वीकारसिद्धान्तः । तेन च विहितस्य कर्मणः फलविशेषसम्बन्धमात्रमाध- कारविधिना क्रियते । फलविशेषसम्बन्धबोधकस्याधि- कारविधित्वात् । यथा “आग्नेयोऽष्टाकपालो भवति" इत्ये- तद्विहितस्य कर्मणः फलविशेषसम्बन्धमात्रं “दर्शपूर्ण- मासाभ्यां स्वर्गकामो यजेत" इति वाक्यं विधत्ते इति त- स्याधिकारविधित्वं, नोत्पत्तिविधित्वम् । स्यादेतत् । “दर्शपूर्णमासाभ्याम्" इत्येतस्य नोत्प- त्तिविधित्वं सम्भवति, “आग्नेयोऽष्टाकपालः” इत्यादि- धिसंभव इत्याशयेनाइ स्यादेतदिति । न विश्वजिदाधविप- रिवृत्तिमात्रवशेन ज्योतिष्टोमवाक्यस्योत्पत्तिपरत्वं यावत्स्वान्यशा- स्त्रविहितकर्मानुवादत्वबाधं विना तत्परताया अनिर्णयात् । प्रकृते च प्रकृतफलाकामयागानामेव फलसम्बन्धप्रतिपादनसम्भवात् । नच लिङ्गविरोधः । तत्र नित्यानुवादवचनानां सम्भवद्गतिकत्वा- त् । प्रभवति तु सोमाख्यो गुणः स्ववाक्ये सन्निहितकर्मानुवा- दतांदूरीकर्तुम् । भवितव्यं च कर्मान्तरदूरीकरणेन, अनुवादानां स- निहितगामिताया औत्सर्गिकत्वात् । नच विश्वजिदाद्यनुवादेन सोमविधिसम्भवः, तथा सति तद्वाक्येन सोमद्रव्यकतयाऽवगता. नां सन्निहितानां सिद्धान्तरीत्या ज्योतिष्टोमपदाभिधेयत्वेन फ- लप्सम्बन्धमसक्ती, य एतेनानिष्ट्वाऽथान्येन" इत्यस्य निष्फलत्वापत्तेः। ज्योतिष्टोमभिन्नसोमयागाभावात् , अतो विश्वजिदादिभिन्नस्य ज्योतिष्टोमस्यावश्यस्वीकर्तव्यतापत्तिः सोमवाक्य एवं स्त्री- मनूचीनतायाः" इति अनुवदति । तत्रोपान्त्यान्त्ययोरहोः स्वरसामशब्दो यदि सप्तदशस्तोममतिदिशेसदैतदुपपद्यतेति अनन्यसाधारणलिङ्गवश- तोऽस्य विकारता तद्वत्प्रकृतेऽपि इति भावः । भाट्टालङ्कारसहितमीमांसान्यायप्रकाशे- वाक्यानर्थक्यापत्तेः । न हि तेन तदा कर्म विधीयते, तस्य तदा “दर्शपूर्णमासाभ्याम्” इत्यनेन विहितत्वात् । नापि गुणविधानं सम्भवति, प्राप्ते कर्मणि अनेकगुण- विधाने वाक्यभेदापत्तेः । अत "आग्नेयोऽष्टाकपाला" इत्यस्योत्पत्तिविधित्वं "दर्शपूर्णमासाभ्याम्" इत्यस्य चा- धिकारविधित्वं युक्तम् । "ज्योतिष्टोमेन इत्यस्य तु अधिकारविधेः “उद्भिदा यजेत पशुकामः” इत्यादिवदुत्पत्तिविधित्वेऽपि स्वी- क्रियमाणे न कस्यचिदानर्थक्यम् । “सोमेन यजेत"इ- त्यस्य गुणविधित्वात । यागोद्देशेन सोममात्रविधानाच्च न वाक्यभेद इति चेत- मैवम् । यद्यपि “सोमेन यजेत' इत्यत्र न वाक्यभेदः, तथापि "ज्योतिष्टोमेन”इत्यस्मिन्वाक्ये कर्मस्वरूपे तस्य च फलसम्बन्धे विधीयमाने गौरखलक्षणो वाक्यभेदोऽ- स्त्येव । “सोमेन यजेतइत्येतद्वाक्यविहितकर्मणः फल- सम्बन्धमात्र विधाने तदभावात् । “उद्भिदा यजेत' इत्यत्र तु वचनान्तराभावेनागत्या तदाश्रयणम् । कर्तुमुचितेति परिहरति मैवमिति । "ज्योतिष्टोमेन स्वर्गकाम: इति वाक्ये कर्मोत्पत्तिं वदता च "सर्वेभ्यः कामेभ्यो ज्योतिष्टोमा" "वसन्ते ज्योतिष्टोपेन यजत" "वसन्तै ज्योतिषा यजेत" इत्येतेषु चिनिगमकाभावात् काम्यत्तेनोत्पन्नस्य नित्यत्वज्ञापने निसानिया संयोमविरोधात्सर्वेषु कर्मोत्पत्तिपरताऽभ्युपेया । ततश्चानेककर्म- 1 अन्यासम्भवेन विशिष्टविधिस्वीकारसिद्धान्तः । नच “सोमेन यजेत"इत्यत्रापि कर्मस्वरूपे गुणे च विधीयमाने वाक्यभेदः स्यादिति वाच्यम् । श्रूयमाणेन विधिना गुणस्याविधेयत्वात(१) । विशेषणविधेरा- र्थिकत्वात् । सर्वत्र हि विशिष्टविधौ विशेषणविधिरा- र्थिकः । “ज्योतिष्टोमेन"इत्यस्य तूत्पत्तिविधित्वे कर्मस्वरूपं फलसम्बन्धश्चेति उभयं श्रूयमाणेनैव विधिना वि. धातव्यमिति दृढो गौरवलक्षणो वाक्यभेदः । यथाऽऽहु:- श्रौतव्यापारनानात्वे शब्दानामतिगौरवम् ॥ एकोक्त्यवसितानां तु नाक्षिपो विरुध्यते ॥इति। न च “सोमेन यजेत"इत्यस्योत्पत्तिविधित्वे यद्यपि न वाक्यभेदः, तथापि मत्वर्थलक्षणा स्यादेवेति वा. च्यम् । तस्याः स्वीक्रियमाणत्वात् । लक्षणातो वाक्य- मेदस्य जघन्यत्वात् । लक्षणा हि पददोषो वाक्यभेदस्तु वाक्यदोषः । पदवाक्यदोषयोर्मध्ये पदे एव दोषकल्पना- या उचितत्वाद् ‘गुणे त्वन्याय्यकल्पना' इति न्यायात् । कल्पनापत्तिरिति गौरवं दर्शयितुं विषयभेदकृततात्पर्य भेदात्मकेऽपि वाक्यभेदे गौरवलक्षणत्वोक्तिः । अविहितत्वादिति । नन्वेवम् "एकादश प्रयोजान्" इत्यादिवचःसु श्रौतविधानलिप्सया विशिष्टचि- धितामाशय 'विशिष्टविधौ वाक्यीय विधानस्यावर्जनीयत्वाद्वरं गुण- विधिः' इति दाशमिकोक्तिया॑हन्येत, गुणस्याविधेयत्वे वाक्यीयवि- २. (१) अविहितत्वादिति पाठष्टीकासम्मतः । भाहालङ्कारसहितमीमांसान्यायप्रकाशे- अत एव “जातपुत्रः कृष्णकेशोऽग्नीनादधीत" इत्यत्र 'आधानानुवादेन जातपुत्रत्वकृष्णकेशत्वविधाने वाक्यभेदात्पदद्वयाभ्यामवस्थाविशेषो लक्ष्यते' इत्युक्तम् । तस्मादाक्यभेदप्रसक्तौ लक्षणैव स्वीकार्या । तस्मात "सोमेन यजेत इत्ययमेवोत्पत्तिविधिन "ज्योतिष्टोमेन" इत्ययं गौखलक्षणवाक्यभेदापत्तेः । किञ्च “सोमेन यजेत इत्यत्र यागविधाने श्रुत्यर्थ- विधानं स्यात. गुणविधाने तु वाक्याविधानम् । तच्च श्रुत्यर्थविधानसम्भवे ऽयक्तम् । यथाऽहुः- “वास्यार्थविधिरन्याय्यः श्रुत्यर्थविधिसम्भवे” इति । वाक्यार्थः पदान्तरार्थ इत्यर्थः । “ज्योतिष्टोमेन' घसक्वेरिति चेन्न' विधेयतावच्छेदकवैशिष्टयस्य वाक्यलभ्यताम- फित्व तत्सम्भवात् । एवं च उत्पत्त्यादिविधिव्यापारेषु द्वित्रिचा. सल्याच्यापारकत्वेन तब तद्विधीनां सांप्रदायिकैर्व्यवस्थाप. सायाधिोत्पत्तिविधिकल्पना भवतीत्याशयः । द्वयाभ्यामि. ति । नासपुत्रकृष्णकेशपदयोः प्रत्येकमनेकपदात्मकताशयम् । कितिधात्ययस्य विशिष्टरूपेण विधाने हि विधेयतावच्छेदक. स्य वाक्यलम्यत्ती विधेयं श्रुत्या लभ्यते गुणविधौ विधेयता. बच्छेदकविधेययोहमयोरपि वाक्येनैव लाभ इत्याशयः । इदमपि - (१) जातपुत्रकृष्णकेशेतिपवयस्यैकस्यैव सत्वेन द्विवचनानुपया णिमित्येदमुच्यते । जातपुत्रतिपदद्वयात्मकमेकं पदं कृष्णकेशति पदयात्मकमपरमितिपदद्वकारतयाभिप्रायिकोकोक्तिरिति भावः । अन्यासम्भवेन विशिष्टविधिस्वीकारसिद्धान्तः । इत्यत्रापि फलोद्देशेन यागस्यैव विधानान वाक्यार्थवि- धानम्, तदुत्पत्तिविधित्ववादिनाऽपि तदङ्गीकाराच्च । तस्माद् “ज्योतिष्टोमेन" इत्ययमधिकारविधिरेव । श्रौतविधानमनेकविधिकल्पनया यद्यपि "एकादश प्रयाजान्इत्यादौ नाश्रितं(१) तथाऽप्युक्तन्यायनानेकवाक्येष्वने कयागविधिकल्पनाद- रमेकवाक्य कविधिकल्पनमभ्युपेत्य श्रौतविधानमिति बोध्यम् । ननु ज्योतिष्टोमवाक्ये प्राप्तयागोदेशेनाप्राप्तफलविधाने न श्रौतविधिरत आह तदुत्पत्तीति। तस्य फलोदेशस्य, 'यस्मिन्प्रतीति' इतिन्या- येन परेणाप्यभ्युपगमादित्यर्थः । यदि "भूयस्त्वेनोभय श्रुति" इति- ( १ ) तत्रहि-अग्नीषोमीय पशौ श्रूयते-"एकादश प्रयाजान्यजति". इति, एवं चातुर्मास्येऽपि-"नव प्रयाजान् यजति नवानुयाजान्" इति । एवमादिषु प्राकृतविध्यन्तोऽतिदिश्यते नवेति संशयव्युदासाय एते. रेकादशत्वादिगुणविशिष्टप्रयाजादेिविधिरुत प्राकृतप्रयाजाद्यनुवादेन गुणमात्रविधिरिति विचारे चोदकेन उपकारमात्रातिदेशात्तत्प्राप्तपदा. ों देशेन गुणविभ्यसम्भवात्सङ्ख्याविशिष्टानां प्रयाजानामेवात्र वि. धानम् , एवं च धात्वर्थविधानाच्छृतिरनुगृह्यते । तेषां च प्रया- जादीनामपूर्वाणां विधाने उपकारस्यापि कल्प्यत्वेनाधिकगौरवापत्त्या प्राकृतानामेव क्लप्तापकाराणां तेषामेतैर्वाक्यर्विधानं गृहमेधीयाज्य- भागन्यायेन चोदकव्यापाराभावार्थमिति प्राकृतविध्यम्तस्यानतिदेशे प्राप्त उच्यते- प्रकारद्वारतः प्राप्तेरतिदेशेन कर्मणाम् ॥ तान्यनूध गुणः शक्यो विधातुमिति तद्विधिः ॥ नच सत्यां गतौ न्याय्यं विशिष्टविधिगौरवम् । वाक्यार्थविधिदोषश्च समानः पक्षयोयोः ॥ श्रुत्यर्थविधिलिप्लया धात्वर्थे विधित्सिते गुणवादस्याप्रमाद- पाठायावश्यं पाक्यार्थविधिरङ्गीकार्यः । तथा सति विधिशक्तेर्गुण उप. सक्रमेण अनेकविधिप्रयुक्तगौरवपरिजिहीर्षया चोदकात् उपकारद्वारा प्राप्तिमालोच्य तदनुवादेन गुणमात्रविधानस्य युक्ततया गृहमेधीय- भ्यायानवसरादस्ति विध्यन्तातिदेश इति सिद्धान्तः । ८८ भाट्टालङ्कारसहितमीमांसान्यायप्रकाशे- आप च कर्मस्वरूपविधिस्तत्र स्वीकार्यो यत्र कर्मणो रूपमुपलभ्यते । यागस्य च द्वे रूपे-द्रव्यं देव ता चेति । “सोमेन यजेत' इत्यत्र यद्यपि देवता नोपस लम्यते सोमयागस्याव्यक्तत्वाद् , अव्यक्तत्वं च स्वार्थ- चोदितदेवताराहित्यम, न तु देवताराहित्यमात्रम् , “ऐ- न्द्रवायवं गृह्णाति"इत्यादिवाक्यविहितग्रहणदेवतानांस-- त्वात, ग्रहणार्थाभिरपि देवताभिः प्रसङ्गतो यागोपकार- स्य क्रियमाणत्वात्, तथाऽपि द्रव्यमुपलभ्यत एव, ते- नापि यागस्वरूपं ज्ञातुं शक्यमेव । “ज्योतिष्टोमेन न्यायेन (१)रूपवति वाक्ये यागोत्पत्तिरुचिता इति विवक्षितम्, सोम- वाक्ये देवताया अश्रवणादैन्द्रवायवादिवाक्येषु द्रव्यदेवतोभयत्र- वषाचेष्वेव यागोत्पत्तिराश्रीयतामिति शङ्का निराकुर्वन्ननुवदति यद्यपीति । न चन्द्रवायवादिवाक्येषु यागार्थतया देवताः प्रीयन्ते येन तत्र यागविधिराशयेत । अतः सोमवाक्ये दे। वाप्रवणाभावो यागार्थदेवताभावाद् , न वाक्यान्तरविहितदे- मलादित्याशयवानाह अव्यक्तत्वादिति विसमागमाचे यागानुष्ठानासम्भवाद्यागमनुमाय तदनुवादेन तेषु देवताविधिराश्रयणीयः, पेषणस्येव “पूषा प्रपिष्टभागः" इत्यत्रा- व आह अव्यकत्वं चेत्यादिना । ग्रहणार्थतया विहि-' बदेवतानां वागावासायां यागस्य देवताकालायां यागार्थत्वं (१) वेदव्यश्रुतः कर्म रूपभूयस्त्वेन विधेयतयाऽवगन्तव्यम् का यजुर्वेदसामवेदको श्रुतस्य ज्योतिष्टोमस्य यजुर्वेदे द्रव्यदेवत- सावधादिष्यत्वं सामवेद तदभवणाद् गुणविध्यर्थोऽनुवाद इति नि. । ननु दै. 2.1 बायो उदित्यर्थः। ८९ अन्यासम्भवेन विशिष्टविधिस्वीकारसिद्धान्तः । स्वर्गकामो यजेत” इत्यत्र च न द्रव्यं देवता वा श्रू- यते अतस्तस्योत्पत्तिविधित्वे यागविशेषज्ञानं 'याग- सामान्यस्याविधेयत्वाद् विशेषस्यैव विधेयत्वाद'इत्या- दिक्लेशेन स्याद् । अतो नायं कर्मोत्पत्तिविधिः । नन्वेवमपि “अग्निहोत्रं जुहोति इत्ययमपि होमो- त्पत्तिविधिर्न स्याद् रूपाश्रवणात् । तच्छ्रवणाच्च “दना जुहोति”इत्ययमेवोत्पत्तिविधिः स्यात् । तथा चाधाराग्नि- होत्राधिकरण(पू०मी० अ०२ पा० २ अधि०५)विरोधः। तत्र हि(१) “अग्निहोत्रं जुहोति इत्यस्योत्पत्तिविधित्वं "दना जुहोति” इत्यादीनां गुणविधित्वमुक्तमिति चेत्- सत्यम् । “अग्निहोत्रं जुहोति इत्यत्र यद्यपि (१) अस्मिन्नधिकरणे “य एवं विद्वान् पौर्णमासी यजते" “य एवं विद्वानमावास्यां यजते' इत्यनयोः “आग्नेयोऽष्टाकपा- लः' इत्यादिवाक्यविहिताग्नेयानुवादकत्यवद् "दना जुहोति" "पयसा जुहोति" इत्येतद्विहितकर्मसमुदायानुवादकत्वम् “अग्निहोत्रं जुहोति". इत्यस्य,एवं "सन्ततमाघारयति" "ऋजुमाधारयति" "ऊर्ध्वमाघारयति" इत्येतद्विहितानुवादः "आघारमाघारयति” इति । कर्मविधायकत्व- स्य रूपाश्रवणादयुक्तत्वादित्याशङ्कय दध्यादिवाक्यानां गुणमात्रविधा- यकत्वस्य गुण्यसिद्ध्याऽसम्भवेन, गुणविशिष्टगुणिविधायकत्वस्य च गौरवपराहतत्वेन कर्ममात्रविधायकत्वम् । रूपालाभस्तु न, दध्या- दिवाक्येभ्यो द्रव्यलाभात्, देवतायाश्च "अग्निोतिः' इत्यादिमन्त्र- वर्णात्प्राप्तेः । मन्त्रवर्णस्यापि-. तद्धितेन चतुर्थ्या वा मन्त्रवर्णेन वा. पुनः ॥.. देवताया विधिस्तत्र दुर्बलं तु पराम्परम् ॥ इत्यनेन देवतासमर्पकत्वाभिधानाद् । इति । . भाहालङ्कारसहितमीमांसान्यायप्रकाशे- रूपं नोपलभ्यते, अग्निहोत्रशब्दस्य तत्प्रख्यन्या- येन. नामधेयत्वात् , तदेतदने वक्ष्यामः, तथापि तस्योत्पत्तिविधित्वं स्वीक्रियते, अन्यथा नर्थक्या- पत्तेः । “दध्ना जुहोति' इत्यस्य च नानर्थक्यं गुणवि- धित्वात्। अतः “अग्निहोत्रं जुहोति"इत्ययं कर्मोत्पत्ति- विधिरिति युक्तम् । “ज्योतिष्टोमेन इत्यस्य च नानर्थक्य. म् , अधिकारविधित्वोपपत्तेः । अतः किमर्थं सम्भवति रूपवति वाक्ये कर्मविधाने तद्रहित तत् स्वीकार्यम् । किं च “दना जुहोति' इत्यस्य कर्मोत्पत्तिविधित्वे “पयसा जुहोति"इत्यनेनैतत्कर्मानुवादेन न पयो विधातुं शक्यते, उत्पत्तिशिष्टदध्यवरोधात । उत्पत्तिशिष्टगुणाव- रुद्ध हि न गुणान्तरं विधीयते, आकाङ्क्षाया उत्पत्ति- शिष्टेनैव निवृत्तत्वात् । अतस्तेनापि विशिष्टं कर्मान्तरं विधेयम् । तथा चानेकादृष्टकल्पनागौरखम् । “अग्नि- होत्रं जुहोति” इत्यस्य तु उत्पत्तिविधित्वे एतद्वाक्यविहि- तस्य कर्मणो द्रव्याकाङ्क्षायां युगपदेव खलेकपोतन्या- येन दना जुहोति” “पयसा जुहोति”इत्यादिवाक्यैर्गु- णा विधीयन्ते इति नानेकादृष्टकल्पनागौरखम् । अतः अग्निहोत्रं जुहोति” इत्ययमुत्पत्तिविधिः, “पयसा जुहोति' विनाऽपि यागोपकारकत्वस्य देवतासु कल्पनासम्भवानानेकउत्पत्तिविधिः । इत्यादयस्तु गुणविधय इति युक्तम् । “सोमेन यजेत" इत्यत्र तु रूपवति वाक्ये कर्मोत्पत्तिविधाने स्वीक्रियमाणे न किं चिद् दूषणम्, पक्षद्रयेऽप्येकस्यादृष्टस्य तुल्यवा- त । तस्माद् युक्तं “सोमेन यजेत" इत्ययमेवोत्पत्ति- विधिरित्यलमनया अप्रसक्तविधिनिरूपणानुगतप्रपञ्चनि- रूपणचिन्तया। प्रकृतमनुसरामः । तत्सिद्धं 'विधिः प्रयोजनवन्त- मप्राप्तार्थं विधत्ते' इति । स च विधिश्चतुर्विधः-उत्पत्तिविधिविनियो गविधिः प्रयोगविधिधिकारविधिश्चेति । तत्र कर्मस्वरूपमात्रबोधको विधिरुत्पत्तिविधिः-यथा- वाक्येषु यागकल्पनोचितेत्यर्थः । पक्षद्धयेऽपीति । यद्यपि परमतेऽनेकादृष्टकल्पनाऽस्ति तथाऽपि स्वमते समापतन्त्यदृष्ट- कल्पना तावत्परमते तुल्यैव, अधिका तु पूर्वमुक्तवत्याशयः । प्रयोगेति । यद्यप्याफरे चतुर्थपञ्चमाभ्यां प्रयोगविधि नि- रूप्य षष्ठेऽधिकारविधिनिरूपणमकारि इति प्रयोगविधेः पूर्व- निपात उचितः, तथाऽप्यधिकारिणं प्रति साङ्गप्रधानप्रयुक्तः प्रयोगविधिना कर्तुं शक्यत्वादधिकारिनिरूपणानन्तरंतयापारनि: रूपणमुचितामित्याशयेनेदम् । कृतं चाकरेऽपि प्रकृतिविकृतिस- म्बन्धिविधित्रयनिरूपणान्ते प्रयोगविधिव्यापारनिरूपण मेकादशद्वा- दशाभ्याम् । प्रयोज्यपरिमाणाधीननिरूपणत्वादधिकारिणस्तन्नि- रूपणात्माक् प्रयोज्यनिरूपणं तु न दोषायेति बोध्यम् । तत्रे. ति । मात्रशब्दो भिन्नक्रमः । कर्मस्वरूपबोधकतामात्रमुत्पत्तिविभाट्टालङ्कारसहितमीमांसान्यायप्रकाशे- धित्वमिसर्थः । बोधस्य चानन्यसाध्यस्यैव फलत्वसम्भवादज्ञातबो- धकत्वमिति लभ्यते । अस्य च विधेः सहकारीणि मानानि प्रदेशभेदेन कृतकरि- ध्यमाणमूचनतया मूलकृतेहोपक्षितान्यपि सुखबोधाय प्रदर्शयामः- तत्रोत्पत्तिविध कार्ये-कर्योत्पत्तिः कर्मभेदज्ञप्तिश्च । शब्दा न्तरम् , अभ्यासः, संज्ञा, गुणः, प्रकरणान्तरम्-इत्येतानि साक्षात्प्रथमकार्य तत्प्रणालिकया च द्वितीय सहायतां भजन्ते । संख्या तु तेषामन्यतपेन कर्पोत्पत्तिपरताङ्गते विधौ तदुत्पाद्यकर्म- णि पृथकृत्वा निवेशस्वाभाव्येनानेकत्वं बोधयन्ती द्वितीये एव सहायतां भजते। यदि तु कचित्कर्टकपालादिगता संख्या वाजिनव- कोत्पत्तिपरतां विधेरापाद्य कर्म भेदयति तत्र गुणत्वेनैव भेद- कता न संख्यात्वेन पृथक्त्वनिवेशस्वाभाव्यानपेक्षणादिति बोध्य- म् । कर्मेति चात्र भावनोच्यते न धात्वर्थः, तेन कस्य चिद्धात्वर्थ- भेदकत्वाभावेऽपि कर्मभेदकत्वव्यपदेशो नानुपपन्नः । तत्रापर्यायघात्वन्तरनिष्पन्नाख्यातपदात्मकं शब्दान्तरं प्रसिद्ध यात्वर्थोपस्थापनपूर्वकं तदनुरक्त भावनां प्रतिपादयत्तद्भदाभिन्नामेव प्रतिपादयति । यथा “सोमेन यजेत" "हिरण्यमात्रेयाय ददाति" इत्यत्र । यद्यपि न गुणभूतधात्वर्थानुरोधेन प्रधान भूतभावनाया. माख्यातेक्यवशेनाभिन्नतया प्रतीयमानायां भेदकल्पनमुचितम् , न- चैकादृष्टकल्पनयोपपत्तावनेकादृष्टकल्पनं भावनाभेदनिबन्धनम् , त. याऽपि प्रतियोग्यधीननिरूपणस्याभावस्य प्रतियोगिभेदेनेव,अनेक- विषयांधीननिरूपणस्य ज्ञानस्य विषयभेदेनेव धात्वर्थाधीननिरूप. पाया भावनाया धात्वर्थभेदेन भिन्नाया एव प्रतीतेरनेकादृष्टक लपवागौरवं प्रमाणमुखत्वान दोषाय । यदि समस्तानीपोमप्रातिपः विकादुत्पन्नतद्धितवदरुणादिपदेभ्यः पृथक्भूतक्रीणातिवदनेक धातुनिष्प वेभ्यः पृथगभूत वाख्यावषदं श्रूयेत स्यात्तद उत्पत्तिविधिः। याः समूहालम्बनज्ञानवद् द्वित्वावच्छिन्नाभाववदा ऽनेकधात्वर्थविशिष्ट- मेकं भावनातत्त्वम् । इह तु एकैकधातुनिष्पन्नाख्यातेन निरपेक्षप्रा- तिपदिकप्रकृत्यर्थानुरक्ततया प्रतीयमानं भावनास्वरूपम् “अग्न ये कृत्तिकायै" इत्यत्र देवताकारकवद् नैकमवगन्तुशक्यम् । अथ ज्योतिष्टोमवाक्ये याजिश्रवणं यागानुवादत्वेन स्वीकृत्य केवलभावनाविधानमुच्यते, तदनुवादेन चोक्तवाक्ययोर्धा- त्वर्थानुरागविधिराश्रीयते । तन्न । फलवाक्यस्योत्पत्तिपरता. पागेव निरासाद् धात्वाधीननिरूपणाया भावनाया- स्तदन्वयमन्तरेणानुवदितुम् अयोग्यत्वात् । अत एव शब्दान्त- रगुणयोर्भेदकतायां विशेषसिद्धिः । गुणो हि पूर्वगुणानुरक्तरूपेण सम्भवदनुवादेऽपि यागादौ निराकास वादिना निवेशमलभमा- नो भेदको भवति । शब्दान्तरन्तु धात्वर्था ननुरक्तरूपेणासम्भवद- नुवादा भावनां धात्वर्थानुरक्तरूपेण बोधयत् पूर्वनयेन भेदयतीति । वस्तुतस्तु ज्योतिष्टोमवाक्यादिविहितभावनाननुरअकत्वेन वाक्यान्तरयोर्जाप्यमानौ धात्वी करणत्वेनान्वयं प्राप्नुत इति वाच्यं विधेयत्वात् । तत्तद्वाक्ये निरपेक्षकरणतयाऽवगतयोश्च ज्योतिष्टोमवाक्यगतयजिना लक्षणया युगपदुपादानात्करणयोः फले समुच्चय इति वाच्यम् । नच करणभेदो भावनाभेदमन्तरेण सम्भ- वति । सैव हि भावनेत्युच्यते यद्व्यापारव्याप्यतापतिपन्नं करण- वाभिमतं करणतां प्रतिपद्यते । दृश्यते च करणभेदे तदनुग्राहक- व्यापारभेदो लोके । एवं च ज्योतिष्टोमवाक्येऽपि भावनाभेदः स्या- व । एवं च निराकाझेऽन्वयासम्भवस्य गुणशब्दान्तरयोस्तुल्यत्वा- त्किमिति मानान्तरव्यवहार इति न शक्यम् । स्वरूपेणाविधे- याया भावनाया एकहायनीपिङ्गाक्षीशब्दयोस्तत्तद्रूपेण द्रव्यस्ये- व. धात्वर्थानुरक्तरूपेण विधेयत्वस्योभयत्र सम्भवे केन नै- राकासयमित्यत्र विनिगमकासम्भवाच्च । यद्धि परान्वयमपेक्ष्य ९४ भाट्टालङ्कारसहितमीमांसान्यायप्रकाशे- विधिर्गोचरयति, सम्भवति तस्य बहुष्वपि वचःसु वहन्वयमपेक्ष्य विधिना बहुकृत्वो विषयीकरणम् । यत्र तु "चतुरवत्तं जुहोति"इ- त्यादौ सत्यपि शब्दान्तरे प्रकृतभावनाभ्यो यागीयहविःसम्बन्धेन जुहोत्यर्थे यागांशे प्रकृतबुद्धि पैति तत्रापि प्रक्षेपभावनाया: प्रकृतभावनाभ्यो भिन्नाया विधेयत्वादस्त्येव कर्मभेदः, अपूर्व भेदः परं नास्ति, “यैस्तु द्रव्यं चिकीयते"(१) इति न्यायेन प्रक्षे- पस्य गुणकर्मत्वात् । गुणासंक्रान्तविधिशक्तिकं समानार्थधातुनिष्पन्नमाख्यातान्त- रमभ्यासः । स च धात्वर्थभावनयोरुभयोर्भेदं बोधयति अ न्यथा वैयापातात् । यथा “समिधो यजति तनूनपातं यजति" इत्यत्र । न चात्र समिदादिदेवतासु विधिशक्तिसंक्र. मशाः, सति यागभेदे क्रमविनियुक्तमन्त्रप्रख्यापितदेवतासम्ब- न्धं निमिचीकृत्य समिदादिपदानां नामत्वेन गतिसंभवे धार वर्थविधि परित्यज्य गुणविधेरन्याय्यत्वात् । नच “वसन्तमृतू- नाम्" इत्यादिमन्त्रलिङ्गेन वसन्तादिदेवतानामपि प्राप्तेर्न स. मिदादीनामेव देवतात्वप्राप्तिरिति शक्यम् । सत्यपि देवतान्तरे समिदेवतासत्तमात्रेण समित्पदस्य नामत्वोपपत्तेः । अन्यथा ऽग्नि- होत्रपदे ऽप्यनुपपत्तेः। वस्तुतस्तु "आज्यस्य व्यन्तु" इति प्रदेयहविःसम्बन्धित्वे- समिधा प्रकाशनाद्यथा देवतात्वं प्रतीयते नैवं वसन्तस्य, पीतेर्देवतात्वं विनाऽपि सम्भवात् । यथा च विहितानुवा: दिवाक्यं विध्यनुसारेण नेतुमुचितम् एवं कृतानुमन्त्रणमन्त्र: (१) 'यैस्तु द्रव्यं चिकीर्यते गुणस्तत्र प्रतीयते तस्य द्र. व्यप्रधानत्वात् । इति सम्पूर्ण सूत्रम् (पूष्मी०अ०२पा०१सू०८५) अस्यार्थः-यैः कर्मभिः द्रव्यं संस्कार्यत्वेन चिकीर्ण्यते त्वों गुणः प्रतीयेत तस्य धात्वर्थस्य द्रव्यप्रधानत्वाद् द्रव्यं प्रधान यस्य तत्त्वात् । यथा - "ब्रीहीनवहन्ति तण्डुलान् ष्टि इत्यादौ वितुषीभावादिरूपदृष्टफलसंमवानादृष्टकल्पनेति । तत्र घा1 उत्पत्तिविधिः। ९५ करणमन्त्रानुमारेण नेतुमुचित इति समिदादीनामेव देवता- त्वकल्पनमुचितम । अत एव प्रयाजानुमन्त्रणानामदृष्टार्थत्वे. न समुच्चयमङ्गीकृत्य पञ्चमे क्रमानियमः सिद्धान्तितः(२) । तस्माद्यु. तो भेदः । यागयोर्भेदव्यवहारश्च प्रयोगकृतः स्वरूपकृतो जाति कृतो वेत्यन्यदेतत् । यत्र त्वभ्यासेन कल्प्यमानकर्मान्तरस्य न स्वरूपलाभः, तत्र प्रकृतानुवाद एव स्वीक्रियते यथा, “य एवं विद्वा- म्पूर्णमासी यजते", "य एवं विद्वानमावास्यां यजने” इति विद- द्वाक्ययोः । यद्यपि धौवमसंयुक्तोत्पन्नमुपांशुयाजेनेवैतद्वचोवि- हिताभ्यां कर्मभ्यामपि लभ्यते, तथा ऽपि न देवतालाभः, द्विशेषसाधकमानाभावात् । नच “वानी पूर्णपास्यामनूच्येते वृध. न्वती अमावास्यायाम्" इत्यत्र पूर्णमास्यमावास्यापदाभ्यामिमे कर्मणी अनूय मन्त्रविधानान्मान्त्रवर्णिकदेवतालाभः शयः । आ- ज्यभागयोरनुवाक्यान्तरकल्पनाक्लेशापत्तेः । अनयोश्च कर्मणो- ज्याकल्पनापत्तेः । आसामृचामन्यतमयोर्याज्यात्वकल्पने ऽनु वाक्यासमाख्याविरोधापत्तेः । द्वयोर्द्वयोरनुवाक्ययोरेकैकस्मिन्क- मणि अन्याय्यविकल्पापत्तेश्च । लिङ्गक्रमाभ्यामाज्यभागाङ्गत्वेन प्र- त. (२) दर्शपूर्णमासयोर्याजमानकाण्डे “वसन्तमृतूनाम्" इत्यादयः 'प्रयाजानुमन्त्रा आनातास्तेषां नियतः क्रमोऽभ्युपेय आग्नेयोपांशुया. | जाधनमन्त्रणादिषु नन्नयत्यदर्शनादिति चेन्न । क्रमनियामकस्यात्रा- भावात् । न च पाठो नियामकः, शाखामेदेन पाठव्यत्ययदर्शनात् । नाप्यर्थो यवागूपाकन्नियामकः । अनियमस्वीकारेऽत्र यवागूपाकवद- नुपपत्त्यभावात् । तत्तद्यागीयविशेषादर्शनाल्लिङ्गस्याप्यसामर्थ्यात् । वाजपेयिकपशुसंस्कारन्यायेन प्रवृत्तिक्रमेण समिदनुमन्त्र- णाय गृहीतमन्त्रकशाखास्थानामेव मन्त्राणां तनूनपादादीनामनुम. स्त्रणमिति वाच्यम् । शास्त्रविहितप्रत्यासत्त्यनुग्राहकत्वेन प्रवृत्ति- समस्य अनेकशाखागतोक्तानुमन्त्रणमन्त्रेषु प्रत्यासत्त्या अविधाना: प्रवृत्तेरिति । नव - - भाट्टालङ्कारसहितमीमांसान्यायप्रकाशे- तीयमानानां वाक्येनान्यत्र विनियोगायोगाच्च । आज्यभागाग- त्वेन प्राप्तानां मन्त्राणां पूर्णमास्यमावास्ययोः कालयोः कर्मणो- ची व्यवस्थापनेन नियमविधित्वे सम्भवति तदङ्गत्वबाधेनान्या इत्यापूर्वविधैरन्याय्यत्वाचः । अथ यदा यादिवाक्येष्विमे अन्य द्रव्यदेवताविधानाद् रूपलाभ इत्युच्येत । तन्न । प्राप्तकर्मानुवादे- नानेकगुणविधाने वाक्यभेदान, आग्नेयवचस्युद्देश्यद्वयनिमित्तस्य वाक्पभेदस्यावर्जनीयत्वाच्च । अथ “सर्वेभ्यः कामेभ्यो दर्शपूर्णमा- सौं” इत्यत्र दर्शपूर्णमासपदनिर्दिष्टयोर्विद्वद्वाक्यस्थकर्मणोश्चतुर्थ्या सर्वे कामा देवतापरत्वेनोच्यन्ते इति चेत् । न । “एकैकस्मै का- मायान्ये यज्ञक्रतवः" इत्युपक्रमगतश्रुत्यनुसारेणास्याश्चतुर्यास्ताद- _चतुर्थ्यर्थत्वेन देवतापरत्वासम्भवात् । अथासंयुक्ताज्यस्योक्त न्यायेनैत्योः कर्मणोई विप्लेनावगतस्यानुवादेन 'सर्वस्मै वा एतद्य- शाय"इति वचसि चतुर्या सर्वयज्ञात्मकदेवताज्ञापनानानुपपत्ति रिति चेन्न । तथा सत्युपांशु पाजेऽपि चतुर्थीसमर्पितदेवतया मा- ववर्णिकदेवतावाधे सति "विष्णुरुपांशु यष्टव्यः" इत्यादिनि- शानुपपत्तेः । जौहवोपभृतवचःसु प्रयाजानुयाजपदोत्तरचतुविदि. हापि चतुर्यास्तादयपरत्वौचित्याच्च । अथाव्यक्तत्वसामान्ये. न सौमिकविध्यन्तातिदेशादनयोरुद्भिदादिवद्भवतु देवतालाभ इति चेन् । दर्शविधिगतविध्यन्तेन निराकाङ्क्षीभवद्भिदोक्षणीयादि-- भिर्विशिष्टां भावनां विदधतः सोमविधेर्विध्यन्तेन निराकाझी. भवद्भ्या कर्मभ्यां विशिष्टां भावनां विदधति दर्शविधौ परस्परा- श्रयापत्तेः । तादृशभावनाया ऐष्टिकप्रातःकाले ऽनुष्ठानानुपपत्तेश्च । प्रतिफ्यप्रविष्टायां यदीष्टिः समाप्यते पुनः प्रणीय कृत्स्नेष्टिः कर्तव्येति वचोवैयपित्तश्च । नचैवमपि “दर्शपूर्णमासाभ्या स्वर्गकामो यजेत" इति वाक्ये स्वर्गकामपदं सर्वकामवाक्य प्राणानुवादमाश्रित्य "दर्शपूर्णमासाभ्याम्" इत्येतद्भवत्यनयोर्देव, उत्पत्तिविधिः। तासमर्पकं चतुर्यन्तस्याप्येवरूपसंभवादिति वाच्यम् । तथा सति हिमयाजादिविधेः सर्वकामबिध्येकवाक्यत्वकल्पनेनैव प्रयाजादीनां दर्शाधनत्वं सिध्येत् । नच सन्निहितगोदोहनादिविध्येकवाक्यत- या नैराकाझ्यसम्भवे दस्थेनैकवाक्यत्वकल्पना घटत इति तेषां तदङ्गत्वं न स्यात् । यदि वा स्याद् विद्वद्वाक्यविहितयागाङ्गत्वे वि- कार एव स्यात्, सर्वकामवाक्यगतदर्शपूर्णमासपदस्य तत्मख्य- न्यायेन(१) तन्मात्रनामत्वात् । तथा सत्याग्नेयदर्शनानुपप- वा- (१) तम्न्यायबोधकं सूत्रं यथा-"तत्प्रख्यं चान्यशास्त्रम्" इति । तस्य विधित्सितस्य गुणस्य प्रख्यं प्रख्यापकं प्रापकमिति यावम्, अभ्यशास्त्रं चेदस्ति तद्गुणसमर्पकत्वेनाभिमतः शब्दः कर्मनामधेयं भवतीति तदर्थः। यथा “अग्निहोत्रं जुहोति" इत्यत्राग्निहोत्रशब्दस्य कर्मनामधेयता। मनु नेदं युक्तम् अप्रसिद्धकर्मनामत्वकल्पनापेक्षया प्रसिद्धत्वेन प्रवृत्ति विशेषकरत्वेन च गुणविधानस्यैव न्यायानुसृतत्वात् । नच व्यम्-अग्निहोत्रशब्दस्य क्वचिदप्यप्रसिद्धिरिति | समुदायस्य.क. चिस्प्रसिद्धयभावेऽपि अवयवाग्निशब्दस्यार्थविशेष प्रसिद्धत्वेन तद् आ- वायैव समुदायस्य प्रसिद्धार्थकत्वसम्भवात् । किञ्च नामधेयत्वे रूप- राहित्यप्रसङ्गः । नच "सर्वस्मै वा यज्ञाय गृह्यते यद्धृवायामा- ज्यम्" इत्यनेन ध्रौवाज्यस्य साधारणत्वेन रूपवत्त्वसिद्धिरिति वा- व्यम् । उक्तरीत्या द्रव्यलाभेऽपि देवतायाः सर्वथाऽलाभात् याग- स्य च द्रव्यदेवतोभयात्मकत्वात् । ननु गुणविधित्वे मत्वर्थलक्ष- णापत्योद्भिदधिकरणविरोधेन तस्य नामता । नच होत्रशब्दं भा- धार्थकत्रन्प्रत्ययान्तमाश्रित्य 'अग्नये होत्रम्'इति व्युत्पत्त्या कर्म- सामानाधिकरण्यसिध्द्या न मत्वर्थलक्षणाऽऽपत्तिरिति वाच्यम् । चतुर्थीतत्पुरुषस्य प्रकृतिविकृतिभाव एव नियमनेन तस्यात्रा- प्रासः । नापि कर्मसाधनत्वेन हविष्परकं स्वीकृत्य बहुव्रीहिणां, क. मैंसामानाधिकरण्योपपादनं युक्तम् । वैयधिकरण्ये बहुव्रीहेरनाश्रय पादिति चेन्न । “सप्तमीविशेषणे" इति सूत्रस्य सामान्यतो शापक सुवमाश्रित्य वैयधिकरण्येऽपि उक्तसमासस्य साधुत्वेन बहुवीहिणे- मत्वर्थक्रोडीकाराल्लक्षणाया अप्रासः । इति चेन्न । गुणभाट्टालङ्कारसहितमीमांसान्यायप्रकाशे- चिः(१), अतस्तृतीयान्तचतुर्थ्यन्तयोस्तुल्यरूपत्वेऽपि प्रकृते कृती यान्तत्वमेव वक्तुं युक्तम् । तस्मान्न यागविधिः संभवतीत्यवगतपुर मास्थमावास्यासम्बन्धानां यजीनां समुदायावाभ्यां वचोभ्या मन्यते । नच वैयर्थ्यम् । एतद्वाक्यावगत्तसमुदायद्वित्वाभिप्रायेण नि तार्थके "दर्शपूर्णमासाभ्याम्" इति पदे सति तत्समाना विकरणेन यजिना आग्नेयादीनां केषां चिदेव फलसम्बन्धसिद्धे। अन्यथा छुत्पत्तौ कालयोगिषु द्विवचनासम्भवात् , द्वित्वयोगिषु चाज्य भागादिषु प्रातिपदिकासंभवात् , अनिर्मातार्थके तस्मिन् यजिना सनिहितानां सर्वयागानां फलसम्बन्धः स्यात् । नच यागान्तरव्यावृत्तेन नित्यवद् द्विदेवत्यत्वैकादशकपालद्रव्यक- त्वात्मकैकोपाधिनाऽग्नीपोमीयन्द्राग्नयोत्विव्यपदेशाईत्वात्तयोरेव स स्यादिति शक्यम् । ततो ऽप्येकविधदेवता(२)हविरन्वयिनोराग्ने- वयोर्मेदमते झटिति तदर्हत्वप्रतीतेः । स्यात्तर्हि तयोरेव फलसम्बन्ध इति चेत् । न । यतो द्वित्वान्वयिनोरपि कालसम्बन्धं निमित्तीकृत्य प्रातिपदिकाभिधेयत्वं कल्प्येत, क्लृप्तं तु तद् विद्वद्वाक्यविहितयोः । सद्तयोरसप्तम्यन्तयोः पूर्णमास्यमावास्यापदयो मत्वेनैवानिहो- त्राघारवत्पतीतेः, संभवति च तयोर्विद्वत्पदोपाधिनैव द्वित्वान्व. वित्वम् । भवेद् अनयोरेव तर्हि प्राधान्यमिति चेत्, न । यतो जयोः प्रातिपदिकप्रकृती क्लृप्तायामपि द्विवचननिर्देशो विधि- वाक्यद्वारकं विद्वत्पदसंबन्धं निमित्तीकृत्य कल्प्यः, आज्य- विधान स्वाक्रियमाणे वाक्याविधानं स्यात् । तञ्च सम्भवति श्री- तार्थविधाने अयुक्तम् । तदुक्तम्-वाक्यार्थविधिरन्याय्यः श्रौतार्थविधि- सम्भवे । वाक्यार्थः पदान्तरार्थः इति । किञ्च विधित्सितोऽग्निक. फे गुणो मन्त्रवर्णाद् “अग्निोतिः-" इत्यादेः प्राप्त इति न धिधातु शक्यते, तस्मादग्निहोत्रशब्दः कर्मनामधेयमिति । (१) प्रयाजोदीनां दर्शार्थत्वानुपपत्तिरितिपाठोऽधिकः पुस्त- कान्तरे। १२) एकविधिदेवतति उत्पत्तिविधिः ।

. भागयोश्च द्वित्वान्वये क्लुप्ते ऽनुवाक्याद्वारककालसम्बन्धं निमि. तौ कृत्य कर्मधारयेण प्रातिपदिकप्रवृत्तिः कल्प्येति विनिगमका भावो भवेत्तर्हि स्ववाक्ये वाक्यान्तरे वाऽवगतकालसम्बन्धानामेव यागानां फलसम्बन्धः, तत्र प्रातिपदिकसंभवात् । नच द्विवचना- नुपपत्तिः। समुदायगतस्येव कालगतस्य द्वित्वस्योक्तिसंभवात् समु- दायकालयोर्गुणत्वाविशेषादिति चेत् न, समुदायसमुदायिनोरनति- भेदेन समुदायगतसङ्ख्यायाः समुदायिगतत्वोक्तिसंभवात् , कालस्य तु भेदात् । नन्वनतिभिन्ननिष्ठस्येवातिभिन्ननिष्ठस्यापि धर्मस्य ना- न्यत्रासंभवः, षष्ठ(२) द्रव्यभेदे ऽपि क्रियाभेदाभावोक्तः । रूपभे- देन संभवासंभवयोरुपपादने विशेष्यतावच्छेदकीभूतरूपावच्छे- देनान्यत्र दृष्टः संख्यान्वयः प्रकृते ऽनुपपन्नः । नहि समुदा- यसमुदायिनोरभेदे ऽपि समुदायरूपेणान्वययोग्या संख्या यागरू- घेणान्वेतीति वक्तुं शक्यम् । तस्माद्विशेष्यभूतप्रकृत्यर्थगतत्वायोगे - (१) षष्ठे तृतीयपादीयतृतीयाधिकरणे प्रतिनिधिविचारप्रस्ता- वृभूते दर्शपूर्णमासादिषु मुख्यासम्भवे समाश्रीयमाणं नीवारादि- द्रय क्रियां भिनत्ति नवेति विचारे द्रव्यस्य क्रियारूपत्वेन रूपभेदे रूपिणोऽपि भेदावश्यंभावात्प्रतिनिधीयमानं द्रव्यं प्रकृतात्कर्मणः कर्मा- न्वरत्वमापादयति । तदुक्तम्- द्रव्यस्यैव क्रिया नाम रूपं नार्थान्तरं ततः ॥ तदात्मनश्च तद्भेदे न भवेद्भिन्नता कथम् ॥ इति प्राप्त उच्यते-क्रियाया जात्यादिवदाश्रयव्यक्तिभेदेऽपि अभि अबुद्धिविषयतया द्रव्यभेदे ऽपि एकत्वान्न तस्या भेदकं प्रतिनिधिद्र व्यमिति । तदुक्तम्. तदात्मनोऽपि त्वस्यैव व्यतिरेकः कियानपि ।। जातिवद् गुणवश्चातस्तद्भदेऽपि न भिद्यते ॥ इति । भाहालङ्कारसहितमीमांसान्यायप्रकाशे- सत्यानर्थक्यतदकन्यायेन(२) विंशतिर्गाव(३) इत्यत्र विंशतिपदो- चरविभक्त्यभिहितैकत्ववद् द्वित्वमपि विशेषणे समुदाये ऽन्वेतीति वाच्यम्, तुल्यं च विशेषणत्वं कालेऽपीति किमिति तद्गत सङ्ख्याऽभिधानमिति चेत् न । यतो न वयमनतिभेदात्समुदायगत सङ्यायाः समुदायिषु संभवं ब्रूमः, किंतु “राजसूयेन यजेत"ई- त्यादौ विशेषणान्वयिसंख्याया विशेष्यान्वयोक्तिदर्शनात्प्रकृतेऽपि विशेषणगतसंख्याया विशेष्यान्वयं स्वीकुर्वतः केन संसर्गेण विशे- (२) वाजपेयप्रकरणे "सप्तदशारनिर्वाजपेयस्य यूपो भवति" इति श्रुतम् । तत्र सप्तदशारनिशब्दोदितस्योर्ध्वमानस्य वाजपेयाङ्गता सा- निध्यात् , किञ्च प्रकरणस्याप्येवमनुग्रहः । नच कर्मणोऽमूर्तत्वेन नो- कमानसम्बन्धाहतेति वाच्यम् । साक्षात्सम्बन्धानहत्वेऽपि परम्परया तत्सम्बन्धिखादिरमूर्ध्व यत् षोडशिपात्रं तत्र सम्बन्धद्वारा तस्य तद हत्वात् इति चेन्न । सप्तदशारनियंप इति सामानाधिकरण्याद् यू. फेन तस्य साक्षादन्वयः । सच यूपः पशोरङ्गमिति तद्वारा मानमपि पशोरङ्गम् । पशोश्च वाजपेयाङ्गत्वात्पशुद्वारा तद् वाजपेयाङ्गम् चिाज फेये च सत्यपि सानिध्ये यागस्य साक्षादन्वयायोग्यत्वात् परम्परान्वये स्वीकर्तव्ये उक्तरीत्या लक्षणाश्रयणं विनतस्य स्वीकार उचितः । अ- न्यथा यूपशब्दस्य षोडशिपात्रावाचकत्वेन षोडशिग्रहलक्षणाऽऽश्र- वणीया स्यात् । प्रकरणं तूकरीत्या वाजपेयसम्बन्धनाविरोधिवाअपे. यतिभूयमाणषष्ठ्याः सम्बन्धमात्रशक्तत्वेन अलापिच्छक्यार्थत्वाद् इति । तदुक्तं सूत्रकृता-आनर्थक्यातदनेषु इन । प्रधानाङ्गस्य आनर्थक्यात्तदङ्गेषु प्राजापत्यादिपशुषु निविशते इद वाक्यमित्यर्थः । (३) विज्ञतिपदोत्तरैकवचनस्य 'प्रत्ययामां मुख्यविशेष्यता. सम्बन्धन प्रकृतिजन्योपस्थितिविषयान्वितस्वार्थबोधकत्वम्' इति व्यु- वनविशतिपदजन्योलसम्बन्धावच्छिन्नोपस्थितिविषयताश्रयतत्सकपा स्वन्वितस्वार्थबोधकत्वं वक्तव्यम् तच्च प्रकृत्यर्थस्य माविरुद्धविंशतित्वसङ्ख्यावरुद्धत्वेनासम्भवीति उक्तसङ्ख्याक जनसमुदाय विशेषणीभूते यथाऽन्वेति एवं प्रकृते विशेष्येऽन्धयः अन्वयः शिखी ध्वस्त इत्यादिधदिति बोध्यमिति दिक। परम्परासम्बन्ध । उत्पत्तिविधिः। पणमतसंख्याया विशेष्येऽन्वय इति शङ्कायां स्वाश्रयतादात्म्येनेति वक्तुम् अनतिभेदमुदाहरामः । नत्थमतिभिन्नकालादिगतसङ्- ख्यादेरन्यान्वयित्वं कचिद् व्युत्पनं यदुपपादनाय स्वाश्रयत्तित्वा- दिसम्बन्ध आश्रीयेत । “समिधो यजति' इत्यत्र तु यजिसामाना- धिकरण्याय समित्पदोत्तरविभक्त्या यागलक्षणामाश्रित्य विभक्त्य- भिहितबहुत्वस्य मन्त्रदृष्टदेवतान्वयबाधाय विभक्त्यन्तस्यैव याग- नामत्वाङ्गीकाराच्च संख्याया यागान्वयित्वम् । नचैवं दर्शपूर्णमासप- दे ऽपि शक्यम् । केवलदर्शपदस्य तत्पर्यायस्य चैकवचनान्तस्य तत्र तत्र कर्माण प्रयोगदर्शनेन प्रातिपदिकस्यैव कर्मनामताया- स्तत्र वक्तुमौचित्यात् । तत्सिद्धमानेयादीनां केषांचिदेव फलसं- बन्धाय समुदायानुवादाविति । नन्वेवं "विष्णुरुपांशु यष्टव्यः" इत्यादिवाक्ण्त्रयेण याग- त्रयस्य विधिप्रतीतेः " उपांशुयाजमन्तरा यजति " इत्यत्रत्य. यागान्तरस्य रूपाभावः, विष्ण्वादिलिङ्गकयाज्यानुवाक्यायुग- लत्रयस्य यागत्रयेण लिङ्गक्रमाभ्यामन्वयात, अतोऽन्तरालवा- क्यं समुदायानुवादेनान्तरालविधायकमनुवादमात्रं वा स्या- दिति चेत् न । जामित्वोपक्रमेणाजामित्वोपसंहारेण च प्र- तीयमानकवाक्यताया विधित्रयाङ्गीकारे बाधप्रसङ्गात् । उक्तोप- क्रमेण पुरोडाशान्तराले किंचिद्विधित्सितमिति निर्णीते किं तदित्याकासायामन्तरालसम्बन्धे एव वचसि यागविध्यौचित्यात् । नच तथापि दध्यादिवाक्यप्राप्तहोमसमुदायानुवादकमग्निहोत्रवाक्यं स्यात् ऐन्द्रवायवादिवाक्यप्राप्तयागसमुदायानुवादत्वं च सोमयागव- चसि स्यादिति शक्याम् । मूल एवोभयेषां वचसा होमयागविधायक- त्वस्य.पानिरासात् । प्रकृतकर्मनाम्नः पर्यायत्वेन तदेकदेशत्वेन चाप्रतीयमानं वाक्यान्तरगतं नाम संज्ञेत्युच्यते । तद् धात्वर्थज्ञापनमुखेन भा~ भाहालङ्कारसहितमीमांसान्यायप्रकाशे वनाभेदं बोधयति । यथा “भडंप ज्यानिः" इत्यत्र पूर्वक्यो । तिष्टोमाद् ज्योतिःसंज्ञया कर्मान्तरससिद्धिः । नच दर्शामाधान स्याशब्दयोरन्वारम्भणीयावाक्यशपर्णव ज्योतियोनिमामशब्दयो। केनचित्पर्यायत्वं ज्ञायते, नापि "वसन्ले वसन्त गोतिपा"इस्पत्र ज्योतिटोमप्रकरणपठित वचमि सत इवाप्रत्यस्यापि ज्योतिः शब्दस्य ज्योतिष्टोमनापैकदेशत्वम् । अधिकारार्थनाथशब्देन ज्यो. तिष्टोमाधिकारनिवृत्तेः । तदधिकारानुटती हि नामकदेशे नाम- ग्रहणम्' इति वक्तुं तत्रैव युक्तं नान्यत्र । नच "अर्थप भूवदेवः" इत्यत्र भूवैश्वदेवशब्दयोरिवान योरेकवाको निर्देशोऽस्ति, येन सामानाधिकरण्यादेकार्थत्वं स्यात् । अनुभूगते च लोके 'देवदत्ता- य घृतं देहि अथ देवाय गन्यम्' इत्यादी संज्ञाभदान मार्यर्थभदः। ज्ञाप्यभेदप्रतियोगिनि कर्मणि निवेशान हों गुणोऽपि संज्ञाभेदव- कर्मभेदको भवति । अनहत्वं च द्वधा तस्य कर्मणा विरोधियकवा द्गुणावरुद्धत्वात्, विधीयमानगुणस्यैत्र वाक्य भेदायापादकत्वात् । आद्योदाहरणं “वैश्वदेव्यामिक्षा वाजिभ्यो वाजिनम्" इति । अत्र हिवाजमन्नमामिक्षाख्यं विद्यते येषामिति पुत्पत्त्या सम्भवदनुवा- दानपि विश्वान्देवाननूध न पूपिागे वाजिननिवेशो वक्तु शक्यते अनुवादोपजीव्यप्राप्तिकारिण्युत्पत्तिवचसि झातयाऽऽमि. क्षयैव पूर्वयागस्य नैराकाझ्यात् । यत्र तत्पत्तिशिष्टद्रव्यावरुद्धाऽपि क्रिया स्वकार्यनिर्वाहाय द्र व्यान्तरमपेक्षते न तत्रोत्पन्न शिष्टमपि पान्तरं भेदकम् , यथा "गवा क्रीणाति, वाससा क्रीणाति' इत्यादाविवोति केचित् । द्वितीयोदाहरणम् “यस्योभयं हविरातिमादैन्न पञ्चश- रावं. निर्वपेद्" "वषट्कर्तुः प्रथमभक्षः" इति । अत्र पूर्वविन- घवष्यकतया द्रव्याम्तरमभिलषस्यपि सामाय्ययागे पञ्चशरायो न विधीयते महेन्द्रेण सह विकल्प्यमानतया मातस्येन्द्रस्यापि रि- . उत्पत्तिविधिः । धेयत्वेन वाक्यभेदापत्तेः । द्वितीये च न भक्षानुवादेन प्राथम्य- विधानम् एकप्रसरताभङ्गापत्तेः । नचैवं "दनेन्द्रियकामस्य जुहुयाद्' इत्यत्र प्राप्तहोमानुवादेन फलगुणसम्बन्धविधाने वाक्य भेदापत्तेः कर्मान्तरं स्यादिति श- यम् । इह गुणस्यैव फलादेशेन विधानाद् । उपपादितं चैतन्मूले। एतद पवादश्च रेवतीवाक्यगोचरो दर्शितः । नन्वेवमपि “यस्थ हविर्निरु पुरस्ताच्चन्द्रमा अभ्युदियात्स वेधा तण्डुलान् विभजेचे मध्यमास्तानग्नये दावे पुरोडाश- मष्टाकपालं निर्वपेत् ये स्थविष्ठास्तानिन्द्राय प्रदात्रे दधंश्वरं ये क्षोदिष्ठास्तान्विष्णवे शिपिविष्टाय गते चरुम्" इति प्राप्तदर्शानुवा- देन मध्यमाद्य नेकगुणविधौ वाक्यभेदात्कर्मान्तरापत्तिः । स्यादेतत्। "त्रेधा तण्डुलान्" इत्यत्र न मध्यमादिरूपेण विभा- गो विधीयते अग्रिमविनियोगवशाद् एव नसिद्धः, किन्तु तण्डुल. ग्रहणेन प्रकृतं हविलक्षयित्वा विभजेदिति पूर्वदेवताभ्यो ऽपनी- यते। "ये मध्यमाः" इत्यादिवचोभिश्च तण्डुलद विषयसामपनीतपूर्वदे- वताकानां पूर्वयागान्वपिनां देवतान्तरसम्बन्धो विधीयते । दा- वादिशब्दानां च यौगिकानाम् अग्न्यादिशब्दसमानाधि- करणतया एकदेवताकारकप्रतिपादकत्वान्नानकदेवताविधिनिमि- तो दोषः । एतत्प्रकरणाम्नातेन “सह अपयति" इतिवचनेन सम्प- तिपन्नदेवताकयोः सहश्रपणविधानाच्च प्राप्तं दधिपयसोरधिक- रणत्वं चरुत्वं चानूयते तस्माद्वाक्यभेदप्रसङ्गाभावान्न कर्मान्त- रविधिरिति चेद् न । तण्डुलपदस्य हविर्मात्रलक्षकत्वं तावन्न सम्भवति चमसाधिकरणाविरोधापत्तेः(१) मध्यमादिसम्बद्धयच्छब्दै- (१) यथा पू० मी० अ० ३ पा० ७ अधि० १० चमसाध्वयूगां 'मध्यतः कारिणां चमसाध्वर्यवः' इत्यादिविशिष्टव्यपदेशात्प्रकृतेभ्यो ध्वर्युप्रमुखविभ्यो भिशत्वं सिद्धान्तितमेवमत्रापि मध्यमादिसमा. नाधिकरणयच्छब्देन व्यपदेशाद्विशिष्टहविष्परकत्वप्राप्तावपि तदुत्सृ. १०४ भाट्टालङ्कारसहितमीमांसान्यायप्रकाश- स्तुण्डलपरामर्शासम्भवापत्तेश्च । “बर्हिषि हवींषि"इत्यत्रेवाङ्गहविषाण मपि ग्रहणे सति तेषामपि देवतापनयापत्तेश्च । नच तेषां देवता न्वरविध्यभावान्न पूर्वदेवतापनय इति शङ्काम् । उपांशुयाजाज्यवद् अपनयमावस्यैव वक्तुं शक्यत्वात् । कश्च विभजेदित्यस्यार्थों भवतोऽभिमतः। न तावन्मल्लयोरिव द्रव्य- देवतयोविभागः सम्भवति । अथ 'ताभ्यो न दद्याद्' इत्यर्थो विवक्ष्य- ते ततः शास्त्रमाप्तनिषेधे विकल्पः स्याद् । व्यर्थश्वैष विधिः यनैमित्ति- कदेवतासम्बन्धवशादेव पूर्वदेवतापनयसिद्धः। नापच्छेदवति प्रयोगे नैमित्तिकसर्वस्वदानादिशास्त्रव्यतिरेकेण द्वादशशतनिषेधो ऽभ्यर्थ्य- ते । “त्वाष्ट्रं पानीवतम्" इत्यत्र तद्धितभेदेनेव चतुर्थीभेदेन देवता- कारकभेदप्रतीतेश्चावर्जनीयस्तदुभयविधिनिमित्तो वाक्पभेदः । “स- ह श्रेषयति" इत्यत्र च सत्यपि साहित्यविशिष्टपणविधाने मध्य- मेषु नानेन श्रपणप्राप्तिः द्रव्यान्तरसाहित्यासम्भवात् । भवति हि श्मश्रुसाहित्याभावेन केशवपनाप्राप्तिः पल्याम् । न च नित्यप्रयो. गगतश्रपणविधिना श्रपणमाप्तिः । चित्रेष्टाविध देवतासम्बन्धितया निर्दिश्यमानतण्डुलेषु तेन श्रपणाप्राप्तेः । अतश्चाष्टाकपालस्य पयः- श्रपणानुवादेन तत्साहित्यविशिष्टं क्षोदिष्ठश्रपणं विधेयमिति वैः रूप्यापत्तिः । सत्यपि श्रपणविधौ चरुपदप्रवृत्तिनिमित्तपाकविशे- पामाप्तिः। स्थविष्ठदनोरुद्देशेन देवताविधाने चोदेश्यानेकत्वानिमित्तो ज्य हविर्मात्रपरकत्वकल्पने उक्ताधिकरणविरोध इति भावः । (१) अभ्युदयेष्टौ पुरोडाशसान्नाय्ययोः प्राकृतदेवतापनये देवता. स्तरसम्बन्धश्रवणबदुपांशुवाजाज्यद्रव्ये देवतान्तरसंयोगावचनाम्न प्रकृतदेवताफ्नयनं तत्रेति पूर्वपक्षे तण्डुलग्रहणेन प्राकृतहविर्मात्रल- सुपात्तस्य प्राकृतदेवतापनयविधानादाज्यस्याप्यस्त्येवापनयः । तच्चाज्यं सन्तदेवताभ्योऽपनीत देवतान्तरेण संयोगस्य श्रुत्याऽबोधनादसं- हीण भवति इति उत्तम् । पू० मी अ०६पा०५-अधि।) पाजे यथा देवतापनयनमाभयते एवं प्रकृतेऽपीति भाव उत्पत्तिविधिः। १०५ - वाक्यभेदः । अभ्युपगम्यते ऽयमिति चेत् , न । यतः को ऽस्य वाक्य भेदस्य पञ्चशरावगत(१)वाक्य भेदाद्विशेषो यदयं न कर्मभेदक आस्ते । यत्तु दध्यधिकरणकचरुविशिष्टयागान्तरविधाने "सह थप- यति" इत्यस्यानर्थक्यात्तदर्थ वच्चाय स्वीक्रियमाणो वाक्यभेदो चेदा- नुमतत्वान्न दोषायेति । तत्तुच्छम् । दध्नोऽधिकरणतया प्रतीयमानच. (१) पू० मी० अ० ६ पा० ४ अधि० ९-। दर्शपूर्णमासप्रकरणे सायंप्रातःहातिक्रमप्रायश्चित्तत्वेन श्रुने “यस्योभयं हविरातिमार्छ दैन्द्रं पञ्चशरावमोदनं निवपेद्” इति पञ्चशरावयागे-किमस्य द. शें द्रव्यापचाराद् द्रव्यमन्तरेण यागानुत्पत्तेरवत्तनाशाधिकरणन्यायेन दर्शाङ्गतथा विधानम् उत हविरातिनिमित्तं कर्मान्तरमिति सन्देहे दोहप्रतिनिधित्वेनास्य विधानादङ्गत्वम् । लाघवं चैवं गुणमात्रवि. धानात् । अन्यथा प्रकृतहानाप्रकृतकलानादिदोषग्रासः । तदुक्तम्- आर्तत्वाद् द्रव्ययोरन्यकर्मणा द्रव्यमीपिसतम् ॥ लाघवं च विधेरेवमतो द्रव्यविधिभवेद् ॥ इति पूर्वपक्षे प्राप्ते “ऐन्द्र पञ्चशरावम्' इति द्रव्यदेवतारूपस्य प्रतीत्या कर्मान्तराविधेर्वायितुमशक्यत्वम् । नचोक्त कर्मणि गुणमा- प्रविधानं सम्भवति । तथा हि सति प्राप्तकर्मोइशेन पञ्चशरावपरिमा: णमोदनद्रव्यामन्द्रो देवतेत्याधनेकगुणविधी वाक्यभेदापत्तिः स्यात् । तदुक्तम्- प्राप्त कणि नानेको विधातुं शक्यते गुणः । इति । नच भवन्मत कर्मान्तराविधिस्वीकारेऽपि. अनेकगुणविधि- सत्त्वेनोक्तदोषो दुरि इति वाच्यम् । विशिष्टविधिस्वीकारात् । विशिष्टविधौ विशेषणविधेरार्थिकत्वेनादोषात् । तदुक्तम्- श्रोतव्यापारनानात्वे सम्भवत्यति गौरवम् ॥ एकोक्त्यवसितानां तु नार्थाक्षेपो विरुध्यते ॥ इति । अत एवोक्तम्- अप्राप्ते तु विधीयन्ते बहवोऽप्येकयत्नतः । इति । एवंच यथा ऽत्रानेकगुणविधौ घाक्यभेदश्चोदित एवं प्रकृतेऽप्य. लेकगुणावधिसत्त्वेन वाक्यभेदो दुरुद्धर इति भावः । १४ भाहालङ्कारसहितमीमांसान्यायप्रकाशे- रुगुणत्वमात्रयागेन दधिचरूभयविशिष्टयागान्तरविधाने वाक्य भेद- परिहारस्य तदर्थवत्त्वस्य च सम्भवात् । किञ्चास्य देवतान्तरयुक्तस्य प्रयोगस्य फलम् ? इति विवे. चनीयम् । न तावद्यावजीवबोधितद्वैतीयीकन्यायेन(१) जीवनस्य निमित्तत्वं सिद्धम्।षाष्ठन्यायेन(२)च पौर्णमास्यादेस्तबच्छेदकत्वे सिद्ध पर्वावच्छिन्नजीवनाभावे प्रारब्धप्रयोगस्य तदनुष्ठाप्यताया वक्तुमशक्यत्वात् । नापि “आरब्धं विहितं कर्मावश्यं समापनी- (१) इदं च द्वितीयस्य चतुर्थे प्रथमाधिकरणे । तत्र हि-"या. वजोवमग्निहोत्रं जुहोति" इत्यत्र यावजीवत्वं कर्मधर्म उत पुरु. रुषधर्म इति सन्देहः । तदर्थ च यावज्जोयशब्दस्य कालयोध. कता उत जीवनवाचिता, कालवाचित्धे कालस्य गुणान्तरविधिस- म्भव उत नेति विचारे प्रक्रान्ते 'देवरसेन यावजोवं दत्तं भुक्तम्' इत्यादौं मरणावधिक कालबोधकत्वेन तस्य अप्राप्तत्वाद् “वस. न्ते वसन्ते ज्योतिषा" इत्यादिवद्विधिसम्भवेन जुहोत्यनूदिते काम्या- ग्निहोत्रे कर्मणि कालविधिः । सति चैयं नित्यानिहायोधकया. क्यान्तराभावेन वाक्यान्तरविहितः काम्यप्रयोग एषकः पर्यवस्यति । स चोक्तविधेरावर्तनीयः । सत्प्रयोगस्य "अग्निहोत्रं जुहुयाद्" इत्यनेनैव सिद्धत्वेन कालविधिवैयापत्तिरन्यथा स्यात स्मात्कर्मधर्मविधिरिति प्राप्ते- उच्यते यावजीवशब्दस्य शक्त्या कृत्माजीवनबोधकत्वम् । काले तु लक्षणा । नच जीवनं कर्मधर्मत्वेन विधातुं शक्यते तस्य पुरुषध- मत्वात् । तं च निमित्तीकृत्याग्निहोत्रप्रयोगो विधीयते । शब्दान्तरादी- वां हेतूनामत्रासावात्कर्मभेदाभावात्प्रयोगभेद एव पर्यवसानं जीवनं च तत्र निमित्तमित्युक्तमिति सिद्धान्तः । (२) पू० मी० अ०६ पा० २ अ० ७ । "यावजीधमग्निहोत्रं तु. होति" इत्यादी जीवनस्य निमित्तत्तोपन्यासात्सति निमित्ते मैमित्तिक स्यावश्यंभावाजी तोऽनुष्ठानसातत्यम् । प्रधानलोपावरमङ्गलोप इति न्यायात् श्रुतानां सायमादिकालरूपाङ्गामा लोपो न दोषायेति प्राप्ते उ. च्यते सायमादिकालस्थानुपादेयत्वेन न विधिः समभवति । किन्तु काले स्वतः प्रान सात कर्मानुष्टतया विधीयते । कालस्य च निमित्तसंकोचक स्वनान्वयः । तथाचीनकालविशिष्टस्यैव जीसस्या निमित्वमिति भाहालङ्कारसहितमीमांसान्यायप्रकाशे- रुगुणत्वमात्रयागेन दधिचरूभयविशिष्टयागान्तरविधाने वाक्य भेद- परिहारस्य तदर्थवत्त्वस्य च सम्भवात् । किञ्चास्य देवतान्तरयुक्तस्य प्रयोगस्य फलम् ? इति विवे. चनीयम् । न तावद्यावजीवबोधितद्वैतीयीकन्यायेन(१) जीवनस्य निमित्तत्वं सिद्धम्।षाष्ठन्यायेन(२)च पौर्णमास्यादेस्तबच्छेदकत्वे सिद्ध पर्वावच्छिन्नजीवनाभावे प्रारब्धप्रयोगस्य तदनुष्ठाप्यताया वक्तुमशक्यत्वात् । नापि “आरब्धं विहितं कर्मावश्यं समापनी- (१) इदं च द्वितीयस्य चतुर्थे प्रथमाधिकरणे । तत्र हि-"या. वजोवमग्निहोत्रं जुहोति" इत्यत्र यावजीवत्वं कर्मधर्म उत पुरु. रुषधर्म इति सन्देहः । तदर्थ च यावज्जोयशब्दस्य कालयोध. कता उत जीवनवाचिता, कालवाचित्धे कालस्य गुणान्तरविधिस- म्भव उत नेति विचारे प्रक्रान्ते 'देवरसेन यावजोवं दत्तं भुक्तम्' इत्यादौं मरणावधिक कालबोधकत्वेन तस्य अप्राप्तत्वाद् “वस. न्ते वसन्ते ज्योतिषा" इत्यादिवद्विधिसम्भवेन जुहोत्यनूदिते काम्या- ग्निहोत्रे कर्मणि कालविधिः । सति चैयं नित्यानिहायोधकया. क्यान्तराभावेन वाक्यान्तरविहितः काम्यप्रयोग एषकः पर्यवस्यति । स चोक्तविधेरावर्तनीयः । सत्प्रयोगस्य "अग्निहोत्रं जुहुयाद्" इत्यनेनैव सिद्धत्वेन कालविधिवैयापत्तिरन्यथा स्यात स्मात्कर्मधर्मविधिरिति प्राप्ते- उच्यते यावजीवशब्दस्य शक्त्या कृत्माजीवनबोधकत्वम् । काले तु लक्षणा । नच जीवनं कर्मधर्मत्वेन विधातुं शक्यते तस्य पुरुषध- मत्वात् । तं च निमित्तीकृत्याग्निहोत्रप्रयोगो विधीयते । शब्दान्तरादी- वां हेतूनामत्रासावात्कर्मभेदाभावात्प्रयोगभेद एव पर्यवसानं जीवनं च तत्र निमित्तमित्युक्तमिति सिद्धान्तः । (२) पू० मी० अ०६ पा० २ अ० ७ । "यावजीधमग्निहोत्रं तु. होति" इत्यादी जीवनस्य निमित्तत्तोपन्यासात्सति निमित्ते मैमित्तिक स्यावश्यंभावाजी तोऽनुष्ठानसातत्यम् । प्रधानलोपावरमङ्गलोप इति न्यायात् श्रुतानां सायमादिकालरूपाङ्गामा लोपो न दोषायेति प्राप्ते उ. च्यते सायमादिकालस्थानुपादेयत्वेन न विधिः समभवति । किन्तु काले स्वतः प्रान सात कर्मानुष्टतया विधीयते । कालस्य च निमित्तसंकोचक स्वनान्वयः । तथाचीनकालविशिष्टस्यैव जीसस्या निमित्वमिति भाट्टालङ्कारसहितमीमांसान्यायप्रकाशे-- तण्डुलानामप्यन्तर्भावाच्च मध्यमादिपदान्वयिभिर्यच्छब्दैः संभव- ति तण्डुलपरामर्शः । अपगतहोतृवरणकविध्यन्तकर्त्तव्यताया(१). मिवापगतदेवताकयागकर्तव्यतायां च ज्ञाप्यमानायां न विक. ल्पापत्तिः । अपनीतपूर्वदेवताकानां कर्त्तव्यताया देवतान्तरसम्ब. न्धं विनाऽनुपपत्तेरगत्योत्तरवाक्येषु वाक्य भेदमुद्देश्योदापतित- मभ्युपेत्यापि देवताविधिराश्रीयते । नचोत्तरवाक्यसिद्धस्य म- ध्यमाद्यात्मना तण्डुलविभागस्य तण्डुलवाक्ये ऽनुवादमङ्गीकृत्य वाक्यभेदपरिहाराय कर्मान्तरविधिराश्रयितुं युक्तः । तथा सति फलीकृतैः तण्डलैरुपासीतेत्यस्य विधित्वकल्पनानिमित्तवाक्य भेदा पत्तेः । प्रयोगमध्ये विभागस्य नित्यवदनुष्ठानापाप्त्या विभागवा- क्ये विधित्वस्यावश्याभ्युपेयत्वात् द्रव्योद्दश्यत्वानिर्देशेन तात्पर्य- वृत्योद्देश्यतया विवक्षिताना प्रकृतयागानां प्रधानत्वेन तदनुरोधेना- प्राप्तप्य विधेयतया गुणभूतदेवताविधानार्थ विध्यावृत्तिलक्षणवा. क्यभेदस्यौचिसेन स्वीकार्यत्वात् । पञ्चशराववाक्ये तु विधेय. (१) दशमाध्याये प्राथमिकेऽधिकरणे महापितयश चोदकमा. सघरणं प्रति श्रुते "नार्षयं वृणीते न होतारम्" इति वाक्ये धि. चारः-नार्षयमित्यादौ नमः प्रतिषधार्थकत्वम् , उत पयुसिकत्वमिति । तत्र प्रधानसम्बन्धलाभात् वृणीते इत्याख्यातेन सम्बन्धन प्रति- षेधार्थकत्वमेव युक्तम् । अन्यथाऽप्रधानसम्बन्धः स्यात्स च नधु: पाधेरुपाधिर्भवतीत्यनभिमतोऽभियुक्तानाम् । इति प्राप्ते-उच्यते प्रतिषेधार्थकत्वेन आण्यासार्थेन सम्बन्धे 'धरणं म कुर्याद् इत्ययों भवति, तथा सति प्रत्यक्षश्रुतिधरणस्याकर्तव्यतां योदकश्च तस्य कर्त. व्यता बोधयन्ती परस्परप्राप्तस्यात्यन्तं बाधं कर्तुमशक्नुवन्ती पर. णतनिषेधौ विकल्पयतः। विकल्पस्य वाएदोषदुष्टतयाभ्याय्यत्वमिति पर्युदासत्वमेव युक्तम् । नञ्चोक्तदोषारप्रत्ययार्थादधतारितो धात्य: धन सम्बध्य तत्प्रतिपक्षं बोधयति तद्भिसमर्थमनाक्षण इत्यत्र प्राक्षण मिन्नमिष । तथा च वरणभिन्नमङ्गजातमनुष्यमित्यर्थसम्पस्या चोदक स्य घरेणातिदेशांशे प्रवृत्तिाप्यते । एवं वचोवको वरणम्यतिरिक्तम उत्पत्तिविधिः। गुणानुरोधेन प्रधानयज्यावृत्तेरन्याय्यत्वम् । अमुनैव चाशयेन वाक्यभेदापादकगुणस्यैव कर्मभेदकत्वं व्यवहनमाकरे नोद्देश्य- स्थापि । देवतान्तरविधितः सम्भवत्प्राप्तिकस्यापि पूर्वदेवतापन- यस्य विधिमन्तरेण देवतान्तरविध्यपेक्षितायाः पूर्वयागक- र्तव्यताया उन्नयनासम्भवात् “आग्नेयमष्टाकपालं निपेढुक्कामः" इति वाक्ये द्रव्यदेवतयोरिव देवतापनयस्यापि न विधिवयर्थ्य शक्याम् । नचोत्तरवाक्येष्वेव यागविध्युन्नयनं शङ्काम् । वाक्यत्रये प्रत्येकं फलपदाध्याहारेण प्रयोगत्रयकल्पनेन चातिगौरवापत्तेः । ननु सत्यपि पूर्ववचसि देवतान्तरसम्बन्धाभावेनोपांशुयाजो लुप्यते तत्सर्वेषामपि लोपोऽस्तु,आस्तां वा कर्मान्तरविधिरित चेत् । न । यद्यप्युपांशुयाने देवतापनयविशिष्टकर्तव्यताबुद्धिः प्रथमोदिता. ऽपि तद्धविषो वाक्यान्तरे देवतान्तरसम्बन्धाविधानाद् विलीयते, तथाऽपि तादृशकर्तव्यताबुद्धः सम्भवति यागान्तरेषु सावकाशत्वम् । यदि तूत्तरवाक्येषु कौन्तरविधिमाश्रित्य केषामपि प्रकृतहविषां देवतान्तरसम्बन्धो नाश्रीयेत निर्विषयत्वमेव तदा तादृशबुद्धेराप- येतेति सैव कर्मान्तरकल्पनं प्रतिवनती देवतान्तरपरत्वमुत्त- रवचसामापादयतीति बोध्यम् । वस्तुतोऽपनीतपूर्वदेवताकयागकर्तव्यताबोधनाय प्रवृत्तो विधि- प्रकृतदेवतासम्बन्धं विना तद्वोधनासम्भवात् सामान्यत आक्षे- पोपस्थापिताप्रकृतदेवताविशिष्टकर्तव्यतां बोधयन् उपायुयाजस्या- प्रकृतदेवतासम्बन्धं कृतवानिति हविरन्तरवद् व्यवस्थिततत्सम्ब. धाभावे ऽपि विनिगमनाविरहेण तिस्रो ऽप्यप्रकृता उद्दिश्य तदनु- ष्ठानमुचितम् । स्वीकृतं चेत्यमेव । मनुः पुत्रेभ्यो दायं व्यभजतद् इतिवत् । उक्तवाक्यार्थवर्णनपक्षो ऽप्याकरः । यद्यपि च "अग्नये दात्रे इत्यत्र चतुथ्यौं भिन्ने अर्थे वर्तेते तथापि ते तद्धितवद्देवतात्वं शक्त्या वदतः, लक्षणया तु तत्प्रतिपाद्यत्वेन ११० भाट्टालङ्कारसहितमीमांसान्यायप्रकाशे- कल्प्यमानं देवतात्वं समानाधिकरणप्रकृतिद्वयोक्ताभिन्नार्थान्वया नुरोधेनाभिन्नमेव कल्प्यत इति न तद्भेदनिमित्तो दोषः। "स्वाष्ट्र पा- नीचतम्" इत्यत्र तु तद्धिताभ्यां श्रुत्यैव देवतात्वाभिधानान ताब देवतात्वस्य कल्प्यत्वं येन लाघवादभिन्नं कल्प्येत । नच प्रकृत्य- भेदप्रतीत्यनुरोधादभिन्नदेवताकारकाभिधायित्वं तद्धित योरिति शयम् । प्रातिपदिकजन्यप्रतीतिगतमुख्यविशेष्यतामाजोरेवाभेदा- न्वययोग्यत्वेनातादृशयोस्त्वष्ट्रपत्नीवतोरभेदापतीतेः । न हि भवति देवदत्तीयं ब्राह्मणगृहमित्यत्र' देवदत्त ब्राह्मणयोरभेदान्वयबोधः । भवति तु तत्र गृहयोः । प्रकृते च हविषोस्ताशयोस्तद्वोधः । यथा चासति शास्त्रान्तरीयकर्मभदप्रत्यये स्ववाक्यश्रुतं कर्म विषयीकु- विधिः शाखान्तराद्भिनत्ति पवमालभतेति विशिष्टविधि- राद्विशेषणेषु व्याप्रियमाणो ऽप्रतीयमानाभेदे च देवताकार के प्रत्येक विषयीकुर्वस्तयोर्भेदमाक्षिपतीति ध्येयम् । यस्तु तण्डुलवाक्ये यागेभ्यो द्रव्यदेवतापनयावधिमङ्गीकृत्यो. त्तरवाक्येषु विशिष्टभावनाविधि स्वीकृत्योसरवाक्येषु तद्विशेष- विधिरिति पक्षः सः, तत्रैवोक्तो यश्च सण्डलवाक्ये मनुः पुत्रेभ्यो दायं व्यभजदितिवदमकृतदेवताभ्यः प्रकृतहविषां विभागविधिरिति, तदुभयमपि प्रौढिमात्रम् । पूर्वोक्तदोषानतिलङ्घनात् । 'नंच चित्रेषु तण्डुलेष्विव प्रकृतश्रपणविधितो मध्यमादिषु श्रपणा. प्राप्तिः, तत्रत्यतण्डुलश्रपणस्य तण्डुलावस्थं हविरिति ज्ञापननवार्थ- वादत्वात् । मध्यमादिश्रपणानां स्वपरित्यक्तपागवगतयागसम्बन्धा. नि हवींप्युद्दिश्य देवतास्तरसम्बन्धविधिपरत्वात् यागीयहविष्पक. तिभावमनुभवन्तश्च तण्डुलाः पूर्वदेवतासम्बन्धिन आसमिति तथै- वापकतदेवताभिः सम्बन्धन्तो अनुमन्यन्त एव माग्विहितश्रपणम् । एव "सह अपयति" इत्पत्रौषधश्रपणास्बेन सम्पतिप- प्रदेवताकहविःसाहित्य विधीयत पर धोऽपि साहित्यसिस्चर्य उत्पत्तिविधिः। . श्रपणसिद्धिः । यागप्रयुक्तसान्नाय्योपजीवनेन तत्साहित्यं वि- दधाना विधि सन्नयन्तं प्रति तद्विवत्त इति न तेन विना असं- नयतो ऽनधिकारापत्तिः । दधिपयोभ्यां सहश्रपणस्य चोखायामेव सम्भवात् कपालनिवृत्तौ सहश्रपणे पिण्डासम्भवाच संयवनपेषणा- दिनिवृत्ती हविर्विनाशापादकत्वेन चात्र श्रपणनिवृत्तौ सम्भवति चरुत्वप्राप्तिः । असन्नयतश्च सत्यप्येन्द्राग्ने तण्डुलानामपि देवतान्तर- सम्बन्धे उभयेषां सहश्रपणस्य कर्त्तव्यत्वात्कपालसंख्याद्यानु- ग्रहासम्भवात् मुख्योपस्थिताष्टत्वसंख्याया एवानुग्राह्यत्वेन सं. भवत्यष्टाकपालत्वस्य नित्यवदनुवादः । इयांस्तु भेदः-सन्नयतो मध्यमाष्टाकपालेनाग्नेयमात्रानुष्ठानं चरुभ्यां तु तेन सह दधिपयोयागयोः, अमन्नयतस्तु त्रिभिः पुरोडाशैराग्नेयेन्द्राग्नयोस्त्रिभिः सहानुष्ठानं चरुत्वस्य च पाक्षिका- नुवादत्वं वाक्यभेदवदङ्गीक्रीयत इत्यलं पल्लवितेन । यथा च कर्मस्वरूपानुबन्धी द्रव्यादिगुणः पूर्वकर्मण्यनिविश- मानः कर्मभेदको भवति एवं प्रयोगानुबन्धी कधिकार्यादिः पूर्व- पयोग ऽनिविशमानः प्रयोगभेदको बोध्यः । अत एव "यदि ब्राह्मणो यजेत" इत्यत्र राजसूयान्तर्गतराजकर्तृ- कावेष्टिप्रयोगाद्भिन्नो ब्राह्मणकर्तृको वेष्टिप्रयोगो विधीयते "याव- ज्जीवमग्निहोत्र जुहुयाद्"इत्यत्रच काम्यपयोगाद्भिनो नित्यप्रयोगः। प्रकृतकर्माविपरिवृत्तिरूपं प्रकरणान्तरमपि प्रायो धात्वर्थ- भावनयोभंदकं भवति । सत्यां हि प्रकृतकर्मप्रत्याभज्ञायां तया कर्मणि प्रतिबद्ध शक्तिको विधिर्गुणे संक्रामति असत्यां तु तस्यां श्रुत्या कर्म विषयीकुर्वन् विहितविधानायोगात प्रकृतादस्मिन् भेदमाक्षिपतीति । यथा “मासमग्निहोत्रं जुहो. ति" इत्यत्र अविपरित्तिसंरक्षणायैव च सति नाम्नि तस्य भेदकत्वाभिमताख्यातपारतन्त्र्यं सति चोपपदे कथं चिद्विध्यन्वया: ११२ भाट्टालङ्कारसहितमीमांसान्यायप्रकाशे- तदर्थस्यानुपादेयत्वमपेक्ष्यते, अस्ति च प्रकृते तदुभयम् , मासस्यानुः पादेयत्वात् अग्निहोत्रनाम्नश्चाख्यातपरतन्त्रत्वात् । यत्र तूपपदार्थ, उपादेयो भवति यथा “यदाहवनीये जुहोति" इत्यादावाहवनीया दिः । स हि स्वरूपेणाधानानिष्पन्नो ऽपि तत्तद्धोमकाले विहर: णादिव्यापारण तत्तद्धोमानुष्ठानयोग्यात्मना सम्पादनीय इस्यनेन विधिना ऽनुष्ठाप्यते तत्र तद्विवानावधित्वेन यज्जुहोतीत्येवमा- त्पार्थम्र्पयता धातुनैव दूरस्थहोमविपरिवृत्तन प्रकरणान्तरसम्भवः । यत्र वा नानो नोक्ताख्यातपारतन्ध्यं यथा “य इष्ट्या पशुना सोमेन यजेत सो मावास्यायां पौर्णमास्यां वा यजेत" इत्य- व यच्छब्दोपबद्धपूर्वाख्यातान्वयिनामिष्ट्यादिपदानाम् । तत्रापि तदुपस्थापितान्येव कर्माणि जघन्याख्यातपदान्तर्गतधातुना ऽनूध पर्वसम्बन्धविधानान्न तत्सम्भवः । एतेन "सायमग्निहोत्रीच्छेषणात्प्रमाद्येत पुनरग्निहोत्रं जु. हुयाद"इति बोधायनीयकर्मान्तमूत्र यद्भवस्वामिनोक्तं-हृयमान- मपि तेनैवाग्निहोत्रं स्यात् तस्मादप्रमादतात्पर्यकमेवेदमिति त- निरस्तम् । निमित्तवाक्यान्तर्गतविपरिवर्तमानाग्निहोत्रस्य संयो. गपृथक्त्वन्यायेनोक्तनिमित्ते कर्माङ्गवेनानुष्ठापनसम्भवात् । या तु शारीरके भामत्यां च "वेधाद्यर्थभेदाद"इत्यधिकरणे ( उ० मी०- अ०३ पा० ३ सू० २५) “वाजपेयेनेष्ट्वा बृहस्पतिसवेन यजेत"इ- त्यत्र संयोगपृथक्त्वन्यायेन प्रसिद्धबृहस्पतिसवस्य वाजपेयाङ्गत्वेन विध्युक्तिः सा धात्वर्थीभेदमभ्युपेत्योक्तिरिति व्याख्येया । व्या. ख्याता च तथा 'कल्पतरुकारेण-'नह्यस्य विधेः प्रसिद्धबृह पतिविधिसान्निध्यमस्ति, नवा तदुपस्थापकं किञ्चन वचाऽन्तर- पिहाम्नाये। नच बृहस्पतिसवनाम्नैव तदुपस्थितिः। अग्निहोत्रना. मद्विधिपरतन्त्रेण तेन भिन्नमसरतया दस्थकर्मोपस्थापना स्वादेवन्-पदजन्यपदार्थोपस्थितिवेलायां गृहीतसङ्गतिकम उत्पत्तिविधिः। ११३ नाम्ना सम्भवति पूर्वकर्मविपरिवृत्तिः वाक्यार्थबोधवेलायां च शाक्यं विधिपारतन्त्र्यमप्यनुभवितुमिति विपरिवर्त्तमानस्य तस्यैव कर्मणो ऽन्याङ्गत्वेन विधिरस्तु, कथमन्यथा गृह मेधीयप्रकरणा- म्नाते "आज्यभागौ यजति" इतिवचसि प्रसिद्धाज्यभागमत्यभि- ज्ञानम् । नहि तत्र तत्पत्यभिज्ञापकं वचोऽन्तरमस्ति । नापि चो. दकः प्रत्यभिज्ञापकः । चोदकलोपाङ्गीकारात् । तस्मादिह पदवे- लायर्या प्रत्यभिज्ञानं वाक्यवेलायां विधानमङ्गीकार्यम् तथा च बृहस्पतिसववाक्ये ऽपि द्वयसंभवः । नचैवं मासाग्निहोत्रवाक्येऽपि कर्मान्तराभावापत्तिः । इष्टाप- तेः । दृश्यते हि शतपथ-दर्शपूर्णमासप्रकरणे गृहमेधीयप्रकरणे च समाम्नाते “यवाग्वैतां राविमग्निहोत्रं जुहोति"इति वाक्ये, अश्वमेधप्रकरणाम्नाते च "वाग्यतस्यैतां रात्रिमग्निहोत्रं जुहोति" इतिवाक्ये, अग्निहोत्रशब्दस्य प्रत्यभिज्ञापकत्वम् । एतेन पूर्वापरीभूततया धातुना प्रतीतस्य न नाम्चा प्र- त्यभिज्ञति निरस्तम् । धात्वर्थोपस्थापकत्वाभावे ऽग्निहोत्रशब्दस्य तन्नामत्वानुपपत्तेश्च । विधिश्च प्रसिद्धबृहस्पतिसवादेरेव नाजपे- याङ्गत्वेन पुनर्विधिसंभवात् भेदाभेदोदासीनः सन्नाम्नः प्रसि- दार्थतायां च विशेषतस्तत्परतन्त्रोऽनुमन्यतैव कर्मा भेदम् ! प्रकरणा- न्तरस्य भेदकत्वं तु भावनायामुपपन्नम् । या तु “उक्तं क्रियाभिधानं तच्छुतावन्यत्र विधिप्रदेशः स्याद्" (पू० मी० अ० ७ पा० ३ ० १) इत्युक्तिः सो नित्याग्निहोत्रप्रकरणे ऽग्निहोत्रपदस्य निमित्ताभिव्यक्ति मासाग्निहोत्रवचसि च तदनभिव्यक्तिमभिप्रेत्य व्याख्येया । तस्याग्निहोत्रशब्दस्यान्यत्र श्रुती येन विधिना कर्मणि दृष्टपत्तिको अग्निहोत्रशब्दस्तेनैव विधिना ऽन्यत्र प्रदेशे ऽपि तत्प्रवृत्तिई. पति, तस्मान्न बृहस्पतिवादेर्भद इति । भाट्टालङ्कारसहितमीमांसान्यायप्रकाशे- 5 अत्र घूमः-विधिस्तापछुत्या संनिकृष्ट कमैंव विषयीकु. वस्तेनैव शब्देन कर्मणोपसारयितुं शक्यते, यो विधेः पार पूर्व कर्मविपरित्तो गृहीततात्पर्य को भवति, ननामिहोत्रादिशब्द स्तथा, किं वर्हि प्रायणीयादिवद् विधित्सितकर्मान्तरेऽपि लब्ध प्रवृत्तिनिमिसको ऽयं नामत्वेन प्रयुक्तो भवेत्, उन "तेषु अग्निहोत्र- मधिश्रयेत्"इतिबद् द्रव्यपरो भवेत्, उत पाणाग्निहोत्रतूष्णीमग्नि- होत्रादाविव स्तुत्यर्थं प्रयुक्तो भवेत् , उत 'अपी पिष्टपिण्डाः सिंहाः क्रियन्ताम्'इतिवदनिदेशार्थो भवेदित्यनेकोपप्लवमानता. त्पर्य कमग्निहोत्रादिपदं कथं स्वजन्यस्मृतिमायवशेन विधिता. त्पर्यमन्यथाकत्तुं शक्नुयात् । शक्नोति तु विधिरुक्तविधया कर्म विषयीकुर्वन्नाकालयाऽग्निहोत्रपदतात्पर्य व्यवस्थापयितुम् । आज्य- भागवाक्ये ऽपि न नामवशन प्रकृतकर्मग्रहणं घूमः, किन्तु सर्वत्राविहितेतिकर्तव्यताकेपु उपमितिलक्षितपापणनतिकर्तव्यता. इति ताबदष्टमाये ऽभिहितम् । गृहमंधीयो ऽपि निर्वप. त्यादिसामान्येन दर्शमुपमापयति । सच स्वविध्यन्तं लक्षयति । लक्षिते च तस्मिन् विपरिवर्तमानावाज्यभागावादाय गृहमेधी- याङ्गत्वेन विनियुञ्जानं प्रत्यक्षं वचो ऽतिदशाख्यपापणकल्पना प्रतिषन्नातीति । यत्र न यदनमाम्नातं कचित क्लुप्तोपकारकमपि नोपमि- तिलक्षितविध्यन्तान्तर्गतत्वेन विपरिवर्तमान नेतुं शक्यम् , नेव तत्र तद्विधिनिमित्तमपूर्वत्वमाश्रीयते प्रकरणान्तरन्यायेन कर्मा न्तरविधिरेव तु तत्राकरे व्यवहायते । यथा वरुणप्रघासेषु-"अ. वभृथमभ्यवयन्ति" इत्यंत्र, यस्मिनिह सौमिक विध्यन्तेऽवभृयो ऽन्तर्गतस्तस्योपमितिलक्षणेन न वरुणप्रघासचोदनायां विप. रित्तिः शक्या वक्तुम् । परमते तु नाम्ना ऽऽज्यभागवदवथविष- रिहत्तेस्तुल्यत्वादैष्टिकसौमिकविध्यन्तान्तर्गतत्वेनामयोः फ्लप्तोपउत्पत्तिविधिः । कारतायाः साम्याच गृहमेधीयवद् वरुणप्रघामानामपूर्वत्वं स्यात् । नच तदभिमतं मिश्राणां साप्तमिकाधिकरणादौ "वारुण्या- निष्कासेन" इत्यादिवाक्यस्य प्रकरणान्तरात्प्रधानकर्मभूतयागान्त- रविधिपरत्वं निरूपितवताम् । नाप्यभिमतं न्यायसुधाकृतां प्रक- रणान्तराधिकरणे यजिशून्यत्वेनासनोपधिचोदनासशस्य तदा- क्यस्य तद्वदेव भावनान्तरविधायित्वमङ्गीकृत्य तुषनिष्काससं- स्कारार्थतया नाम्नोपस्थापितस्य सौमिकावभृथयागस्य विधा- नार्थत्वमुक्तवताम् । नच तन्मते संस्कारकर्मभूनावभूयात् प्राकृतोपकारलाभाना. पूर्वत्वमित्यपि शाम् । सागांशेन प्राकृतस्यैवोपकारस्य जनमात् तस्मिन्सत्येव सोमलितपतिपत्तेरिख तुषादिप्रतिपत्तेः सम्भवात् । सोमलिप्तलक्षण्येन तुषादिप्रतिपत्त्यङ्गीकारे अस्यावभृथयागस्य प्रधानकर्मत्वसमर्थनार्थैकादशाध्यायस्थाधिकरणविरोधात् । यो तु शातपथौ विधी उपन्यस्तौ तत्र यवाग्या वाग्ययस्य चोपा. देयत्वात्तद्विध्यर्थं प्रसिद्धहोमानुवादयोर्धात्योर्विशेषणीभूतावनिहो- शब्दो प्रसिद्धं होममुपस्थापयत इति नाश्चर्यम् । "मासमनिहोत्रं जुहोति" इत्यादौ तु विधिविशिष्टेन धातुना कर्तव्यत्वेनोपस्थाप्यमानस्य होमस्य नाग्रिहोत्रशब्दादुपस्थिति- |स्ताद्रूप्येणेति न तबलेनानुवाद्यत्वम् । नचैवं नामत्वानुपपत्तिः, तदर्थनामता हि तद्गतप्रवृत्तिनिमित्ता- चमममात्रेण भवति । तदनुवादवपयोजकतदर्थोपस्थापकता तु तस्यैव सम्भवति यस्तत्प्रकारेणैव तदर्थमुपस्थापयति, यथा हि 'बालं कृष्णं ध्यायेद्' इत्यत्र बालावस्थे नामत्वेन प्रवर्त्तमानो ऽपि कृष्णशब्दो न बालपदस्यानुवादत्वगापादयितुमलम् , बाल्या- वस्थानुपस्थापकत्वात्, तथाऽग्निहोत्रशब्दो होममुपस्थापयन्नपि न कर्तव्यतयोपस्थापयति इति नाख्यानमनुवादतां नेतुम लम् । यथा वा . भाट्टालङ्कारसहितमीमांसान्यायप्रकाशे--- सत्या प्रकृतकर्मविपरिवृत्ती मापकशास्त्रान्तरालोचनसापेक्षत्व रपेक्षत्वाभ्यां गुणविधानधात्वर्थविधामयोर्धास्वविधाने धिः प्रवर्तते तथा धार्थगोचरयोरपि विनियोगोल्पयोस्ताभ मेव हेतुभ्यामुत्पनी स्वारस्येन प्रवर्तमानो विधिर्न शक्यते भे दासीनत्वेन वक्तुम् । इदमेव हि विधेर्भेदकत्वं यदुत्पत्तिपरत्वमन्यत्र शारखान्तर तत्र अध्येतभेदात्सम्भवत्येकस्यापि कर्मणः शाखाभेदेन द्विस त्तिः। नचागृहीततात्पर्यकनामपारतलगं विधौ शक्यं वक्तुम् । ना धात्वर्थोपस्थितिवश्च धात्वर्थेन भावनोपस्थितिसम्भवान म नाभेदकत्वमपि प्रकरणान्तरस्य स्यात् । समस्तं च नामातिदेया रूपणमसति धात्वर्थभेदे ऽनर्थकतामापद्यमानं न कुशकाशावल नेन शक्पं सफलीकर्तुम् । तत्सिदं वृहस्पतिसवधर्मककर्मान्तरं जपेयात्वेन विधीयत इति । नन्वेचं “यस्योभाषग्नी अनुगतौ अभिनिम्रोचेदभ्युदिय पुनराधेयमेव तस्य प्रायश्चित्तिः" इत्यत्र प्रकरणान्तरादाधानान्तर विधेयं स्यात्, तस्य च सहिताग्निजनकत्वानषगमान नैमिरि स्वभावानुरोधेन निमित्तगतोभयत्वविवक्षा षष्ठोक्ता सिख्येदिति न , न, अभ्यासार्थेन पुनःशब्देनानुष्ठिताधानस्यैवानुष्ठानप्रतीते यद्यपि तस्य . पुनः प्रायश्चिसिराधेयमेवेति पुनःशम्दार तस्य नाभ्यासार्थत्वं प्रतीयते, तथाऽप्येवकारस्यैवाभ्यासार्थस्वा नैव कर्मान्तरत्वधीप्रतिबन्धः । रश्यते हि तस्याभ्यासार्थत्वं । सा भुक्त्वा पयसैव भुक्त' इत्यादौ । अथ “सर्वेभ्यः कामेभ्यो दर्शपूर्णमासौ"इत्यत्र कथं न क न्तरम् ? विधिकल्पनामागू अगृहीततात्पर्यण नाम्ना कतापा विपरिवृतेः प्रकरणान्तराविघटकत्वादिति चेत् । भास्ता तस्या विषकत्वम् , तथाऽपि तस्माभिधावानातस्थ "सर्वेभ्यः काये उत्पत्तिविधिः। ११७ .. . ज्योतिष्टोमः" इत्यस्य शेषे “एकैकस्मै कामायान्ये यज्ञक्रतव आदि. मन्ते' इत्यस्मिन् श्रुतेन यज्ञक्रतुशब्देन विधेयज्योतिष्टोमभिन्नक्रतुप- स्थापनपरतया निर्णीतेन दर्शपूर्णमासविपरिहत्तेः । नच ज्यो. तिष्टोमस्य दर्शपूर्णमासयोश्च सर्वफलकत्वादेकै कस्मै कामायाहि पपाणत्वेन न तयोर्विपरिवृत्तिः किंत्वन्येषामेवेति शक्यम् । “आ- रब्धं वैदिकं कर्मावश्यं समापनीयम्" इति “यज्ञेन दानेन विवि- दिषन्ति" इति "वेदोदितानि कर्माणि कुर्यादीश्वरतुष्टये" इति च सर्वकर्मणामनेकफलत्वेन वाक्यशेषस्य निर्विषयतापत्तेः, स्तुतिमात्र- तात्पर्यकत्वे च इतरेषामिवानयोरपि विपरिवृत्त्यभङ्गादित्यादि स्वयमूह्यम् । यत्तु भवदेव एतद्विधिशेषस्थान्पशब्दोपात्तनिरूपकत्वेन त- योर्विपरिवृत्या प्रकरणान्तरविघटनमाह, तन्न । विधिगतदर्श पूर्ण मासपदेन यदुक्तं तद्भिन्नप्रतिपादनमर्थवादस्थेनान्यशब्देन कार्य यद्भिन्ने वान्यशब्देन प्रतिपाद्यं तद्विधिगतेन तेन पदेन वा- च्यामिति परस्पराश्रयात् । तदेवं सिद्धः प्रकरणान्तरप्रमापको भेदः सापवादः उक्तपञ्चमानान्यतरेणोत्पत्तिपरतया ऽवधारिते वचसि प्रतीता कर्मगता तत्कल्पकदेवतागता संबन्धगता वा संख्या धात्वर्थभेदद्वा- रेण भावनाभेदिका भवति । यथा सांग्रहणीष्टिं प्रकृत्य श्रुते “तिस्र आहुतीर्जुहोति" इत्यत्र, वाजपेयं प्रकृत्य श्रुते “सप्तदश प्राजा- पत्यान् पशुनालभते"इत्यत्र च । प्रथमवाक्ये तावच्छब्दान्तरेण प्रकृतयागात्मककर्मोल्पत्तिपरतयाऽवधारिते श्रुतत्रित्वसंख्यायाः पृथग्निवेशस्वाभाव्याद् धात्वर्थभेदं बोधयन्ती तन्मुखेन भा- वनामपि भिन्ना बोधयति । नन्वेकमातिपदिकोपाचानेकामीयोमविशिष्टदेवताकारकवदेक- धातूपात्तानेकहोमविशिष्टभावनातवपेच प्रत्ययेन वक्तुं युक्तम् । नच ११८ भाहालङ्कारसहितमीमांसान्यायप्रकाशे- करणताभेदो न भावनामन्तरेण सम्भवतीतिशब्दान्तरविषये नि- र्दिष्टन्यायाद्भावनाभेदसिद्धिः । अत्रैवोत्पद्यमानानां होमानां क- रणताया अपि वक्तुं शक्यत्वात् । निरपेक्षोत्पन्नानां हि कर्मणां नाभिन्ना करणता फलवाक्येन वोधयितुं शक्यते । अत एवं षष्ठे 'अहर्गणे कस्मिाश्चिदइन्युद्गात्रपच्छेदे तन्मात्रस्य पुनःप्रयोगः साधननिवेशित्वाद्धर्माणां तन्मात्रस्य च साधनत्वाद्'इत्युक्तम् । तस्मान्न संख्याया भावनाभेदकत्वमिति चेत् । न, वेदे हि "वेदिरसि'इति त्रिर्वेदिं प्रोक्षति" इति कचिदभ्या- सार्थकसुच्चयोगेनैकस्यैव कर्मणो ऽभ्यासो विधेयतया प्रतीयते, कचिच्च “तिस्त्र आहुन जुहोति" इति कर्पत्रित्वम्, विधानगतविशेष स्य च प्रवृत्तिविशेषजननेनैव फलवत्त्वे वाच्ये प्रकृतवाक्ये होमा- नां प्रत्येककारणताङ्गीकारेण विना न तद् वक्तुं शक्यम् । मिलि. तानां करणते हि साधनरूपनिवेश्यामनमस्येतिमन्त्ररूपो धर्मः सकदेव प्रयोक्तव्यः स्यात् । बेदियोक्षणे ऽप्येकदेशन्यायेन स- कृदेव मन्त्रः प्रयुज्यते । प्रत्येकं करणत्वे तु साधनरूपभेदा- त्पधानभेदेन मन्त्रावृत्तिः सिध्यतीति कर्मत्रयविधेः प्रवृत्तिवि- शेषकत्वानुरोधेन करणताभेदे सिद्ध तशेन भावनाभेदो नि- र्दिष्टन्यायादेव सिद्धः । द्वितीये ऽपि वचसि गुणात् प्रकृतयागा- न्ययागोत्पत्तिपरतया ऽवधारिते तद्धितोत्तरविभक्त्या तद्धितोक्त- देवतासम्बन्धविशिष्टद्रव्यान्विततयोक्तबहुत्वसङ्ख्या तावदेवता- सम्बन्धानुपपत्त्या कल्प्यमानयागानामपि तावत्वं बोधयति । यद्यपि प्रातिपदिकार्थगतावशेष्यमात्रान्वायन्यपि संख्या विभक्त्या कचिदुच्यते दाविति; विशिष्टान्वयिना कचित् शु- क्लाविति, तथा ऽप्यातिदेशमाप्तायाः पशुगतैकत्वसंख्याया अबा- घाय प्रतिपशु यागभेदसिद्ध्यै विशिष्टान्वयितयैव संख्याभिधा- नं प्रकृते आश्रीयते, सन्दिग्धार्थे विधौ वाक्यशेषभूलातिदेशानु- .. . उत्पत्तिविधिः। ११९ रोधेन निर्णयौचित्यात् । यत्रापि "वसन्ताय कपिल कानालभेत" इत्यादौ शुद्धद्रव्यान्विता संख्या विभक्त्योच्यते तत्राप्युक्तनीत्या- ऽतिदेशानुरोधेन प्रत्येकं देवतासम्बन्धमाश्रित्य तावत्सख्या यागाः कल्प्यन्त इति सपयैव भेदसिद्धिः । तदेवम् उक्तः षट्प- माणकः कर्मभेदः । एषां मानानामेकाविषयोपनिपाते ऽपि विरोधाभावान बला. बलान्वेषणं कार्यम् । एकस्मिन्नपि ह्यामनहोमे प्रकृतयागप्रतियो- गिकभेदमामनहोमान्तरमतियोगिकभेदमातिदेशप्राप्तनारिष्टहोमप्रति- योगिकभेदं च ज्ञापयतां शब्दान्तरस ख्यागुणानां सम्भवति पामाण्यम् । एकत्रैकप्रतियोगिक भेदं बोधयतोरपि मानयोरे- कस्य प्रामाण्यमनधिगतार्थबोधकत्वेन नापरस्येत्येतावान्भेदः, न- तु विरोधः । बोधकत्वे तुल्ये सत्येकमेवानधिगतबोधकमित्यत्र किं विनि- ममकमिति चेत् शृणु । विधिरेव तावच्छ्रुत्या धात्वर्थभावनान्वि- तो ऽप्रवृत्तमवर्तनास्वभावात्तदुत्पतिपरः सन्कर्मभेदे मुख्यं प्रमा- णम् । तस्य तु कर्योत्पत्तेरन्यत्र शक्तिसंक्रमप्रयोजकपदान्तरस- मभिव्याहारः प्रकृतकर्मसंनिधिसहकृतो भवति कर्मभेदप्रमायां प्रतिबन्धकः । अत एव "दन्ना जुहोति” “सायं जुहोति" इत्यत्र न कर्मभेदः । दधिसायङ्कालावनियोगे संक्रान्तशक्तिकाभ्यां विधिभ्यां विशिष्टविधिगौरवभिया स्वपदे सनिधिमाप्तहोमतद्भावनानुवाद- ताया अभ्यनुज्ञानात् । तादृशपतिबन्धकाभावसम्पादनेन चाभ्या- सप्रकरणान्तरे कर्मभेदप्रमायां साहाय्यमाचरतः । तत्राप्यभ्यासो- दाहरणे विशेष्याभाव कृतो विशिष्टाभावः, प्रकरणान्तरोदाहरणे तु विशेषणाभावकृत इति विवेकः । सत्यपि विशिष्ट प्रतिबन्धके समभिव्याहतपदार्थगतं वाक्य- भेदापादकत्वं बलवद्विरोध्यवरुद्ध पूर्वकर्मणि निवेशानहत्वं वा सं-

भाट्टालङ्कारसहितमीमांसान्यायप्रकाशे-

"अग्निहोत्रं जुहोति इति। उत्पत्तिविधौ च कर्मणः करण- शान्तरं वा शब्दान्तरं वा वलवद् विधेः कर्मोत्पत्तिपरतामापादयति । गुणसंज्ञाशब्दान्तराणि विधेरुतेजकविधया कर्मभेदममायां सा- हाय्यमाचरन्ति । एवं चाभ्यासपकरणान्तरयोरेभिर्यथासम्भवं कचित्सन्निपाते तयोरेव भेदकत्वम् , नेतेषाम् , असति प्रतिबन्धके साधनादवोत्तेजकानपेक्षात्कार्यसिद्धेः । अत एव प्रकरणान्तराधिकरणे समानप्रकरणस्थानामपर्या- पधातुनिष्पन्नानामाख्यातानामुदाहरणत्वमवादि सांप्रदायिकैः । “उद्भिदा यजेत पशुकामः' इत्यत्र संज्ञया कर्मभेदं स्वीकृत्याभ्यासोदा. हरणसंज्ञात्वेनाङ्गीकनानामपि समिदादीनां न भेदकत्वमाश्रितम् । "बारुण्या निष्कासेन तुषैश्चावभृथं यन्ति" इत्यत्र च सत्यपि भेदके गुणे प्रकरणान्तरमेव भेदकमिति सप्तमे व्यवहृतम् । अभ्यासप्र- करणान्तरयोः सन्निपाते तु प्रकरणान्तरमेव भेदकं प्रकृतकर्मावि- परिहत्तेः स्वरूपसत्या ९व सहायत्वाद, अनन्यपरतात्मकाभ्या- सस्य तु ज्ञातस्यैव विपक्षे आनर्थक्यप्रसञ्जनमुखेन भेदकत्वात् विश्कर्षात् । शब्दान्तरस्य गुणसंज्ञाभ्यां सन्निपाते तु तस्यैव भेदकत्वम् । धात्वर्थभेदमुखेन भावना भेदं प्रमापयतोस्तयोर्लोकम- सिद्धधात्वर्थभेदप्रामाण्यकुण्ठीभावे सति भावनाभेदमामाण्यस्य मुक्रायसम्भवात् । अत एवोक्तशब्दान्तरोदाहरणस्थले सतोरामि- सवाजिनसमानयोगक्षेमयोरपि सोमहिरण्ययोन भेदकत्वव्यवहारः। गुणसंझ्योश्च सन्निपाते संज्ञाया एव भेदकत्वं गुणस्य वाक्यभे- दाबालोचनसापेक्षत्वात् संज्ञायाः स्वभावत एव भेदकत्वात् । सं- रूपायास्तु भिन्न स्थानतया न केनचित्सन्निपात इत्यलमति- विस्तरेण । .... केचिदुत्पत्तिमात्रपरे विधौ फलपदाश्रयणादात्वर्थस्यैव भा. सालेवान्वय, मन्यन्ते. तान्प्रत्याह . उत्पत्तिविधाविति । उत्पत्तिविधिः। १२१ त्वेनैवान्वयः-होमेनेष्टं भावयेद'इति 'न तु होमं कुर्या- द्' इति साध्यत्वेन । तथा सति साध्यस्य साध्यान्तरा- न्वयायोगेनाधिकारवाक्यावगतफलसम्बन्धो न स्यात् । करणत्वेन त्वन्वये 'होमेनेष्टं भावयेत्', 'किं तद् इष्टम्' इत्याकाङ्क्षायां फलविशेषसम्बन्धो घटते । न च उत्पत्तिविधाविष्टवाचकपदाभावेन 'कर्मणा इष्टं भावयेद'इति कथं वाक्यार्थ इति वाच्यम् । विधि- श्रुतेरेवेष्टबोधकत्वात् । सा हि पुरुषार्थे पुरुष प्रवर्त्त- यन्ती कर्मणः फलसम्बन्धमात्रं बोधयति । तस्माद युक्तम् 'उत्पत्तिविधौ कर्म करणत्वेनान्वति इति । अत एव “उद्भिदा यजेत” इत्यादौ तृतीयान्त उद्भिच्छब्द उपपद्यते, 'उद्भिदा यागेन इष्टं भावयेद् इत्य- न्वयोपपत्तेः। तथासतीति । यदि सत्यपि विध्यनये भावनोत्पत्तिविधौ धात्वर्थ भाव्यतेन स्वीकुर्यात् , स्वीकुर्यात्तर्हि सत्यपि कामभेदेऽधिका- रवाक्यगताऽपि भावना समानपदश्रुत्या तमेव भाव्यत्वेन । भाव्य- स्य च भाव्यान्तराकासा या असत्वेन पदान्तरस्य स्वर्गकामादेः ष- ष्ठाद्यपूर्वपक्षन्यायेन कथंचिदन्वयः कल्प्येत ततश्च फलसम्बन्धो न सिद्धयेदित्याशयः । यद्यपि स्वर्गशब्दस्य प्रीतिवाचिन्वात्तस्या- शान्यत्र शेवत्वायोगाद् अग्निहोत्राधिकारवाक्ये समानपदोपात्त मपि धात्वर्थमुल्लय तस्या एव भाव्यत्वमित्युच्यते, तथाऽपि पशू- नां साधनत्वान्वयाहत्वादुद्भिवचने यागस्यैव भाव्यत्वेनान्वयः स्यात् । ततश्च तृतीयान्तोद्भिच्छब्दानन्वयप्रसङ्ग इत्याशयेनाह अत १२२ भाट्टालङ्कारसहितमीमांसान्यायप्रकाशे- येषामपि इष्टसाधनत्वंलिङयस्तेषामपि तृतीयान्तानां कर्मनामधेयानामन्वयोऽनपपन्न एव । न हि सम्भवति 'याग इष्टसाधनमद्भिदा इति । तृतीयोपात्तस्य कारकस्य लिङ्गसख्यान्वयायोग्यस्य क्रिययैवान्वयात् । ननु तवापि “अग्निहोत्रं जुहोति इत्यादिषुकर्मोत्य- त्तिविधिषु द्वितीयान्तानां कर्मनामधेयानामन्वयाऽनुपप- नः । न हि सम्भवति होमेन भावयदग्निहोत्रम्' इति । एचति । विधीयमानधात्वर्थस्य करणत्वान्वयस्वीकारादित्यर्थः प्रसङ्गाल्लिङर्थेष्टसाधनतापकारकं धात्वर्थविशष्यफ बोधं वदतां 4- तमपाकरोति येषामिति । नत्रभेदार्था तृतीयामङ्गीकृत्य 'उभिद- भिन्नो याग इष्टसाधनम् इत्यर्थ मः, काऽनुपपत्तिरत आह इद्धि देति । तृतीयति । न तावत्करणत्वे गम्भावनादाविवाभंदे तृती- या व्याकरणे स्पर्यते कर्माङ्गत्वेन मन्त्राणामित्र वेदाङ्गत्वेन ब्या- करणस्मरणाच्च तदनुसार्यर्थे वैदिकशब्दम्य सम्भवति न तद- ननुसार्यर्थस्वीकरणमुचितम् । ततश्चोद्भिन्छन्दस्य द्रव्ये इव यागेड- पि व्युत्पत्तेः कल्प्यत्वाविशेषाद्विभक्ता प्रसिद्धार्थानुसरणायोनि- च्छब्दो द्रव्यपर एव स्वीक्रियताम्, तथा च भवतां क्रियात्वाभिमते धात्वर्थे तृतीयार्थस्य विनव गत्वयंलक्षणयाऽन्वयोपपत्त!निच्छ- ब्दस्य नामत्वं स्यात्, नतरां भवभिमतवाक्यार्थ इति भावः । अन्वयादिति । अन्वयसम्भवादित्यर्थः । ननु न धातूहिकछन्द- योर्भवन्मतेऽपि समान विभक्त्यन्तत्वादेकार्थत्वं विभक्त्यभाषात, नापि साधन तात्मकैकार्थान्वयितयाऽनुमयाऽप्येकार्थत्वं वक्तुं शक्यम् । वैयधिकरण्यादिति चेन्न । वैयाधिकरण्यात सामानाधिकरण्यान्क्यस्य युक्तत्वानामत्वसिद्धिरिति शङ्का निराकर्तु लिङ्गति कारकविशेषणम् । , विनियोगविधिः । १२३ सत्यम् । श्रूयमाणा ताबद् द्वितीया ऽाक्षितसाध्य- खानुवादः । होमस्य हि करणत्वेनान्वयात, असाधितस्य च करणत्वानुपपत्तेः, तस्याश्चानन्वयोपस्थितौ सा “स- कून् जुहोति इतिवत् तृतीयार्थ लक्षयति-'अग्निहोत्रे- ण होमेनष्टं भावयेद्'इतीत्युक्तं पार्थसारथिमिश्रः । अतश्च द्वितीयान्तानां कर्मनामधेयानामन्वयो नानुपपन्नः । तत्सिद्धम्-‘उत्पत्तिविधौ कर्म करणत्वे- नान्वति इति । अङ्गप्रधानसम्बन्धबोधको विधिर्विनियोगविधिः । यथा “दना जुहोति इति । स हि तृतीयाप्रति- लिङभिहितसिद्धावस्थसाधनतान्वयिनो धात्वर्थस्यासिद्धावस्थकार- कान्वायना नामार्थेन न भवत्यभेदप्रत्यभिज्ञा, भवति तूभयोरेकरूप- कारकान्वये सेत्याशयः । परमते तृतीयान्तानामिव द्वितीयान्ताना. मपि अन्वयो ऽनुपपन्नः, तदरं द्वितीयान्तेष्पवानुपपत्तिस्वीकरणपि- त्याशयेनाह सत्यमिति । वक्ष्यमाणलक्षणतः प्राक् तदुपयो- गिशक्यार्थप्रतीतिरुपपद्यते इति द्योतनार्यस्तावच्छब्दः । अङ्गति- भावप्रधानो निर्देशः । यद्गतमङ्गत्वं यो बोधयति स तस्य विनियोग- विधिरित्यर्थः। अङ्गत्वं च पारायवाचिलिङनादिसभाभिव्याहा- रात् तत्त्वेन बोधयतु तृतीयादिसमभिव्याहारात्साधनतादिसम्ब- धज्ञापनमुखेन वा नात्र भेद इति कथनाय सम्बन्धः । ननु तृती. ययैव सम्बन्धप्रतीतिसिद्धेः किं विधिनाऽत आह सहीति । न तृतीयादिविभक्तीनामङ्गले स्वातन्त्र्यं सत्यामपि तृतीयायां पयाजशेषांदेहविरभिघारणादौ शेषत्वाभावात् , असत्यापि त१२४ भाट्टालङ्कारसहितमीमांसान्यायप्रकाशे- पन्नाङ्गभावस्य दध्नो होमसम्बन्धं विधत्ते-दना होम भावयेद्'इति । एतस्य च विधेः सहकारिभूतानि षट् प्रमाणानि श्रुति-लिङ्ग-वाक्य-प्रकरण-स्थान-समाख्यारूपाणि। एतत्सहकृतेन विधिनाऽङ्गत्वं परोद्देशप्रवृत्तकृतिव्या स्यां सक्तूनां होमशेषत्वात् । भवति हि प्रधानभूतविध्यनपेक्षित त्वाच्छक्यार्थेष्वपि तात्पर्यवाधः, सिध्यति चाशक्यार्थेष्वपि त. दपेक्षितेषु तात्पर्यम् अतस्तृतीयया प्रतिपन्ने ऽपि साधनत्वे विध्यः वयो ऽपेक्ष्यत इत्यर्थः । नचैवं विधिनैव योग्यताद्यालोचनसह कृते. न विनियोगसिद्धविभक्ती नामकिञ्चित्करत्वमिति शङ्काम् । पदयोः समभिव्याहारे फलवत्वादिना नैकत्र शेषत्वमवधारयितुं शक्यम्, तत्र विभक्तरेव विनिगमकत्वात् । यथा "मैत्रावरुणाय दण्डं ददाति" इत्यत्र । अस्ति यत्रोभयोर्दण्डमैत्रावरुणयोः प्रयोजनबत्वम् । अस्ति चै- तदन्यतरार्थत्वे दृष्टप्रयोजनलाभः । चतुर्थीसामर्थ्यात्तु द्वितीयाप्राप्तमपि दण्डप्राधान्यं परित्यज्य मैत्रावरुणस्यैव तदाश्रीयते । ननु किमेतदङ्गत्वं अविनाभावनिरूपकत्वं वा प्रयोज्यत्वं वा अधिकपरिमाणत्वं वा विध्यन्तविहितत्वं वा उपकारकत्वं वा पारार्थ्य वा ? | नाद्यः ! आग्नेयादीनां मिथोऽङ्गत्वापत्तेः । न द्वितीयः । पुरो- डाशकपाले तुषोपवापानङ्गत्वापत्तेः । न तृतीयः। कोटिहोमाङ्गाना- मनङ्गत्वापत्तेः । न चतुर्थः । विध्यादिविहितशाखाच्छेदनादीनाम- नङ्गत्वापत्तेः । न पञ्चमः । आधानाध्ययनयोः कर्माङ्गत्वापत्तेः । न षष्ठः । पारायं हि परोद्देशप्रवृत्तकृत्याश्रयत्वं वा स्यात् ता. दृश्कृतिकर्मत्वं वा ? । नाद्यः । यागादेरनङ्गत्वापत्तेः । न द्वितीयः । पुरुषस्थानगत्वापत्तेरत आह परोद्देशति । परोदेशपवृत्तत्वं परो १२६ भाहालङ्कारसहितमीमांसान्यायप्रकाशे- श्रुतिः। यस्य च शब्दस्य श्रवणादेव सम्बन्धः प्रतीयते सा विनियोक्त्री । सा च विधा-विभक्तिरूपा, समाना- भिधानरूपा, एकपदरूपा चेति । तत्र विभक्तिश्रुत्याऽङ्गत्वम्, यथा “वीहिभिर्यजे- त"इति तृतीयाश्रुत्या वीहीणां यागाङ्गत्वम् । न च उत्पत्तिशिष्टपुरोडाशावरुद्धे यागे कथं वीही- णामङ्गत्वमिति वाच्यम् । पुगेडाशप्रकृतितयोपप- तेः । पशोरिख हृदयादिरूपहविष्प्रकृतितया यागा- ङ्गत्वम् । न च साक्षात्पशोरेवाङ्गत्वं किन्न स्यादिति नप्रस्तावे विनियोगे अभिधात्रीसाधारणलक्षणकथनं तन्नि शश्चासङ्गताविति शाम् । विधितांद्वनियोज्योपस्थापनेन विधि- सहकारित्वस्य तयोरपि तुल्यत्वात् । तत्त्वेनैव निरूपणीयतया तेषां प्रस्तुतत्वात्साधारणो ऽप्यभिधात्रीशब्दो ब्राह्मणपरिव्राजक- न्यायेन विशेषपरो वोध्यः । यस्यचेति । शेषिशेषत्वाभिमतयो- स्तत्तद्रूपेणोपस्थित योः सम्बन्धबोधो व्यवधानपनपेक्ष्य यच्छब्दज्ञा- नेन जन्यते सा विनियोकी । सम्बन्धश्चाङ्गत्वात्मना साधनत्वात्मना सम्बन्धात्मना वा प्रतीयतां न तद्विशेषो लक्षणे ऽपेक्ष्यते । तेन लट्ल- तृतीयाषष्ठीपदश्रुत्यादीनां सङ्ग्रहसिद्धिरित्याशयः । भवतून्पत्ति- शिष्टपुरोडाशसाधनत्वानुरोधेनोत्पन्नशिष्टस्य व्रीहिसाधनत्वस्य मा. णाडिकत्वम् । उत्पत्तिशिष्टं तु पशोः साधनत्वम् । अतस्तदनुरोधेन "हृदयस्याग्रे ऽवद्यति"इत्यादिवचःसु चोदकपातावदानप्रदेशत्वेन मध्यादिवदृदयादिविधानमुचितं न तस्य प्राणाडिकत्वमत- आह न च साक्षादिति । न विशसनविशिष्टस्य हेतुत्वसंविनियोगविधिः । वाच्यम् । तस्य विशसनात् । अबदीयमानत्वाच्च हृ- दयादीनाम् । अवदीयमानं हि हविः, यथा पुरोडाशा- दि । “मध्यात्पूर्वार्दोच्चावद्यति" इति वाक्याद् । हृदयादी- नि चावदीयमानानि न पशुः, “हृदयस्याग्रेऽवद्याति इति वाक्यात् । अतो हृदयादीन्येव हवींषि, पशुस्तु प्रकृति- द्रव्यम् । पात्नीवतयागे तु साक्षात्पशुरेवाङ्गम् । तस्य जीवत एव “पर्यग्निकृतं पानीवतमुत्सृजन्ति" इत्यु- त्सर्गविधानात् । यत्र तु विशसनं तत्र पशुः प्रकृति- द्रव्यमित्येव सिद्धम् । एवं ब्रीहयोऽपि प्रकृतिद्रव्यतया यागाङ्गं तृतीयाश्रुत्यति । 6 + .. भव इत्यर्थः । यदा “प्रशमावस्य बाहू", "श्येनमस्य वक्षः' दिशतिरस्य वंक्रयः" इत्याद्यविगुणपाशस्त्यश्येनाद्याकृतीयत्ताव नेनाविकलतत्तदुद्धरणपर्यन्तं विशसनमुपदिश्यमानं पशोः सा दङ्गत्वे व्यर्थ स्यादित्याशयः । भवतु तर्हि पशावसम्भवतो दे तासम्बन्ध स्थाविशेषेण सर्वतदवयवेष्ववतरणं तबाह अवदीयम नत्वादिति । प्रकृतिभूतपयोयागादतिदेशप्राप्त हविःसंस्कारक मवदानं हृदयादिषु निर्दिश्यमानं तेषां हविष्टुं गमयति भ क्षणमिव फलचमसस्य, तद्द्वारैव पशोः साधनतोपपत्तेर्नेतरेषां स धनत्वकल्पना युक्तेत्याशयः । इत्थं च सर्वपशुयागेषु प्रसक्तोत्सर्गा- पवादमाह पानीति । साक्षादेवेत्यन्वयः । इतिहेतौ । “पर्यग्नि- कृतम्" इतिवचसि विहितया क्लुप्तोपकारिकया पर्यग्निकरणान्ताङ्ग- रीत्या निराकाङ्क्षण "त्वाष्ट्रं पानीवतम्" इति यागविधिना जीवत एव पशोर्देवतोद्देशेनोत्सर्गविधानादिसर्थः । द्रव्यविनियोगं नि१.२८ भाट्टालङ्कारसहितमीमांसान्यायप्रकाशे-- आरुण्यस्यापि क्रयाङ्गत्वन्तृतीयाश्रुत्या । न चा. मृतस्य तस्य कथं क्रयाङ्गत्वमिति वाच्यम् । एकहा- यनीरूपद्रव्यपरिच्छेदद्धारा तदुपपत्तेः । "ब्रीहीन्प्रोक्षति"इत्यत्र प्रोक्षणस्य व्रीह्यङ्गत्वं द्वि- तीयाश्रुत्या । तच्च प्रोक्षणं न व्रीहिस्वरूपार्थम् , स्व- रूपे आनर्थक्यात, ब्रीहिस्वरूपस्य प्रोक्षणं विनाऽनु- पपत्यभावात, किं त्वपूर्वसाधनत्वप्रयुक्तम् , यदि व्री- रूप्य तद पेक्षं गुणविनियोगमाह आरुण्यस्यति । तृतीया. वगतवी हिविनियोगोपजीव नेन द्वितीयाश्रुत्या मोक्षणविनियोग इत्या ह बहीनिति । नन्वेब पोक्षणस्य न प्रकरणांक्रत्वङ्गत्वं सि- ध्यदित्याशक्य श्रुतिरेवेयं प्रकरणमहकृता तदङ्गत्वे पर्यवस्यतीति वक्तुमाह तच्चेति । आधानं प्रत्यग्नीनाभित्र प्रयोजनवां ब्राहीणां भवेत्प्रोक्षणं प्रति शेषत्वमत आह व्रीहिस्वरूपस्मेति । अग्निगताहवनीयाद्यलौकिकरूपस्य तु शास्त्रगम्योपायकत्वान त- वानर्थक्यमित्याशयः । भवतु तर्हि स्वगताङ्गादवशिष्टाकारेण ब्रीहीणां शेषित्वमित्याह किंत्विति । नाहवनीयादिरूपवत्- बीहिगतादृष्टरूपं प्रयोजनवत्त या शास्त्रान्तरादवगतं यत्तदाका- रेण ब्रीदयः शेषितां भजेयुः । अतः प्रकृतशास्त्रान्तरावगतमपूर्व- साधनरूपं त्रीहिपदे लक्ष्यते । तद्रूपशेषत्वेन श्रुया प्रोक्षणं वि. नियुज्यत इत्याह अपूर्वेति । ननु न स्वरूपयोग्यतात्मिकायाँ साधनतायां प्रोक्षणोपयोगः, तस्या लौकिकबीहिष्वपि सश्चात, नापि फलोपधानात्मिकायां ब्रीहिमोक्षणयोरुभयोरपि दण्डचक्रव. सामान्यन्तःप्रवेशे तुल्ये ऽन्यतरफलोपधाने ऽन्यतरप्रयोज्यता- का वक्तुमशक्यत्वादत आह यदिहीति । आमेयमयाजा. विनियोजकश्रुतिप्रमाणनिरूपणम् । १२९ हिषु प्रोक्षणं क्रियते तदा तैर्यागे अनुष्ठिते ऽपूर्व भवति नान्यथेति । अतः प्रकरणसहकृतया द्वि- तीयाश्रुत्या तण्डुलनिर्वृत्तिप्रणाड्या यदपूर्वसाधनं त- दङ्गत्वं प्रोक्षणस्योच्यत इति । एवं सर्वेष्वप्यङ्गेषु अ- पूर्वप्रयुक्तत्वं वेदितव्यम् । पूर्वयोः फलापूर्वसामग्रीवेशे तुल्ये ऽपि शास्त्रवशादाग्ने यापूर्वस्य फलोपधाने यथा प्रयाजापूर्वोपयोगव्यवहारः, तथा प्रकृते ब्रीही- णां फलोपधानं प्रोक्षणायत्तमिति शक्यं व्यवहर्तुम् । माऽस्तु वा द्विविधसाधनंतायामपि प्रोक्षणोपयोगः, अपूर्वसाधनताया उद्दे. इयतावच्छेदकत्वमहिम्नैव त्वपूर्वशेषत्वसिद्ध नर्थक्यमित्याशयः । नन्वपूर्वसाधनमात्रस्योद्देश्यतायां स्रुवसान्नाय्यादिष्यपि प्रोक्षणा- पत्तिः, व्रीहित्वस्यापि विवक्षणे युगपत्तिय विरोधो वाक्य- भेदो, यवेषु प्रोक्षणाप्राप्तिश्चेति शङ्कां निराकुर्वन्नुपसंहरति अतइति । यादृशप्रणाड्या यदपूर्व प्रति साधनत्वं "व्रीहिभिर्य- जत' इत्यत्र व्रीहित्वे कार्यसमवाय्यवगतं तादृशसाधनत्वस्यैव लक्ष- गतेति न सान्नाय्ये प्रसक्तिः, तस्यापून्तिरासाधनत्वात् , नापि नुवादौ तस्य प्रणाड्यन्तरेण साधनत्वात् । भवति च यवेषु प्रोक्षणप्रसक्तिः, तादृशसाधनत्वासचादित्यर्थः। ननु विनियुक्तान् ब्रीहीनुद्दिश्य विहितस्य भवत्वपूर्वार्थत्वं विनियुज्यमानविनियोक्ष्यमाणयोस्तु चमसाध्वर्युपयसोरुद्देशेन वि- धीयमानयोर्वरणदध्यानयनयोन तदर्थत्वम् , प्रागनवगतापूर्वसाधन त्वस्य लक्षायितुमशक्यत्वात् , अत आह एवमिति । वरणं तावद् 'वृतेश्चमसाध्वर्युभिरपूर्व कुर्याद्' इतिबोधयता वचनेन चमसाध्वर्युः वद् अपूर्वभावनान्वयितया बोधितं विनैव लक्षणया भवति तदर्थ- म्, दध्यानयनमपि “सा वैश्वदेव्यामिक्षा" इति सर्वनाम्ना संस्कारवि- . भाट्टालङ्कारसहितमीमांसान्यायप्रकाशे- एवम् “इमामगृभ्णन् रशनामृतस्येत्यश्वाभिधानी- मादत्ते” इत्यत्रापि द्वितीयाश्रुत्या मन्त्रस्याश्वाभिधा- न्यङ्गत्वम् । यत्तु वाक्यीयोऽयं विनियोग इति । तन्न । तथा सति वाक्याल्लिङ्गस्य बलीयस्त्वेन यावद्वाक्यादश्वाभि- धान्यङ्गं भवति तावलिङ्गादशनामात्राङ्गत्वमेव स्यात, "स्योनं ते सदनं कृणोमि इत्यस्येव सदनाङ्गत्वम् । श्रौतविनियोगपक्षे तु यावल्लिङ्गादशनामात्राङ्गत्वं भ- वति तावच्छरुत्या “ऐन्द्रया गार्हपत्यमुपतिष्ठते इत्यत्र तृतीयाश्रुत्या ऐन्द्रया ऋचो गार्हपत्योपस्थानाङ्गत्ववद् अवाभिधान्यां :विनियोगः क्रियते इति युक्तं मन्त्रस्या- श्वाभिधान्यङ्गत्वम् । तस्माच्छौत एवायं विनियोगः । "यदाहवनीये जुहोति" इत्याहवनीयस्य होमाग वं सप्तमीश्रुत्या । एवमन्येऽपि विभक्तिश्रुत्या वि. शिष्टं पयः परामृश्यापूर्वे विनियुञ्जता ऽपूर्व विनियुक्तं भवती- त्याशयः । विस्तरेण चापूर्वसाधनलक्षणोपपत्तिमग्रे वक्ष्यामः । इतिकरणस्याश्रुतित्वं द्वितीयायाश्च क्रियामात्रनिरूपितप्राधान्यबो- धकत्वमिति “इमामगृभ्णन्" इत्यस्य वाक्येन विनियोगः कैश्चिदभ्य- धायि, तन्निराकर्तुमाह इमामिति । यद्यपि नेतिकरणस्य श्रुति- वं तथाऽपि विशिष्टक्रियाया द्वितीयया बोध्यमानो विनियोगो विशेष्यांश इव विशेषणांशे ऽपि भवति श्रौत इत्याशयः । वि. शिष्टविनियोजकविभक्त्या विशेषणविनियोगस्य श्रौतत्वव्यवहारम- न्यत्राप्याइ यदेति । एवमिति । ज्ञाप्यते हि "मैत्रावरुणाय विनियोजकथुतिप्रमाणनिरूणम् नियोगा ज्ञेयाः । “पशुना यजेत”इत्यत्रैकत्वपुंस्त्वयोः समा- दण्डं प्रयच्छति"इत्यत्र चतुर्थ्या स्वप्रकृत्यर्थशेषत्वं दण्डदाने । अत एव मैत्रावरुणो ऽपि दण्डप्रयोजक इत्युक्तं चतुर्थे । ज्ञाप्यते च “वासिष्ठानां नाराशंसः" इत्यत्र षष्ठ्याऽपि द्वितीयप्रयाजाश्रितमन्त्र. नियमस्य वासिष्टाङ्गत्वम् । अत एव 'न वासिष्ठानां सत्रे सहाधि- कारः' इत्युक्तं षष्ठे(१)। ज्ञाप्यते च पञ्चम्याऽपि स्वप्रातिपदिकार्थस्य परशेषत्वं "मध्यात्पूर्वार्द्धाच्च हविषो ऽवद्यति"इति । अत एवं 'अवतनाशे ऽवशिष्टा न पुनरवदेयाः, अनपादानतया तच्छेषस्य तत्कर्मत्वायोगाद्'इत्युक्तं पष्ठ(२) । एवं विभक्त्यन्तरममाणको वि , ( १ ) षष्ठेऽध्याये षष्ठे पादे चतुर्थाधिकरणे सत्रे ब्राह्मणमात्रस्या- धिकार उत तद्विशेषाणामिति सत्राधिकारविषयकसन्देह ऋद्धि कामस्य सत्रविधानादाविज्यस्य ब्राह्मणमात्रकार्यत्वाब्राह्मणमात्रस्य ऋद्धि कामत्वात्तन्मात्रस्याधिकार इत्येकस्मिन् पूर्वपक्षे प्राप्ते तनिवा- रकतया “वासिष्ठो ब्रह्मा भवति" इति वाक्येन वासिष्ठस्य ब्रह्म स्वविधानादवासिष्ठस्य तत्वासम्भवात्तस्य तत्राधिकारोऽवश्यं वक्तव्यः । ततश्च सत्रे समानकल्पानामाधिकारस्य निर्णीतत्वेन विभिन्न कल्पत्ववारणाय वासिष्ठानामेवाधिकार · इति द्वितीयपूर्वप. क्षे प्राप्ते सिद्धान्तः–वासिष्ठो ब्रह्मेति वाक्यस्य विधित्सितस्तो. मभागस्य स्तुत्यर्थत्वेन ब्रह्मत्वस्य वासिष्ठमात्रसम्बन्धित्वसाधक प्रमाणाभावेन "विश्वामित्रो होता"इतिवाक्यविहितहोतृत्वस्य सि. द्ध ये उक्तरीत्या विश्वामित्रस्याधिकारावश्यकत्वे तत्समानकल्पानामे वाधिकार इति सिद्धान्तितम् । (२) षष्ठे चतुर्थपादे प्रथमाधिकरणेऽवत्तनाशे शिष्टाद्रहणवि. षयक सन्देहे मध्यपूर्वार्धापादानकमवदानं "मध्यादवंद्यति पूर्वा. दघद्यति" इति श्रुत्युक्तं शिष्टेऽपि मध्यपूर्वार्द्धत्वादिसम्भवा- च्छेषतोऽपि ग्राह्यमिति पूर्वपक्षे सिद्धान्तः- कृत्स्नपुरोडाशगतमध्यपूर्वार्द्धयोरपादानत्वेन श्रवणाच्छिष्टे कृत्स्नत्व १३२ भाट्टालङ्कारसहितमीमांसान्यायप्रकाशे- नाभिधानश्रुत्या कारकाङ्गत्वम् । यजेतेत्याख्याता- भिहितसङ्ख्याया भावनाङ्गत्वं समानाभिधानश्रु- तेरेकपदश्रुत्या च यागाङ्गत्वम् । न चामूर्तीया नियोगो ज्ञेय इत्यर्थः । यद्वा यथा विभक्त्या प्रकृत्यर्थे ऽन्यस्य प्रकृत्यर्थस्य चान्य- त्र शेषत्व बोध्यत इत्युक्तं तद्विपरीतोऽपि तत्पमाणको विनि- शेगः कचिट्ठोध्यः । ज्ञाप्यते हि "तप्ते पयसि इत्यत्र द्विकर्मक धातुविशिष्टविधिनाऽऽर्थिकव्याप्यमानत्वे गृहीततात्पर्यकया सप्तम्या पयसः शेषित्वम् । ज्ञाप्यते च "हिरण्य मात्रेयाय ददाति" इत्यत्र हिरण्यात्रेययोः शेषसंस्कारानईत्वेनेप्सितस्वरहितकारकमात्र गृहीत- तात्पर्यकाभ्यां द्वितीयाचतुर्थीभ्यां प्रकृत्यर्थयोः शेषत्वम् । ज्ञाप्यते च “ऐन्द्रवायवं गृह्णाति"इत्यादौ विशिष्टार्थविधायिपदोत्तरया द्वितीयया विशेष्यगतमीप्सितत्वं प्रकरणलभ्यमावेदयन्त्या विशेष णदेवतायास्तद्वारकं क्रियासम्बन्धं बोधयन्त्या ग्रहणाङ्गत्व मित्याशयः । कारकाङ्गत्वं तत्सम्बन्धः । यदि समानाभिधान. श्रुत्या संख्याया भावनाङ्गत्वं तहीं आख्यातवाच्यः कतैवेति वदतां सङ्ख्यायाः क्रियाङ्गत्वं किं न सिध्येदत आह पदश्रुत्यति । यागेति धात्वर्थभूतक्रियोपलक्षणार्थम् । इयांस्तु भेदः-तन्मते कद्वारव सङ्खधायाः क्रियान्वयः । स्वमते तु सा- विशेषणाभावप्रयोज्यविशिष्टाभावसत्त्वेन तन्मध्यपूर्वार्द्धयोरपादनत्वे. न ग्रहणासम्भवान्मुख्यहवि शादाज्यं प्रति निधाय यष्टव्यामिति । एष “यस्य सवाणि हवींषि विनश्येयुर्घध्येयुरपहरेयुर्वा आ. ज्येन ता देवताः परिसङ्ख्याय यजेत" इति श्रूयते । श्रूतौ निमित्तविशे- पणत्व सर्वशब्दार्थस्याविषक्षणानाशमाने सर्वत्राज्यस्य विधिरिति । प्रासङ्गिकः कर्तुराख्यातवाच्यत्वपूर्वपक्षः। स्तस्याः कथं यागाङ्गत्वमिति वाच्यम् । कपरि- छेदद्धारा तदुपपत्तेः । कर्त्ता चाक्षेपलभ्यः । आख्या- तेन हि भावनोच्यते । सा च कर्तारं विनाऽनुपप- ना तमाक्षिपति । ननु किमित्येवं 'वर्ण्यते आक्षेपलभ्यः कर्ता इति । आख्यातवाच्य एव किन्न स्यात् आख्यातश्रवणे भावनाया .इव कर्तुप प्रतिपत्तेः । नच भाव- नयैवाक्षेपसम्भवे किमिति तदाचकत्वं कल्पनीयमि- ति साम्प्रतम् । तथा सति आख्यातवाच्यकत्रैव भावनाऽऽक्षेपसम्भवे तद्धाचकत्वमपि न स्यात् । किंच भावनाया न केवलं कत्रैव सम्बन्धः, कारकान्तरे- णापि सम्बन्धात् । अतः सा न झटिति कर्ता- रमेवाक्षिपेद् विशेषाभावात् । कर्त्ता तु भावनयैव स- म्बद्धो न कारकान्तरेण, “गुणानां च परार्थत्वादस- म्बन्धः समत्वात्स्याद्” इति न्यायात् । अतः स झटिति 1 क्षादिति कथममूर्तस्य साक्षादन्वय इति चेत्तत्राह नचेति । नन्वेवं क्रियायां विनियुक्तस्यैव कर्तुरेकहायन्येव परिच्छेदसम्भवाद- भिहितस्यैव शब्देन विनियोगसम्भवात् स्वीकार्यमाख्यातवा- क्यत्वमत आह कर्ताचेति । सम्भवत्यनाभिहितस्यापि कर्तु- राक्षेपादङ्गत्वबोधो विवृद्धस्तोमकेषु क्रतुवागम्यमानानां मन्त्रा- णामिवेत्याशयः। वैयाकरणः शङ्कने नन्विति । तथासती. ति । तद्वाचकत्वं न स्यादिसपि वचः स्यादिति योज्यम् । १३४ भाट्टालङ्कारसहितमीमांसान्यायप्रकाशे- तामाक्षिपेद् इति स एवाख्यातवाच्यः । भावना तु आक्षेपलभ्यैव किन्न स्यात् । किं चैवं तृतीयादिविभक्ती- नामपि करणादिवाचकत्वं न स्यात् . तेषामपि क- र्तृवदाक्षेपेण लाभसम्भवात् । किं च यदि कर्ता न वाच्यः स्यात्कथमेकत्वं तेनान्वियात् । न हि शाब्दमशाब्देनान्वेतीति युक्तम् । अन्यथा ऊहादिलोपप्रसङ्गः । किं च 'देवदत्तः प. आक्षेपलभ्यैवेति । स्वीक्रियते हि सिद्धान्तिना यष्टा क्ता इत्यादिकृदन्तेषु कर्तुः शक्यत्वं भावनायाश्चाक्षेपलभ्यत्वं तथैवाख्याते स्वीकत्तुमुचितम् , आख्यातवद्वा कृदन्तेष्वपि भाव- नाया एव शक्यत्वं वक्तुमुचितम् । अथ तत्र लिङ्गसङ्कथाऽन्वया य कर्तुः शक्यत्वमङ्गीक्रियते, तर्हि आख्याते ऽपि सङ्ख्यान्वयाया- ङ्गीक्रियताम् । अथाख्यातस्थले कारकान्वयाय भावनाभिधानस्या- वश्यकत्वात् कर्तुंराक्षेपस्तहि काष्ठः पकमित्यादिषु कारका- न्वयाय कृदन्तेष्वपि भावनाभिधानापत्तिः । अथ कृदन्तेषु कर्ता- देराख्यातेषु भावनायाः प्राधान्यप्रतीतेरभिधेयव्यवस्थेत्युच्यते । तन्न । जातिगुणशब्दजन्यप्रतीतिष्वनभिधेयानामपि व्यक्तीना प्राधान्यानुभवाद् इत्याशयः । तेषामपीति । शक्यते हि वक्तुं कर्तृकरणयोरित्यायेकवाक्येन ह्येकयोरित्यादिना कर्तृकरणकत्वादौ तृतीयैकवचनादि विधीयत इति । अन्य- तरसमयपुरोडाशेषु पेषणकाले प्रत्यक्षोपस्थि- तमांसान्वितक्रियाप्रकाशनं कुर्वता मन्त्रेण प्राकृतकार्य- सिद्धेर्न मांसमसीति अहः स्यात् , उपमितप्रकृतिविधिलाक्षत प्राकृताकोपकारविशिष्टाम्भावनां विदधतश्च विकृतिविधेनैरा- थेति । प्रासङ्गिकः कर्तुराख्यातवाच्यत्वपूर्वपक्षः । चर्ति इति सामानाधिकरण्यं न स्यात् । न हि केव- लं भावनावाचकस्याख्यातस्य देवदत्तपदेन सामाना- धिकरण्यमुपपद्यते, एकार्थनिष्ठत्वाभावात् । कर्तृवा- चकत्वे तूपपद्यत एव । 'लः कर्तरि इति व्याकरणस्मृ. तिविरोधस्तु कर्तुरनभिधेयत्वे स्पष्ट एव । किं च क- तुरनभिधेयत्वे देवदत्तेन पचतीति प्रयोगः स्यात् तृतीया हि अनभिहितयोः कर्तृकरणयोर्विहिता, आख्यातेन च कर्ता नाभिहित इति कर्तृवाचिनी तृतीया कामयसम्भवेन नातिदेशवचःकल्पना स्यादित्याशयः । सामा- नाधिकरण्यम् एकसंख्याभिधायकविभक्त्यन्तत्वम् । तच्च तत्संख्या- न्वये कार्याभिधान व्याप्त, देवदत्तः पक्तेत्यादावुभयदर्शनादिति भावः । उपलक्षणं चैतत् , मध्यमोत्तमादिव्यवस्थाप्रयोजकं युष्मदा- | दिसामानाधिकरण्यमपि न स्यादिति बोध्यम् । लइति "क- | रि कृद्"इत्यस्मिन्मूत्रे हि कर्तरि पदं कृदभिधेयतया कर्ता- रं प्रतिपादयति इत्यविवादम्, तस्माच्च "लः कर्माण च भावे चा- कर्मकभ्यः" इतिमुत्रे कत्तरीत्यनुवृत्त्या निष्पद्यमानमेव लाकर्त- | रीतिसूत्रं कर्तुर्लकाराभिधेयत्वं बोधयति, अबोधकत्वे वा ति. | डामिव शशानचोरपि लादेशत्वाविशेषेण तत्रापि कर्बनभिधा- नमापद्येत, ततश्च "जञ्जभ्वमानो ऽनुब्रूयाद्" इति विहितजपस्य न क्रतुयुक्तपुरुषधर्मत्वं स्यादित्याशयेन । स्पष्टइति । स्मृतिनि- रूपितो विरोधस्तत्कृतो वा जअभ्यमानाधिकरणनिरूपितो विरो- धस्तथोक्तः । नच "कर्तरि कृद"इत्यनेन शत्रादेः कर्तृवाचित्वलाभ- सम्भवः, तस्य स्थान्यर्थे निराकाङ्क्षण्वुलादिकृद्विषयत्वात् । सत्य- . १३६ भाट्टालङ्कारसहितमीमांसान्यायप्रकाशे- स्थादेव । कर्तुरभिधाने तु अभिहितत्वादेव तृतीया न प्राप्नोति, तस्या अनभिहिताधिकारत्वात् । दे- वदत्तः पचतीति प्रथमा तु प्रामोत्येव, प्रथमाया अ. पि तल्लाभे भावकर्मवाचित्वालाभेन क्रीयमाण इत्यादिप्रयोगाना- पत्तेश्चत्याशयेनैवकारः। तस्या इति । अनभिहिताधिकारे "कर्तृ- करणयोस्तृतीया"इत्यनेन विहितत्वादित्यर्थः । अथोच्येत 'लः कर्त- रि इत्यस्य तृतीयादिविधायकमूत्रस्य च छकयोरित्यायेकवाक्यत्वेन कळदिसङ्ख्यायामेकवचनादि तृतीयैकवचनादि च विधीय- ते, ततश्चाधिकारप्राप्तमनभिहितत्वं सङ्ख्यायामन्वेति विशेषणानां प्रधानगामित्वात् , अतः पचतीत्यनेन कर्तुरनभिधाने ऽपि कसंख्याया अभिहितत्वान्न देवदत्तेनेति तद्वाचकविभक्तिपसक्ति- रिति । तन्न । लकारस्यैकवचनाद्यनात्मकत्वेन ल इत्यस्य द्विव- चनैकवचन इत्यनेन सामानाधिकरण्यान्वयायोगात् । ङसन्तेन ल इत्यनेन निरनुबन्धलकारसामान्यग्रहणमङ्गीकृत्य “वर्तमाने ल- "इत्यादिविहितस्य लस्यादेश भूते द्विवचनैकवचने इत्यन्वये ऽपि द्विवचनादिसंज्ञावतो लादेशतिवादेरेवार्थकथनापत्तेः संज्ञारहित- स्य शानजादेरों न कथितः स्यात्, स्याचादेशपदाध्याहार- निमित्तं गौरवम् । लकारवच्च तृतीयादेरपि कर्तृकरणाद्यनभि- धायित्वे सत्यैन्येत्यादौ श्रुतित्वासम्भवः । अतोऽसति लादि- विधौ व्येकयोरित्यनेनैकवाक्यत्वे कर्तुराख्यातानभिधेयत्ववादिना न कर्तृगतसंख्याया आख्याताभिहितत्वं नियन्तुं शक्यम् , यत्किचि- कारकं परिच्छिन्दत्या अपि क्रियाङ्गत्वोपपत्तेः। नापि संख्या- यामनभिहितत्वान्वयित्वम्, प्राधान्येनोपस्थिते कळदावेव तदन्व- यात् , तेन देवदत्तेन पचतीतिप्रयोगापत्तिः । भवतु वा स- हयाविशेषणमनभिहितत्वं तथाऽपि संख्यायाः कृत्तद्धितसमासा- -प्रासङ्गिकः कर्तुराख्यातवाच्यत्वपूर्वपक्षः । भिहितकारकविभक्तित्वात् , प्रातिपदिकार्थमात्रवाचित्वा द्वा । न च तदा प्रातिपदिकेनैवार्थस्योक्तत्वात्प्रथ- मावैयर्थ्यम् । लिङ्गसङ्ख्याप्रतिपच्यर्थ तस्यावश्यकत्वात् । केवलप्रातिपदिकस्य प्रयोगासाधुत्वाच्च । ततश्च यदि भिहितत्वमप्रसक्तमिति तिहनभिहितत्वमेव विशेषणं स्यात् । त- तश्च देवदत्तेन पक्तेति प्रयोगापत्तिः । चैत्रो मैत्रश्च गच्छत इत्यत्र च तिङाधनभिहितायां कर्बकत्वसङ्ख्यायां चैत्रेण मैत्रेणेति तृतीयापत्तिरिति । को देवदत्तो यः शुक्लवासा इत्यादौ वि- नैव क्रिया प्रथमान्तयो राकाड्मयान्न प्रथमायाः कारकविभ- तित्वमित्यस्वरसादाह प्रातिपदिकति । यद्यपि “प्रातिपदि कालिङपरिमाणवचनमात्रे प्रथमा" इति पाणिनिना ऽनेकार्थेषु प्रथमा विहिता, तथाऽप्यलिङ्गनियतलिङ्गेभ्य उच्चैानादिशब्देभ्यः प्रथमायाः प्रातिपदिकार्थमात्रवाचित्वोपगमात्प्रकृतदे- | वदत्तपदस्य च नियतलिङ्गत्वात्तदभिप्रायेण तन्मात्रवाचित्वोप. न्यास इति बोध्यम् । किं प्रकृतोदाहरणे प्रथमावैयर्थ्यमापाद्यते उत सर्वत्र ? । नान्त्यः । अन्यत्र प्रथमायाः प्रयोजनान्तरसत्वा- दित्याशयेनाह लिङ्गेति । लिङ्गं च संख्या च प्रतिपत्तिश्चेति विग्रहः । सिंहो ऽस्तीत्यादौ लिङ्गयात्रार्था, घटावित्यादौ संख्यामा- | वार्था, द्रोणो व्रीहिरित्यादौ च द्रोणपदोत्तरा परिमाणाभिधानेन | बीह्यन्वयमतिपत्यर्था । भवति हि प्रातिपदिकार्थाभेदान्वयिनो वि- भक्त्यर्थपरिमाणसामान्यस्य परिच्छेदकत्वेन ब्रोह्यन्वयप्रतिपत्तिः, | नतु. प्रातिपदिकार्थस्यैव, साक्षात् नामार्थयोरभेदेनैवान्वयात् । प्रतिपत्तिपदेन पदार्थान्तरान्वयप्रतिपत्तिरुच्यते । आधे आह केवलेति । प्रकृतिसाधुत्वसिद्धिरेवात्र फलमित्यर्थः । एतेन दौ प्रय इत्यत्रापि विभक्तिवैयर्थं निरस्तम् । परस्याः १३८ भाट्टालङ्कारसहितमीमांसान्यायप्रकाशे- नन्वेवमपि क्रियाश्रयस्य कर्तृत्वात्तत्साध्यस्य कर्मत्वादा. कृतिन्यायेन क्रियाया एव वाच्यत्वं युक्तम्, कर्तृकर्मो भयवा- चिनश्चाख्यातस्य कथं व्यवस्थयोभयबोधकत्वमिति चेत । शृणु । क्रिया तावद्धातुनैवाभिधीयते, "भूवादयो धातवः' इति सूत्रेण भूप्रभृतयो वासदृशा इति लक्षणपरेण क्रियावाचित्वे सति गणपठितत्वस्य धातुलक्षणतयोक्तः, किं कृतं भुक्तमित्या. दिप्रयोगाच्च, स्वार्थव्यापारानधिकरणत्तिफलवाचित्वेन तद्- तिफलबाचित्वेन धातुषु सकर्मकत्वाकर्मकत्व व्यवहारोपपत्तेश्च । अत एव फलमपि धातुवाच्यम् । आख्यातेन च निष्कृष्ट शत्यात्मकमाश्रयत्वमात्रमभिधीयते । तथा द्वितीयातृतीयाभ्याम् । आख्यातार्थे च प्रथमान्तपदार्थस्य अभेदेन विशेषणत्वम्, आख्या- तेन च शबादिगृहीततात्पर्यकेण बोधिताश्रयत्वस्य धात्वर्थव्यापार प्रति विशेषणत्वे सति फलं प्रति द्वितीयार्थस्य विशेषणत्वेनान्वयः। यगादिगृहीततात्पर्य केण तु बोधितस्य फलं प्रत्यन्वये व्यापार प्रति तृतीयार्थस्यान्वयः । ततश्च देवदत्त ओदनं पचति, देवदत्तेनौ. दनः पच्यत इत्युभयत्रापि ओदनाश्रयकविक्लित्यनुकूलदेवदत्ताश्र- यिका भावनेति बोधः । व्यापाराश्रयस्य च कर्तृत्वात्फलाश्रयस्य कर्मत्वात्तत्तद्विकरणवशेन व्यापाराश्रयं फलाश्रयं च बोधयतोः प- चति पच्यत इत्यनयोर्भवति व्यवस्थया कर्तृकर्मबोधकत्वम् । सम्भवति चैवं सति समानाभिधानश्रुत्या संख्यान्वयव्यवस्था. ऽपि । विशिष्टाभिधानाङ्गीकृतेश्च नाकृतिन्यायावतारः । नापि क- तित्वस्य शक्यतावच्छेदकत्वात्कृतीनां शक्यतावच्छेदकत्वगौर- वोपन्यासावसरः । न च पक्तेत्यादिवत्पचतीत्यादावपि प्रत्ययार्थ- कर्तृविशेष्यक एव बोध आश्रीयतामिति वाच्यम् । भावप्रधानमा- रूयातमिति विशेषस्मरणात् । ननु भावः पाकयागादिः, तदर्था क्रियाऽऽख्यातेनोच्यते इत्युक्तस्मृतेरर्थः । उक्तं हि निरुक्तव्याख्याने .. ..

. प्रासङ्गिकः कर्तुराख्यातवाच्यत्वपूर्वपक्षः । "क्रियावाचकमपि सद् भावार्थत्वात् क्रियाया भावप्रधानमुच्यते" इति, अतः कथमेतत्स्मृतिवशेन प्रकृत्यर्थक्रियाया विशेष्यतारूप- प्राधान्यसिद्धिरिति चेत् न । आख्यातार्थक्रियावादिभिरपि य- जेत स्वर्गकामो, वेतनकामः पचेद् इत्यादौ क्रियाया भावार्थ- स्वानङ्गीकारात् । अमुमेव वा ऽस्वरसं मनसि निधाय व्याख्यान्त- रमकारि व्याख्यातृभिः- "एके पुनर्भावप्रधानमिति प्रकृत्यर्थप्रधानमिति मन्यन्ते । प्रकृत्यर्थविशेषणं हि प्रत्ययार्थादयः । भावः कर्म क्रिया धात्वर्थ इत्यनान्तरम् । स यत्र प्रधानं गुणभूतानि साधनानि तदिदं भा. वप्रधानम्"इति । यच्च व्याख्यान्तरम्-"अपरे पुन वकालकारकसंख्याश्चत्वार एवार्था आख्यातस्य तेषां भावप्रधानता भवति अतो भावप्रधानमा- ख्यातम्" इति, तत्रापि कर्तारं प्रति भावना प्राधान्येन भासत इति निर्विवादम् । तद्युक्तं क्रियारूपाया भावनाया धात्वर्थभूताया आख्या- तार्थ प्रति प्राधान्यम् । किञ्चाख्यातार्थस्य कर्तुः क्रियां प्रति प्राधा- न्ये तदभिन्नस्य प्रथमान्तार्थस्य न क्रिया प्रति गुणभावः स्यात् । भवत्वेवम्, स्वीकुर्वन्त्येव हि नैयायिका आख्यातार्थक्रियाप्रकारक- प्रथमान्तार्थविशेष्यकं बोधमिति चेत् न । “तद्यत्रोभे भावप्रधाने भवतः' इति वचोविरोधात् । 'पश्य मृगो धावति' इत्यादौ धाव. नक्रियाविशिष्टस्य मृगस्य पश्यतिक्रियायां कर्मत्वापचौ मृगमिति द्वितीयां विना महाभाष्योक्ताया आख्यातद्वयकवाक्या. ताया असम्भवापत्तेश्च । नामार्थानो कारकद्वारैव क्रियान्वयात् । सम्भवति तु क्रियायाः कारकव्यवधानमन्तरेणापि क्रियान्व- यः, भुत्का बजतीति दर्शनात् । तस्मादपि क्रियायां प्राधान्यम् । एवं च क राख्यातवाच्यत्वे प्रयाजादीनां गुणकर्मचापत्तिनिरस्ता। स्वगुणत्वेन कर्तारं स्वीकुर्वत्याः क्रियायास्तं प्रति गुणत्वासम्भवा१४० भाट्टालङ्कारसहितमीमांसान्यायप्रकाशे- कर्ता न वाच्यः स्याद्देवदत्तेन पचतीति प्रयोगः स्यात्। तस्मादाख्यातवाच्यः कर्तेति सिद्धम्-" इति पूर्व- पक्षसक्षेपः । अबाहुः स एव हि शब्दस्यार्थो यः प्रकारान्तरेण न लभ्यते, “अनन्यलभ्यः शब्दार्थः” इति न्यायात् । अत एव न गङ्गापदस्य तीरमर्थः, लक्षणयैव प्रति- पत्तिसम्भवात् । अत एव च न वाक्यार्थे शक्तिः । एवं चाख्यातवाच्यभावना कर्तारं विनाऽनुपपन्ना त- माक्षिपतीत्याक्षेपादेव कर्तुः प्रतिपत्तिसम्भवे किमिति तदाचकत्वमाख्यातस्य कल्पनीयम् । न च विनिगम- त् । अस्तु वा गुणकर्मत्वं न तावता किंचिदनिष्टमित्येतन्मनसि निधा. याह संक्षेप इति । पचतीत्युक्ते प्रतीयमानानां पाकतत्कृति तदा श्रयादीनां मध्ये यावतामभिधाविषयत्वं निर्णीत सेष्वेवायं म. कृत्यों ऽयं प्रत्ययार्थ इति विभागः परेण कार्यः, वर्णाः त्मक वर्णाभिव्यक्तं वा ऽखण्डं पदमाभिधायकमिति सिद्धा. न्तस्मरणेन वा गवादिपदे न्यायमते गोवाधाभिधायित्वमिव विशेष. णविशेष्यभावापन्नं तावदर्थाभिधायित्वं तत्रागीकृत्य न कार्यः । उभा यथाऽपि कर्तुरभिधेयत्वं निराकर्तुं नाख्यातपदाभिधाविषयत्वमिति भूमिकामाह सइत्यादिना । आख्यातस्य पचतीत्यादेः प. दस्य । सत्यमाक्षेपलभ्यस्य नाभिधेयत्वं कर्नाऽपि भावनाक्षेपस- म्भषेन विनिगमनाविरहातु कर्तक्रिययोरभिधेयत्वं घूमो ऽत आह नचेति । कर्तेत्यनन्तरं त्वया ऽऽख्यातपदबाध्यत्वेन स्वी कार्य इति शेषः । 'वः नः' इत्यादिपदाष्टान्तेन पऐइयादिष्टा१४० भाट्टालङ्कारसहितमीमांसान्यायप्रकाशे कर्ता न वाच्यः स्याद्देवदत्तेन पचतीति प्रयोगः स्यात्। तस्मादाख्यातवाच्यः कर्तेति सिद्धम्-"इति पूर्व- पक्षसक्षेपः। अबाहुः स एव हि शब्दस्यार्थो यः प्रकारान्तरेण न लभ्यते, “अनन्यलभ्यः शब्दार्थः” इति न्यायात् । अत एव न गङ्गापदस्य तीरमर्थः, लक्षणयैव प्रति- पत्तिप्तम्भवात् । अत एव च न वाक्यार्थे शक्तिः । एवं चाख्यातवाच्यभावना कर्तारं विनाऽनुपपन्ना त- माक्षिपतीत्याक्षेपादेव कर्तुः प्रतिपत्तिसम्भवे किमिति तदाचकत्वमाख्यातस्य कल्पनीयम् । न च विनिगम- त् । अस्तु वा गुणकर्मत्वं न तावता किंचिदनिष्टमित्येतन्मनास निधा. याह संक्षेप इति । पचतीत्युक्ते प्रतीयमानानां पाकतत्कृति तदा श्रयादीनां मध्ये यावतामभिधाविषयत्वं निर्णीत सेष्वेवायं प्र- कृत्यों ऽयं प्रत्ययार्थ इति विभागः परेण कार्यः, वर्णा- त्मक वर्णाभिव्यक्तं वा ऽखण्डं पदमभिधायकमिति सिद्धा- न्तस्मरणेन वा गवादिपदे न्यायमते गोवायभिधायित्वमिव विशेष. णविशेष्यभावापलं तावदर्थाभिधायित्वं तत्राीकृस्य न कार्यः । उमः ययाऽपि कर्तुरभिधेयत्वं निराकर्तुं नाख्यातपदाभिधाविषयत्वमिति भूमिकामाह सइत्यादिना । आख्यातस्य पचतीत्यादेः प. दस्य । सत्यमाक्षेपलभ्यस्य नाभिषेयत्वं कोऽपि भावनाक्षेपस- म्भषेन विनिगमनाविरहातु कर्तक्रिययोरभिधेयत्वं घूमो ऽत्त आह नचेति । कर्सत्यनन्तरं त्वया ऽऽख्यातपदबाध्यत्वेन स्वी कार्य इति शेषः । 'वः नः' इत्यादिपदरष्टान्तेन पऐइयादिष्टाभाट्टालङ्कारसहितमीमांसान्यायप्रकाशे- प्रसङ्गात् । न च भावना कारकान्तरेणापि सम्बद्धा तदुज्झित्वा न झटिति कतारमाक्षिपतीति वाच्यम् । सा हि यथा नियमेन कर्ता सम्बद्धा, न तथा कर- णादिकारकान्तरेण, तिष्ठतीत्यादिषु तया तदनाक्षे- पात् । अतः प्रथमं सा कर्तारमेवाक्षिपति न कारका- न्तरम् । अत एव चाख्याताभिहिता सङ्ख्या न का- रकान्तरण सम्बध्यते, तस्य प्रथममनुपस्थितेः । अत एव तृतीयादिविभक्तीनां करणादिवाचित्वम् , भाव- नायास्तैः सह नियतसम्बन्धाभावेन तया तेषां नि- यस्मृतौ प्रकृत्यर्थप्राधान्यव्यवच्छेद प्रतीतेः प्रत्ययार्थ प्रति तस्य गुणत्वमेवेति प्रतीयते । अभ्युपगतं चैतत् प्रामाणिकत्वेन प्रधान- प्रत्ययार्थवचनमर्थस्यान्यप्रमाणत्वात्" इति सूत्रे निर्दिष्टस्मृत्यर्थस्या- शिष्यत्वं वदता पाणिनिनेति, एतदशेन च सम्भवत्परस्पराक्षे. पयोः कस्य प्रत्ययार्थत्वमिति संदेहे प्रकृत्यर्थनिरूपितमाधान्य- भाज इत्यपि सिध्यति नियमः । न चैतस्य तिङन्तेषु वचनो. पग्रहाद्यंशज्ञाप्यार्थोत्तरविषयत्वेनाऽन्यथासिद्धिः शङ्ख्या । पाक- निरूपितप्राधान्यस्य तेषु कदाचिदप्यननुभवात् । ततश्च पचति पक्तत्यत्र प्रकृत्यर्थतया निर्णीतपाकं प्रति कृतितदाश्रययोः प्राधान्यं स्वीकुर्वता तयोरेव प्रत्ययार्थत्वं स्वीकार्य नाश्रय- कृत्योरपि, अभिधान्तरकल्पने ऽतिगौरवात् । प्रत्ययार्थत्वमेव च तयोः स्वीकार्य नतु कृतेः प्रकृत्यर्थत्वम् , कचित्प्रकृत्यर्थप्राधान्य कचित्प्रत्ययार्थप्राधान्यमिति व्युत्पत्तिभेदकल्पने स्मृतिसंकोचक- ल्पने गौरवादित्याशयः । तैः करणादिभिः । नन्वेवं पच्यत इत्या. दावपि भावनाक्षिप्तका संख्पान्चयापत्तिः, तन्नित्य कर्मा- . कर्तुराख्यातावाच्यत्वसिद्धान्तः । भिधाङ्गीकरणे उपसिद्धान्तः; न स्याच देवदत्तेनेति तृतीयया कत्रभिधानमिति चेत् न । यतो भवद्भिः शब्दशक्तिवैचित्र्यमहि- म्ना यथा कर्तृकर्मणोरभिधानव्यवस्थाऽऽश्रीयते तुल्ये ऽप्या- ख्यातत्वे तथा ऽस्माभिस्तदशेनैव कर्तृकर्मणोलक्षणाव्यवस्था ऽपि शक्यत आश्रयितुम् । तुल्यञ्च विकरणभेदेन शक्तिविशेषावधारणम् । आश्रीयते च शुक्लरूपशब्दयोर्गुणवाचित्वाविशेषे ऽपि शक्तिवशेनैव द्रव्यलक्षणायास्तदभावस्य व्यवस्था । यथाहु:- निरूढा लक्षणाः काश्चित्सामर्थ्यादभिधानवत् । क्रियन्ते सांप्रत काश्चित्काश्चिन्नैव त्वशक्तितः ॥ इति । नन्वेवं शक्त्यन्तरस्वीकारे परमतान्न विशेष इति चेत् । परिहतमेतद्भवदेवेन अभिधानशक्तेरेवाभिधेयाविनाभावोपस्थितार्थ- तात्पर्यरूपाया लक्षणाशक्तिशब्दार्थत्वादिति । लक्षणाव्यवस्थातश्च संख्यान्वयव्यवस्थासिद्धिः । यथाऽऽहुः- यथैव कचिदुक्त्वापि कर्मान्यत्र न वक्ष्यति ॥ तथैव तस्य संख्याऽपि शब्दशक्तेयवस्थिता ।। इति । यद्वोक्तन्यायेनाख्यातजन्यप्रतीतिविशेष्यव्यापारान्वये संख्या- न्वयनियमाङ्गीकरणात्तत्सिाद्भिः । केचित्तु वत्सशोणशब्दाभ्यां गवाश्वावनभिधाय तद्गतव- योविशेषरूपविशेषाभिधानवत्कर्तृकर्मप्रत्ययाभ्यां तद्गतसहळ्याभि- धानमङ्गीकृत्य तन्महिम्नैव कर्तृकर्मप्रतीतिव्यवस्थामाहुः। तन्न । अनुभूयेते हि गवाश्वगतौ वत्सत्वरक्तत्वावान्तरभेदी प्रत्यक्षेणे. तिसम्भवतस्तदभिधेयौ, नानुभूयते च सङ्ख्यावान्तरभेदः कर्तकर्मणोः । पथाहु:- न शोणत्वादिवत्सङ्ख्या जातिभेदेषु भिदयते । इति । भाहालङ्कारसहितमीमांसान्यायप्रकाशे- नचाख्यातेन भावनाभिधाने यज्यादीनां क्रिया- नभिधायित्वादुक्तधातुलक्षणासम्भवः । धात्वर्थस्य कारकान्वयि- त्वात्मकक्रियात्वाभावे ऽपि व्यापारत्वात्मकक्रियात्वसत्त्वेन तदु- पपत्तेः । स्त्रीकुर्मो वयं व्यापारफलोभयवाचित्वं धातूनाम् । तदा श्रययोस्तु भावनाक्षेपलभ्यत्वेन स्वीकुर्म आख्यातवाच्यताम् । इ- त्यं चौदनं पचतीत्यत्र धात्वर्थव्यापारविशिष्टभावनाश्रपलक्षक- त्वमाख्यातस्य, धात्वर्थफलाश्रयवाचकत्वं च द्वितीयायाः । प- च्यत इत्यत्र तु फलाश्रयलक्षकत्वमाख्यातस्य ताहरव्यापाराश्र- यवाचकत्वञ्च समाभिव्याहृताया देवदत्तेनेति तृतीयाया इति परमतो भेदः । फलस्य च गच्छतिसंयौत्यवहन्तिकरोती. त्यादौ तत्तत्संयोगोत्पत्त्यादिभेदेनाभिधानात् तदाश्रयस्य प्राप्यो- साद्यादिव्यपदेशः । ईप्सितानीसितभेदस्तु द्वितीयादिशाक्तगम्यो मानान्तरगम्यो वेत्यन्यदेव । तत् सत्यपि धात्वर्थफलाश्रयवाचित्वे द्वितीयाया द्वितीयार्थस्य न धात्वर्थे ऽन्वयः, किन्त्वाख्यातार्थ शरीरान्तर्गतभवनाख्यपयोज्यव्यापारे । एकभावनान्वायनोः परं कर्मकरणीभूतयोरोदनपाकयोः पाठिकान्वयदशायामोदनादेर्धा- त्वर्थफलाश्रयत्वमतिपत्तेस्तदाश्रयवाचित्वमोदनोत्तरद्वितीयायां व्य- वहियते । इत्थं हि पाकान्वयः फूत्करणादिव्यापारेण विक्लि- चिविशिष्टात्मनौदनो भवतीति । सम्भवति च तादृशपचन- निकापिताश्रयताया ओदननिष्ठाया विक्लित्तिनिरूपितत्वम् । एतेन पच्यत इत्यत्र फलाश्रयलक्षकत्वे सत्यपि न लक्षिताश्रयस्य फ- ले ऽन्वय इति ध्येयम् । संगच्छते चैवं सति कारकाणां क्रियान्व- यनियमः । यत्र त्वधात्वर्थफलशालिनो द्वितीयान्तेन निर्देशः यथा “अग्निं चिनुते" इति तत्र न पाठिकान्वयदशायामपि फलान्वयित्वं किन्तु फलाश्रयस्थलद्वारेण भाव्यत्वम् । सत्यपि तादृशफलशालिनि द्वितीयादिनिर्दिष्टे यत्र कामशब्दादिना भावनाभाव्यावगतिः, तत्र तु कर्तुराख्यातावाच्यत्वसिद्धान्तः १४५ यमेनानाक्षेपात् । आख्यातश्रवणात्प्रागपि तृती- यादिविभक्तिश्रवणे करणादिप्रतीतेर्जायमानत्वाच्च । न च शाब्दी सङ्ख्या कथमशाब्देन कर्ताऽन्वेतीति वाच्यम् । कर्तुर्लक्षणाङ्गीकारात् । यथा च लक्षितं तीरं शाब्देन घोषेणान्वेति, एवं लक्षितः कर्ता एक- खेनान्वेष्यति । अत एव देवदत्तः पचतीति सामाना- धिकरण्यमुपपद्यते, कर्तुर्लक्षणाङ्गीकारात् । न च मुख्ये सम्भवति किमिति लाक्षणिकत्वं लक्षणया द्वितीयार्थस्य धात्वर्थे ऽन्वयः । अत एवेशस्थले मत्वर्थ- लक्षणाव्यवहारः प्राचामियलं पल्लवितेन । भावनया कर्तुरिव कारकान्तराणामाक्षेपसम्भवे ऽप्युक्तरीत्या- ऽऽख्याताभिहितसंख्यायाः कर्तृकर्मणोरन्वयव्यवस्थोपपत्तिमभि- प्रेत्य तृतीयादिविभक्तीनां करणादिवाचित्वे हेत्वन्तरमाह आ. ख्यातेति । अथाप्याख्यातोपक्रमवाक्पानुरोधेनाशक्ता एव वि. भक्तयः किं न स्युरिति चेत् । अत्राहुः सत्यप्यव्यापृता शक्तिः कृतार्थत्वान्न दुष्यति । असत्यास्तु फलं तस्याः प्रार्थितं दुर्लभं भवेद् ।। इति । कथमिति । यद्यप्पाक्षेपमात्रोपस्थापितकर्तृविशिष्ट संख्याभि- धानं शक्यते कर्तुमाख्यातेन, यथाहुः-'विशिष्टग्रहणं नेष्टम्' इत्यादि, तथाऽपि तादृक्संख्याभावनयोयुगपत्प्रतीत्यसम्भवमभिप्रेत्येदम् । यत्तु भवदेवेन युगपदभिधानाभावेऽपि मूक्ष्मकालभेदस्य दु. लक्ष्यत्वेन गोशब्दाभिधेयसामान्यविशेषयोरिव युगपत्यतीत्युपप- तिरित्युक्तम् , तत्तु शब्दस्य विरम्यबोधकत्वासम्भवाद् दृष्टान्ते च निरूढलक्षणया युगपत्प्रतीत्युपपत्तेपेक्ष्यमित्याशयः । चतीति । प्रभृत्यर्थेनेतिकरणेन मध्यमादिव्यवस्थापयोजकयुभाट्टालङ्कारसहितमीमांसान्यायप्रकाशे- स्वीकार्यमिति वाच्यम् । अनन्यलम्यशब्दार्थत्वस्य व्य- वस्थापितत्वात् । अन्यथा सिंहो देवदत्त इति सामाना- धिकरण्यं मुख्यं स्यात् । किं च आख्यातवाच्यः क- तेति वादिनोऽपि मते देवदत्तः पचतीति सामाना- धिकरण्यं न मुख्यम् । तन्मते आख्यातेन तृतीयाव- निष्कृष्टशक्तिमात्ररूपकर्तृकारकाभिधानात् , शक्तिमद्रव्य- स्याकृत्यधिकरणन्यायेनानभिधानात् । देवदत्तशब्देन च द्रव्यमात्राभिधानात् ! अतश्च भिन्नार्थनिष्ठत्वात्तन्मतेऽपि न मुख्यं सामानाधिकरण्यम् , किं तु लाक्षणिकमेवेति न कश्चिदिशेषः । न च लः कर्तरीति व्याकरणस्मृति- बलादाख्यातवाच्यः कर्तेति वाच्यम् । न हि वा. च्यवाचकभावो, व्याकरणस्मृत्यधीनः तस्य न्यायस- मदादिसामानाधिकरण्यसंग्रहः । नहीति । उक्तं हि वै. याकरणैः-'शब्दार्थाभिधानं स्वाभाविक न परिभाषितव्यमा शक्यत्वाल्लाकत एवार्थावगतेः' इति । अतश्च "कर्तरि कृद् इति सूत्रे सप्तम्या वाच्यलक्ष्यसाधारणज्ञाप्यपरतामङ्गीकृत्य कर्तरीत्यनुषङ्ग- लब्धात्मना "लः कर्तरि"इतिसूत्रेणासत्यपि कर्तुराख्यातवाच्यत्वे शक्यत एव पूर्वमूत्रैकरूप्येण स्वार्थो ज्ञापयितुम् । कर्तरि ज्ञाप्ये लः साधुरिति घटाच्छिद्रत्वे ज्ञाप्ये ऽछिद्रोऽयमिति प्रयोज्यजलाहरणसा- धनमेष इति चेति वाक्यवत् । इत्थं च स्मृत्याऽर्थे ज्ञापिते लादे. शानादेशकृतां कर्त्ता वाच्योऽवाच्यस्तु तिडामिति विवेको माना- न्तरलभ्य इत्याशयः । यथाहुः- . कर्तुराख्यातावाच्यत्वासिद्धान्तः । हितान्वयव्यतिरेकगम्यत्वात् । भवतु वा स्मृतिगम्यः तथाऽपि नेयं स्मृतिः कर्तुराख्यातवाच्यत्वे प्रमाण म्, किंतु कर्तुरेकत्वे एकवचनात्मको लकारः, द्वि- वे द्विवचनात्मकः, बहुत्वे बहुवचनात्मक इत्यस्मिन्न- वाच्यवाचकसम्बन्धो नाचार्यरुपदिश्यते । अन्यथाऽनुपपत्त्या हि व्यवहारात्स गम्यते ।। इति । यद्वा भवतु वाच्यार्यकत्वं सप्तम्याः, न तावता लोकादौ प्रसिद्धाख्यातानां कर्तृवाचित्वसिद्धिरिति द्योतनाय हिशब्दः । सम्भवति हि "वृद्धिरादैज्" इनिवत्का लकारवाच्य इति परिभा- षावचनम् । युक्ततरं चैतल्लादेशानामेव वाचकत्वं न लकारस्येति वदद्भिरभ्युपगन्तुम् । उपयुज्यते च देवदत्तः पचतीसादौ तृतीयाम- तिबन्धः । वस्तुतोऽनभिहितेऽपि पारिभाषिकमभिहितत्वमादाय त. निवारणात् । यथाहुः-शास्त्रेऽभिहितवदाश्रयणादनभिहिताधिकार- विहिते विभक्ती न लप्स्यते इति । नचैत्र वाचगावाच्यविवेकासिद्धिः, तस्य मानान्तरगम्यत्वादित्याशयः । तथापीति । इयमित्यनेन "करि कुद्" इत्यादिस्मृतिस्तु भवत्येव कर्तुच्यत्वे मानमिति मुच्यते । तेन वक्ष्यमाणरीया "लः कर्त्तरि"इत्यनेन शतृशान नर्थ- कथनाभावेऽपि न दोषः, कृत्सूत्रेणैव तयोः कर्तृवाचित्वसिद्धेः । अभ्युपगतं चेत्थं कृत्सूत्रस्य येकादिमूत्रकवाक्यत्वासम्भवप्रदर्शन वार्तिके "कृदति इतिसूत्रोदाहरणफलं बदता न्यायसुधाकृता । यदि न कर्तुच्यत्वे प्रमाण तर्हि किं लोहितोष्णीषादिन्यायेन कृतिवाच्यत्वे प्रमाणमिति वदसीति पृच्छति-किंत्विात । ये- कादिसूत्रे संख्योपसर्जनत्वेनापक्षितसंख्येयसमर्पणाभावे साकाङ्क- स्त्रप्रसङ्गान्मैवमित्याशयेन प्रामाण्यविषयान्तरमाह-कर्तुरिति । " १४८ भाट्टालङ्कारसहितमीमांसान्यायप्रकाशे- थै प्रमाणम् , “धेकयोर्दिवचनैकवचने', “बहुषु बहुव- चनम्" इत्यनेनास्याः स्मृतेरेकवाक्यत्वात्। उक्ते ऽर्थे तात्पर्यग्राहकमाह-येकेति । अनेनेत्यनन्तरं मूत्रद्वयेनेति शेषः । अत्र हि द्यकादिशब्दा भावप्रधानतया संख्यापराः, अन्यथा व्ये केष्वित्यापत्तेः । बहुः समुद्रो, बहुरोदन इत्यादी प्रसिद्ध वैपुल्यमहत्वात्मकबहुत्वपरिहारेण द्वित्वाधिकसंख्यात्मकबहुवचः नप्राप्त्यै परं बहुत्व इयस्य स्थाने बहुष्धितिनिर्दिदिक्षुस्त दैकरूप्याय व्येकयोरित्युक्तवान्मूत्रकारः । कस्य द्वित्वादावित्य- पेक्षायां च लकारसूत्रैकवाक्यतया उक्तविधया कल्पनाद्भव- ति लकारमूत्र संख्यावाच्यत्वग्राहकमित्यर्थः । नेदं पदैकवाक्यत्व(१) मिति भ्रमितव्यम् । एकवाक्यत्वोपन्यासावसरे वार्तिक कृद्भिः “या. वज्जीवमग्निहोत्रं जुहोति" इति उत्सर्गापवादयोर्वाक्यैकवाक्यताया दृष्टान्तयोपन्यासात् । तद्व्याख्यानं च कुर्वता न्यायसुधाकारेण प्र- कृते वाक्यैकवाक्यताया एव स्पष्टीकरणात् । एतैरपि केवलल. कारमूत्रं संख्यावाच्यत्वे मानमिति प्रतिज्ञाकरणात् । अतो ल- कारमूत्रे कळदिपदोत्तरविभक्त्या कादिगतसंख्यासामान्य (१) इदं पदैकवाक्यत्वमिति न भ्रमितव्यमिति योजना। एकवाक्यत्वं हि त्रिधा भवति पदैकवाक्यत्वम् , अर्थैकवाक्यत्वं, वाक्यैकवाक्यत्वमितिभेदात् । निरूप्यनिरूपकभावापन्नविषयताप्रयो- जकपदघाटतत्व आद्यम् , यथा नीलं घटमानयेत्यत्र नीलघ. टपदार्थवृत्तिविषयतयाः परस्परं निरूप्यनिरूपकभावापन्नत्वात् । उ. तविधविषयताश्रयबोधकपदघटितत्वे द्वितीयम् । यथा तत्रैव वाक्ये । दीलघटपदार्थयोरुक्तविधविषयताश्रयत्वात् , नीलघटपदयोश्च तदो- धकत्वात् । उपजीव्योपजीवकभावापन्नविषयताप्रयोजकपदघटितत्वे त्वन्त्यम् । यथा समिदादीनां प्रयाजानां दर्शपूर्णमासाभ्यामन्वय स्थले । भवति च तत्र परस्परमुपजीव्योपजीवकभावो विषयतानामि. वितास्वत्र पदैकवाक्यत्वमिति न भ्रमितव्यमित्यर्थः । तेन च कतुराख्यातावाच्यत्वसिद्धान्तः। १४९ यत्तुक्तम्-कर्तुरनभिधाने देवदत्तेन पचतीति तृती- याप्रसङ्ग इति । तन्न। तृतीया हि कर्तुःप्रतिपत्त्यर्थं तद्गतसं- ख्याप्रतिपत्त्यर्थं वा ?। तत्र कर्ता तु भावनाक्षेपादेव लभ्य- ते इति न तत्र तृतीयापेक्षा । तत्सङ्ख्या तु आख्यातेनै- व प्रतीयते इति न तत्राप्यपेक्षा । लक्षयित्वा कर्नादौ तत्संख्यायां च लकारो विधीयते । तिवा- दीनां शत्रादीनां मध्ये कस्य लादेशस्य का संख्या वाच्येत्यपेक्षायां साकांक्षयेकादिसूत्रेण वाक्यैकवाक्यत्वं कल्प्यते, ककारे संख्यावाचित्वानुशासनमेकवचनादिमज्ञायोगितिवादिविष- यमिति निर्णीत कादिवाचित्वानुशामनांशस्यापि तद्विषयत्वे गौ- रवात् तादृशसंज्ञाहीनशत्रादिविषयत्वं तस्य भवति । ततश्च भा- वकर्मणोरपि शत्रादिर्लभ्यते इति क्रीयमाण इत्यादिप्रयोगोप- पत्तिः । अन्यथा लकारमूत्रस्य संख्यावाचित्वमात्रपरत्वे कर्त- रि शत्रादिप्राप्तिसम्भवे ऽपि न भावकर्मणोस्तत्माप्तिः स्यात् । यो- तितं च लकारसूत्रस्य कर्तुराख्यातवाच्यत्वे प्रामाण्यप्रतिषेधो. क्या शत्रादिवाच्यत्वे प्रमाण्यं तथाऽपातिग्रन्थे । न चैवमापे स्थानि- नोवाचकत्वमते कथमेकस्मिन् लकारे संख्यावाचित्वकर्तृवाचित्वव्य. वस्था स्यादिति शक्यम् । पदोपस्थापितपदार्थेभ्य एव शाब्दधीरिति नियमवदादेशविशेषेण स्थानितयोपस्थापितलकारादेवार्थविशेषधी- रिति नियमसम्भवात् । अत एव तिवादिस्मारितलकारस्यैकत्वा- दिवाचित्वेनैकवचनादिव्यपदेशसम्भवाल्लकारस्य तत्तद्वचनात्मक त्वनिर्देशः संगच्छते । शक्यते च वक्तुं "तान्येकवचन द्विवचनबहु- वचनान्येकशः" इतिसूत्रमादेशेषु संज्ञा अन्वर्था विदधत्तत्स्थानि- धपि ता एवाक्षिपतीति । यत्विति । यद्यपि 'लकारसूत्रस्थलकारः कीयभिधायकः' इति परिभाषापरत्वेन व्याख्यायां नैतच्छङ्का१५० भाट्टालङ्कारसहितमीमांसान्यायप्रकाशे- यथाऽऽदु:- "सङ्ख्यायां कारके वा धीविभक्त्या हि प्रवर्त्तते । उभयं चात्र तत्सिद्धं भावनातिविभक्तितः" इति। यत्र तु नाख्यातेन तद्गता सङ्ख्योच्यते तत्र भवत्येव तृतीया । यथा देवदत्तेन ओदनः पच्यते इति । तस्मान्न कर्तुरनभिधाने किं चिद् दूपणमित्य- कावसरः, तथाऽपीतरच्याख्ययोनिर्दोषत्वसिद्ध्यर्थमेष उपन्यास इति बोध्यम् । ननु अनुशासनात्प्राप्नुवन्ती तृतीया न निष्पयोजनत्वेन निवारयितुं शक्या प्रथमाया अपि निवारणापत्तेः, । प्रातिपदिक- साधुत्वार्थस्य च प्रथमातृतीययोरावशेषाद् इसाशङ्ग्यानभिहिताधि- कारानुवृत्तस्यानभिहितपदस्य तात्पर्येण तिङाद्यप्रतिपादितत्वमर्थः, अभिधानाख्य शब्दव्यापारवाचिना ऽभिदधातिना तदेकार्थसमवे. ततात्पयाख्यशब्दव्यापारलक्षणोपपत्तेः । तच्च कोदेरेव विशेष- ण न सङ्ख्यायाः । तेन देवदत्तः पचति, पक्ताइति वा, चैत्रोम- त्रश्च गच्छत इत्यादिप्रयोगोपपत्तिरित्याशय नोपसंहरति तस्मा. दिति । यदि च कर्ताऽऽख्यातवाच्यः स्यात्समिदादिषु सनि पातित्त्रलिप्सया कर्बर्थत्वेन विधिः स्यात् । भवविति चेत् "स्थाणी स्थावाहुतिं जुहोति" इति विहिताऽऽहुतिः कर्तुः संस्कारिकैव स्यात्. न यूपस्य । यूपार्थत्वं हि तस्या श्रुतिबलेनोक्तं दशमे । नापि दृष्टा- र्थत्वलिप्सया किंतु सन्निपातित्वलिपयोक्तम् । वक्ष्यति चैतत् तुल्यं च सन्निपातित्वं युपार्थ स्वकर्थत्वयोः । इयांस्तु कर्तरि यू- पाद्विशेषो यदयं जुहोतीय भिहितः क्रियया च साक्षात्सम्बध्यः । नचास्तु यूपार्थत्वसिद्धान्तभङ्ग इति शङ्मयम् । “अतस्त्वं देव वनस्पते शतवल्शो विरोह"इत्याहुतिमन्त्रे देवादिपदाभिहितयुपगतातिश-

श्रुतेलिङ्गादिभ्यः प्रावल्यम् । १५१

लमतिविस्तरेण । प्रकृतमनुसरामः-तसिद्धस्त्रिविधःश्रुतिविनियोगः। सेयं श्रुतिर्लिङ्गादिभ्यः प्रबलं प्रमाणम् । लिङ्गादिषु हि न प्रत्यक्षो विनियोजकः शब्दोऽस्ति, किं तु कल्प्यः । यावच्च तैर्विनियोजकः शब्दः कल्प्यते तावत्प्रत्यक्ष- यप्रकाशनानुपपत्तेः । नच तव तद्वोनव यूपार्थवसिद्धिः, न्यायविरु- दमन्त्रलिङ्गस्याकिञ्चित्करत्वात् । किञ्चोपांशुपाजस्प वाक्यान्तरेण | यागान्तरसाधारणेन सिध्यतः फल संबन्धात् “अन्तरा यजति"इति. | स्वपदोपस्थित कर्तृसम्बन्धः शीघ्रं भवति इति समिदादेस्तत्कथ. त्वमेव स्यात् । अवगतं च यजमान आज्यमवेक्षते इति कर्तुः प्रयोजनवचम् । आग्नेयादिवाक्येषु तु संस्कारार्हकत्रभिधाय्याख्या- ताभावात्तेषां प्रधानवाक्येन फलसम्बन्धः। भवत्वमिति चेत्स- मिदादिवदुपांशुयाजस्य वैश्वदेवपण्यतिदेशे सति त्रिंशदा. हुतिश्रुत्यनुपपत्तेः, हृदयमुपांशुयाज इति प्रधानपायपाठानुपपत्ते- श्व । किञ्च स्तोत्र शस्त्रादीनामपि यजमानसंस्कारकत्वे यजमानेन कर्तव्यताऽऽपद्येत तत्रौद्गात्रसमाख्यावाधः स्यात् । सत्रे च प्रतियज- मानं शस्त्रावृत्तौ नायर्योः प्रतिगरावसर इति तद्वाधः स्यात् । न च सिद्धान्ते ऽपि कर्तुर्लक्षणयाऽऽक्षेपेण चोपस्थित्यवश्यम्भावात् प्रयाजादेः सन्निपातित्वप्रसक्योक्तदोषतादवस्थ्यमिति शंकास्पदम् । अङ्गभावनानां प्रधानकव नैराकाट्यसम्भवेन प्रधानकर्तृ- संख्याया एव चाङ्गवाक्येष्वनुवाद्यतेन तब कर्तुराक्षेपलक्षणयोर- नभ्युपममादित्येवं सुधीभिरूह्यमित्याशयेनाह इत्यलमिति । शब्दकल्पनं लिङ्गादेविनियोजकत्वमास्त्विति शङ्कते किंस्विति । चोदनैव धर्फे प्रमाणमिति अवधारणाल्लिङ्गेन त- कल्पनमावश्यक प्रयोगविधिनाऽङ्गान्तरवन्मन्त्रमनुष्टापयितुं प्रवृत्ते. भाहालङ्कारसहितमीमांसान्यायप्रकाशे- या श्रुत्या विनियोगस्य कृतत्वात् तेषां कल्पकत्व- शक्तिविहन्यते इति श्रुतेः प्राबल्यम् । अत एव “ऐन्द्रया गार्हपत्यमुपतिष्ठते" इत्यत्र यावल्लिङ्गाद् ऐ. न्द्रया इन्द्रोपस्थानाङ्गत्वं कल्प्यते तावत् प्रत्यक्षया न मन्त्रस्य स्ववाच्यार्थे प्रवेशमिच्छता तत्सिध्यैतत्कल्पनाक्षे- पाल्लवनं केन स्मृत्वा कार्यमित्येवरूपायाः शेषिविध्याकासाया- स्तमन्तरेणानुपयामाच्च भामते विशेषो नेत्याशयेनाह कल्पयत इति । ननु श्रुतेरप्यसमर्थविनियोजकत्वासम्भवेन सामर्थ्यकल्प- कत्वात्कथं प्राबल्यमियाशक्यम् । सत्यम् , तथापि लिङ्गज्ञानं पुरोधाय न श्रुतेविनियोक्तृता श्रुतिज्ञानं पुरोधाय लिङ्गं तु विनि- योजकमिति विनियोगसन्निकर्षात् श्रुतिप्राबल्यमित्याशयेनाह- तावदिति । मन्त्रादेराकासोच्छेदात्कल्पकत्वशक्तिविघातः । अत एवेति । न चैन्द्री गार्हपत्याङ्गमिति बोधेऽस्य पदान्तरालोचन लभ्यत्वाद्वाक्येनैव विनियोग इति शङ्काम् । अङ्गाङ्गिभावनिरूपकयोः पदान्तराधीनत्वे ऽपि तत्स्वरूपस्य श्रुतिगम्यत्वात् । नन्वेवं श्री- तस्याङ्गाङ्गिभावस्य लैङ्गिकनिरूपकान्वये ऽप्यविरोधान्न श्रुतिलि- क्योर्विरोधः स्यादेवं यदि प्रमेयविरोधनिबन्धनाविह मानयोर्वाध- विरोधौ स्याताम् । दुर्बलमानजन्यविनियोगमूलकल्पनोच्छेदनिमित्तौ तु तौ जायेते अवगतसागान्यसम्बन्धयन्या किं कार्यमियाका- झाबलेन लैंगिकश्रुतिकल्पनायोद्यतस्प ब्राह्मणान्तर्गतमन्यत्येव प्रथ- मं श्रुतवत एतन्मूलकविनियोगेनैव नैराकांक्ष्यसम्भवान स्वबु. ध्या कल्पनमुचितमिति बुध्या तत्कल्पनादुपरमः । तस्मादुपपनः श्रुतिलिंगयोरिह विरोधः। श्रुत्या लिंगबाधं वदता च लिंगबाध्यानां वाक्यादीनां सुतरां तया बाध इति सूचितम् । तद्यथा आरुण्यस्य वाक्यादेरेकहायन्यङ्गत्वं सिध्यच्छौतेन क्रयाङ्गत्वेन बाध्यते “एकलिङ्गेनाङ्गत्वम् । १५३ श्रुत्या गार्हपत्योपस्थानाङ्गत्वं क्रियत इति ऐन्द्री गार्ह- पत्योपस्थानाङ्गम् । सामर्थ्य लिङ्गम् । यदाहुः- विंशतिमनुब्रूयाद्" इति विहितानुवचनस्य प्राकरणिकं दर्शाङ्गत्वं प्रतिष्ठाकामस्येति षष्ठीश्रुतिबोधितेन प्रतिष्ठार्थत्वेन । नच प्रकृत- नित्यानुवचनाश्रितसंख्याया एवह फले विधानं तस्याश्चाक्रियारू- पाया न प्रकरणविनियोज्यत्वप्रसक्तिरिति शक्यम् । सामिधेनीवद. | मिप्रकाशनार्थ : "देवेद्धः" इत्यादिनिविन्मन्यवधानेन विच्छिन्न- प्रकरणस्य नित्यानुवचनस्याश्रयत्वायोगेन तत्प्रकृतिकानुवचनान्तर- विधेराश्रयणात । “युव हि स्थः स्वपती" इति द्वयोर्यजमानयोः प्र. तिपदं कुर्याद"इत्यत्र श्रुतिप्रतिपन्नकुलायाद्यङ्गत्वेन प्रकरणप्राप्त ज्योतिष्टोमाङ्गत्वं बाध्यते । एकः प्रतिवसन्तं यथाशक्ति ज्योतिष्टो. में कुर्यादिति यजमानकत्वव्यतिरिक्ताङ्गेष्वेव यथाशक्त्युपबन्धेन नित्यप्रयोगेऽपि तहित्वाभावात् । द्वादशाहीनस्पत्यत्र तु यद्यपि क्रियाङ्गसंख्यामा ज्योतिष्टोमप्रकरणग्राह्यत्वं प्रसक्तं मध्योदात्तत्वेन खप्रत्ययान्तादहर्गणे रूढादहीनपदादुत्तर या षष्ठीश्रुत्या वाध्यत इति शक्यते वक्तुम, तथाऽपि शाखान्तरीयद्वादशाहप्रकरणस्थवि- धिमाताानुवादेन "तिस्रः सान्हस्योपसदः"इत्येतत्स्तुतिरेवेति मते नासीव श्रुत्या प्रकरणवाघोदाहरणत्वं युक्तम् । दर्भमयीत्वादिविशि- टरशनायाः क्रमेणानीषोमीयाङ्गत्वं प्राप्नुवत्या दीक्षाकालोत्पन्नत्वेन पशुत्रयसाधारणयूपार्थत्वं बोधयन्त्या श्रुया बाध्यते "रशनया यूपं परिव्ययति"इति । यथाहुः- २० भाहालङ्कारसहितमीमांसान्यायप्रकाशे- "सामर्थ्य सर्वभावानां लिङ्गमित्यभिधीयते इति। ( तन्त्रवार्तिकम् १२५) तेनाङ्गत्वं यथा “बहिर्देवसदनं दामि" इत्यस्य लव नाङ्गत्वम् । स हि लवनं प्रकाशयितुं समर्थः । एतापपरिव्याणशेषो हि रशना श्रुता । सह धमैंने सा याति क्रमेण पशुशेषताम् ॥ याति सर्वत्र गच्छतीति साधारणार्थ एतच्छब्दः । अष्ट्रक- स्वभावयूपमते हि वानियमन्यायेन साधारणतत्प्रयुक्ता रशना तद्धर्मा भवन्ति साधारणाः । मतान्तरे तु अश्ववालादिधर्मविधौ बर्हिःपदेनेव यूपपदेन स्वार्थसाध्यापूर्वत्रय लक्षणात् साधारण्य पिति बोध्यम् । एवं च यद्यपि यूपधर्माणां बर्हिर्धर्माणां चो. पदेशसाधारण्यं तुल्यं तथाऽपि पश्चपूर्वेस्तन्त्रेण काष्ठमनुष्ठाप- यद्भिस्तबारेण तद्धर्मा अपि तथैवानुष्ठापयितुमुचिता इति ते. ध्वेकादशे तन्त्रव्यवहारः । उपसदग्नीषोमीयापूर्वैस्तु वचनादा. तिथ्याकालोत्पाद्यवहिर्व्यक्तिशेषितां गतैरपि तुषोपवापवत्ताम- नुष्ठापयद्भिस्तद्वत्तदर्मा अपि नानुष्ठाप्यन्त इति तेषु द्वादशे प्र. सङ्गव्यवहारः । तादृशव्यक्तिनाशे ऽपि स्वपरसाधारणव्यक्त्य- न्तरं प्रयोक्तुमशक्तैरपि यथातिदेश प्रत्येकं बर्हिः प्रयुञ्जद्भिर- विशेषावगतशेषत्वा धर्मास्तत्र शक्यन्ते प्रयोक्तुमिति साधारण- बर्हिषि चातुर्यिकमप्रयोजकत्वम् , धर्मेषु द्वादशोक्तं प्रसङ्गित्व- मिति विवेकः । प्रयुक्तिसामर्थ्यभावाभावकृतमेव ह्यप्रयोजकपसङ्गि- नोर्भेदमभिप्रेत्योक्तं पूर्वाचाय-परार्थे त्वप्रयोजकम्। एवमेव प्रस- अः स्याद्विद्यमाने स्वके विधौ' इति । दर्शपूर्णमासप्रकरणे प्रथमपठि. तस्य क्रियाविशेषशून्यत्वेनास्पष्टलिङ्गतया स्वतन्त्रक्रमप्रकरणा- निर्जीतविनियोगस्य मन्त्रस्य तत्सहकृतसमाख्याबलेन दार्शिकमलिङ्गवैविध्यम् । १५५ तच लिङ्गं बिविधम्-सामान्यसंबन्धबोधकप्रमाणा- न्तरानपेक्ष तदपेक्षं च । तत्र यदन्तरेण यन्न सम्भवत्येव तस्य तदङ्गत्वं तदनपेक्षकेवललिङ्गादेव। यथाऽर्थज्ञानस्य कर्मानुष्ठानाङ्गत्वम् । न हि अर्थज्ञानमन्तरेणानुष्ठानं सम्भवति । यदन्तरेण यत्सम्भवति तस्य तदर्थ- वं तदपेक्षम् , यथोक्तस्य मन्त्रस्य लवनाङ्गत्वम् । लवनं हि मन्त्रं विनाऽपि उपायान्तरेण स्मृत्वा क- तुं शक्यम् । अतो न मन्त्रो लवनस्वरूपार्थः स- म्भवति, किन्त्वपूर्वसाधनीभूतलवनप्रकाशनार्थः । तत्वं चन सामर्थ्यमात्रादवगम्यते, लवनप्रकाशनमात्रे सा- मर्थ्यात् । अतोऽवश्यं प्रकरणादि सामान्यसम्बन्धबो- धकं स्वीकार्यम् । दर्शपूर्णमासप्रकरणे हि मन्त्रस्य पा- यमपुगेडाशयागाङ्गत्वं प्राप्नुवत् सान्नाय्याङ्गशाखा वार्थत्वं बोधय- ल्या श्रुत्या बाध्यते 'इषेत्वेति शाखां छिनत्ति' इति । अत्र च य- पपि इतेरितिहेतुप्रकरणप्रकर्षादिसमाप्तिवित्यादिकोशे तृतीयार्थ- चाचित्वास्मरणान्न श्रुतित्वम् , निराकृतं च तद् "हविष्कृदेहीति त्रिरचनन्” इति वचसि मन्त्रस्य श्रौतहन्त्यङ्गत्वाधियं निराकुर्वद्भिः पाचीनः, तथाऽपि द्वितीययैव समाख्यावाधोपपत्तिः । तञ्चेति। यद्यपि श्रुतिरपि काचित्सामान्यसम्बन्धबोधकं मानान्त- स्मपेक्षते अत एव एकाग्नेय्यधिकरणे प्रकृताग्नेय्येव "आग्नेय्याऽऽग्नी. प्रमुपतिष्ठते" इयत्र श्रुत्या विनियुज्यत इत्युक्तम् , तथाऽपि तत्सापे शत्वाभिमतलिङ्गस्येव तस्या अपि न तदन्तरेण विनियोगशक्तिकुण्ठी- . भाट्टालङ्कारसहितमीमांसान्यायप्रकाशे- ठादेवमवगम्यते अनेन मन्त्रेण दर्शपूर्णमासापूर्वस- म्बन्धि किञ्चित प्रकाश्यते इति । अन्यथा प्रकरण- पाठवैयर्थ्यात् । किं तदपूर्वसम्बन्धि प्रकाश्यमित्य- पेक्षायां सामर्थ्याद बहिर्लवनमित्यवगम्यते । तद्धि बर्हिः- संस्कारद्वारा पूर्वसम्बन्धीति मन्त्रस्य सामर्थ्यात्तदर्थत्वे सति नानर्थक्यं प्रसज्यते । तस्माद् “बहिर्देवसदनं दा- मि इत्यस्य प्रकरणादर्शपूर्णमाससम्बन्धितयाऽवगतस्य सामर्थ्याल्लवनाङ्गत्वमिति सिद्धम् । पूषानमन्त्रणमन्त्राणां तु यागानमन्त्रणसमाख्यया यागसामान्यसम्बन्धेऽवगते सामर्थात्पूषयागपम्बन्धो- ऽवगम्यते । ननु तवां यावत्समाख्यया पूषयागेन सामान्य- सम्बन्धोऽवगम्यते, तावत् प्रकरणादर्शपूर्णमासाभ्यामेव सामान्यसम्बन्धोऽवगतः, समाख्यातस्तस्य बलीयस्त्वात्। अत एव पौरोडाशिकमिति समाख्याते ब्राह्मण आ- म्नातानामपि प्रयाजानां प्रकरणात्सान्नाय्योपांशुयागा- ङ्गत्वमपीत्युक्तम् । किं च यागानुमन्त्रणसमाख्ययाऽपि भाव इति अवेत्थमुक्तिः। प्रकरणादन्यस्याषि लिङ्गापेक्षितसामान्यसे- म्बन्धबोधकत्वन्दयितुमाह-पूर्वति । पूषानुमन्त्रणप्रभृतयो मन्त्रा इति मध्यपद लोपी समासः । उक्तम्-वार्तिके इति शेषः । ननु न दर्श- पूर्णमासार्थत्वं युक्तं पूषपदस्य तद्देवतापकाशनसामादित्याशमा त १५७ लिङ्गदैविध्यम् । न पूषयागेन सामान्यसम्बधोऽवगम्यते, किं तु याग- मात्रेण, प्रकरणेन तु दशपूर्णमासाभ्यामेव विशेषसम्ब- न्धोऽवगम्यते अतः प्रकरणाद् झटिति तत्सम्बन्ध स्यैवावगतत्वात्तदर्थत्वमेव तेषां युक्तम् । . षेतिशब्दस्य पुष्णातीति व्युत्पत्त्या कथंचिदग्न्याद्यभिधा- यित्वात् । मैवम् । पूषानुमन्त्रणमन्त्रे हि श्रयमाणे एव- मवगम्यते-पूषाभिधानसमर्थत्वादयं मन्त्रस्तत्प्रकाश- नार्थः, लवनमन्त्र इस लवनप्रकाशनार्थः । न तत्र प्रकरणाद्यपेक्षा, येन तेषामुपजीव्यत्वेन प्राब- ल्यं स्यात् । प्रकरणात्तु दर्शपूर्णमासार्थत्वे तस्य वाक्य- लिङ्गश्रुतिकल्पनेन विनियोजकत्वाद् लिङ्गस्योपजी- व्यत्वेन प्राबल्यम् । अतो लिङ्गात्पूषप्रकाशनार्थत्वे ऽवगते तन्मात्रप्रकाशनमनर्थकमित्यपर्वसाधनपूषप्रका- शनार्थत्वं वक्तव्यम । किं तदपूर्वमित्यपेक्षायां या- गानमन्त्रणसमाख्यानुगृहीताल्लिङ्गादपूर्वसम्बन्धिदेवताप्र- काशनार्थो ऽयमित्यवगम्यते । अतो यद्यपि समा- द्धटयति पूर्वतीति । गौण्याऽपि तत्सम्भवाय कचिदिति । लिंगप्रकरणयोः स्वतो विरोधे तद्वतबलाबलमेव लिङ्गसहकारिसमा. ख्यायाः प्रकरणेन बलाबलाज्ज्याय इसत्र प्रमाणबलावलात्प्रमेय १५८ भाट्टालङ्कारसहितमीमांसान्यायप्रकाश ख्यातः प्रकरणं बलीयस्तथाऽपि नस्य लिङ्गेन बाधि- तत्वात् समाख्याया दुर्बलाया अपि प्रबललिङ्गाश्रि- तत्वेन प्राबल्यात्मैव सामान्यमम्बन्ध प्रमाण सम्भ- वति,दुर्बलस्य प्रबलाश्रितस्य प्रावल्यात् । अत एव श्रुत्यपेक्षया दुर्बलाया अपि स्मृतराचमनरूपप्रबलपदा- र्थाश्रितत्वेन प्राबल्यात्पदार्थधर्मगुणभृतश्रीतकमत्यागन वेदकरणानन्तरं क्षुत आचमनमव कामित्युक्त- म् । यथाऽऽहुः-- "अत्यन्तबलवन्तोऽपि पौरजानपदा जनाः । दुर्बलैरपि बाध्यन्त पुरुषैः पार्थिवाश्रितः ॥ इति । ( तन्त्रवार्तिकम ८५३ ) यत्तु पूषेतिशब्दः कथं चिदग्न्याद्यभिधायीति । तन्न ।तस्य “अदन्तको हिसःइत्यादिवाक्यशेपेण वैदि- कप्रसिद्ध्या च अर्थविशेष रूढत्वात् । रुढश्चावयवार्थी- लोचनसव्यपेक्षाद्योगाबलीयस्त्वात् । ॥ बलाबलज्यायस्त्वं दृष्टान्तयति अत इति । यद्यपि सकलपदार्थमा- प्यनुसारित्वात् क्रमप्राप्तराचमनस्य च शुद्धिहेतुन्वन वेदिकरणाङ्गस्य 'स्वाङ्गमव्यवधायकम् इतिन्यायेन क्रमात्रियातकत्वान श्रुतिस्मृत्योरिह विरोधः, तथाऽपि तमभ्युपेत्याकरे निरूपितन्यायस्यायमुपन्यासः। वर्णविशेष इति । ब्रासाद्वैश्याख्यवर्णादुत्पन्नः विशेष इत्यर्थः । १५५ लिङ्गदैविध्यम् । अत एव “वर्षासु रथकारोऽग्नीनादधीतइत्यत्र रथकारशब्देन सौधन्वनापरपायो वर्णविशेष उ- च्यते, रूढेः प्राबल्यात,न तु रथं करोतीति व्युत्पत्त्या द्विजातयः, योगस्य दौर्बल्यादित्युक्तं षष्ठे । तस्माद्युक्तं समाख्यया सामान्यसम्बन्धेऽवगते सामर्थ्यात्पूषयागसंबन्धः पूषानुमन्त्रणमन्त्राणामिति । यथाऽऽड:- यागानुमन्त्रणानीति समाख्या क्रतुयोजिका। तस्माच्छक्त्यनुरोधेन प्राप्तिस्तद्देवते क्रतौं' ॥इति । ( तन्त्रवार्तिकम् ७६८) | ननु 'माहिष्येण करण्यां तु रथकारः प्रजायते' इतिस्मृतिप्रसिद्ध स्यैव रूठ्या ग्रहणं युक्तम् , क्षत्रियवैश्यानुलोमानन्तरोत्पन्नो यो रथकारस्तस्येज्याधानोपनयनसंस्कारक्रियाश्चेति शङ्केन विहितोप- नयनस्य तस्य विद्यासम्भवात् तदशेनैव वैदिककर्माधिकारितया ऽपराकोयुक्तस्य संस्कृताग्निसाफल्यसम्भवाच्च शूद्रादौ हि तत्कनु के- ऽग्निसाध्यकमणि "मस्तु शूद्रस्य"इत्यादिलिङ्गोपपत्तश्चेति कर्कविद्या- रण्पमतानुसारिनिराकरणाय सौधन्वनेति । स्थकाराधाने हि "ऋभूणां त्वा" इति मन्त्रः पठ्यते “सौधन्वना ऋभव" इति मन्त्रे च सामानाधिकरण्याभुसौधन्वनशब्दयोः पर्यायत्वम् । प्रसिद्धश्च सौधन्धनशब्दो व्रात्यवैश्योत्पन्ने, व्रात्यात्तु जायते वैश्यात्सुधन्वाचार्य एव चेति स्मृतेः। अतः षष्ठान्त्यन्यायेन तदधिकारनियमे सिद्धे ऽग- स्याग्निगुणकाधानस्य स्वर्गाय विधिराश्रीयत इति भावः । वस्तुतभाट्टालङ्कारसहितमीमांसान्यायप्रकाशे- तसिद्धं प्रमाणान्तरसिद्धसामान्यसंबन्धस्य पदार्थस्य वि- नियोजक लिङ्गमिति । तत्र मन्त्रविनियोजकं लिङ्गं मुख्ये एवार्थे विनियोजकं न गोणे, मुख्यार्थस्य प्रथममु. पस्थितत्वेन तत्रैव विनियोगबुद्धौ पर्यवसन्नायां पु- नौणेऽर्थे विनियोगकल्पनायां गौरवप्रसङ्गात् । अ- त एवं बर्हिर्देवसदनं दामि"इति मन्त्रः सामर्थ्यात्कुशल- वनाङ्गम् , तेषा मुख्यत्वात, न उलपराजिलवनाङ्ग- मित्युक्तम् । तदिदं लिङ्गं वाक्यादिभ्यो बलवत् । तेषां हि न साक्षादिनियोजकत्वं किं तु लिङ्ग श्रुति च कल्पयित्वा । न चासमर्थस्य श्रुतिं कल्पयित्वा विनियोगकल्पना स्तु नानुलोमसङ्करोत्पन्ने रूढिः, रथमूत्रवास्तुविद्याध्ययनत्तिता चति शङ्खवचनावगतरथकरणवृत्तिकस्य निर्मन्थ्यन्यायेन रूट्यसं- भवात् । प्रमाणेति । विनियोजकलिङ्गव्यक्तिभिन्नं मानं प्रमाणा- न्तरम् । भवति हि "एकविंशतिमनुब्रूयाद्" इति विवृद्धसामिधेनीक- विकृतौ संख्यासामर्थ्येन चोदकप्राप्ताधिकषऋचां क्रतुसम्बन्धे ऽत्र- गते ऽग्निप्रकाशनसामर्थ्यवशेन तद्विशेषग्रहणम् । इयांस्तु भेदः-प्रक- रणसमाख्याभ्यामुक्तस्थलेऽनिर्णीतद्वारविशेषो निर्णीतक्रतुविशेषश्च सम्बन्धो बोध्यते संख्यासामर्थेन तु अनिर्णीतशेषविशेषः । उल- पमुशीरणं पृष्ठयास्तरणाङ्गम् । असमर्थस्येति । प्रकृतशेषिस- म्बन्धयोग्यतया ऽनिर्णीतस्येत्यर्थः । वाक्यबाध्येषु प्रकरणस्य लि- लिङ्गेनाङ्गत्वम् । लेन बाधायामुदाहरणत्वं पृषमन्त्रे एतैरेव दर्शितम् । “उपहूत उपव- यस्व"इति क्रमेण पठितयोर्मन्त्रयोनितिक्रमकानुज्ञापनानुज्ञे प्रति यथाक्रम प्रसक्तमत्वं विपर्ययविनियोगं कुर्वता लिङ्गेन बाध्यते । नन्वेवं “त्वं ह्यग्ने प्रथमो मनोता"इति मन्त्रः क्रमप्राप्तमग्नीषोमीयपश्व- त्वं विहाय लिङ्गादाग्नेयसवनीयाङ्गं स्यात् । आनर्थक्यतदङ्गन्या- | यसहकृतप्रकरणेन ज्योतिष्टोमीयपश्चङ्गमेष इति सामान्यसम्बन्ध. सम्भवात्, “मनोतायै हविषो ऽवदीयमानस्यानुबहि"इति प्रेषे पशुदे- वतावाचित्वेन निर्णीतस्य मनोतापदस्यह श्रवणेन सोमावागावा- सम्भवात् । नच “यद्यप्यन्यदेवत्यः पशुराग्नेय्येव मनोता कार्या' इति श्रुतिर्लिङ्गप्राप्तोत्कर्ष बाधत इति शङ्मयम् । तृतीयादिविभक्तरिहाभावात्, वाक्यस्य च लिङ्गबाध्यत्वात्। वायव्ये पशावूहननिषेधार्थत्वेनानर्थक्या- योगात् । अन्यथा ऽऽग्नयीनिरासार्थस्याग्नेय्यवेत्येवकारस्यानर्थक पात् । "नमूहेद्"इतिनिषेधवशेन चोदकमाप्ताग्नेयमन्त्रसक्तिरूपस्योहस्य निषेधे तु सम्भवति तस्यार्थवचम् । तस्मादुत्कर्ष एव मनोतामन्त्रस्य युक्त इति चेत् । न । कार्यवेति व्यवहितान्वये सत्येवकारश्रुत्यैवो. स्कर्षनिषेधात् । तृतीयाश्रुतिर्हि प्रकृतयागे विनियोगमुखेनोत्कर्षनिषेध कुर्यात् इयं तून्कर्षनिषधमुखेन प्रकृते विनियोगं करोतीति फलतो न विशेषः । युक्ततरश्च मंत्रब्राह्मणयोर्व्यवहितप्रधानविध्यन्वयादेव. कारमात्रस्य स्ववाक्ये व्यवहितान्वयः । नन्वेवं वायव्ये पशौ कथ. मनूहो मनोतामन्त्रस्य उक्तश्चासौ "मनोतायां तु वचनादवि. कार:" ( अ० १० पा० ४ अ० २२ सू० ४२) इनि दाश. मिकाधिकरणे । नचान्यायनिगदत्वाहहुवचनान्तपाशपदवदनूह- सिद्धिरिति न्यायसुधोक्तं साधु । देवताधिष्ठानस्याग्नेः पाशबहुत्वव- दसमवेतत्वाभावात् । नच पाशानिति शसावयवसंख्याया इवाग्निप. देन देवताया लक्षणयैव प्राकृतायाः प्रकाशनं स्यात् विकृतावित्या- कूतम् । एवमपि यत्रैन्द्राग्नादौ प्रकृतिवद्देवतात्वाधिष्ठानमग्निस्तत्र २१ १६२ भाट्टालङ्कारसहितमीमांसान्यायप्रकाशे- सम्भवतीति सामर्थ्यस्यापि कल्प्यत्वेनापजीव्यत्वात । अतस्तैर्यावत्सामर्थ्य कल्पयित्वा श्रुतिः कल्प्यते ता. वदेव क्लुप्तेन सामर्थ्येन श्रुति कल्पयित्वा विनियोगः क्रियते इति तस्य प्राबल्यम् । अत एव- "स्योनं ते सदनं कृणोमि घृतस्य धारया सुशेवं कल्पयामि”इत्यस्य सदनाङ्गत्वं लिङ्गात, न तु वा- क्यात्सादनाङ्गत्वम्, तस्य दौर्बल्यादिति । प्राकृतलक्षणासम्भवात्मिध्येदनूहा नेवारतण्डुले चित्र "धान्यमसि" इत्यस्य, वायव्ये तु तरसमयोष्विव न तयेति चेत् । न । आग्नेयः पशुन ज्योतिष्टोम इति कृत्वाचिन्तात्वाद्दाशमिकविचारस्य । उक्तंच तथा तत्रैव मित्रैः-सम्भवति तथासत्यप्रसक्तोस्कर्षे निषेधा- सम्भवेनोक्तवचसो ऽनुहपरत्वमिति दिक । भक्षानुवाके पति तानां "भक्षो हि"इति "नृचक्षसम्' इति "हिन्न मे" इत्यूप- क्रमकाणां " सध्यासम्" इति, “अवख्येषम्'इति, “पा मे ऽवाङ्गा- भिमति गाः"इत्यन्तानां वाक्यानां समाख्याप्राप्तभक्षणाङ्गत्वं लिङ्गा- वगतहणावेक्षणसम्यग्जरणागत्व ध्यते । नचाविहितग्रहणादेरन नुष्ठेयत्वात् मन्त्रप्रकाश्यत्वासंभवः । भक्षणविध्याक्षिप्ततयाऽनुष्यत्वा- त् । तत्प्रकाशनसमर्थमन्त्रकल्पितविधिना वा नियमन तद्विधानात् । नचैः वं मन्द्रादेस्तृप्यस्वित्यन्तस्यलिङ्गानुप्त्यङ्गत्वं स्यान्न भक्षणात्वमिति शक्यम् । ग्रहणादिवत्तृप्तेभक्षणयवान्ययत्नापेक्षोत्पत्तिकस्वाभावेन पृथक्मकाशनानपेक्षत्वात् । तस्मायुक्तः सूक्तवाकस्य दर्शपूर्णमासयो- रिच भक्षानुवाकस्य ग्रहणादिषु लिङ्गादिभज्य विनियोगः । एवं काम्ययाज्यानुवाक्याकाण्ड आग्निवारुणीष्टियाज्यानुवाक्यानन्तरं वाक्यप्रमाणम् । समभिव्याहारो वाक्यम् । समभिव्याहारा नाम पत्वादिवाचकद्वितीयाद्यभावे वस्तुतः शेषशेषि- सहोच्चारणम् । यथा- “यस्य पर्णमयी जुहूर्भवति न स पापं श्लोक ति" इति । अत्र हि न द्वितीयादिविभक्तिः श्रूयते, केवलं पर्ण- तुह्वोः समभिव्याहारमात्रम् । तस्मादेव च पर्णताया गत्वम् । न चानर्थक्यम् , जुहूशब्दनापूर्वलक्षणात् । यं वाक्यार्थः-पर्णतया अवत्तहविर्धारणद्वारा य- र्वसाधनं तद्भावयेद् इति । एवं च पर्णतया यदि रौद्रीष्टियाज्यानुवाक्यातः पूर्वपठितानां मनोचा क्रमा- सोमारोद्यङ्गत्वानां समाख्यामाप्तं याउपात्वादि लैङ्गिकन धेनीत्वेन बाध्यते । आग्नेय्यो हि ताः शक्नुवन्ति सामिधेनी- कर्तुम् । अपेक्षन्ते च विवृद्धसामिधेनीकाभिरिष्टिभिस्तत्कारित- न मामिन्युत्तरभाव्याज्यभागे निवेशोऽपि शक्काः । नच निवेशे ऽपि समाख्योपपत्तिः । तस्याः काम्यपदाभिधेय. नसम्बन्धबोधकत्वादित्यास्तां तावत् । साध्यत्वादीति । कृत्यर्थनिरूपितशेषित्वबोधिकानां विभक्तीनां शेषिपदोत्तरत्वेन कृित्यर्थगतशेषत्ववाधिकानां च शेषपदोत्तरत्वेनाभावे सतीत्यर्थः। प्रयाजशेषाभिधारणसक्त्वादिविनियोजकवाक्यसङ्ग्रहः । शेषे. । तद्वाचिनोः शब्दयोरेकान्वयवोधोपयोगिसनिधिविशेषेणो- णमित्यर्थः । तेन न प्रकरणविषयेऽतिप्रसङ्गः । न चैवं देवस्यत्वाभाट्टालङ्कारसहितमीमांसान्यायप्रकाशे- जुहः क्रियते तदैव तत्साध्यमपूर्व भवति नान्यथेति गम्यते इति न पर्णताया वैयर्थ्यम् । अवत्तहविर्धारणद्वारेति चावश्यं वक्तव्यम् , अ- न्यथा सुवादिष्वपि पर्णतापत्तेः । सा चेयं पर्णताऽनारम्याधीता न सर्वक्रतुषु ग- च्छति, विकृतिषु चोदकेनापि प्राप्तिसम्भवेन द्विरुक्त- त्वापत्तेः, किन्तु प्रकृतिषु । तदुक्तम् “प्रकृतौ वा दिरु- क्तत्वाद् इति (पू० मी० अ० ३ पा० ६ स. २)। अत्र विकृतिर्यतोऽङ्गानि गृह्णाति सा प्रकृतिः'इति न प्रकृतिशब्देन विवक्षितम्, गृहमेधीये पर्णताया अ- प्राप्तिप्रसङ्गात, न हि गृहमेधीयाकाचन विकृतिरङ्गा- नि गृह्णाति मानाभावात, किं तु चोदकाद्यत्राङ्गाप्राप्ति- सत् कर्म प्रकृतिशब्देन विवक्षितम् । यथा दर्शपूर्णमा- सौ । तत्र हि न चोदकादङ्गप्राप्तिः, प्रकरणपठितैरेवा- डैनैराकाङ्ख्यात । गृहमेधीयादिष्वपि न चोदकादङ्गप्रा- प्तिः । क्लुप्तोपकारैरेव आज्यभागादिभिर्नराकाझ्यात् । दिपदविनियोजकमन्त्रगतवाक्यस्थासङ्ग्रहापत्तिः, तेषां शेषवाचित्वा- भावादिति शक्यम् । तदर्थानामपि मन्त्रकार्यभूतविशिष्टनिर्वापप्रकाश- नद्वारेण निर्वापशेषत्वाभ्युपगमात् । इयांस्तु विधिवाक्यान्मन्त्रवाक्ये भेदः-यद् विधिवाक्ये श्रुतिमात्र कल्प्यं मन्त्रवाक्ये तु सश्रु- तिकं वाक्यान्तरम् । मन्त्रे सत्या अपि द्वितीयादेविधिहीनाया वि- नियोलकत्वाभावात् । अत एव मन्त्रगतवाक्यलक्षणे ऽभावान्तस्य वाक्यप्रमाणम् अतो यत्र चोदकाप्रवृत्तिस्तत्रानारभ्याधीतानां सन्निवेशः। साप्तदश्यं त्वनारभ्याधीतमाप न प्रकृतौ गच्छति प्रकृतेः पाञ्चदश्यावरोधात, किं तु विकृतिषु गच्छति । न प्रवेशः । अप्रवृत्तिरिति । नत्रओ व्यत्ययपङ्गीकृत्याचोदकेन चोदकभिन्नमानेन यत्र क्रतुपवेशद्वारस्य जुडादेः प्रवृत्तिः प्राप्ति रिति योज्यम् । तेन न सोमे पर्णतामसक्तिः। भवति च गृहमेधीये, तत्र कल्पमूत्रकारैर्जुहूपदेशात् । अधीतानामित्यनन्तरं समभिव्या. हृतोद्देश्यवशेन कल्प्यक्रतुसम्बन्धानामिति शेषः । तेन “यदाहवनीये जुहोत्येष सप्तदशो यज्ञोऽन्वायत्तः" इत्यनारभ्य विहितस्याहवनीय- स्याश्रावयेत्यादेश्च समाभव्याहारमात्रेणाक्लपक्रतुसम्बन्धस्य जुहो. तियजतिचोदनाचोदितसपस्तक उपदेशसिद्धिः । असंभवात्परं कचिदाहवनीयोपदेशाभावः। यथा पवमानेष्टिषु, निषादेष्टौ, उपनय- नाङ्गहोमेषु, अवकीर्णिपशौ, अक्रतुशेषेष्वतदन्तर्गतेषु चतुर्होनुहोमेषु भाष्यमते ऽग्नीषोमीयानपेक्षाग्नेयाद् वार्तिकमते प्रयाजापेक्षात्त- स्मात्परमापूर्वानुत्पत्तिाकेवलाधानादाहवनीयासम्भवात् । अत्रै वर्णिकस्य अविद्यस्य अकृतविवाहस्याधानाभावात् । “अविप्लु- तब्रह्मचर्यों गृहस्थाश्रममाविशेद्"इति पशोः प्राग्विवाहासम्भवात् । "एषा वाऽनाहिताग्नेरिष्टियचतु)तारः" इति चतुतृिहोमेषु अना- हितान्पधिकारिकत्वात् "ग्रहान् गृहीत्वा सप्तहोतारं जुहोति यः स्वर्गकामः स्यात्स पञ्चहोतारं पुरा प्रातरनुवाकादाम्नधेि जुहुयाद्" इत्यादिषु च तदसम्भवात् । कचित्तु सम्भवतो ऽप्याहवनीयस्य बाधः-यथा पदहोमे ।एवं महापित्यज्ञे आस्वधेत्याश्रवणोपदेशादा- श्रावयेत्यादेबर्बाधो ज्ञेयः । प्रकृतोरति । साप्तदश्यस्य हि सामि- धेनीद्वारेण क्रतुसम्बन्धः कल्प्यः, क्लुप्तश्च पाश्चदश्यस्य प्रकरणे- नेति तस्य बलवत्त्वमित्याशयः । यस्य त्वनारभ्याधीतस्यापि क्रतु. भाट्टालङ्कारसहितमीमांसान्यायप्रकाशे- तत्रापि न सर्वासु गच्छति, चोदकप्राप्तपाञ्चदश्यबाधप्र- सङ्गात् । किन्तु प्रत्यक्षश्रुतसाप्तदश्यासु मित्रविन्दादिष गच्छति । यथाऽऽहु:- एवं च प्रकृतावेतत्पाञ्चदश्यं प्रतिष्ठितम् । विकृतौ च न यत्रास्ति साप्तदश्यपुनःश्रुतिः ॥ इति। ( तन्त्रवार्तिकम् १०७८) न च वाक्यवैयर्थ्यम् । अनारभ्याधीतस्यैव साप्त- दश्यस्य मित्रविन्दादिप्रकरणस्थेन वाक्येनोपसंहारात् । उपसंहारो नाम सामान्यप्राप्तस्य विशेषे नियमनम् । यथाऽऽहुः- सामान्यविधिरस्पष्टः संहियेत विशेषतः । इति । ( तन्त्रवार्तिकम् १०२०) तत्रानारभ्यविधिः सामान्यविधिः, मित्रविन्दादि- सम्बन्धः तृप्तः न तस्य प्राकरणिकेन बाधः । यथा “अथातो ऽग्निमग्निष्टोमेनानुय जति" इति विहितानेरुत्तवेद्याः। नचैवं वाक्य- चिनियुक्तेनाग्निना प्रकरणविनियोज्यायास्तस्या एवं बाधाप- त्तिः । सत्यपि तस्याः प्रकरणविनियोज्यते अग्निष्टोमपदार्थमहि- म्ना धातोः ऋतुविशेषपरतां निणर्णीय विनियुञ्जतो वाक्यस्य वि- लम्बितप्रतिकत्वात् । चोदकेति। पाञ्चदश्येन बाध इति विग्रहः। वलीयो हि तत् क्लोपकारकत्वाद् इति द्योतनाय चोदकपातेति विशेषणम् । मामान्येति । सामान्यशास्त्रस्य विशेषान्वये तात्प- यज्ञापनमित्यर्षः। तत्रेति । यद्यप्युभयत्र सामिधेनीनामुद्देश्यवाक्य बलीयस्त्वम् । प्रकरणस्थस्तु विशेषविधिरित्यास्तां तावत् । प्रकृतमनुसरामः । तत्सिद्धं वाक्यादङ्गत्वम् । तदिदं वाक्यं प्रकरणाबलीयः । प्रकरणं हि न साक्षाद्विनियोजकम, तद्ध्याकाङ्क्षारूपम् । न चाकाङ्क्षा स्वयं प्रमाणं किन्तु साकाझं वाक्यं दृष्ट्वा भवत्ये - तादृशी मतिः-नूनमिदं वाक्यं केन चिद्राक्येनै- त्वश्रवणं तुल्यं तथाऽप्यपूर्वसाधनलक्षणोत्तरपेष विभाग इति बो- ध्यम् । यद्यपि विधिवाक्यस्य निनियोजकतां निरूप्य तत्कृतप्रकरण. बाघोदाहरणं"दीर्घसोमेन संतृद्यद्धृत्य" "नप्रथमयज्ञे प्रवृज्यात्" "पू. षा प्रपिष्ठभाग"इत्यादि वक्तुमुचितम् । आद्यवाक्यं हि न प्रकरगिनि ज्योतिष्टोमे ऽभिषवफलकगोः सन्तईनं विधत्ते इष्ट्यादिनिरूपित- दैर्ग्यवतो ऽपि सोमान्तरनिरूपितदैर्यशून्यस्य तस्य तद्वदभिधा- यिदीर्घसोमपदेनानभिधानात् । नच दीर्घस्य यजमानस्य सोम इत्य- थे ऽयं समासः । निषादस्थपतिन्यायेन कर्मधारयस्थैव युक्तत्वात् । धृत्या इत्यर्थवादानुपपत्तेश्च । तस्मादुक्थ्यादिसंस्थास्वर्गणेषु च त. द्विधानम् । न च प्रकृतिवदुक्थ्यादिषु त्रिपर्वदशमुष्टिपरिमितसोम- ग्रहणादीर्घसोमत्वमिति शाम् । प्रदानविवृद्धिप्राकृतपरिमाणोभया- नुरोधेन दीर्घपर्वण एव ग्रहणाश्रयणात् । नच प्रकरणिसंस्थास्वे. व निवेशसम्भवान्नाहर्गणेषु सन्तर्दनविधिः, तासां प्रकरणासम्भवात् । यद्यपि “पशुकाम उक्थ्यं गृहीयाद्"इत्यादिवचःमूक्थ्पादिसंज्ञा- भिहितास्तत्तत्स्तोत्रसम्बन्धोपरमात्मिकाः संस्थाः फलेभ्यो वि. विहिताः, संस्थाभिधायित्वं च तासान्ततसंस्थे क्रतावुक्थ्यो ऽय- मिति प्रयोगाद् , तत्संस्थे तत्स्तोत्रतधागाभ्यासवत्यपि षोडशिसं- स्थे तथाऽप्रयोगात्, तथाऽपि क्रत्वाश्रितानां तासां फलसाधन- . १६८ भाट्टालङ्कारसहितमीमांसान्यायप्रकाशे- कवाक्यभूतम् इति । ततश्चाकाङ्क्षारूपं प्रकरणं वाक्य- स्य वाक्यान्तरैकवाक्यत्वे प्रमाणम् । एवं च यावत् प्रकरणं वाक्यं कल्पयित्वा वि- नियोजक भवति तावद्वाक्यं लिङ्गश्रुती कल्पयित्वा विनियोजक भवतीति प्रकरणाडाक्यं बलीयः । तां क्रत्वन्वयाधीनप्रतिपत्तिकामपेक्ष्य क्रतोरेव शीघ्र साधनता प्रतीतेनिणीतयागाङ्गपावसामधर्मविधिमिश्रिता अङ्गविधयः प्र. थमतरतुशेषत्वं गता न पुनः संस्थाशेषत्वं प्रतिपद्यन्ते । कथं- भावोपशमस्तु ज्योतिष्टोमादतिदेशेन भवेत् । यद्यपि संस्थाज्योति. टोमयोन सारूप्यम्, तथाऽपि सारूप्यकार्याया बुद्धिस्थताया इहाश्र- यत्त्वमहिम्ना एव सिद्धर्नानुपपत्तिरिति प्राकृताङ्गनैराकाझ्यादसं- बद्धव्यवायाच्च न प्रकरणेन संस्था सन्तईनम् । न चात्र संस्था- सन्निधिरपि । येनानुवादस्य सन्निहितगामित्वात् “पयाजे कृष्ण- लम्"इत्यत्र प्रयाजपदेनेव दीर्घसोमपदेन संनिहितनिर्देशः स्यात् । तस्मादस्त्यहर्गणेष्वपि सन्तर्दनम्, एकाहेष्वपि । यत्र ज्योति- ष्टोमाधिकग्रहविधिस्तत्र दाशमिकन्यायेन प्राकृतग्रहाबाधाद्भवतु संस्थावदीर्घसोमत्वम् । ज्योतिष्टोमे तु न निवेश इति प्रकरणबाधः । "न प्रथमयज्ञे"इसस्य प्रकरणबाधकत्वं निषेधप्रस्तावे वक्ष्यामः । पूषेतिवचश्च न प्रकरणिनि दशैं पेषणं विधते तत्र पूषयागाऽभावा- द, किन्तु तदेकदेवत्ये चरौ देवताया अनुक्तत्वेनाग्नेयपदवद्भागप- दस्य तद्देवत्यपरत्वात् प्रतिप्रसवेनार्थवावे लाघवाच । एवं किं मे प्रजया इति शंयुयाचितवरमदाने “यो ब्राह्मणायावगुरेत्तं श- तेन यातयाद्" इत्यस्मिन्प्रकृतदार्शिकविङ्मात्रस्य ब्राह्मणपदेन निर्देशासम्भवात्पकरणबाधकत्वं तथाऽप्येषूदाहरणेषु विरोधम्या- स्पष्टत्वान्मन्त्रवाक्यस्य प्रकरणबाधकत्वे ऽभिहिते च कैमुतिकप्रकरणप्रमाणम् १६९ अत एव “इन्द्राग्नी इदं हविरजुषेतामवीवृधेतां महो ज्यायोऽक्राताम्" इत्यत्रेन्द्राग्नीपदस्य लिङ्गादर्शाङ्गत्वे सिद्धे "इदं हविः' इत्यादेरपि तदेकवाक्यत्वादर्शाङ्गत्वम् , न तु प्रकरणादर्शपूर्णमासाङ्गत्वम् । प्रकरणादाक्यस्य बलीयस्त्वादिति ॥ उभयाकाङ्क्षा प्रकरणम् । यथा प्रयाजादिषु । "समिधो यजति' इत्यत्र हि इष्टविशेषस्यानिर्देशात्समि- वाक्येन न्यायेन विधिवाक्यस्य तथात्वासद्धलाघवमनुसृत्य मन्त्रवाक्य- कृनयाधमाह-अत एवेति । प्रकरणबाध्ययोर्मानयोमध्ये स्थानस्य बाधायाम् अग्नीषोमीयक्रमेण प्रसक्ततन्मात्राङ्गत्वानि लि. गावगतपशुत्रयाङ्गभावपारचीतपदैकवाक्यत्वानि क्रियमाणपरिव्या- णानुवादिमन्त्रगतानि “युवा सुवासाः" इत्यादिपदान्दाहरणम् । वाक्येन क्रमं बाधित्वा तेषां सवनीयपरिव्याणे विनियोगसिद्धः । समाख्याया वाक्येन बाधायां भक्षानुवाकगतानि लिङ्गावगत- ग्रहणाद्यङ्गभावैः सध्यासमित्यादिपदैरेकवाक्यतापन्नानि शेषपदान्यु. दाहरणम् । समाख्याप्राप्तभक्षणाङ्गत्वबाधेन तेषां ग्रहणादिष्वेव वि. नियोगात् । उभयेति । फलाकासाविशिष्टकथंभावाकाङ्केत्यर्थः । वैशिष्ट्यं च स्वाश्रयभावनासन्निहितभावनाश्रितत्वसम्बन्धेन, न वेकपुरुषावगतत्वादिना । तेन न विश्वजिदादेः प्रकरणेन दर्शा- त्वम् , नापि दर्शप्रकरणेन प्रयाजादेः प्रकरणित्वम् । यथा हि ज्ञानत्वं ज्ञानपदवाच्यमपि न ज्ञानं तथाऽङ्गविधिगता फलाकाङ्क्षा प्रकरणपदवाच्याऽपि न प्रकरणम् । प्रकरणोक्तसम्बन्धेन यदी- यफलाकासाविशिष्टा ऽनिर्णीततदनङ्गत्वगता या कथंभावाकाङ्क्षा सा तद्विनियोजकं प्रकरणमिति तु निष्कर्षः । उक्तं हि-"अ१७० भाट्टालङ्कारसहितमीमांसान्यायप्रकाशे- द्यागेन भावयेत् किमित्यस्त्युपकार्याकाङ्क्षा । दर्श- पूर्णमासवाक्येऽपि दर्शपूर्णमासाभ्यां स्वर्ग भावयेत्कथ मित्यस्त्युपकारकाकाङ्क्षा । अत उभयाकाङ्क्षया प्र- याजादीनां दर्शपूर्णमासाङ्गत्वं सिध्यति । नन यदि प्रयाजादिवाक्ये इष्टविशेषो न श्रूयते तर्हि विश्वजिन्न्यायेन स्वर्गः फलं कल्प्यताम् । विश्वजिदधिकरणे हि (४४१०-१६) "विश्व- जिता यजेत” इत्यत्र फलस्याश्रवणात्, फलमन्तरेण च विधिश्रुतेरनुपपत्तेवश्यं फले कल्पयितव्ये सर्वा. भिलषितत्वेन वर्गः फलमित्युक्तम् । तदुक्तम्-“स स्वर्गः स्यात्सर्वान्प्रत्यविशिष्टत्वाद्” इति। (४।३।१५) रात्रिसत्रन्यायेन वाऽऽर्थवादिकं फलं कल्प्यताम् । रात्रिसत्राधिकरणे ( ४ । ४ । १७-१८) हि "प्रतितिष्ठन्ति ह वै य एता रात्रीरुपयन्ति"इत्यत्र विध्युद्देशे फलाश्रवणात्फलमन्तरेण च विधिश्रुतेरनुप- संयुक्त प्रकरणादितिकर्तव्यतार्थिवाद" इति (पू० मी० अ० ३ पा० ३ अधि० ४ मू० ११) । अत्र पञ्चम्यन्तयोः सा. मानाधिकरण्यात्कथम्भावाकाङ्क्षच प्रकरणमित्यवसीयते, असं. युक्तपदं च फलाकासोपस्थापकं नतु सन्निपातिनिवारणाद्यर्थ- मिति वार्तिकटीकायां प्रपञ्चितमेतैः । फलइति । अविवक्षितसं- ख्याकनिर्देशः । उपयन्तीत्यवेति । एतदर्थवादसम्बद्ध इत्यर्थः। प्रकरणप्रमाणम् । पत्तेरवश्यं फले कल्पयितव्ये आर्थवादिकं प्रतिष्ठाख्यं फलमित्युक्तम् । विश्वजिदधिकरणन्यायेनानुपस्थितस्वर्गकल्पने तस्य प्रकृतसम्बन्धकल्पने गौरवादर्थवादोपस्थितस्यैव प्रकृतसम्बन्धकल्पने लाघवात् । तदुक्तम्-“फलमात्रेयो निर्देशादश्रुतौ ह्यनुमानं स्याद् इति ( ४ । ३ । १८ )। तस्मादिश्वजिन्न्यायन रात्रिसत्रन्यायेन वा स्व- तन्त्रफलार्थत्वे सम्भवति किमिति दर्शपूर्णमासाङ्गत्वं स्वीक्रियते इति । मैवम् । स्वतन्त्रफलार्थत्वेऽन्यतराकाङ्क्षया सम्बन्धः स्यात् । न ह्यत्र फलस्य साधनाकाङ्क्षाऽस्ति । श्रूय- माणं हि फलं साधनमाकाङ्क्षति, न चात्र त- च्यते । एवं च फलस्याकाङ्क्षाभावात् केवलं किं भावयेदिति प्रयाजानां भाव्याकायैव स्वत. त्रफलार्थत्वं स्यात् । दर्शपूर्णमासार्थत्वे तूभयाकाङ्क्षा प्रमाणम्, प्रयाजानां भाव्याकाङ्क्षाया इतरत्र च कथ- म्भावाकाङ्क्षायाः सत्त्वात् । अन्यतराकाङ्क्षातश्चोभया काङ्क्षा बलीयसीति वक्ष्यते । ततश्च दर्शपूर्णमासार्थ- त्वमेव युक्तं न स्वतन्त्रफलार्थत्वमिति । आर्थवादिकमिति । ये प्रतितिष्ठासन्ति त एता रात्रीरुपेयुरिति १७२ भाट्टालङ्कारसहितमीमांसान्यायप्रकाशे- तदुक्तम्-“द्रव्यसंस्कारकर्मसु परार्थत्वात्फलश्रुति- रर्थवादः स्याद्" इति (४ । ३।१)। अत्र द्रव्ये फलश्रुतिः-“यस्य पर्णमयी जुहूर्भवति न स पापं श्लोकं शृणोति" इत्येवमाद्या । संस्कारे फलश्रुतिः-“यदाते चक्षरेव भ्रातृव्यस्य वृङ्क्ते इत्येव- माद्या । कर्मणि फलश्रुतिः-"वर्म वा एतद्यज्ञस्य क्रियते यत प्रयाजानुयाजा इज्यन्ते"इत्याद्या । कर्मपदं चारादुपकारकर्मपरं द्रष्टव्यम, संस्कार- कर्मणः पृथक् सङ्कीर्तनादित्यास्तां तावत् । तदिदं प्रकरणं क्रियाया एव विनियोजकम्, म द्रव्यगुणयोः । तयोस्तु क्रियायोगादिनियोज- कम् । कुत इति चेत् । शृणु । "यजेत स्वर्गकामः” इत्यत्राख्यातांशेनार्थी भावना वि- धीयते-भावयेदिति । सा चांशत्रयमपेक्षते-'किं भा- क्येत, केन भावयेत् कथं, भावयेद'इति । तत्र भाव्या- काङ्क्षायां षष्ठाद्यन्यायेन वर्गो भाव्यतयां ऽन्वेति-स्वर्ग भावयेद्" इति । करणाकाङ्क्षायां समानपदोपात्तो यागो भावार्थाधिकरणन्यायेन (२ । १।१) करणतया ऽन्वेति- 'यागेन स्वर्ग भावयेद् इति । ततः कथमिति कथम्भा- वाकाङ्क्षायां यत सन्निधौ पठितमश्रूयमाणफलकंच क्रि- याजातं तदेवोपकार्याकाङ्क्षयेतिकर्तव्यतात्वेनान्वयमप्रकरणप्रमाणम् । तुभावितुं योग्यम् , क्रियाया एव लोके कथंभावा- काडक्षायामन्वयदर्शनात् । न हि कुठारेण छिन्द्यात्क- थमित्याकाङ्क्षायां हस्त इति केवलमुच्चार्यमाणोऽपि ह- स्तोऽन्वयं प्राप्नोति, किं तर्हि ? हस्तेनोद्यम्य निपात्येति उच्चार्यमाणे उद्यमननिपातने एव । हस्तोऽपि तहा- रेणैवान्वयं प्राप्नोतीति सर्वजनीनमेतत् । किं च कथंभावाकाङ्क्षा नाम करणगतप्रका- राकाङ्क्षा । कथमः प्रकारवाचित्वात् । सामान्यस्य भे- दको विशेषः प्रकारः । सामान्यं च क्रियारूपमेवाख्या- तेनोच्यते। "यजेत स्वर्गकामः' इत्यस्य ह्ययमर्थः-यागेन तथा कर्त्तव्यं यथा स्वर्गो भवतीति । क्रियासामान्यस्य च विशेषः क्रियैव भवति । न हि ब्राह्मणविशेषः परित्रा- जकादिब्राह्मणो भवति । एवं च करणगतक्रियावि- शेषाकाङ्क्षापरनामधेयकथम्भावाकाङ्क्षायां क्रियैवान्वेती- ति युक्तम् । स च करणगतः क्रियाविशेषोऽन्वाधाना- दिब्राह्मणतर्पणान्तक्रियारूप एवेति युक्तं तस्य प्र- करणेन ग्रहणम् । तस्य च करणगतत्वं तदुपका- रकत्वमेव, तेन विना यागेनापूर्वाजननात । न ह्य- विपरिणामेनेत्यर्थः । उच्चार्यमाणोऽपीति । यद्यपि शानजभिहित- मुञ्चारणकर्मत्वं शब्दगामि तथाऽपि शब्दकर्मीभूते ऽर्थे तद् उपचर्यते । १७४ भाहालङ्कारसहितमीमांसान्यायमकाशे- धमननिपातनव्यतिरेकेण कुठारेण द्वैधीभावो जन्यते। तत् सिद्धं कथम्भावाकाङ्क्षायां क्रियैवान्वेतीति युक्तम् । अत एव द्रव्यदेवतयोगसंपादनद्वाराऽन्वयः साम्प्र- दायिकैरुक्तः । विकृतौ च कथम्भावाकाङ्क्षायामुपका- रसम्पादनमतिदिश्यत इत्युक्तम् । यदि च कथ- म्भावाकाङ्क्षायां सिद्धवस्तु अन्वययोग्यं स्यात तदा स- म्पादनपर्यन्तं धावनं ग्रन्थकृतामनर्थकं स्यात् । अ- तश्च क्रियाया एव इतिकर्तव्यतात्वम् , कथंभावाकाङ्क्षा- गृहीतस्यतिकर्तव्यतात्वात, इतिशब्दस्य च प्रकारवा- चित्वात । कर्तव्यस्य इति प्रकार इतिकर्तव्यता । प्रकारश्च सामान्यस्य भेदको विशेष इत्युक्तम् । कर्त- व्यस्य च विशेषः कर्तव्य एव भवतीति न सिद्धस्य वस्तुन इतिकर्तव्यतात्वम्, किन्तु क्रियाया एव । सिद्धस्य तु द्रव्यादेः केवलमङ्गत्वम् । तदपि श्रुत्यादिना न तु प्रकरणात् । यथाहु:- नावान्तरक्रियायोगाढते वास्योपकल्पितात् । गुणद्रव्ये कथम्भावैर्यह्णन्ति प्रकृताः क्रियाः ॥ इति (तन्त्रवार्तिके २९३) एवमग्रेऽपि । सिद्धमनुष्ठेयम्। अन्यादृशसिद्धत्वस्योपकारेष्वसम्भवात् । प्रकरणद्वैविध्यम् अत एव "बर्हिदेवसदनं दामि' इत्यादिमन्त्राणां लिङ्गादङ्गत्वम् , न तु प्रकरणादित्युक्तम् अर्थवादा- धिकरण(पू० मी० अ० १ पा० २ अ० १) पूर्वपक्षसमाप्तौ राणके । क्वचिद् द्रव्यस्येतिकर्तव्यतात्वाभिधानमङ्गत्वा- भिप्रायं द्रष्टव्यम् , बहुअन्यस्वरसादुक्तयुक्तेश्चेति । तत्सिद्धं प्रकरणं क्रियाया विनियोजकमिति । तच्च प्रकरणं दिविधम् । महाप्रकरणमवान्तरण- करणं चेति । तत्र फलभावनायाः प्रकरणं महाप्रकरणम् । तच्च प्रयाजादीनां ग्राहकम् । तच्च प्रकृतावेव । यत्र समग्राङ्गोपदेशः सा प्रकृतिः, यथा दर्शपूर्ण- मासादि । तत्र चोभयाकाङ्क्षारूपं प्रकरणं सम्भवति आकाङ्क्षानुपरमात । विकृतौ तु न प्रकरणं सम्भवति । यत्र न समग्राङ्गोपदेशः सा विकृतिः, यथा सौर्यादिः।त- त्र च यान्यपूर्वाण्यङ्गानि विद्यन्ते उपहोमादीनि तेषां न प्रकरणं विनियोजकम् । तत्र यद्यपि लिङ्गादिति । प्रकरणसह कृतादिति शेषः। प्रकरणादित्यनन्तरमेवे- ति । लिङ्गादभिधानक्रियाऽर्थत्वेऽवगते तद्वारेण मन्त्राणां प्रकरणेन ग्रहणं ? सम्भवति नान्यथा, प्रकरणागृहीतस्योच्चारणकर्त्तव्यताया अप्यसिद्धेरिति तदाशयः । उपहोमादिकतिपययागोपवेशवत्या विक- तेरिणाय समग्रेति । यत्रनेति । नच दविहोमेष्वतिप्रसङ्गः, तेषा- पङ्गसच्चे तस्य द्रव्याद्यात्मन औपदेशिकत्वात् , असत्वे ऽप्रसिध्यैव भाट्टालङ्कारसहितमीमांसान्यायप्रकाशे- तेषां किं भावयेदित्यस्त्याकाङ्क्षा, तथाऽपि प्रधानस्य न कथम्भावाकाङ्क्षाऽस्ति, प्राकृतरेखाङ्गनिराकाङ्क्षत्वा त् । न च प्राकृतानामङ्गानामत्रापठितत्वेनाप्रत्यक्ष त्वाद्वकृताना तु पठितत्वेन प्रत्यक्षत्वात्तैखाकाक्षोप- शम” इति वाच्यम् । तेषां पठितत्वेपि अक्लुप्तो- पकारत्वेन झटित्याकाङ्क्षोपशमने सामर्थ्यात, प्राकृतानां तु क्लुप्तोपकारत्वेन तच्छमने सामर्थ्यात्। न चात्र तेषामु- लक्षणपरिहारात् । नचात्रेति । अत्र मौर्ये । यत्र ह्यग्निहोत्रादिनाम धर्मवतो नामत्वेन क्लृप्तं विधेयकर्मान्तरे वैष्णवादिपद वद्गुणविधित्वेन प्रायणीयादिवद्यागिकत्वेनासम्भवदन्यायश्चानेकार्थत्वमिति गाण्या पवृत्तं विधिसमभिव्याहारादुरशये यूपपदवत्सुरावाजिनयोः सोम- पदवत्स्तुतावपर्यवस्यदमी पिष्टपिण्डाः सिंहाः क्रियन्तामितिवदतिदेशे पर्यवस्यति, तत्र चोदनायां भवतु तत्कृतोपस्थितिः प्राकृतानाम् , यत्र वा तदतिदेशकं वचनमाम्नायते यथेषावकाहे “इषु विष्टुतिं करोति" इत्यनन्तरं “समानमितरच्छयेनेन" इति । अत्र हि यदि भाष्यमत- मनुसृत्येतरपदं पूर्वोक्तेषु सदृशमसंनिहितमपि श्येनवैशेषिक कण्टक- वितोदनादि विधत्त इत्युच्यते, यद्वा ऽऽचार्यमतानुसारेणेतरपर्द पूर्वोक्तविष्टुत्यादेरवशिष्टस्य प्राकृताङ्गस्योद्देशक समानपदं प्रकृता- सम्बन्धस्य श्येनगतलोहितोष्णीषादेर्विकारस्य विधायकमित्या- श्रीयते, सर्वथाऽपि सुलभा तत्र तेषामुपस्थितिः । प्रत्यक्षं वचः कथं नोपदेश इति तु भ्रममात्रम् । अन्यत्र विहितानां धर्माणां तत्सम्बन्धा- परित्यागेनान्यसम्बन्धप्राप्तिफलकस्य शास्त्रस्यातिदेशत्वात् । तद्वि- परीतस्योपदेशत्वात् । एवं यत्र"एतद्ब्राह्मणान्येव पञ्च हवींषि""एत. ब्राह्मण एककपालः" इत्यादौ सार्थवादकसाङ्गाविधिककाण्डवाचि१७७ विकृतौ प्रकरणप्रमाणस्याविनियोजकत्वम् । पस्थापकाभावः । उपमितिलक्षणप्रमाणेन तेषामुप- स्थितत्वात् । सौर्यवाक्ये हि दृष्टे औषधद्रव्यत्वेन एक- देवत्यत्वेन च सादृश्येन आग्नेयवाक्यमुपमीयते गवय. दर्शनाद् गोरुपमानत्ववत् । तस्मिंश्चोपमिते तेन तदर्थो ज्ञायते । सा च त्र्यंशा भावना । तत्र सौर्यवाक्ये भावनाया भाव्यकरणयोः सत्त्वादितिकर्तव्याताका सायामुपकारपृष्ठभावेनामेयेतिकर्तव्यताऽतिदिश्यते, सौ. पाह्मणपदश्रवणादङ्गशास्त्राणामतिदेशो बोध्यने तत्र तत्कृतोपस्थिति- था, अत्र तु न सम्भवति तादृशोपस्थापकाभावाद् इति शङ्कितुरा. यः । तृतीयमतिदेशप्रकारमाह-उपमितीति। एकेति । "अमुमे- आदित्यं स्वेन भागधेयेनोपधावति "उदुत्यम्" "अग्नये" "ध्रियस्व" 'अग्निमर्धा" इतिवाक्यशेषमन्त्रवर्णवलेन वैकृतपाकृततद्धितयोस्तथा- वे तात्पर्यादित्याश्रयः । भाब्यति । यद्यपि करणत्वाभिमतो जिन श्रुतः देवतासम्बन्धोत्था च यज्पाकासा ऽतिदेशमाप्तयजिनैत्र नेवर्ततामिति शङ्कोदेति, तथाऽपि युगपदुपस्थितयोविभिन्नान्वयास- भवादितिकर्तव्यतातिदेशस्य न करणविषयत्वम् । अतिदेशे वा- ‘यान्तरकल्पनाच लाघवेन यजेरध्याहारो निर्वपतिना तदर्थल णा वाऽङ्गीकर्नु मुचिता इत्याशयेनेदम्। एतेनाश्रुतफल के विश्वजि- पादा फलातिदेशोऽपि निरस्तः। एकशब्दोपस्थितयोधियोद्देश्य वानुपपत्तेश्च । नचैवमपि चोदकप्राप्तार्थवादेनैव फललाभात्कल्प- गानुपपत्तिः । स्तुत्याख्यपाकृतकार्यपृष्ठभावेन वा तदतिदेशाद् अ- कृनफलप्रकाशनार्थत्वासम्भवः । उपकारोति । उक्तं ह्येनदशमा- रे आकासायोग्यतासंनिधिवशात्माकृतोपकारा एव विकृत्या स्त्रीभाट्टालङ्कारसहितमीमांसान्यायप्रकाशे- येयागेन ब्रह्मवर्चसं भावयेदानेयवद्'इति । तथा च तयैवाकाङ्क्षोपशमान विकृतेः प्रकरणमस्ति । अन्य- - . क्रियन्ते इति । आग्नेयवदिति । एतेनान्येऽपि चोदनालिङ्गाति- देशा आख्याताः । ते यथा- आग्नावैष्णवमारुतप्रभृतिषु औषधद्रव्यकानेकदेवत्ययागेषु अग्नी- षोमीयन्द्राग्नयोर्धर्माः। तत्रापि तद्धिनपदाक्षरसंख्यासामान्य व्यव- स्थापकमिति बहवो याज्ञिकाः । सौम्यैन्द्रचर्वोस्तयोरेच धर्माः, देवतात्वाधिष्ठानसाम्यस्य तत्सं- ख्यासाम्यावलीयस्त्वात् इत्यपि केचित् । पश्वामिक्षयोः पयसः, साक्षात्पशुप्रभवत्वसाम्याद् , आमि- क्षायाः पयस्त्वात्, मधूदकयोराज्यस्य, वर्णसाम्यात, द्रवत्व स्यापि कथंचित्तुल्यत्वात् । नतु प्राजापत्यशतकृष्णले, चरु. शब्देन विशदत्वेन चौषधधर्मातिदेशस्यैव तत्रौचित्यात् । आ- ग्नेयेऽपि पयसि नाग्नेयस्य, शब्दद्वारककर्मसमवायिदेवतासा- मान्यात्स्वरूपकर्मसमवायिद्रव्यसामान्यपावल्यात् । भवति चाव- रकल्पायां तृतीयस्थानगतेऽपि वाहस्पत्ये, अन्याधीनप्रतिपत्ति- कस्थानसाम्यात् तद्विलक्षणदेवतादिसाम्यप्राबल्यात् । पशुयागेष्व. ग्रीषोमीयस्य पशोः, एकादशिनेषु सननीयस्य सौत्यत्वसाम्यात् , सौत्रामण्यादिपशुगणेषु तेषाम्, एकाहेषु द्वादशाहे च ज्योतिष्टो- मस्याव्यक्तत्वसाम्यात, साधस्क्रादिसंज्ञायोगिष्वकगणान्तर्वतिने काहेषु तु प्रथमस्य धर्मवत उत्तरेषु, गणेषु द्वादशाहान्तर्वर्तिदश- रात्रस्य गणत्वसाम्याव , अनन्यथासिद्धलिङ्गेभ्यश्च । तत्रापि यज- तिचोदनाचोदितत्वनिमित्ताहीनसंज्ञासाम्यादहीनात्मकतदन्तर्वति- बहादेराित्रादिष्वेकादशरावान्ते यथासम्भवम् अतिदेशः। नच ज- नकसप्तरात्रे"चत्वारि त्रिन्त्यहान्यग्निष्टोममुख्यानि"इति विहितेष्वहःविकृतौ प्रकरणप्रमाणस्याविनियोजकत्वम् । तराकाङ्क्षारूपस्थानादेव चापूर्वाङ्गग्रहणम् । न च प्राकृताङ्गग्रहणमेव विकृतौ प्रकरणात किं न स्यादिति वाच्यम् । तेषामपि प्रकृत्युपकारकतयाऽऽकाङ्क्षोप- शमात् । ननु प्राकृतानामङ्गानामाकासाभावेन तेषां वि. कृतौ सम्बन्धः केवलं स्थानात् स्यात्, अपूर्वा- णां त्वाकाङ्क्षासत्त्वादिकृतेरप्याकाङ्क्षावत्त्वात्तेषां सम्ब- न्धः प्रकरणात्स्यात, प्रकरणं च स्थानाज् झटिति वि- नियोजकमित्यपूर्वाणामेव प्रथम सम्बन्धः स्यात्, न सु त्रित्वसाम्यात्पाठिकाद्यन्ह एव विध्यन्तावृत्तिः शङ्ख्या । अङ्गभूत- स्तोत्रीयागतसङ्ख्यासाम्यात्प्रधानगतगणत्वसाम्यस्य बलीयस्त्वात् । आसनोपेयादिचोदनाचोदितत्वानमित्तसत्रसंज्ञासाम्यात्सत्रात्मकत. दन्तर्वर्तिदशरात्रस्य त्रयोदशरात्रादिषु गवामयनपर्यन्तेषु । तस्मा. द् इतरसम्वत्सरसत्रेषु । षट्त्रिंशद्रात्रे "षडहा भवन्ति चत्वा- रो भवन्ति"इत्यत्र तु षडहिकविध्यन्तावृत्तिः द्वादशाहिकमपेक्ष्य त- स्य शीघ्रप्रतीतेः । यद्यप्युक्तनीत्या"शतोक्थ्यं भवति"इत्यत्रोक्थ्यपद- वाच्यसंस्थया संख्यया च विशिष्टेष्वहःसु विहितेषु दशरात्रवि. ध्यन्त आवृत्त्या प्रवर्तते, तथाऽपि प्रतिदशकमतिदेशप्राप्तयोरभि- तो ऽग्निष्टोमयोः स्थाने य उक्थ्यविनियोगः स ज्यौतिष्टोमिको- क्थ्यविषय एव बोध्यः । द्वादशाहिकस्येव गावामयनिकस्याप्यु- क्थ्यविनियोगस्य ज्योतिष्टोमगतां तदुत्पत्तिमपेक्ष्यैव प्रवृत्यौचित्या- दित्यायूह्यम् । प्रकरणादिति । यद्यपि संनिधिपठितयोः शेषशे. षित्वाभिमतयोरुभयाकासा प्रकरणमिति न प्राकृतानां प्रकरण- विनियोज्यत्वशङ्कोदयः, तथाऽपि पाठपंपाद्य सान्निधेरिहातिदेशेनैव + १८० भाट्टालङ्कारसहितमीमांसान्यायप्रकाशे- प्राकृतानामिति । उच्यते । सत्यं प्रकरणं झटिति वि- नियोजकम, तथाऽपि प्रमाणबलाबलात्प्रमेयबलाब- लस्य ज्यायस्त्वाद् उक्तविधयोपस्थितत्वात् प्राकृता- नामेव सम्बन्धो युक्तः, क्लुप्तोपकारत्वात् , न वैक- तानाम् कल्प्योपकारत्वान । विकृतेश्वोपकारकपदार्था- कासा न पदार्थमात्राणामिति युक्तः प्रथमं प्राकृता- गसम्बन्धः । ततश्च न विकृतौ प्रकरणं विनियोजकम् । यत्तु विकृतौ प्राकृताङ्गानुवादेन विधीयते, य- था “औदुम्बरो यूपो भवति इति यूपानुवादेन औदुम्ब- रत्वम्, तत् प्रकरणाद् गृह्यते । ननु न तत् प्रक- णाद् गृह्यते अक्रियात्वात्, क्रियाया एव प्रकरण- ग्राह्यत्वादिति चेत् । सत्यम् । तथापि तु तावद्विधीय- मानस्यौदुम्वरत्वस्यास्त्येवाकाङ्क्षा-'किं भावयेद् इति । सिद्धिरिति अभिमानेने यमुक्तिः, स्थानात्स्यादियग्रिमा च । क्लमो- पकारस्य बलीयस्त्वपयोजकत्वे बीजमाह विकृतेश्चेति । पकारार्थ पदार्थानाकान्ती विकृतिर्हि येभ्य उपकारक्लूप्तिस्ता- ननादृत्य नान्येभ्य उपकारकल्पनां सहत इत्याशयः । स्वरूपेणी- दुम्बरतायाः प्रकरणाग्राह्यत्वे ऽपि चोदकमाप्तनियोजनविशेषणत्वे- न तद्रायन्वसम्भव इत्याशयेनाह सत्यमित्यादिना । यद्य- प्याहवनीयवयूपः केवलादृष्टात्मा स्यात्, तथाऽपि “यदाहवनीये जु- होति" इत्याहवनीयविनियोगविधाविव न्यायसुधायुदाहृते "पालाशे बध्नाति इति यूपविनियोगविधावदृष्टवाचिशब्दाभावेनादृष्टविशिष्टस्य ऋत्वपूर्वसम्बन्धालाभापाकृतखाादराञ्जनादिविधिचिव वैकृतोदुम्बविकृतौ कचित् प्रकरणप्रमाणसम्भवः । १८१ न च यूपानुवादेन तस्य विधीयमानत्वाद् यूपस्य चाट- टरूपत्वात्तेनैवौदुम्बरत्वस्य नैराकाङ्क्षयम् आहवनीयेने- वाधानस्येति वाच्यम् । यूपस्य केवलादृष्टरूपत्वाभावा- तु । तस्य हि तदूपत्वे खादिरत्वादिकं केवलादृष्टार्थ स्यात् । न च तत् सम्भवति । तथा सति खदिराभावे प्रतिनिधित्वेन कदरोपादनं न स्यात् । अदृष्टार्थस्य प्रतिनिध्यभावात् । न हि खदिरजन्यमदृष्टं कदरेण क्रियते इत्यत्र प्रमाणमस्ति । अत एव नादृष्टार्थानां प्रतिनिधिः । तदुक्तम्-"न देवताग्निशब्द क्रियमन्यार्थ(१). त्वाद्” इति (पू० मी० अ० ६ पा० ३ अ० ६ सू०१८) अन्यार्थत्वादिति अदृष्टार्थत्वात् । प्रतिनिधित्वेन चो- पादानं कदरादेरुक्तं ग्रन्थेषु । तस्मान्न यूपस्य केव- रतादित्रिधिषु क्रत्वपूर्वसम्बन्धाकासा वक्तुं शक्यते । वस्तुग- तिमनुरुध्याह यूपस्येति । ननु “न देवता-” (पू० मी० अ० ६ पा० ३ अ० ६ स. १८) इतिसूत्रे प्रयाजादिक्रियाणा- माहवनीयाद्यग्नीनां च प्रतिनिध्यभावे यो न्यायो ऽभ्यधायि स भवता यूपे मञ्चार्यते देवतामन्त्रयोदृष्टार्थयोरपि मुख्यस्मृत्यस्मृत्यो- स्तत्तदृशग्रहासम्भव इत्यादिन्यायान्तरेण प्रतिनिधिनिराकरणात् । नचेह तत्साम्यम् । दृष्टान्ते साक्षाददृष्टार्थत्वात्. दाष्टान्तिके परिच्छे. दाख्यदृष्टद्वारेण तदर्थत्वादत आह तस्मादिति । यूपशब्दवाच्या १ सूत्रपाठे आनन्दाश्रमीयपुस्तकानुरोधेन “न देवताऽग्निशब्दकि- यमन्यार्थसंयोगाद्" इत्यानुपूर्वी लभ्यत एतत्सूत्रस्य, तथाऽपि मूलका- रकृताव्यवहितोत्तरव्याख्यानेन मूलाभिप्रायानुरोधिन्येव सुत्रानुपूर्वी स्थापिताऽत्रेत्यवधेयम् । १८२ भाट्टालङ्कारसहितमीमांसान्यायप्रकाशे- लादृष्टरूपत्वम् , आपि तु दृष्टादृष्टसंस्कारगुणो यूप इति साम्प्रदायिकाः । एवं चौदुम्बरत्वस्य न यूपमात्रेण नैराकाङ्यम् । दृष्टसंस्कारस्य प्रकारान्तरेणापि स- म्भवात । अतश्चास्ति औदुम्बरत्वस्याकाङ्क्षा । विकृते- रप्यस्ति कथम्भावाकाङ्क्षा । सा च तदा शाम्यति यदोपकारास्तत्पृष्ठभावेन च पदार्था अन्वीयन्ते । न तूपकारमात्रान्वयेन शाम्यति । अतश्च यथेन्द्रिय भावनायाः करणाकाङ्क्षा दन्नः करणत्वेनान्वये जाते सिद्धस्य करणत्वानुपपच्या होमस्याश्रयत्वेना. न्वयं यावदनुवर्तते न तु दध्यन्वयमात्रेण निवर्तते । आश्रयत्वेन च गृह्यमाणो होमः करणाकाङ्क्षयैव गृह्यत इत्युच्यते, न त्वाश्रयाकाङ्क्षा नाम चतुर्थ्य- स्ति । एवं विकृतेः कथम्भावाकाङ्क्षा नोपकारान्व- यमात्रेण निवर्तते, उपकारपृष्ठभावेन यावत्पदार्थान्वयम- नुवर्तते । अतश्चोपकारपृष्ठभावेन गृह्यमाणाः पदा- र्थाः कथम्भावाकाङ्क्षयैव गृह्यन्ते । तत्र प्राकृताः त्वेनाभिमतमदृष्टं प्रति खदिरत्वाञ्जनादिद्वारत्वेनाभिमतानां दृष्टा. दृष्टानामेव तद्वाच्यत्वसम्भवे नाधिकादृष्टकल्पनमुचितम् । तेषां तु वा. च्यवं प्रत्येकं स्यात्-'यश्छिद्यते स यूपः' 'यस्तक्ष्यते स यूपः' इति प्रत्येकं वचनव्यक्त्याश्रयणात् कतिपयसंस्कारहीनायामपि खले. वाल्यां मन्त्रगतयूपैकत्व निर्देशोपपत्तेः । वाच्यसंस्कारानेकल्वे ऽपि तदाश्रयकाष्ठैकत्वेन गुणवचनानाश्रयतो लिङ्गवचनादिमविकृती कचित् प्रकरणपमाणसम्भवः । १८३ पदार्थाः कथम्भावाकाङ्क्षया गृह्यमाणा अपि न प्र- करणग्राह्याः प्रकृत्युपकारकतया तेषामाकाङ्क्षाभावात् । औदुम्बरत्वादयस्तु अन्यानुपकारकतया साकाङ्क्षाः पशनियोजनयपपृष्ठभावेन यावत खादिरत्वमायाति ताव- द्विधीयन्ते इति युक्तं तेषां प्रकरणाद ग्रहणम् , उभया- काङ्क्षासत्वात् । यदि हि यूपपृष्ठभावेन खादिरत्वं विहितं स्यात् ततो विकृतेराकाङ्क्षाभावाद् औदु- म्बरत्वं न प्रकरणग्राह्यं स्यात् । न चैतदस्ति, चो- दकस्य खादिरत्वाविषयत्वात् । ननु यदि यावत् खादिरत्वमायाति तावदेवौदु- म्बरत्वं विधीयते तदा तेन खादिरत्वबाधोऽप्राप्तबा- धः स्यात् तार्तीयबाधवत् । तथा हि बाधो द्विविधः-अप्राप्तबाधः प्राप्त- बाधश्चेति । तत्र तार्तीयो बाधो प्राप्तबाधः । तत्र हि यावद् दुर्बलेन प्रमाणेन विनियोगः कर्तुमारभ्यते तावदेव प्रबलप्रमाणेन विनियोगः क्रियते इति न्त्रगतयूपगैकत्वनिर्देशोपपत्तेः । यद्वा समुदायात्मना स्यात् । ला. घवेन सर्ववाक्यपर्यालोचनान्ते 'याश्छद्यते यस्तक्ष्यते स यूपः' इ- त्येवमेकवचनव्यक्तिस्वीकरणात् । खलेवाल्यां च कतिपयसंस्का- रप्रकाशकशब्दान्तराभावेनागत्या यूपशब्दप्रयोगाश्रयणाद् । अक्ष- शब्दवन्नानार्थस्य यूपशब्दस्य सकृत्प्रयोगे यावदर्थप्रकाशकत्वाभावा- पत्तेरित्यन्यदेतदित्याशयः। पश्चिति। यूपपृष्ठभावेनेत्येताववालं 14 भाट्टालङ्कारसहितमीमांसान्यायप्रकाशे- तहोधितनेतरबाधोऽप्राप्तबाधः, दुर्बलप्रमाणस्याप्रवृत्त- त्वात् । प्राकृतस्य त्वङ्गस्य विकृतौ चोदकप्राप्तस्य प्रत्याम्नानाद् , अर्थलोपात, प्रतिषेधादा यो बाधः स प्राप्तबाधः । यथा प्राकृतानां कुशानां प्रतिकूलशराम्ना- नात, यथा वा ऽवघातस्य कृष्णलेषु वैतुष्यरूपप्रयो- जनलोपात, यथा वा पित्र्येष्टौ होटवरणस्य “न होतारं वृणीते इति प्रतिषेधात् । औदम्बरत्वेन च खादिरत्वबाधः प्राप्तबाध एव वक्तव्यः, शरकुश- न्यायेन चोदकस्य च खादिरत्वाविषयत्वे प्राप्त्यभावात, तदनुपपत्तिः स्यादिति । उच्यते । तार्तीयप्रमाणविनि- युक्तनेतरस्य बाधनं तावदप्राप्तबाधनम् । प्रकरणं च तार्तीयम् । तेन तद्विनियुक्तौदुम्बरत्वेनेतरस्य बाधनम- प्राप्तबाध एव । न हि वैकृतेन प्राकृतबाधः प्राप्तबाध - कर्तव्ये नियोजनग्रहणं मूलशङ्कापरिहारार्थम् । प्रत्याम्नानादिति । आम्नानस्य प्रातिकूल्यं तत्कार्यकार्यर्थान्तरविधायकत्वम् , तादृशार्था- न्तराक्षेपकत्वं वा । तेन "सप्तदशशरावश्चर्भवति" "वत्समालभेत" इत्यादौ मुष्टिनिर्वापाजालम्भादिप्रत्याम्नानत्वसङ्ग्रहः । अर्थलोपा. दिति । साध्यसाधनयोरन्यतरासम्भवादित्यर्थः । तेन पवमानेष्टिषु आहवनीयाग्निहोत्रहवण्योर्वाधस्यार्थ लोपनिमित्तत्वसङ्ग्रहः । प्रतिषे. धादिति । निवृत्तितात्पर्यकाच्छास्त्रादित्यर्थः । तेनैतैरुदाहृतपर्युदा. सत्वस्य "न होतारं वृणीते"इत्यस्य "इडान्ता आतिथ्या संतिष्ठते" इत्येवंरूपशास्त्रान्तरस्य च प्रतिषेधत्वसङ्ग्रहः । नहीति । नचैवं प्रापासङ्गिकः प्राप्तवाधादिविचारः । एवेति कुलधर्मः । वस्तुतस्तु प्राप्तबाध एवायम् । न च “खादिरस्व- स्य चोदकाविषयत्वेन प्राप्त्यभावात् कथं तबाधः प्रा. प्सबाधः, तद्विषयत्वे वा तेनेव नैराकाङ्क्यानोदुम्बरत्व स्य प्रकरणं विनियोजकं स्यादिति वाच्यम् । न हि प्रा- तबाधस्थले चोदकेन पदार्थाः प्राप्यन्ते । तथा सति शास्त्रप्राप्तत्वेन बाधो न स्यात, किं तर्हि, तानेव प- दार्थान्वस्तुतः प्रापयति ये विकृतौ न बाध्यन्ते । ते च पदार्थाः प्रकृतिवच्छब्देन प्राप्यन्ते इति भवात पु. रुषस्य भ्रान्तिः-यथा प्रकृतौ कृतं तथा विकृतौ क- त्तव्यमिति सर्वे पदार्थाः प्राकृताः कर्त्तव्या इति । अतश्च तबाधत्वं कापि न स्यात्, वाधकवैकृतस्य सर्वत्र तातीयमानविनि- युक्तत्वादिति शङ्ख्यम् । यत्रैकत्रिकादो प्राकृतेनैव क्रमादिना पाठ. प्राप्तेनापि श्रुतिप्राप्तस्यापि त्रिच्छन्दस्त्वादेः प्राकृतस्य वाधो द- शमे निरूप्यते, तत्रैव प्राकृतबाधस्य प्राप्तवायत्वेन वक्तुमौचि त्यात् । नहि तत्र बाध्यबाधक योस्ताीयमानेन विकृतो विनि- योगः विकृतौ तादृशमानादर्शनात् । प्राकृतमानानां च विकृताव- विनियोजकत्वात् । विनियोजकत्वे चा त्रिच्छन्दस्त्वेनैव क्रमवाधाप त्तेः । तेन प्राप्तवाध एवेत्य वधारणस्य नानर्थक्य मिति बोध्यम् । ननु शरयुक्तविकृतावनिदेशस्य कुशेतरविषयत्वमिवैकत्रिके ऽति- देशस्य त्रिच्छन्दस्त्वेतरविषयत्वं वाच्यम्, अन्यथा शास्त्रप्राप्तस्य बाधायोगात् , ततश्च प्राप्तबाधोक्तेराकरस्थाया निर्विषयत्वं स्या- दत आह वस्तुतइति । अतश्च भ्रान्तीति । ननु प्रति१८६ भाट्टालङ्कारसहितमीमांसान्यायप्रकाशे- भ्रान्तिप्राप्ताः खादिरत्वादयः शास्त्रप्रतिपन्नरौदु- म्वरत्वादिभिर्बाध्यन्ते इति भवति तद्वाधः प्राप्तबाधः । न च भ्रान्तिप्रतिपन्नेन वैधी आकाङ्क्षा निवर्तयितुं शक्यते । तस्माद्युक्तमुक्तमुभयाकाङ्क्षारूपप्रकरणसम्भ- वाद्विकृतौ प्राकृताङ्गानुवादेन विधीयमानानामौदम्बर- त्वादीनां प्रकरणं विनियोजकमिति । एवं “पृषदाज्येनानुयाजान्यजति' इति प्राकृता- नुयाजानवादेन विधीयमानं पृषदाज्यमपि प्रकरणादिकृ- त्यङ्गमिति केचिदाचार्याः। अस्मत्तातचरणास्त्वेवमाहुः-पृषदाज्यं हि अनुया- जानुवादेन विधीयते । तत्स्वरूपे चानर्थक्यप्राप्तौ तैर्न विकृत्यपूर्व लक्षयितुं युक्तं विप्रकर्षात, किन्तु दीक्षणी- यावाड़ियमन्यायेन स्वापूर्वमेव लक्षयितुं युक्तं सन्निक- पक्षशास्त्रदर्शने सत्यसति वैषा प्राप्तिः ? । नायः । अनुभवविरोधा- व । नहि शरशास्त्रं पश्यतः कुशकर्तव्यताबोधो ऽतिदेशादुदेति । न द्वितीयः । श्रुतिमपश्यतो लिङ्गादपि भ्रान्तिसंभवेन श्रुत्या लिङ्ग- बाधस्यापि प्राप्तबाधापत्तेरिति चेत् । न । प्रतिपक्षं पश्यतो ऽपि पु- रुषस्य सर्वाङ्गसाधारणादातदेशात्तद्वत्कार्यमिति बोधस्य कुशकर्त- व्यताभ्रमोत्थापकस्य जन्ममात्रेण प्राप्तिव्यवहारोपपत्तेः । नच श्रुति पश्यतो लिङ्गात्तादृश्यपि प्राप्तिः शक्यते वक्तुम् । यद्वा शरशास्त्रद. भने ऽपि कुशांश बाधितस्यापि अतिदेशस्यावान्तरमाप्त्यर्थं सव- पभ्युपगम्यते, नाभ्युपगम्यते च विरोधिश्रुतिदर्शने ऽपि लैङ्गिकश्रुति- सत्त्वमिति बाध्यत्वाभिमतशास्त्रप्राप्त्यप्राप्तिभ्यां बाधवैचित्र्यम् । पृषदाज्यविनियोगे प्रकरणस्थाप्रामाण्यम् । १८७ ति । अत एवोत्पवनादीनां प्रोक्षणाद्यपूर्वप्रयुक्तत्वमु- क्तं नवमे । अतश्च विधीयमानस्य पृषदाज्यस्य वा- क्यप्रतिपन्नेनानुयाजापूर्वेणैव नैराकाङ्ख्यात् न प्रकरणा- दिकृत्यपूर्वार्थत्वमिति । वयन्त्वङ्गीकृत्यापि विकृत्यर्थत्वं ब्रूमः । भवतु वा विकृत्यर्थत्वं पृषदाज्यस्य, तथाऽपि न प्रकरणं विनि- योजकं भवति । यूपपृष्ठभावेन हि यावत्खादिरत्वमाया- ति तावदौदुम्बरत्वविधानादुभयाकाङ्क्षासम्भवाद्युक्तः प्र- करणविनियोगः । एवं यावदनुयाजपृष्ठभावेन आज्य- मायाति तावदेव यदि पृषदाज्यं विधीयेत तदोभया- काङ्क्षासम्भवात्मकरणविनियोगो भवेत् । न खेतदस्ति । न हि पृषदाज्यं नाम द्रव्यान्तरं किञ्चिदस्ति यद् आज्य- स्थानापन्नं विधीयते, औदुम्बरत्वमिव खादिरत्वस्थाना- एवं च "पौर्वापर्ये पूर्वदौर्बल्यं प्रकृतिवद"(पू० मी० अ०६ पा०५ अ० १९ मू० ५४) इति न्यायविषये प्राप्तबाधव्यवहारोपपत्तिः । आह च भवदेवः-'प्राप्तशब्दोऽयं शास्त्रगोचर एव, न बाध्य- विषयगोचर इत्यवधातव्यम्' इति । ननु पृषदाज्यस्यानुयाजापूर्थित्वे यत्रतत्रस्थेनापि अनु. याजापूर्वेण तत् प्रयुज्येत, यथैव च लोके निर्मातप्रकार- मवघातं प्रत्यसंभवच्छेषत्वस्योलूखलपोक्षणादेः क्रत्वपूर्वसम्ब. न्धः कल्प्यः, तथा प्रकृती निर्मातप्रकारमनुयाजापूर्वादि प्रत्य- संभवच्छेषत्वाया पृषात्ताया अपि, अन्यथा ऽऽहवनीयोदेशविहितस्य संमार्गादेरपि क्रतुसम्बन्धो न सिध्येद् अत आह भवत्विति । १८८ भाट्टालङ्कार सहितमीमांसान्यायप्रकाशे- पन्नम् । पृषच्छन्दस्य पृषन्मणिरित्यादौ चित्रतावाचित्वेन दृष्टत्वात् , पृषदाज्यशब्दस्य चित्राज्यवाचित्वात् । अत एव निगमेषु आज्यपानित्येव वक्तव्यं न पृषदाज्य- पानित्युक्तम् । न च यावत् प्राकृतमाज्यमायाति तावदेव चित्रा- ज्यविधानात् प्रकरणविनियोगः सम्भवति इति वा- च्यम् । न हि पृषदाज्यशब्देन चित्रतागुणविशिष्टमाज्यं विधीयते, विशिष्टविधाने गौरखापत्तेः, किं तु प्रा- कृताज्यानुवादेन चित्रतागुणमात्रं विधीयते, “लोहि- तोष्णीषा ऋत्विजः प्रचरन्ति इतिवत् । तदुक्तं दशमचतुर्थचरणान्ते-'न वा गणशास्त्र- त्वाद् इति । 'प्राकृतस्यैवाज्यस्य चित्रतागुणमात्रविधान- म् इति च शास्त्रदीपिका। एवं च विकृतेः प्राकृतेनाज्येन क्लप्तोपकार- श्वानुयाजौराकाक्ष्ये पश्चाद्विधीमायनस्य चित्रता- गुणस्योपहोमाद्यपूर्वाङ्गवन न प्रकरणं विनियोजक मृत्रे गुणशब्दस्य विशिष्टाज्यपरत्वमेव किं न स्यादिति शङ्काया पा. ख्यातृवचो विरोधमाह-प्राकृतस्येति । ननूपवनावेक्षणादिवि धिक्लात्तु द्रव्यान्तरासंसर्गस्य प्रकृतावाज्याङ्गत्वेनावगतस्येह द- घिसंसर्गे म बाधात्कथं नौदुम्बरतान्यायस्तत्राह यदिहीति । न झत्र खादिरताया औदुम्बरत येव द्रव्यान्तरासंसर्गस्येह दधि- संसर्गेण बाधः संभवति, दध्यन्यद्रव्यसंसर्गस्यावर्जनीयत्वापातादिपृषदाज्यविनियोगेप्रकरणस्थाप्रामाण्यम् । सम्भवति । यदि हि प्राकृतस्य कस्य चिद् गुणस्य स्थाने चित्रता गुणो विधीयेत तदा स गुणो यावदायाति तावद्धिकृतेनैराकाङ्ख्याभावात् चित्रता- गुणस्य च तावदेव विधानादुभयाकाङ्क्षासम्भवात् प्रकरणविनियोगो भवेत् । न च तादृशः प्रा- कृतो गुणोऽस्ति, आज्यस्यानुयाजानां च चित्र- तागुणात्प्रागेव विधानात्, तस्य तत्स्थानापन्नत्वा- भावात । न च आज्यपृष्ठभावन यावत् प्राकृते नि- गुणत्वमायाति तावदेवास्य विधानात्प्रकरणसम्भव इति वाच्यम् । निर्गुणत्वस्याविहितत्वेन पाणिक- ण्डूयनवदनङ्गत्वाद् विकृतेस्तदाकाङ्क्षाभावात । तथा हि-ज्योतिष्टोमे दक्षिणादानसमये विहि- तकृष्णविषाणात्यागस्य दिरात्रादिषु चोदकप्राप्तस्य प्रथमेऽह्नि अननुष्ठानम् । उत्तरेऽह्नि दक्षिणादान- पूर्वकालीनैः पदार्थैः कृष्णविषाणाकण्डूयनस्य शास्त्र- विहितत्वेनापेक्षितत्वात् । ज्योतिष्टोमे च दक्षिणा दानोत्तरकालं पाणिकण्डूयनं दृष्टमपि द्विरात्रादिषु प्रथमेऽह्नि अनुष्ठीयमानैर्दक्षिणादानोत्तरकालीनैः पदा- त्याशयः । निर्गुणत्वम् विहितद्रव्यान्तरसंसर्गराहित्यम् ननु प्रकृतौ पृषत्तानपेक्षानुयाजजन्यतया ऽवगतस्यापि कार्यस्य पशौ तत्सापेक्ष तज्जन्यत्वाङ्गीकरणात् प्राकृतकार्यसाधनतया ऽनुयाजान्मापयतो १९० भाट्टालङ्कारसहितमीमांसान्यायप्रकाशे- थैनापेक्ष्यते तस्य प्रकृतावर्थसिद्धत्वेनाशास्त्रीयत्वादिति । एवं निर्गुणत्वस्याविहितत्वेन विकृतस्तदपेक्षा नास्तीति । तस्मादुभयाकाङ्क्षाया असम्भवात पृषदा- ज्यस्य न प्रकरणविनियोगः सम्भवतीत्यलमतिवि. स्तरेण । तत्सिद्धं महाप्रकरणं प्रकृतावेव विनियो. जकम् । विकृतौ तु यत् प्राकृतदृष्टार्थाङ्गानुवादेन वि- धीयते तस्य विनियोजकं न तु केवलं विधीयमा- नस्यापूर्वाङ्गस्येति । यत्तु विकृतावपि प्राकृतधर्मानुवादेन वि- धीयमानयोधर्मयोरन्तराले ऽपूर्वमष्यङ्गं केवलं पठ्यते तदपि प्रकरणेन विनियुज्यते । यद्यपि विकृतेः कथम्भावाकाङ्क्षा प्राकृतैखाङ्गैः शाम्यति, तथापि यत्र प्राकृताङ्गानुवादेन धर्मविधानं तत्र त- द्विधानं यावद्भवति तावत्कथम्भावाकाङ्क्षा न निव- र्तते । अतो विकृतेराकाङ्क्षावत्त्वादन्तराले विहितस्या- पूर्वाङ्गस्य भाव्याकाङ्क्षासत्त्वाद् युक्तं तस्य प्रकरणा- तिदेशस्य स्वबोध्यसाधनतानिर्वाहकपृषत्तान्वयात्मागपर्यवसा- नान्न तदन्वयात्पाक् प्रधानविधे राकाझ्यं सम्भवतीत्यत आह इत्यलमिति । एवं हि सर्वेषामपि प्राकृताङ्गानां वैकृतोपहोमा- दिनिरूपितक्रमसाहित्यादिसापेक्षतया प्राकृतोपकारसाधनत्वादु. करीत्योपहोमानामपि प्रकरणविनियोज्यत्वं स्यादित्याशयः । । १९१ v अवान्तरप्रकरणम् । द्विकृत्यर्थत्वम् । यथाऽऽमनहोमेषु । ते हि प्राकृताङ्गानु- वादेन विधियमानयोरन्तराले विधीयन्ते इत्युक्तं तन्त्र- रत्नादावित्यास्तां तावत् । फलभावनाया अन्तराले यद् अङ्गभावनायाः प्रकरणं तद् अवान्तरप्रकरणम् । तचाभिक्रमणा- दीनां प्रयाजादिषु विनियोजकम् । तच्च सन्द- शेन ज्ञायते, तदभावेऽविशेषात सर्वेषां फलभावनाक- थम्भावेन ग्रहणात । सन्दंशो नाम एकाङ्गानुवादेन विधीयमानयोरङ्गयोरन्तराले विहितत्वम्, यथाभिक्रम- णम् । तद्धि “समानयते जुह्वामुपभृत "इत्यादिना प्र- याजानुवादेन किञ्चिदङ्गं विधाय विधीयते । पश्चादपि प्रयाजानुवादन “यो वै प्रयाजानां मिथुनं वेद"इत्या- दिना किञ्चिदङ्गं विधीयते । अतः प्रयाजाङ्गमध्ये पठितममिक्रमणं तदङ्गं भवति, तत्कथम्भावाकाङ्क्षाया अशान्तः । यथाहुः- तथापि यत्रेति । एतेन वैकृतप्रधानविधिमा कृताङ्गधर्मविध्योरन्त- राले विनियोगेऽविहितस्यापि प्रकरणविनियोगो दर्शितः । अनेकार्थेष्ववान्तरतात्पर्यवतामनेकाक्यानामेकत्र कचिन्महातात्प- र्यमपि प्रकरणपदेनोच्यते यद्विषयतया परे ब्रह्मणि प्रकरणित्व- व्यवहार औपनिषदानाम् । एतेदवाधिकार इत्यस्याप्युच्यते, तथा फलेतिकर्तव्यताकासाभ्यामन्ये अप्याकाङ्क्ष स्वाश्रषयोः संबन्धकारिण्यौ प्रकरणपदेनोख्येते यन्महिम्ना ग्रहणदेवतानां १९२ भाट्टाल हारमहिनमीमांसान्यायप्रकाश परप्रकरणस्थानामङ्गे श्रुत्यादिभित्रिभिः । ज्ञाते पुनश्च तख सन्दंशेन तदिष्यते ॥ इति । (तन्त्रवातिके ७५८)। न चाङ्गभावनायाः कथम्भावाकाङ्क्षाभावात कथं प्रयाजभावनाकथम्भावनाभिक्रमणं गृह्यते इति वा- च्यम् । भावनासाम्येन सर्वत्र कथम्भावाकाङ्क्षायाः सत्त्वात् । प्रयाजैरपूर्व कृत्वा यागोपकारं भावयदित्युक्ते यो नाम न जानाति प्रयाजैरपूर्व कर्तुं तस्यास्त्यव क- थम्भावाकाङ्क्षा-कथमेभिरपूर्व कर्त्तव्यमिति । सा च सन्देशपतितैर्वाचनिकैः स्मार्तश्राचमनादिभिः शाम्य- ति । तदभावेच स्वरूपनिष्पादनन दर्विहामन्यायेन निवर्तते । दर्विहोमेषु, हि स्वरुपनिष्पादनातिरिक्त- सोमयागसम्बन्धमिद्धिः । मुले वनयोः प्रकरणयारक्तस्थले एवा विनियोजकत्वाद्विनियोजकप्रस्ताव ऽननयोपेक्षणमिति बोध्यम् । सन्निधेस्तु स्थानत्वेन निरूपणीयतया नेह प्रकरणमोक्तिः । कचित्तद्वयवहारस्तु भाक्तः । नरवेत्यनन्तरमा ति योज्यम् । तद् अवान्तरप्रकरणम् । एत्रकारो भिन्नक्रमः अगएवेति । ततश्च सत्यपि सामिधेन्यसन्देशमध्यपाते ऽनङ्ग निविन्मन्त्रैवहितस्योपवीतस्य न सामिन्यात्वमिति मूचित भवति । अथ प्रकरणस्येतिकर्तव्यताकासात्मकत्वादिनिकर्त व्यताभूतप्रयाजादिभावनाया इतिकर्तव्यतान्तरसापेक्षत्वे वस्थितेतिकर्तव्यतालाभासम्भोनान्ततः कचिदितिकर्तव्यताशास्त्रे साकारतया ऽपामाण्यं स्पादिति वदन्तं मत्याह नचेत्या. ज्ञाप्य इ. प. प्रकरणस्य स्थानादितः प्राबल्यम् स्तथा व्यापारो न श्रूयते, नाप्यतिदेशेन तत्प्रा- प्तिः । यागीयानां धर्माणां तावन्नातिदेशो , याग- वन हामत्वन वैलक्षण्यात् । नापि होमीयानाम्, कस्य होमस्य धर्मः कस्मिन् हामे प्रवर्तत इति विशेषनिर्णये प्रमाणाभावात् । अतो धर्मप्राप्त्यभावादविहोमैरिष्टं भावयत्कथमित्युत्पन्नाऽप्याकाङ्क्षा स्वरूपनिष्पादननैव शाम्यति । एवं येष्वङ्गषु सन्देशाद्यभावस्तत्रोत्पन्नाऽप्या- काङ्क्षा तेनैव निवर्तत, न तु सर्वथा तदभावः । तस्मायुक्तमुक्तम्-'अभिकमण प्रयाजाङ्गम्'इति । तञ्चदमवान्तरप्रकरणं महाप्रकरणाद् बलीयः, सन्देशपतितानां धर्माणां कैमर्थ्याकाङ्क्षायां प्रधानापू- त्प्रियाजाद्यपूर्वस्य झटित्युपस्थितरिति । प्रकृतमनुसरामः । तत्सिद्धमुभयविधस्य प्रकरण- स्य विनियोजकत्वम् । तदिदं स्थानादिप्रमाणाद् बलवत् । यत्र हि स्थानादङ्गत्वं तत्रान्यतरस्य प्रकारान्तरेण निराका- क्षत्वम् । न च साकाक्षं निराकाङ्क्षण सम्बन्धु योग्यं विनाकाक्षात्थापनेन । अतश्चान्यतराकाङ्क्षया यावदुभयाकाङ्क्षारूपप्रकरणकल्पनदारा वाक्यादिकं क- दिना । विशेषति । अग्रिहोत्रयम्बकनारिष्टानां धर्मदचा- विशेपत्वादिति भावः । तेनैव, स्वरूपनिष्पादनेनैव । तदभावः, २५ १९४ भाट्टालङ्कारसहितमीमांसान्यायप्रकाशे- ल्पयितुमारभ्यते, झटिति तावत्प्रकरणेन वाक्यादि- के कल्पयित्वा विनियोगः क्रियत इति स्थानात्म- करणस्य बलीयस्त्वम् । अत एव विदेवनादयो धर्मा अभिषेचनीय- सन्निधौ पठिता आप नाभिषेचनीयस्याङ्गम् । तेषां तदङ्गत्वं च स्थानाद्भवेत् , न तु प्रकरणाद् , अभि- षेचनीयस्याव्यक्तचोदनाचोदितत्वेन ज्योतिष्टोमविकार- त्वात प्राकृतरेख धर्मेनिराकाङ्क्षत्वात, किन्तु प्रकरणादा- जसूयाङ्गम् । ननु“राजसूयेन स्वाराज्यकामो यजेत"इत्यत्र रा- जसूयशब्दस्तावन्नामधेयत्वादाख्यातपरतन्त्रो यत्राख्या- तं तत्रैव प्रवर्त्तते । न च “दर्शपूर्णमासाभ्यां स्व- गकामो यजेत” इत्यत्र यथा दर्शपूर्णमासपदं नाम- धेयमाप नाख्यातपरतन्त्रम् । तत्र हि यजतेत्या- ख्यातमविशेषात्सर्वानेव प्राकृतानाग्नेयादीन् प्रयाजा- दीश्चाभिधातुं समर्थम् , दर्शपूर्णमासपदं त्वामेयादीनेव वदति न सर्वान् । अतश्च न तदाख्यातपरतन्त्रम् । तथा राजसूयपदमपि किं न स्यादिति वाच्यम् । प्रसिद्धन हि पदेनाप्रसिद्धं निर्णीयते । यथाः- पदमज्ञातसन्दिग्धं प्रसिद्धैरपृथक्श्रुति । निर्णीयते निरूढं तु न स्वार्थादपनीयते ॥ इति । प्रकरणस्य स्थानादितः प्रावल्यम् दर्शपूर्णमासपदं च कालनिमित्तम् । तद्योगश्चा- नेयादिषूत्पत्तिवाक्यैरवगतः । अतस्तदाचित्वेन दर्श- पूर्णमासपदं प्रसिद्धम् । नच आग्नेयादीनां ब- हुत्वाद् द्विवचनान्तत्वमस्यानुपपन्नमिति वाच्यम् । विद्राक्यद्रयसिद्धसमुदायद्वयाभिप्रायेण तदुपपत्तेः । एवं च दर्शपूर्णमासपदस्यानेयादिवाचित्वे नि- गीते यजेतत्याख्यातमपि तानेव वदति । नहि तदुक्ती स्वार्थत्यागो भवति । राजसूयपदं त्वनि- गीतार्थम् , अतस्तदाख्यातपरतन्त्रमेव । तच्चावि- शेषात्सर्वेषु इष्टिपशुसोमेषु विद्यते । तत्परतन्त्रत्वाद्राज- सूयपदमपि तानेव वदात । न च राजसूयशब्द- स्य 'राज्ञा सूयते यत्र इति व्युत्पत्त्या सोमाभिषवान- मित्तत्वात्तस्य च “सोममभिषुणोति"इति वाक्येन सोम- यागेऽवगतत्वात्तदाचित्वमेव, नेष्टिपशुवाचित्वमिति वा- आकाजाभावः विद्वदिति । निरूपितमेतदधस्तादस्मा- भिः । राजम्यपदस्थापि योगेन सोमयागमात्रविषयत्वान्नाख्या- तपारतन्ध्यण सर्वयागवाचित्वमत आह नचेति । क्रियात्म- न्यभिषवे यागनिरूपिताधेयत्वस्य मुख्यस्थासम्भवात् तत्प्रयोगम- ध्ये ऽनुष्ठीयमानत्वेन तदाधेयत्वं वाच्यम् , यश्च सोमयागमध्ये ऽनु- ठीयते क्रियते एवासाविष्टिपशुसोमयागप्रयोगमध्ये ऽपीति योग- साधारण्यसम्भवेन केषां चित्प्राधान्यत्याग उचित इति सम्भ- वन्तमपि परिहारं स्पष्टत्वादुपेक्ष्य प्रौठ्या परिहारान्तरमाह १९६ भाट्टालङ्कारसहितमीमांसान्यायप्रकाशे च्यम् । न ह्यभिषेचनीयादिसोमयागष्वभिपवः प्रत्य- क्षेण वाक्येन चोदितोऽस्ति, तद्वाक्यस्य ज्योति- टोमे ऽसत्त्वात । अतिदशात्तत्सम्बन्धोऽवगत इति चेन्न । अतिदेशस्य फलसम्बन्धोत्तरकालीनत्वन “रा- जमूयेन वाराज्यकामो यजेतइत्येतद्राक्यार्थावगत्य- त्तरकालीनत्वात् । अनेनहि वाक्यन फलसम्ब- न्धे बोधिते पश्चात्कथम्भावाकाङ्क्षायामतिदेशकल्प- नात् । अतस्ततः प्रागव एतहाक्यार्थो वर्णनीयः । तदा चाभिषवस्थानवगतत्वाद राजमयपदमप्रमिद्धार्थ- मेव । अत एव 'राजमयपदमव्युत्पन्नमश्वकर्ण शब्दवद्' इत्युक्तं साम्प्रदायिकः । एवं चाप्रसिद्धार्थत्वनाख्यातपरतन्त्रत्वाद्राजमयप- देनेष्टिपशसोमयागा उच्यन्ते । ते च तैस्तैः प्रा. कृतैर्धनिराकाङ्क्षा इति न प्रकरणं विदेवनादीनां राजसूये विनियोजकम् , उभयाकाङक्षाया अभावा- त् । न च प्रातिस्विकरूपैनैराकायेऽपि न रा- नहाति । प्रातिस्विकातिदेशस्तत्तत्पधानापूर्वकथंभावोपशमेऽपि फलःपूर्वापरपर्यायगजमूयापूर्वकथं भावानुपशमात्मम्भवति तदात्मना प्रकरणेन विदेवनादिग्रह इति वदन्तं भवदेवं प्रत्याइ नयेति । भावना हीतिकर्तव्यतामपक्षते नापूर्वम् , न च तत्तयागभावना- भ्यो राजसूयभावना न्याऽस्ति, यत आकाङ्क्षाभंदः स्यात् । उत्प. त्तिविध्यवगतानामेव भावनानां प्रधान विधिना फलसम्बन्धबोधप्रकरणस्य स्थानादितः प्रावल्यम् । जस्यत्वेन रूपेण नैराकाक्ष्यमिति वाच्यम् । आ- काङ्क्षाद्रय प्रमाणाभावात् । किं च प्रातिस्विक- रूपैर्या कथम्भावाकाङ्क्षा साऽपि फलसम्बन्धोत्तरका- लम् । सच राजमयत्वेन न तु प्रातिस्विकरूपेण । राजसूयत्वेन च फलसम्बन्धे उत्पन्नायाः कथंभा- वाकाङ्क्षाया विदेवनादिभिः शान्तरतिदेशकल्प- नमेव न स्यात् । याद हि सामान्यरूपेण प्राति- स्विकरूपण च फलसम्बन्धविधायि वाक्यद्वयं भवे- तदा युज्येतापि आकाङ्क्षादयानुसारेण विदेवनादीना- मातिदाशकानां चाङ्गानां सम्बन्धः । न तु तद- 7 नादित्याशयः । न यकस्या अपि उपनयनभावनाया इतिकर्तव्यता- खेन तत्तद्धमूत्रोक्तधर्माणां तत्तच्छाखाध्ययनाङ्गभूतोपनयनव्यक्तिषु व्यवस्थति न्यायसुधायामभ्यधायि, ततश्चैकाऽपि भावना स्वकरण- तावच्छेदकतत्तद्गृह्यसूत्रोक्तत्वरूपभेदेनानेककथंभावाकामा भवतीत्य- भ्युपेयम् , अन्यथा व्यवस्थया ऽनेकेतिकर्तव्यतास्वीकारानुपपत्तेः, तद्वत्मकते ऽपि तत्तधागलराजम्यत्वाख्यकरणतावच्छेदकरूपभेदे- नाकाका भेदः स्यादत आह किश्चेति । प्रातिस्विकरूपैः प्रये. कसमाप्ता । कालमित्यनन्तरं वाच्येति शेषः । च एवार्थे । सैव राज- सूयत्वावछिन्मा फलवाक्ये प्रतीयते नतु प्रातिस्त्रिक रूपावच्छिन्ना, न वेतायता प्रातिस्विकरूपावच्छिन्नाकासातो राजम्यत्वावच्छि- मा ऽन्याऽस्तीत्यर्थः। दृष्टान्ताद्वैषम्यं घोसयन्व्यतिरेकमुखेनोक्तमर्थ- मुपपादयति यदिहीति । एकाऽपि छुपन यनभावना तत्चद्गृह्य- विधिभिर्विधीयमाना तत्तच्छाखाध्ययनरूपाणि विभिन्नभाव्यानि १९८ भाट्टालङ्कारसहितमीमांसान्यायप्रकाशे - स्ति । तस्मात् प्राकृतै_मैनॆराकाझ्यान्न विदेवना- दीनां प्रकरणं विनियोजकम्" इति चेत्- सत्यम् । अत एव साम्प्रदायिकैर्विदेवनादी- नां सन्दंशो दर्शितः । राजसूयत्वपुरस्कारेण ये धर्मा विधीयन्ते “राजसूयाय ह्येत उत्पुनातिइत्येवमाद यस्तन्मध्ये विदेवनादयः पठ्यन्ते । अतस्ते सर्वे राजसूयाङ्गं प्रयाजानुवादेन विधीयमानधर्ममध्ये प. ठितप्रयाजाङ्गाभिक्रमणवत् । तस्मायुक्तमुक्तं विदे- स्वीकृत्य विभिन्नभाव्यनिरूपिता विभिन्नाः कर गता उपनयनगत आक्षिपन्ती विभिन्नकरणतानिहाय च विभिभकर्यभावाकाक्षा- भियुज्यत इत्युक्तम् । नचैवं प्रकृते सामान्यविशपरूपावच्छिन्नकर- णताभेदसाधकस्तनिरूपकफलभेदो ऽवगम्यते, सामान्यापूर्वभेदः शास्त्रावगतफल करणतानिर्वाहकव्यापारकोटिनिक्षिप्तः परस्परसाप- क्षाश्रयश्च न करणताभेदं कल्पयितुमलम् । असच या एवोत्पत्ति- वेलायां प्रत्येकगामिन्यः करणतास्ता एवं संगृह्योच्यन्ते राजमू- येनेति, या एव तत्पयुक्ता विभिन्नाकासास्ता एन फलसम्बन्धो. तरं सकृदुल्लिख्यन्ते कथमिति । उक्तं चाहणे कचिदन्युद्गावप. च्छेदेनाहर्गणात्तिरिति सिद्धान्तसिद्धयै पष्ठ 'ईदृशे विषये साधनानां फले समुच्चयो न समुचितानां साधनत्वम्' इति । उतं चापूर्वा प्रयुक्तान्यपि सन्निपातितदितराण्यङ्गान्य कनैव कर्यभावेन फ्रान्त इति । अतो न राजसूयत्वेनाकालान्तरमवलम्ब्य त्रिदेवनादिविनियो- जकपकरणसमर्थनं सम्भवतीत्याशयः । विनियोजकप्रकरणो. नायक इति सन्दंश इत्यस्यादिः । निवृत्तगया ऽवगतोऽपि हि राजसूयकथंभावः पूर्वोत्तरवाचनिकाङ्गैरेचोबीयते । प्रकरण- 1 स्थानप्रमाणम् । तत्र क्रमो द्विधैवष्टो देशसामान्यलक्षणः । पाठानुष्ठानमादश्याहिनियोगस्य कारणम् ॥ इति। स्थानं क्रमश्चेत्यनान्तरम् । पाठसादेश्यमपि द्विविधम् । यथासङ्ख्यपाठः सन्निधिपाठश्चेति । तत्र एन्द्राममेकादशकपालं निर्वत” “वैश्वानरं दाद- शकपालं निवपेद" इत्येवं क्रमविहितेष्टिषु “इन्द्रामी रोचनादिवःइत्यादीनां याज्यानुवाक्यामन्त्राणां य. वनादीनां प्रकरणाद्राजव्याङ्गत्वमिति । तत्सिद्धं प्र- करणस्य स्थानादलीयस्त्वम् इति । देशसामान्यं स्थानम् । तच्च द्विविधम्-पा- ठमादेश्यमनुष्ठानसादेश्यं चेति । यथाहुः- समाख्याविरोधे तु पौरोडाशिकममाख्यातब्राह्मणाम्नातानां प्रयाजादीनां समाख्यामाप्तमपि केवलौपधयागात्वं दूरीकृत्य प्रकरणेन सानास्योपांशुयाजायन्वसिद्धिः। देशति । प्रधानविपरि- कृतिविशिष्टदेशत्तित्वामिति यावत् । तेन सामान्यशब्देन प्राथम्या- दिसादृश्यविवक्षायामभिप्रदेशत्वासाहः, अभेदविवक्षायां सदृशदे- शत्वासङ्ग्रह इति परास्तम् । सित्वं च पठितत्वानुष्ठेयत्वान्यतररू- पेण विविवक्षणीयमित्याशयेनाह तथेति । तत्रेति पञ्चम्यन्तस्य द्विवेत्यनेनान्वयः । नात्र विधेये लक्षणद्वैवीध्ये प्रति पञ्चमप्र. मेयमुश्यमिति घोतयितुं क्रमं विशिनष्टि विनियोगस्यकार- णमिति । आचार्यः क्रमलक्षणत्वेनोक्तस्य कथं भवता स्थान- लक्षणत्वं बोध्यते इत्यत आह स्थानमिति । नच याज्यानुवा- क्यासमाख्यासहितलिशादेवास्य विनियोगस्य सिद्धेः क्रमस्याकि. भाट्टालङ्कारसहितमीमांसान्यायप्रकाशे- थासङ्ख्यं प्रथमस्य प्रथम द्वितीयस्य द्वितीयमित्येवं यो विनियोगः स यथासङ्ख्यपाठात् । प्रथमपठित- मन्त्रस्य हि कैमर्थ्याकाङ्क्षायां प्रथमतो विहितं क- मैंव प्रथममुपतिष्ठते समानदेशत्वात । यानि तु वैकृतान्यङ्गानि प्राकृताङ्गाननुवादेन विहितानि स. न्देशापतितानि तेषां विकृत्यर्थत्वं सन्निधिपाठात । तेषां हि कैमर्थ्याकाङ्क्षायां फलवादिकृत्यपूर्वमेव भाज्या- खेन सम्बध्यते उपस्थितत्वात । अत एव न तेषु विश्वजिन्न्यायावतारः । स्वतन्त्रफलार्थत्वे विकृति सन्निधिपाठानर्थक्यापत्तेश्च । पशुधर्माणामग्नीषोमीया र्थत्वमनुष्ठानसादेश्यात । औपवसथ्ये हि अग्निषोमीया श्चित्करत्वम् । स्वप्रकाश्यदेवता यागिन्यक्रमपठिते यागान्तरेऽपि म. न्त्राणां क्रमं विना ताभ्यामङ्गत्वप्रसङ्गात्समाख्यातः पूर्वप्रवृत्तक मत्रशेन तु नितिसामान्यसम्बन्धोपजीवने भवति लिङ्गादुक्तावि नियोगसिद्धिः । नचैवं याज्यतिसमाख्याया अकिश्चित्करत्वम् । आग्नेयक्रमे पठितस्याग्नेयमन्त्रद्वगस्य लिङ्गादुक्तविधात्सागिधेनीत्वे प्रधानयाज्कात्वे च तया याज्यात्वानियमनाद् अन्यदेवत्ययागक्र- मे पठितानामाग्नेयमन्त्राणां तु समाख्याबाधेन लिङ्गक्रमाभ्यां सामिः धेनीकार्य एव विनियोग इति बोध्यम् । प्राकृतेति । तत्कार्ये । न विहितानीत्यर्थः । न्यायसुधाकृन्मते तु यथाश्रुतमेव साधु न सन्दंशेति । प्राकृतासम्बन्ध्यङ्गविध्योस्तादृशाङ्गप्रधानविध्यार्यर जापतितमित्यर्थः । ननु “आग्नेयमजमग्निष्टोम आलभेतेत्यौपत्रसथ्ये अति सबनीयोत्पत्तेः पाठ सादेश्यात्तदङ्गभूतधर्माः किमिति न स्य २०१ स्थानप्रमाणम् पशुरनष्ठीयते तस्मिन्नेव दिने त धर्माः पठ्यन्ते । अतस्तेषां कैमर्थ्याकाङ्क्षायामनुष्ठेयत्वेनोपस्थितं पश्वपू- वमेव भाव्यत्वन सम्बध्यते । अतो युक्तमनुष्ठानसा- देश्यात्तदर्थत्वं तेषाम् । न च पाठसादेश्यादेव तत् किं न स्थादिति वाच्यम् । अमीषोमीयस्य पशोः क्रयसन्निधौ पाठात् । नच क्रयसन्निधौ तस्य पाठे तदनष्ठानमाप तत्र स्यादिति वाच्यम् । “स एष दिदेवत्यः पशुरोपवसथ्ये ऽहनि आलब्धव्य इति वचनात्तदनुपपत्तेः । नच स्थानात्प्रकरणस्य बलीयस्त्वेन पशुधर्माणां ज्योतिष्टो- मार्थत्वमेव किं न स्यादिति वाच्यम् । तस्य सोमया. गत्येन पशुधर्मग्रहणे ऽयोग्यत्वात । अत “आनर्थ्य क्यप्रतिहतानां विपरीतं बलाबलम् इति न्यायात स्थानात्पशयागार्थत्वमेव धर्माणां युक्तम् । न च तेषां तदर्थत्वं प्रकरणादेव किं न स्यादिति वाच्यम् । अनी- . -- अत आह नचेति । तत्पश्वपूर्वार्थत्वं सुत्यापठितेनानुपादेयविधेय. भूतफलसम्बन्धेन "आश्विनं ग्रहं गृहीत्वा" इति वचनेनोत्पन्नमवनीय- यागमनूद्यानेन वचनेन “वपया प्रातः सबने चरन्ति" इत्यायेकवा. क्यतापनेनोपादेयप्रचारविप्रकर्षारूपगुणविधानानात्रोत्पत्तिः सानी यस्येत्याशयः । अग्नीषोमीयं प्रत्येक तर्हि पाठसादेश्यादङ्गत्वं स्या- तबाह अग्नीषोमीपस्येति । यदि सोमयागः प्रकरणेन पशुधर्मान् ग्रहीतुं न शक्नोति, तनिर्धक्यतदङ्गन्यायेन तदीयसकलपशुयागा- अन्त्वं तेषां स्यादित्याशङ्ख्याह अत इति । स्थानाख्यमानानु. , २०२ भाहालङ्कारसहितमीमांसान्यायप्रकाशे- षोमीयकथंभावाकाङ्क्षायाः क्लुप्तोपकारैः प्राकृतधर्मेखो- पशान्तत्वात् । स हि सान्नाय्ययागप्रकृतिकः, उभयोः पशुप्रभवदव्यत्वसामान्यात् । तदुक्तं “सान्नाय्य वा तत्प्रभवत्वाद"इति (पू०मी०अ० ८ पा० २ सू० १३)। सान्नाय्यं दधिपयसी । तत्र पशुयागः पयोयागप्रकृ- तिकः साक्षात्पशुप्रभवत्वात् । अतश्चोदकप्राप्तैस्तद्धमैं- निराकासत्वात् न पशयागे धर्माणां प्रकरणं वि- नियोजकं किं तु स्थानमेव । तदेवं निरूपितः सं. क्षेपतः स्थानविनियोगः । तच्च समाख्यातः प्रबलम् । स्थानविनियोगे हि पदार्थयोर्देशसामान्यलक्षणः सम्बन्धः प्रत्यक्षः । सामाख्याविनियोगे तु सम्बन्धो न प्रत्यक्षः । पदा- र्थयोभिन्नदेशत्वात् । न च सा सम्बन्धवाचिका । यौगिकानां शब्दानां द्रव्यवाचकत्वेन सम्बन्धावाच. कत्वात् । तथा हि समाख्या सम्बन्धसामान्यवाचिका स्या- तु, तद्विशेषवाचिका वा ? । नाद्यः । तदुक्तौ प्रयो- रोधेन न्यायबाध एवोचित इत्याशयः । उभयोः, प्रकृतिविकृति- यागहविषोः। किमेकस्मिन्कर्मणि दधिपयसोविंध्यन्तद्वयातिदेशं ब्र. वीपि नेत्याह तत्रेति । द्रव्यवाचकत्वेनेति । विशेष्यत्वाभिमत- मत्र द्रव्यशब्दार्थः । एवमुदाहरिष्यमाणवार्तिकेऽपि स्वतो व्यवहा- रायोग्यमपि सामान्य विशेषाक्षेपेण तद्योग्यत्वात् प्रयोजनवद्भवे. स्थानस्य समाख्यातः प्राबल्यम् २०३ जनाभावात् । सर्वयोगिकशब्दानां पर्यायतापत्तेश्च । द्वितीये ऽवश्यं सम्बन्धिनौ वाच्यौ । तदन्तरेण स- म्बन्धे विशेषाभावात् , तत्प्रतिपत्तिमन्तरेण तदप्रति- पत्तश्च । अतश्चावश्यं सम्बन्धिवाचकत्वं समाख्याया वक्तव्यम् । तथाच न सम्बन्धवाचकत्वं सम्बन्धिप्रतिप- त्यैव वाक्यार्थप्रतिपत्तिन्यायेन तत्प्रतिपत्तिसम्भवे तत्र शक्तिकल्पने गौरवात । यथाहुः- सर्वत्र यौगिकैः शब्दैद्रव्यमेवाभिधीयते। नहि संबन्धवाचित्वं संभवत्यतिगौरवात् ॥ (तन्त्र- वार्तिके ६८८) तथा- सत्राह सति । गोमान् गोत्वं गव्यमित्यादीनामित्यर्थः । तदन्त- रेण, सम्बध्यभिधानमन्तरेण । विशेषाभावात् , अपतीतेः । गोमानित्यत्रैव हि मतुपा पुरुषाभिधाने भवति स्वामित्वधीः, देशा- भिधाने त्वधिकरणत्वधीः, उभयानभिधाने तु न को ऽपि सम्ब- न्धविशेषः प्रतीयते इत्याशयः । नन्वौपगवाग्नेयगव्यगोत्वादिशब्दानां तावत्पतीत्यनुशासनवशेन प्रकृत्यानरूपितापत्यत्त्वदेवतात्वविकार त्ववृत्तित्वाख्यविशेषवाचिवमसत्यपि सम्बन्धान्तराभिधाने शक्य- त एव वक्तुम् , गोमानित्यत्रापि विशेषतात्पर्यग्राहकत्वेन परा भिमतं यच्चैत्रादिपदं तत्सहकृतेन मतुपा शक्येत एव सम्बन्ध विशेषाभिधानमत आह तदिति । यथैव स्नुषादिशब्दे भार्या- न्वयप्रतिपत्तिमनपेक्ष्य पुत्राद्यप्रतीतेः न तन्मात्रचाचित्वम् , तथा यौगिकशब्देभ्यो ऽपि सम्बन्धिपतिपत्तिमनपेक्ष्य सम्बन्धापति२०४ भाट्टालङ्कारसहितमीमांसान्यायप्रकाशे- पाकं तु पचिरेवाह कर्तारं प्रत्ययोऽप्यकः । पाकयुक्तः पुनः कत्र्ता वाच्यो नैकस्य कस्य चिद् ॥इति। तथा च समाख्या न सम्बन्धवाचिका । होतृचमस इत्यादिका तु वैदिकी समाख्या निषादस्थ- पतिशब्दवन्न षष्ठ्यर्थसम्बन्धवाचिका, नापि वाक्य- वत्तद्बोधिका, तस्याः पदत्वेनाप्रमाणत्वात् । पौरो- डाशिकमित्यादिसमाख्यास्त्वतिदुर्बलाः । लौकिकत्वेन पुरुषप्रत्ययसापेक्षत्वान । काण्डगोचरत्वेन तत्तत्पदा- र्थागोचरत्वाच्च । काण्डवाचकत्वमपि न काण्डत्वे- न, किं तु पौरोडाशिकत्वादिनैव । न ह्येकहा- यनीशब्दो द्रव्यवाचकोऽपि गोत्वेन तद् वदति, किं तर्हि एकहायनीत्वेनैव । स्थानविनियोगे तु पदा- र्थयाविशेषपुरस्कारेणैव सम्बन्धः प्रत्यक्षप्रमाणप्रतिप- नः । अतश्च समाख्यामुपलभ्य नूनमनयोः पदा- पत्तेने सम्बन्धवाचित्वमित्याशयः, तर्हि तदेव विशिष्टवाचित्वं नेत्याह अत इत्यादिना । एवं सर्वसमाख्यासु दौर्बल्य- हेतुमभिधाय लौकिकसमाख्याया अतिदौर्बल्यं दर्शयितुं दिक- समाख्यादौर्बल्यं स्पष्टयति-होत्रित्यादिना । तुशब्दो वक्ष्यमाण- समाख्यावलक्षण्यार्थः । नहीति । परमतमालम्ब्येदम् । वैश्वदेवी- पदवत्तद्धितबहुव्रीह्यादेविशेषवाचित्वे तु पदान्तरसापेक्षार्थबोधकत्वेन दौर्बल्यं समाख्यायां बोध्यम् । अस्ति श्रुत्यादिषु सजातीयध्वपि बलाबलं यथाऽऽज्यावेक्षणादिषु सामान्यसमाख्यामाप्तमध्वर्युकत- कलं विशेषसमाख्याप्राप्तेन यजमानककत्वेन बाध्यते, अस्ति चा. समाख्याप्रमाणम् । थयोः सम्बन्धोऽस्तीति यावत् कल्प्यते, तावत् प्रत्यक्ष- प्रतिपन्नेन सम्बन्धेन परस्परमाकाङ्क्षा, तदभावे च सम्बन्धानुपपत्तेः । कल्पितसम्बन्धेन च यावद् इतर- त्राकाङ्क्षादिकल्पना तावद् अन्यत्राकाझ्या वाक्यादिक- त्पनया विनियोगः क्रियते इति सिद्धं स्थानस्य सामाख्यातः प्राबल्यम् । अत एव शुन्धनमन्त्रः सानाय्ययात्राङ्गं पाठसादेश्यान्न तु पौरोडाशिकसमा- ख्यया पुरोडाशपात्राङ्गामिति । समाख्या यौगिकः शब्दः । सा च द्विविधा वैदिकी लौकिकी च । तत्र होतुश्चमसभक्षणाङ्गत्वं 'होठचमस' इति वैदिक्या समाख्यया । अध्वर्योस्तत्तत्पदार्थाङ्गत्वं लौकिक्या 'आध्वर्यवम्' इति समाख्ययति सक्षेपः ॥ तदेवं निरूपतानि संक्षेपतः श्रुत्यादीनि षट् प्रमाणानि । एतत्सहकृतेन विनियोगविधिना समिदादिभि- रुपकृत्य “दशपूर्णमासाभ्यां यजेत” इत्येवंरूपेण या- नर्थक्यप्रतिहतत्वे विपरीतमपि बलाबलं यदर्शन मूले पशुधर्माणा- मनीषोमीयार्थत्वमुक्तम् । द्विविधबलाबलाश्रितोऽपि च प्राप्त- बाधः शक्यः प्रतिप्रमाणं वक्तुम् । सन्ति चान्येऽपि प्राप्तबाधाः यथा नित्यं पाश्चदश्यं साप्तदश्येन वैश्यत्वनिमित्तकेन, नित्य- श्वासः काम्यगादोहनेन, पूर्वनैमित्तिकमुत्तरनैमित्तिकने बादयः । बिस्तरभयादाकरप्रसिद्धत्वाच्च परं नैतन्निरूपणमत्र तन्यत इत्याह इति, संक्षेप इति । एवंरूपेणेति । नचाङ्गं सत् प्रयो. २०६ भाट्टालङ्कारसहितमीमांसान्यायप्रकाशे- नि विनियुज्यन्ते तान्यङ्गानि । तानि द्विविधानि-सिद्धरूपाणि क्रियारूपाणि चेति । तत्र सिद्धानि जातिद्रव्यसङ्ख्यादीनि । तानि च दृष्टार्थान्येव । क्रियारूपाणि च द्विविधानि- गुणकर्माणि प्रधानकर्माणि चेति । एतान्येव सन्नि- पत्योपकारकाण्यारादुपकारकाणीति चोच्यन्ते । तत्र कर्माङ्गद्रव्यायुद्देशेन विधीयमानं कर्म सन्नि- पत्योपकारकम् । यथावघातप्रोक्षणादि । गविधिहातीतिप्रातिस्विकविधीनामेव विनियोजकत्वं युक्तं न तदेकवाक्यतापनप्रधानाविधेरेिति वाच्यम् । तादृशवाक्यादङ्गत्वेनाव: धारितं प्रयोगविधिरनुष्ठापयतीति तदभिप्रायात्, अन्यथा वाक्या दिकल्पनया प्रकरणविनियोजकत्वस्योच्छेदप्रसङ्गात् । तान्य- ङ्गानीति । क्रत्वङ्गानीत्यर्थः । स ङ्ख्यादीनीत्यादिना लिङ्गसाहि- त्यक्रमसंग्रहः । यद्यपि साहित्य क्रमयोन कारकत्वं क्रियायां द्रव्यादिवत् , तथाऽपि कारकीभूतपदार्यावच्छेदकतया ऽस्त्येवाङ्गत्वं तातीयमानबोध्यम् , पाञ्चमिकमानानि तु क्रमोपस्थितावुपयुज्यन्ते न विनियोगे इति बोध्यम् । तानिचेति । क्रत्वङ्गभूतानि जात्यादी नीत्यर्थः । तेन खदिरत्वगोदोहनपञ्चदशवप्रभृतेरदृष्टार्थत्वेऽपि न दोषः । एतान्येवेति । उक्तद्वैविध्यापन्नानि क्रत्वङ्गानीति या वत् । तेन गुणकर्मणोऽप्याधानस्य प्रधानकर्मणो ऽपि दर्शादेवक्ष्य माणद्वैविध्य व्यवहाराभावेन न क्षतिः । कर्माङ्गति । द्रव्यादि. गतं कर्मापूर्वसाधनत्वं यत्रोद्देश्यतावच्छेदकमित्यर्थः । तेन व पनादिवत् ज्योतिष्टोमादेः पुरुषोद्देशेन सत्यपि विधाने निरास- सिद्धिः । प्रतीपत्तीत्युपलक्षणं सूक्तवाकादिकृतदेवताप्रकाशनादेः। अङ्गभेदनिरूपणम् । तच्च दृष्टार्थमदृष्टार्थ दृष्टादृष्टार्थे च । दृष्टार्थम- वघातादि । अदृष्टार्थ प्रोक्षणादि । दृष्टादृष्टार्थ प- शुपुरोडाशयागादि । तद्धि द्रव्यत्यागांशेनादृष्टं देव- तोद्देशेन च देवतास्मरणं दृष्टं करोति । इदमेव चाश्रयिकर्म इत्युच्यते । तच्च सनिपत्योपकारकं दिविधम्-उपयो- क्ष्यमाणार्थमुपयुक्तार्थं चेति । तत्रावघातप्रोक्षणादि उप- योक्ष्यमाणार्थ, ब्रीहीणां यागे उपयोक्ष्यमाणत्वात् । प्रतिपत्तिकर्म इडाभक्षणाद्युपयुक्तपुरोडाशसंस्कारकम् । उपयुक्तस्याकीर्णतानिवर्तकं कर्म प्रतिपत्तिकर्म । उपयुक्तसंस्कारार्थं च उपयोक्ष्यमाणसंस्कारार्थाद् दुर्बल- म् । उपयुक्तापेक्षया उपयोक्ष्यमाणेऽत्यादरात । अत एव "प्रायणीयनिष्कासे उदयनीयमननिर्वपति' इत्यत्र निष्कासस्य निर्वापार्थत्वं, न तु तस्य तदर्थत्वं, निष्कासस्योपयुक्तत्वात् इत्युक्तमेकादशे । तच्च सन्निपत्योपकारकम् आरादुपकारकाद् ब- लीयः । नन्ववघातादि भवतु बलीयः, तस्य दृष्टा- र्थत्वात् , आरादुपकारकस्य चादृष्टार्थत्वात् दृष्टे उपयुक्तति । अर्थान्तरपदद्वयं भावप्रधानम् । कर्मेति प्रथमान्तं च षष्ठ्यन्तत्वेन बोध्यम् । तच्चेति । कारकान्तपदद्वयमपि भावप्रधानम् । अवघातादीनि । तद्गतसन्निपत्योपकारकत्वमित्यर्थः । तस्थ-अ२०८ भाट्टालङ्कारसहितमीमांसान्यायप्रकाशे- सम्भवत्यदृष्टस्यान्याय्यत्वात प्रोक्षणादि सन्निपत्यो- पकारकं तु कथं बलीयः, उभयोरदृष्टार्थत्वाविशेषा- त् । किं च आरादुपकारकं साक्षात्प्रधानाङ्गं त- स्यान्योद्देशेनाविधानात, सन्निपत्योपकारकं तु अ- ङ्गाङ्गम् कर्माङ्गब्रीह्याद्युद्देशेन विधानात् । अङ्गाङ्गापे- क्षया च साक्षादङ्गं बलीयः । 'अङ्गगणविरोधे तादाद इति न्यायात् । अत एव‘य इष्टया प- शुना सोमेन यजेत सोऽमावास्यायां पौर्णमास्यां वा य- जेत इति अविशेषविधानेऽपि पर्वानुग्रहः सोमयागस्यैव क्रियते न तु दीक्षणीयादेः । अतः कथं सन्निपत्यो- पकारकस्य बलीयस्त्वम् ? । उच्यते । सत्यप्यदृष्टार्थत्वाविशेष सन्निपत्योपकार- कमारादुपकारकाद् बलीयः । सन्निपत्योपकारके हि कर्म- णि उपकार्योपकारकयो हिपोक्षणयोः सम्बन्धो वा- वघातस्य । सन्निपत्योपकारकस्य सत इति शेषः । प्रोक्षणेति । प्रोक्षणादेः सन्निपत्योपकारकत्वमित्यर्थः । उभयोः, पक्षयोः।नचा. दृष्टायत्वे तुल्ये ऽपि द्वितीयावशेन सन्निपत्योपकारकत्वासद्धिः । तस्या "बल्बजान्शिखण्डान् कुरु" इत्यादिप्रयोगवशेन साधनवाचिः त्वात् । असत्यपि तस्मिन् ईप्सितानीप्सितसाधारणत्वेन स्वप्रकृत्यर्थ- प्राधान्यनियामकत्वात् । सन्निपत्योपकारकत्वे ऽवश्यंभाविपकृतिग- वापूर्वसाधनलक्षणातो ऽसंजातविरोधन्यायेन श्रेयसी विभक्तिगत- साधनलक्षणां स्वीकृत्यारादुपकारकत्वस्य वक्तुमौचित्याच्च य इष्ट्येति । पूर्वदलेन विपरिवर्तमानयागान् उत्तरदलस्थय२०९ अङ्गभेदनिरूपणम् क्यक्लप्तः । उपकारमात्रं तु कल्प्यम् । आरादुपकार- कस्थले तु दर्शपूर्णमासयोः प्रयाजानुयाजयोः . स- म्बन्धः कल्प्य उपकारोऽपि । किं च आरादुपकारकस्थले हि प्रकरणं विनियोज- कम्, इतरत्र तु “ब्रीहीन् प्रोक्षात इति वाक्यमेव ब्रीहि- पदेनापूर्वसाधनलक्षणां कृत्वा कतौ विनियोजकमिति बलीयस्त्वम् । यदुक्तम्-“अङ्गगुणविरोधे तादाद "इति न्या. येन दुर्बलत्वमिति । तदसत् । न हि ब्रीह्याद्युद्देशेन वि- धीयमानं प्रोक्षणादि तदर्थं भवति, तत्स्वरूपे आनर्थ- क्यात, किं तु तत्संस्कारहारा क्रत्वर्थमेव । सन्निप- जिना ऽनूध समुचिताग्निपनापतिवत् विकलितसमयद्वयं तल्लक्षितपर्वसामान्यं चात्र निधीयते । नचेष्टिष्वतिदेशेनैव तल्ला- भाद्विधिवैयर्थ्यम् । आग्नेयविकृतौ विकल्पस्य, दर्शपूर्णमासविकृत्योः क्रमेण पूर्णमास्यमावास्ययोः, सर्वविकृतिषु सद्यस्कालतायाश्चतद्विधि- मन्तरेणालभात् । क्लुप्त इति । उपकार्योपकारकभावनियाम. को धात्वर्थतावच्छेदकी भुतफलाश्रयत्वादिः सम्बन्धो द्वितीयात्री ह्यादिसमभिव्याहारादुपस्थित इत्यर्थः । कल्प्य इति । तयोहि ता. दृशसम्बन्ध ऐकाधिकरण्यादिः । नच स शब्दादुपस्थित इति भावः। वाक्यमेवति। विनाऽपि द्वितीय पास्थावाहुतिवत् प्रोक्षणस्य सं- स्कारत्तसिद्धेः प्रकृतोदाहरणे तस्या अकिंचित्करत्वमभिमेत्येदम् । तदर्थमित्यनन्तरमेवेति शेषः । क्रत्वर्थमित्य नन्तरमपि भवतीति । एवमग्रे ऽपि । बलवता ऽपि हि प्रधानाङ्गत्वेन विरोध्यङ्गाङ्गत्वं बा२१० भाहालङ्कारसहितमीमांसान्यायप्रकाशे- त्योपकारकाणामुत्पत्त्यपूर्वप्रयुक्तत्वस्य च वक्ष्यमाणत्वा- तु । अत उभयविधमप्यङ्गजातं क्रत्वर्थमेवेति ना. गगुणविरोधन्यायावतारः । दीक्षणीयादेः पर्वानुग्रह- स्तु दीक्षणीयाद्यर्थ एव, तस्य तदपूर्वप्रयुक्तत्वात् । अतो युक्तं साक्षात्प्रधानाङ्गेन प्रधानपर्वानुग्रहेण स बाध्यत इति । तत्सिद्धं सन्निपत्योपकारकस्यारादुपकारकाद् बली- यस्त्वम् । अत एव स्थाणौ “स्थाण्याहुतिं जुहोति"इति विहिता स्थावाहुतियूपत्रश्चनस्थाणुद्वारा यूपसंस्कारा- र्था, देवदत्तधारितायाः स्रजः शुचिदेशनिधानमिव देवदत्तसंस्कारार्थम् । न तु स्थाण्वाइतिरारादुपका- रिकत्युक्तं दशमे इत्ति दिक् । द्रव्याद्यनुद्दिश्य केवलं विधीयमानं कर्म आ- रादुपकारकम् । यथा प्रयाजादि । तदेवं निरूपितं द्विविधमप्यङ्गजातम् । तच्च न यागादिस्वरूपप्रयुक्तम्, स्वरूपे आन- र्थक्यात् , तदन्तरेणापि तत्सिद्धेः, किं त्वपूर्वप्रयुक्तमे- व। न हि तदन्तरेणापूर्व भवतीत्यत्र किश्चित्प्रमा- धितुमुचितम्, नाविरोधि । नच द्वारदमर्थ्यमपूर्वेदमयंन विरुध्यत इ- त्याशयः । द्रव्यादीति । स्वनिर्तिककारकमित्यर्थः । केवलं . अङ्गानामपूर्वप्रयुक्तत्वम् । फलासंयुक्तबुद्धीत्यर्थः । सन्निपत्याभिप्रायमेतत् । आरादुपकारिणतु प्रथम प्रधानभावनान्वितानां यद्यपि तद्भाव्यान्वयपूर्वक एव कर- गान्वयः, तथाऽपि न फलार्थत्वम् , क्षणिककर्मणः कालान्तरभावि. फलार्थत्वनिर्वाहायापूर्वे कल्पिते ऽपूर्व पुंव्यापार साध्यं तदानुषङ्गिक तु फलजन्मेत्यधिगतवतश्चेतसि तादर्येनैव 'कथम्'इतीतिकर्तव्यता. काझेात्थानात् अङ्गेथ्वपूर्वप्रयुक्तत्वनिरूपणस्य फलमाह-अतएवेति । फलप्रयुक्तत्वस्य व्युदासायैवकारः, नोहहेतोन्यायान्तरस्य । अपेक्षते हि मन्त्रोहो न्यायान्तराणि | तथाहि-अतिदेशमाप्तस्य कार्यनिमित्तो- ऽन्यथाभाव ऊहः । स चतुर्विधः-संस्कारोहः, सामोहः, प्रयोगोहो, मन्त्रोहश्चेति । तत्राद्यो व्रीह्यादौ दृष्टप्रोक्षणादेवैकृतनीवारादावनुष्ठाने, द्वितीयो, अभिवत्यामुत्पन्नरथन्तरादेः कवत्यादावतिदिष्टस्य तदीय- सन्ध्यक्षराअनुरोधेन प्रदेशान्तरस्थायीभावादिवैशिष्टये, तृतीयो द्वा- दशादिकपाठिकद्वितीयोहे, विकृतौ द्विरात्रद्वितीये ऽन्हि पन्नीसंयाजा. तत्वत्यागेन कृत्स्नानुष्ठानम् । द्वादशाहे हि अनुत्तमेष्वहःसु भाव्यतः साहित्याय कचित्पदार्थे ऽवस्थाने प्राप्ते "पत्रीसंयाजान्तान्यहानि संतिष्ठत" इति पत्नीसंयाजेषु तन्नियम्यते । अनुत्तमप्रकृतिकमापे च द्विरात्रद्वितीयं स्वयमुत्तममिति न पत्रीसंयाजान्तत्वं लभते। चतुर्थस्त्व- | विध:-प्रकृतिमात्रोहः, यथा “मर्याय जुष्टम्" इति । यथा वा विपशु- कगणे"द्विपञ्चाशदनयोर्वक्रयः"इति,यथा वा षट्त्रिंशत्संवत्सरे तर- समयपुरोडाशे पेषणाधिकापमन्त्रस्य"धान्यमसि" इत्यस्य मांसम- सीति । यद्यपि प्रकृतौ प्रकृतिवाचिना धान्यशब्देन लक्षणया विकार- प्रकाशनमकारि, तथाऽपि विकृतौ "मृगोसि"इति लाक्षणिकपयो- गो न कार्यः । प्रकृती लक्षणाया आर्थिकत्वात् । इह च स्वाय. त्ते शब्दप्रयोगे तस्या अन्याध्यत्वात् । स्यादेतत् । “तरसमयाः सवनीयाः पुरोडाशा"इत्यत्र सवनी- योद्देशेन तरसत्वं विधेयं पुरोडाशपदं तु धानादिषु लिङ्गसमवाये२१२ भाट्टालङ्कारसहितमीमांसान्यायप्रकाशे- नेत्युक्तं तृतीयान्त्ये । असंभवतरसपयत्वे धानादिसाहचर्याच्च न पुरोडाशे तरसप्रकृतिकत्वविधिः, पुरोडाशकायें तद्विधिना पुनः पुरो. डाशे निवृत्ते चराविध पेषणनिवृत्तौ नाधिवापो नतरां मन्त्र इति चेत् । अत्राहुः-तरसमयपुरोडाशोपात्या "सर्वामृद्धिमार्णोद्" इति न्यायसुधाकृछान्दोग्यवचसि सवनीयपदाश्रवणात् पुरोडाशमात्रपकृ. तित्वेन मांसं विधीयते शक्यते चान्नमिश्रणेन तस्य प्रकृतित्वं संपादयितुम् । उक्तं च छन्दोगमूत्रे तरसपुरोडाशं चान्नसंरोधादिति । संभवति च तथा विधौ न पुरोडाशवाधः समुचितः, तदबाधे चौक्तमन्त्रस्य घटत एवोहोक्तिरिति । अन्येतु मांसे पेषणस्यैवासंभवात् कृत्वाचिन्तयैपोक्तिरित्याहुः। लिङ्गमात्रोहः । तथाच "सख्यसि रुद्राास"इति मन्त्र- स्य साण्डे क्रयार्थ विहिते "वसुरसि रुद्रोऽसि" इति । वचन- मात्रोहः-यथा "छागस्य वपाया मेदस" इत्यस्य प्राजापत्येषु छागांनामिति । नचैवं "पनी सन्ना" इत्यस्य द्विपत्नीकविकृ. तिद्विपत्रीकपयोगे अहः स्यादिति शङ्काम् । प्रकृति द्विपत्रीक- प्रयोगे ऽसमवेतार्थकत्वात् । नच "त्रीहीणां मेध"इत्यस्य यवप्रयोग इव द्विपत्रीकप्रयोगे तस्य मन्त्रस्यापत्तेर्नासमवेता- यत्वापत्तिः । गुणभूतवचनानुरोधेन प्रधानप्रकृतेः प्रवृत्त्यप तिबन्धात् । नचैवम् “अदितिः पाशान्" इत्यस्य द्वि- पशुकेऽनूहापत्तिः। बहुवचनस्य द्वयोरसाधुत्वात् । प्रकृति- लिङ्गयोरूहः, यथा- "अग्नये जुष्टम्" इत्यस्य 'अदित्यै जुष्टम्'इत्या- दि। प्रकृतिवचनयोरूहः, यथा तस्यैव "विश्वेभ्यो देवेभ्यः" इति । लिङ्गवचनयोरुहः, यथा “मास्मा अनिम्" इत्यस्य स्त्रीपशुगणे 'भाभ्य' इति । कचित् त्रयाणामूहः, यथा 'आपो देवीरम"इति प्रोक्षण्यभिमन्त्रणमन्त्रस्य घृते प्रोक्षणं भवति इति विधियुक्तवि- .. २१३ अङ्गानामपूर्वप्रयुक्तत्वम् । कृती 'घृत देव अग्ने'इति । कचित्तु सकलपदाभ्यासः, यथा पशुग- |णे, "एकधा ऽस्य त्वचम्" इति मन्त्रस्यैकधैकधेति । सर्वो ऽध्ययं म. त्रोहः षडिधन्यायमपेक्षते । 'मन्त्रा अर्थप्रकाशनार्थी नोच्चारणेना- दृष्टार्था' इत्येकः, 'मुख्यार्थ एव तेषां विनियोगो न गौणे' इति द्वितीयः, 'अपूर्वसाधनत्वप्रयुक्ता न त्वग्न्यादिस्वरूपप्रयुक्ता'इति वृत्तीयः, 'प्रकृती समवेतार्था नतु सवित्रादिपदवदसमवेतार्थाः' इति चतुर्थः, तथा 'स्वार्थपरा न तुये यज्ञपति वर्धान्"इतीडानिगदस्थ- यजतिपदवत्परार्था"इति पञ्चमः, 'पञ्चविधमानान्यमानेन वैकृत- देवतादेः प्राकृतदेवतादिकार्यापत्तिनिर्णय'इति षष्ठः । तानि चा- हुईद्धाः प्रत्यक्षविधिना ऽभावे विधाने न विकारता । स्वशब्दाच्च निषेधानुवादात्तत्कार्यकारिता ॥ इति । तत्र "नेवारश्चबर्हिस्पत्यः :"इत्यत्र नीवाराणां व्रीहिकार्यापत्तिः प्रत्यक्षसहिताद्विधेरवगम्यते । दृश्यते हि नीवारेभ्यो हविनिष्पत्तिः नतु श्रूयते नैवारीमति । तद्धितपदस्य सम्बन्धमात्राभिधायित्वात् । | "सत्रायागृर्य विश्वजिता यजेत" इति । अत्र विश्वजितः सत्रकार्याप- त्तिरभावे विधानात् । अस्य हि विश्वजितो वाक्यशेषात्"सर्वेभ्यो देवे- भ्य आत्मानमागुरते यः सत्रायागुरते"इत्यादेः सत्रे प्रवृत्तस्य केनचि. देतुना तदसम्भवे तत्कार्ये विधानं प्रतीयते । अत एवेहानुमितनिषे- धानुमितशब्दात्तत्कार्यापत्तिरिति व्यवहारः । “नखावपूतानां चरुः" इस्यत्र नखानामुलूखलमुसलकार्यापत्तिः विकारलिङ्गकानुमानान् । | अवघातकार्य हि तुषविमोकाख्यं नखावपवनात्पश्यता भवत्यनुमानं नखा उलखलमुसयोः कार्ये वर्तन्ते इति ।"परिधौ पशुं नियुञ्जीत"इत्यत्र परिधेः युपकार्यापत्तिः प्रत्यक्षात् प्रत्यक्षकार्यवाचिनो नियुञ्जीतेतिश- न्दात् । नच स्वर्गविशिष्टत्रधातव्यां दीक्षणायाकार्ये विहितायामपि | यथा न दीक्षणीयाधर्मलाभः, तथा परिधौ न यूपधर्मप्राप्तिरिति किं कार्यापत्त्येति वाच्यम् । दृष्टार्थत्वेन वैषम्यात्।"ऐरं कृत्वोनेयम्" इत्य- .. २१४ भाट्टालङ्कारसहितमीमांसान्यायप्रकाशे- णमस्ति, तस्यादृष्टत्वात् । न च एवं प्राधान्या- ददृष्टत्वाच्च फलप्रयुक्तमेव किं न स्यादिति वाच्य- म् । फलभावनायां यागस्यैव करणत्वादङ्गानां च करणानुग्राहकत्वात्तदर्थत्वे बुद्धे तत्र चानर्थक्यप्रस- तौ तेन स्वापूर्वमेवोपस्थाप्यते सन्निकर्षात, दीक्ष- णीयादिशब्देनेव तदपूर्वम् । न तु फलमुपस्थाप्य- ते विप्रकर्षात् । अतो न तत्प्रयुक्तत्वमङ्गानाम् अत एव"अगन्म सुवः सुवरगन्म" इति मन्त्री विकृता- वूहितव्य इत्युक्तम् नवमे । फलदेवतयोश्चत्यत्र फ- लप्रयुक्तत्वे तु सौर्यादिविकृतिषु वर्गरूपफलाभावा- न्मन्त्रो न प्रवर्तत नतरां चोहितव्यः स्यादिति । तसिद्धमङ्गानामन्यप्रयुक्तत्वानुपपत्तरपूर्वप्रयुक्तत्वम् । तत्रापि सन्निपत्योपकारकाणां द्रव्यदेवतादिसं- स्कारद्वारा यागस्वरूपोपयोगादुत्पत्त्यपूर्वार्थत्वम् । अ- त्रइरापदस्य गिरापदकार्यापत्तिः"न गिरागिरेति याद्"इतिनिषेधा- नुवादकल्पिताच्छब्दादिति । यागस्वरूप इति । सन्निपातविध्युद्दे- श्यबोधकं ब्रीह्यादिपदं यागस्वरूपघटितशक्यसम्बन्धेनापूर्वलक्षणायै प्रवृत्तं सन्निकर्षांदुत्पत्त्यपूर्वमेव लक्षयतीत्याशयकमेतत् । तेनोसर- सनिपातिनां तत्रानुपयोगे ऽपि न क्षतिः । स्वरूपग्रहणेन एकै कयागस्वरूपोपयोगिन एवोत्पत्यपूर्वार्थत्वं न समुदायसंस्कारार्थ- स्य पार्वणहोमादेरपि, तस्य तु समुदायापूर्वार्थत्वमेव युक्तमिति घोत्यते । अथ नैवापूर्व सप्रमाणं दूरत एव तद्विषयप्रयुक्तत्वं ध. - . . अङ्गानामपूर्वप्रयुक्तत्वम् । माणामिति । नैवम् । विनष्टस्य स्थायिव्यापारणेव कालान्तरभाविफ- लारम्भकत्वात् । दृश्यते हि घृतपानादेर्धातुसाम्यव्यापारेण स्वा. स्थ्यजनकत्वम् । न च धंसेनैवान्यथासिद्धिः, असत्यपि तस्य वैनात्ये कारणवेजात्यादेव फलबै जात्योपपत्तिरिति शवाम् । ध्वंस- तत्मतियोगिनोरेकत्राजनकत्वनियमात् । 'धर्मः क्षरति कीर्तनाद्" इति शास्त्रानुपपत्तेश्च । नहि नष्टक्रियाया नाशस्य वा शक्यते कीर्तनना- यत्वं वक्तुम् । शक्यते त्वपूर्वस्य । एतेन अपूर्वस्थाने कृतयाग आ. मैवाभिषिच्यतापिति निरस्तम् । नच धर्मपदाभिधेयक्रियायाः की- निनाश्यत्वासम्भवेन धर्मपदे पूर्व लक्षणापत्तिः, तद्वरं जघन्ये सरतिधातौ प्रतिबन्धलक्षणामेवाश्रित्य कीर्तनस्य प्रतिबन्धकत्वाश्र पणमिति शाम् । प्रतिवन्धस्यापि व्यापारमन्तरेण कीर्तनेनानु- दयात् । ध्वंसस्य प्रतिबन्धकत्वे भावियागादपि फलानुदयापत्तेः । यस्य कीर्तनं तदीयफलपतिबन्धः शास्त्रार्थ इति चेत् । न । तदी. यफलामसिद्धेः । कीर्तनेन धर्मों निष्फलो भवतीति शास्त्रणो- तप्रतिबन्धनिर्वाहकापूर्वान्तरकल्पनागौरवपरिजिहीर्षया अर्थाद्ध- पूर्वनाशकत्वाश्रयणाच न धर्मपदे लक्षणापत्तिः । असति चापूर्वे पुण्यदानशास्त्रानुपपत्तिः । नहि विनष्टक्रियाया अनुत्पन्नफलस्य वा दानसम्भवः । धर्मापूर्वतुल्यन्यायत्वे धर्मापूर्वानङ्गीकारे च "प्रायश्चि- तैरपैत्येनः" इत्यादिशास्त्रानुपपत्तिः । पापफलपतिबन्धकत्वाश्रयणे चापैत्येतिपदलक्षणापत्तिः । तस्य नाशवाचित्वात् । कीर्तनस्य धर्म- फलप्रतिबन्धकत्वे निर्दिष्टदोषस्य चेह प्रसङ्गः,तथाऽपि देवतानुग्रह- निग्रहाभ्यामेव स्वगनरकादिसिद्धेन पूर्वकल्पनाचितेति चेत् । न । नखलोमादिदेवत्ये कणि तदसम्भवात् । सशरीरतदधिष्ठातृकल्प- नात् यष्टगतापूर्वकल्पनाया एवोचितत्वात् । ईश्वरीयानुग्रहादेव सर्व- विहितनिषिद्धव्यापारत्वमिति चेत् । न । प्रतिविध्यत्यन्तानुपस्थित- तासमवेतव्यापारकल्पनेऽतिगौरवात् । नन्वेवमपि परमापूर्वेणैव फलो. -भाहालङ्कारसहितमीमांसान्यायमकाशे- त्पत्तिनिर्वाहादुत्पत्यपूर्व निष्प्रमाणकम् , तादर्थ्यमङ्गानां दुरापास्तम्। नैवम्।उत्पत्तिवाक्ये ऽवगताया एकैकयागगतीनरपेक्षकरणतायाउत्प. त्यपूर्वमन्तरेणानिर्वाहात् । उत्तराङ्गसहितयागजन्यत्वेनावगतस्य पर- मापूर्वस्योत्पत्यपूर्व विना यागादुत्पत्त्यसम्भवाच्च । असाधारणकार्य: कारित्वं विना ऽसाधारणेतिकर्तव्यतास्वीकारायोगाच्च । कुतः पुनः समुदायापूर्वसिद्धिः । “पूर्णमास्यां पूर्णमास्या यजेतामावास्यायाम- मावास्यया यजेत" इतिवचनयोस्तृतीयाभिहितस्य समुदायान्तरनि- रपेक्षयागत्रयगतकरणत्वस्य प्रतियोगिसापेक्षत्वात् । चतुहोतृपार्वणवै- मधादिजन्यानुग्रहस्य यागत्रयसमुदायगोचरस्य समुदायकार्य एवो. पयोगौचित्याच । पूर्णमास्यनुष्ठिताङ्गानां समुदायापूर्वनिष्पादनेनाप. वर्गे ऽमावास्यायां पुनरङ्गानुष्ठानोपपत्तेश्च । बहूनां यागानां विभिन्न समुदायभावापत्त्यैककार्यकारित्वं विभिन्नसमुदायकार्यद्वारैवोचितम्, बहूनां वर्णानां तत्तत्पदभावापन्नानां पदार्थज्ञानद्वारेण वाक्यार्थ- बोधजनकत्वदर्शनादिति भावः । उत्पत्यपूर्वमिति च नेह श- ब्दान्तरादिसहकृतेन विधिनाऽभिनवयागोत्पतिं कुर्वता तद्भाव- नाभाव्यत्वेन ज्ञापितमपूर्व विवक्षितम् , किन्तु अपूर्वलक्षणादशा यत्र यत्सन्निकृष्टमपूर्व तदेवेति बोध्यम् । तेन पयःपणादेमत्रावरु- णाद्यभ्यासापूर्वार्थत्वे ऽपि प्रोक्षण्युत्पचनादेः प्रोक्षणापूर्वार्थत्वे ऽपि न क्षतिः । नन्वेवं प्रोक्षणावघातादेवाहिनियमादृष्टार्थत्वमेव स्याद्। न । तस्य नियमजन्यत्वेन ब्रीह्य जन्यस्य व्रीहिपदेन लक्षणायोगात् । वीहिजन्यस्वे ऽपि अनुद्देश्यकार्यार्थत्वादुद्देश्य कार्यार्थत्वं युक्तमिति आग्नेयापूर्वलक्षणौचित्यात् । यत्र तूद्देश्य कार्यार्थत्वे श्रुतिविरोधः, वत्र भवतु धर्माणां नियमापूर्वार्थत्वम् । बृहद्रथन्तरसाध्यैक पृष्ठमते हि बृहद्रथन्तरयोर्व्यवस्थया विहितानां समुद्रध्याननिमीलनप्रभृतीनां धर्माणां नान्तरेण सामनियमादृष्टशेषत्वं श्रुतव्यवस्थोपपत्तिः । केचित्तु रथन्तरादिविशिष्टापूर्वमेवेह लक्ष्यते "त्रिः प्रथमाअङ्गानामपूर्वार्थत्वम् त एवौषधधर्मावघातादीनामाज्ये ऽप्रवृत्तिः, तेषा- मन्वाह"इत्यत्र प्रथमस्थानविशिष्टापूर्वलक्षणावत्, “यदग्नये चं" इत्यत्र भट्टमते सायंकालविशिष्टापूर्वलक्षणादिवदित्याहुः । तच्चिन्त्यम् । नन्वेवमपि "प्रयाजे कृष्णलं जुहोति" इति विहि- तकृष्णलहोमस्य प्रयाजापूर्वसाधनप्रयुक्तत्वात् दार्शिकपयाजेऽपि कृष्णलापतिः। आधानानुवादस्य सन्निहितगामित्वात्सौर्यप्रयाजेध्वे- व तन्निवेशः, तर्हि ज्योतिष्टोमप्रकरणविहितानां ग्रहधर्माणां प्राकर- णिकग्रहेष्वेव निवेशः स्यान्नानारभ्यविहितयोरंश्चदाभ्ययोः । अथ तयोरपि तैत्तिरीयशाखायां प्रकरणे विनियोगान्नाप्रकरणिकत्वम् , तथाऽपि चयनप्रकरणे विहितानां अखण्डाकृष्णत्वादीनाम् इष्टका- धर्माणां प्रकरणगतास्वेव निवेशः स्यात् नानारभगविहितासु चित्रि- ण्यादिषु । अथैकापूर्वसाधनेषु सर्वेषूपदेशेनैव धर्मप्रवृत्तिः, तर्हि दा- शिकप्रयाजेष्वपि कृष्णलहोमापत्तिः, फलचपसे ऽप्युपदेशेन सोमच. मसस्तद्धर्मप्राप्तिश्च स्यात् । मैवम् । प्रयाजरूपेणेव तदपूर्वेणापि प्रकृती निर्ज्ञानप्रकारेण कृष्णलहोमशेषित्वं स्वरूपेणा भवितुमशक्नुवता सौः यापूर्वसाधनत्वोपहितेनैव तत्स्वीकरणात् । तावता च दार्शिकमयाः जापूर्वव्यावृत्तिसिद्धेः । नचैवमंविदाभ्यचित्रिण्यादिव्यावर्तकं ग्रहेष्ट- कालक्ष्यापूर्वे सम्भवति विशेषणम् । सत्यपि सोमफलचमसयोरेका- पूर्वप्रधुक्तत्व नैमित्तिकविधेर्नित्यविध्युत्तरप्रवृत्तिकत्वान्नित्यसोमवि- धिशेषत्वेन. पर्यवसितानां च धर्मविधीनां नैमित्तिकविधिशेष- त्वेन पुनापासयोगान समानविधानत्वम् । नचैवं सोमपूती- कयोरसमानविधानत्वापत्तिः । सोमशास्वस्थैव सकलसोमावय- वाभावे पूतीकादिप्रतिनिधिगतचिकलसोमावयवानुष्ठापकत्वेन पूतीकानां फलचमसवन्नैमित्तिकविध्यन्तरविधेयत्वाभावात् "यदि सोमं न विन्देत् पूतीकाजाभिषुणुयात्" इत्यस्य तु प्रतिनिधि निघसमानपरत्वात् । अवेघांताहीनामिति। अतद्गुणसंविज्ञान- v 1 ' या- भाट्टालङ्कारसहितमीमांसान्यायप्रकाशे- मामेयापूर्वप्रयुक्तत्वात् , आज्यस्य च तदर्थत्वाभावा- दित्युक्तं दितीये। आरादुपकारकाणां तु स्वरूपे ऽनुपयोगात परमा- पूर्वार्थत्वम् । बहुव्रीहिः । परमापूर्वप्रयुक्तो ऽप्यवघातो दृष्टकार्यमहिम्ना शक्यत आज्याद्यावर्तयितुं न प्रोक्षणपर्यनिकरणे । अनुपयोगादिति । स्वरूपोपयोगिद्रव्याधुद्देशेनाविधानादित्यर्थः । अपूर्वसाधनलक्षणा. मनपेक्ष्य प्रधानभावनयेतिकर्तव्यतात्वेन स्वीकृतानां तद्भाव्यम- धानापूर्वार्थत्वमेव युक्तमिखाशयः । कुतः पुनः परमापूर्वसिद्धिः, चतोत्पत्यपूर्वैस्तदुत्पादितममुदायापूर्वाभ्यां शक्यते फलोत्पत्तिर्व क्तुम् । एकफलोत्पत्तिनिर्वाहाय प्रथमतः कल्पितमेकमपूर्व न पश्चा- स्कल्पितापूर्वान्तरशनापकर्तुं शक्यमिति चत् । न ।आदित एव प. ण्णां कर्मणां करणत्वनिर्वाहाय तावदपूर्वकल्पनौचित्यात् । विरुद्ध श्रुत्यदर्शिना कल्पिताया लिङ्गकल्प्यश्रुतेरिव कल्पितस्यापि परमा- पूर्वस्य प्रकारान्तरेण कल्पनामूलाकासोच्छेदालोचने बाधसम्भवा- छ । प्रथमतः षडपूर्वकल्पने तेषां साङ्गप्रधानजन्यत्व निर्वाहाय षड- पूर्वान्तरकल्पनापत्तिरिति चेत् । भवतु, न तावता प्रेक्षावद्भिः क्रम भाविषड्यगव्यापारत्वेनैकमपूर्व कल्पयितुमुचितम् । नचाङ्गाना. मदमर्यमुत्पादकत्वेनैवेति नियमः सम्भवी, पराभिमतो वेति पूर्वानोत्पादितैरुत्तराङ्गस्थापितैः षभिरेवापूर्वैः फलोत्पत्तिनिर्वाहाम्नै- व वस्तुतो ऽधिक कल्पना ऽपि । अतः कथमारादुपकारकेषु परमा- पूर्वप्रयुक्तत्व व्यवहार इति चेत् । भवदेवः-कुविन्दादिकर्तुरुद्देश्यपटादिसिद्धिरनेकत- नत्वादिकरणसम्पाद्या कार्याव्यवहितपूर्ववृत्तिसंयोगादिव्यापारद्वारे- जैव-जायमाना दृष्टा अतो ऽनेकयागैरपि स्वर्गादिसिद्धरेकापूर्वअङ्गानामपूर्वार्थत्वम् । तत्रोत्पत्यपूर्वस्य यागस्वरूपानुष्ठानानन्तरमेवो- त्पद्यमानत्वात सन्निपत्योपकारकाणां पूर्वाङ्गानां तदु. त्पत्ताबुपयोगः, उत्तराङ्गानां तेषां च तत्स्थितावुप- योगः । परमापूर्वस्य तु साङ्गप्रयोगानुष्ठानानन्तर- मेवोत्पद्यमानत्वात सर्वेषामारादपकारकाणां तदुत्प- त्तौ, प्रयोगबहिर्भूतस्य तु तत्स्थिताबुपयोगः । य- द्वारेणैवोचितेति । कश्चित्तु “दर्शपूर्णमासाभ्याम्" इति षड्यागनिष्ठसाधनता- प्रतीतिः षड्यागसाधारणशक्तिं विनाऽनुपपद्यमाना तादृशशक्ति. कल्पनामाक्षिपति, तादृशशक्तिरेव परमापूर्वमित्याह । केचित्तु परमापूर्वाऽभावे समस्तारादुपकारिणां फलोत्पत्तावुप- योगो वाच्यः । यथा सिद्धान्तिमते परमापूर्वोत्पत्तौ । उत्पत्यपूर्वार्थ वे चोत्तरेषां तत्स्थित्यर्थत्वे क्षणविशेषावच्छिन्नस्थित्यर्थत्वे माना- भावायावत्फलोत्पत्ति तत्स्थित्यर्थत्वं वाच्यम्, तमश्च सकृत्स्वर्गाय दर्श कृतवतः प्रकृतिद्वितीयादिप्रयोगेषु विकृतिषु चैहिकफलासु पुनरनुयाजाद्यननुष्ठानापत्तिः पूर्वकृताङ्गोपकाराणामनपवृत्तत्वेन प्रसङ्गसिद्धेः । ततश्च "पृषदाज्येनानुयाजान् प्रजति", "एकादशा- नुयाजान् यजति" इति वचनानुपपत्तिरिति परमापूर्वसिद्धिमाहुः । असति च परमापूर्वे समस्ताङ्गापूर्वसहितैः षड्भिरपूर्वैः फलो त्पत्त्यभ्युपगमे प्रयोगे समाप्तेऽपि यस्य कस्यचिदङ्गस्य प्रधानस्य वा कीर्तन तन्मात्रजन्यापूर्वनाशात् फलानुदयापत्तिः । न युक्तं संभः वति फलोदये पुनःप्रयोगादृते । एतेन नित्येष्वपि परमापूर्योपपत्तिजया पश्वादिदृष्टान्तेन पापक्षयस्य प्रयोगानन्तरभावित्वनियमासंभवात् । तस्थिताविति षष्ठीसमासौ। उक्तं हि प्रतिपत्तिसूत्रे वैधाधिकरणे । २२० भाट्टालङ्कारसहितमीमांसान्यायप्रकाशे- था बृहस्पतिसवस्य वाजपेयेनेष्ट्वा बृहस्पतिसवेन य- जेत"इति वाजपेयोत्तरकालमङ्गत्वेन विहितस्य वा- जपेयापूर्वस्थितावुपयोगः । तस्य प्रागेवोत्पन्नत्वादि- त्युक्तं चतुर्थे । तसिद्धं सर्वथाऽङ्गानामपूर्वार्थत्वम् । प्रकृतमनुसरामः । तदेवं निरूपितः सङ्कपतो विनियोगविधिः । प्रयोगपाशुभावबोधको विधिः प्रयोगविधिः । स चाङ्गवाक्यैकवाक्यतामापन्नः प्रधानविधिरेख च मित्रैः-उत्पन्नमपि कार्यं तदभावः विपद्यत इति कल्प्यत इति । यदा तस्मिन् स्थितिर्यस्य परमापूर्वानुकूलातिशयस्य, फलानुकूलाति- शयस्य तस्मिन् । स्त्रीकर्तव्यं च समवायेऽप्यदृष्टान्तरम् । अन्यथा पा- वणहोमे देवतोद्देश(१)नियमादृष्टस्यानाश्रयत्वापत्तेः । प्राशुभावपर- प्रयोजनं सूचयन् लक्ष्यमाई सचेति । अतः प्रयोगपरिच्छेदकस्यापि “पौर्णमास्यां पौर्णमास्या यजेत"इत्यादेरलक्ष्यत्वात्तयावृत्यर्थं प्राथु- भावपयोगे भेदसिध्यर्थमदः शास्त्रम् । ननु सर्वस्यैव विधेः प्रवर्त्त- नात्मनः प्रयुक्तिफलत्वसंभवात्प्रयोगविधित्वमिति तदत्र लक्षणे न कस्य चिदिधात्तिचितेत्यत आह एवेति । फलविशेषकर्मक- भावनान्वयित्वेन प्रधानमिवाङ्गानि बोधयता प्रधान विधिनैव सात प्रधानानुष्ठानसिद्धेः प्रधानोत्पत्तिविधयो विधयो चा न स्ववि- षयान् प्रयुञ्जत इत्याशयः । प्रधानविधिरपि यदर्थं यद् अनुष्ठापयति तत् तस्य प्रयोजकंमन्यदप्रयोजकमित्युच्यते । तद्यथा तुल्ये ऽप्यामिक क्षावाजिनयोर्दध्यानयनजन्यत्के आमिक्षार्थमेव दध्यानयनमनुष्ठाप्यते, (१) देशानियमति पाठ।' प्रयोगविधिनिरूपणम् । २२१ नान्यार्थम् । दध्यानयनवाक्ये सप्तम्यन्तपदाभिहितस्य पयसो नयति द्वितीयकर्मतया व्याप्तस्य नपनं प्रति प्राधान्यावगतेः पयःपरा- मर्शिसर्वनामपदार्थाभेदान्वयित्वाचामिक्षायाः वाजिनप्राधान्यस्य मानशून्यत्वात् । तुल्ये ऽप्ये कहायनीनयनसाध्यत्वे क्रयपदकर्मणोः क्रयार्थमेव तदनुष्ठाप्यते तत्संस्कार्याया एकहायन्याः क्रये विनि युक्तत्वात् । तुल्ये ऽपि पुरोडाशतुषोपचापयोः कपालशेषित्वे पुरोडाशार्थमेव कपालमनुष्ठाप्यते 'पुरोडाशकपालेन तुषानुवपति" इति विधिवेलायामेव तुपोषवापस्य परमयुक्तकपालसाध्यत्वप्रतीतेः । सत्यप्याग्नेयस्विष्टकृतोः पुरोडाशसाध्यत्वे स्विष्टकदर्थत या न पु- रोडाशो ऽनुष्ठाप्यते उत्तरार्धात्मकैकदेशसाध्यत्वेन श्रुतस्य तस्यै- कदेश्याकासयामाग्नेयादिप्रयुक्त कदेशिग्राहकत्वात् , प्रतिपत्तित्वाच्च । एतेन पशौ शकल्लोहितयोनिरसनम् , पूर्णमासे शाखायाः प्रहरणं प्रणीतानां निनयनं प्रयांजशेषस्य क्षारणम् इडादेर्भक्षणम् , सोमे कु- णविषाणायाः प्रासनम् , अवभृथे सोमलिप्तानां नयनमप्रयोजकमिति ज्ञेयम् । प्रत्तिपतित्वसिद्ध्युपयोगिन्यायस्यैव दर्शनाय परमधिकरण- भेदः।नचैव "मैत्रावरुणाय दण्डं ददाति" इति विहितदानं द्वितीयया दण्डप्रतिपच्यर्थत्वाद्दण्डाप्रयोजकं स्यादिति शाम् । चतुश्रुत्या मैत्रावरुणार्थदानं प्रति दण्डपाधान्यायोगात् । यत्तु पतिपत्तेः प्रतिपा- द्योत्पत्तिमिव तद्वारणप्रयोजकत्वात् प्रयोजशेषधारणाभावे. क्षारण- विध्यनुपपत्तिरिति । तन्न । प्रतिपायेन प्रयाजाज्येनेवाग्न्यधिकरण- कपक्षेपहपिरधिकरणकक्षारणात्मकपतिपत्तिद्वयमनुष्ठापयतांशभेदेन तदनुभवितुं स्वधारणानुष्ठापनात् । नचैकंसातःसवकानुष्ठितप्रया- जशेषेण मध्यन्दिनसबने भाचिनीषु माजापत्यवपासु स्वपतिपत्य धारणमनुष्ठाप्यतेति शङ्ख्यम् । सनिहिते कचिदनियमेन पाप्तस्य क्षारणस्य संनिहितहविःषु नियमनं कुता शास्त्रेण सग्निहिततद- धिकरणकक्षारणस्याविषयीकरणात् । अशास्त्रीयपतिपयै धारणा२२२ भाट्टालङ्कारसहितमीमांसान्यायप्रकाशे- स हि साङ्गं प्रधानमनुष्ठापयन् विलम्बे प्रमाणाभा- वादविलम्बापरपर्यायं प्रयोगप्राशुभावं विधत्ते । न च विलम्बवदविलम्बेऽपि प्रमाणाभाव इति वाच्य- म् । विलम्बे हि अङ्गप्रधानविध्येकवाक्यतावगतत- साहित्यानुपपत्तिः प्रसज्यते । न हि विलम्बन क्रि- यमाणयोः पदार्थयोः 'सह कृतम् इति साहित्यं व्यव. हरन्ति । न चैवं साहित्यानुपपल्या समा- नकालत्वमेव स्यान्न त्वविलम्बः,अव्यवधानेन पूर्वो- त्तरकाले क्रियमाणपदार्थयोः 'अविलम्बेन कृतम् इति- व्यवहारादिति वाच्यम् । अनेकपदार्थानामेकस्मिन्काले- ऽनुष्ठानानुपपत्तेः । न च तावत्कर्तसंपादनेनानुष्ठा- नं किं न स्यादिति वाच्यम् । “तस्यैतस्य यज्ञ- क्रतोश्चत्वार ऋत्विजः"इत्यादिना कर्तणां नियतत्वात । नुष्ठापनासंभवात् । विधेः प्राशुभावबोधकत्वमुपपादयति सही- स्यादिना । सचेत्यतः प्राक्तनन पाशुभावबोधकत्वोपन्यासेन चैः तत्सूचितं, प्रधानार्थतयांगाने प्रयोक्तुं समर्थोऽपि विधिर्यस्य प्र. धानस्य परमयुक्तयदङ्गजन्योपकारलाभपालोचति न तदर्थतया तान्यनुष्ठापयति यथा पशुपुरोड शविधिः प्रयाजम् पुरोडाशार्थतया । "अग्नीपोपीयस्य वपया प्रचग्निीपोपीयं पुरोडाशमनुनिपति" इत्ये- वमात्मा हि सोऽग्नीषोमीयतन्त्रमध्ये. पुरोडा विदधानः प. शुकालीनत्वैकादशत्वगुणयुक्ततावलक्षण्ययुतरपि पाशुकमयाजैः कृतोपकारे प्राकृतोपकारावैजात्यं आपशुसमाप्त्यनपवर्ग चालो- चयन पुरोडाशाय पृथक् तान् प्रयुक्त प्रयोगमायुभावभङ्गापत्तेः। ( प्रयोगविधिनिरूपणम् । २२३ तस्मादङ्गवाक्यैकवाक्यतामापन्नः प्रधानविधिरेकवाक्य- तावगततत्साहित्यं विदधदुक्तविधया एककालानुष्ठा- नानुपपत्तेरविलम्ब विधत्ते इति सिद्धं प्रयोगप्राशु- भावबोधको विधिः प्रयोगविधिरिति । स चाविलम्बो नियते क्रमे आश्रीयमाणे भवति । अन्यथा हि किमेतदनन्तरमेतत्कर्तव्य- मेतदनन्तरमेतद वेति प्रयोगविक्षपापत्तेः । अतः यथा वा सत्यपि तन्त्रमध्यविधौ वस्तुतस्तन्त्रमध्यपातानिशीष्टिवि- धिर्निशीष्टयर्थतया प्रयाजादीन् । यत्वङ्गं यदा तन्त्रिणा प्रयुज्यते प्रयुक्तिसामर्थ्य सच्चाद् ? अयमेव भेदश्चातुर्थिकात् पयोजकाद्वादशो- तषसङ्गिनि । प्राशुभावबोधकत्वोक्त्यवतदपि सुचितम् । यदङ्ग सकृद- नुष्ठापितमगृह्यमाणविशेषत्वात् बहूनां प्रधानानामुपकाराप प्रभ. वनि न तदनुष्ठाप्यते, यथा-पूर्णमासप्रयोगे प्राजादि । प्राशुभावभ- अापत्तः । यत्र तु देशकालादिकृतो विशेपो गृह्यते इदमस्मै प्रधा- नाय नास्मा इति, प्रयुज्यत एव तद सकृत् । यथा त्रिकभेदे प्रयाना- दि, काल कृतविशेषग्रहणात् । वरूणप्रघासेषु च तद्विहारभेदेन देशक- तविशेषग्रहणात् । वरुणप्रघासेष्वेव पत्नीसंयाजाः कर्तृकृतविशेषग्र- हणात् । अध्वर्युणा हि क्रियमाणास्ते ऽष्टानामेवोत्तरवैहारिकाणा- मुपकुर्युः, न मारुत्याः। असत्यपि कर्तृभेदे दक्षिणाभेदप्रयुक्तकर्तृ स्वभेदात्कचिदहावृत्तिः, यथा-राजसूयान्तर्गतावेष्टिप्रयोगे । न चै पाशुभावानुरोधेनानियतक्रमाश्रयणमेवोचितम्, नेत्याह-सचेति । नियत इति छेदः । यद्यपि पुरुषभेदेन नियमानियमोवुभावपि प्रा- शुभावोपपादकत्वेन सम्भाव्येते, तथाऽपि नियमाश्रयणे पदार्थसा- कल्योपपत्तेस्तदाश्रयणमेवोचितमित्याशेयनाह-अन्यथेति-विक्षेपः , २२४ भाट्टालङ्कारसहितमीमांसान्यायप्रकाशे- प्रयोगविधिख स्वविधेयप्रयोगप्राशुभावासिध्यर्थं निय- तं क्रममपि पदार्थविशेषणतया विधत्ते । तत्र क्रमो नाम विततिविशेषः पौर्वापर्यरूपो वा । तत्र च षट् प्रमाणानि-श्रुत्यर्थपाठस्थानमुख्य- प्रवृत्त्याख्यानि । पदार्थलोपः । विशेषणतयेति । क्रमसाहित्यादेरकारकत्वाशयेने- दम् । असुनैव ग्रन्थेन भिन्नप्रयोगविधिपरिगृहीतानां न क्रमनियम इति द्योत्यते, विध्यतरप्रयोज्यपदार्थ विशेषणवेन विध्यन्तरण क्रमविध्ययोगात् । अत एव काम्यक्रतुषु न पाठक्रमेण क्रमनियमः "तदादिवाऽभिसम्बन्धाद् इति (म० मी० अ० ५ पा० १ अ० १२ सू० २४) न्यायेनाग्निमारुतामनुयाजोत्कर्षेण सूक्त वाकोकजपि पौरोडाशिकापष्टलेपफलकरणहोमयो!त्कर्षः । नि बद्धक्रमस्वमेव हि पदार्थानां तदाद्युत्कर्षे तदंतापकर्षे च तन्त्रम् । यद्यपि चोक्तहोमयोः प्रकृतावनुयाजादिभिः सह निबद्धक्रमलान तथा पूर्वमिति नयनोचरत्वम् , तथाऽपि सबनीयपशौ प्रातस्तैः सह पुरोडाशे प्राप्तयोस्तयोर्न निकद्धक्रपत्वमिति नानुयाजोत्कर्षे तदु- स्कर्षसम्भवः । नचैवं सूक्तवाकषाद्यन्तर्गतपौरोडाशिकदेवतापदाना मध्यनुत्कर्षापत्तिः, यत्पदार्थान्विततया स्वार्थ एभिर्बोधनीयः, तेषां "होता यक्षद" इत्येवमादीनां पशुप्रयुक्ततयोत्कर्षे सत्येषामप्युत्कर्षावश्यं भावात् । विततीति । अयुगपद्भाव्य नेकपदार्थानुष्ठानात्मक इत्य- थः । अस्मिश्च मते अध्वर्युगृहपति दीक्षयित्वा" इति वाक्ये आद्यन्त- दीक्षागोचरस्यैकस्यैव : विततिविशेषस्य विधेयत्वादेकवाक्यत्वं ल: भ्यते .पूर्वपदार्थनिरूपितानन्तर्यात्मनः क्रमस्योत्तरपदार्थोपस्थिति सम्पादनेन दृष्टार्थतयाऽत्वसम्भवे विततिविशेषात्मत्वाभ्युपगमेना- दृष्टार्थतया स्वाश्रययावत्पदार्थमत्वाभ्युपगमो ऽयुक्त इल्याशयेनाइ . क्रमप्रमाणनिरूपणम् २२५ तत्र क्रमपरं वचनं श्रुतिः । तच द्विविधं के वलक्रमपरं, तद्विशिष्टपदार्थपरं चेति । तत्र “वेदं कृत्वा वेदिं करोति इति केवलक्रमपरम् , वेदि- करणादेवचनान्तरेण विहितत्वात् । “वषट्कर्तुः प्र- थममक्ष' इति तु क्रमविशिष्टपदार्थपरम् । एकप्रस- रताभङ्ग भयेन भक्षानुवादेन क्रममात्रस्य विधातुम- शक्यत्वात् । सेयं श्रुतिरितरप्रमाणापेक्षया बलवती । ते- षां वचनकल्पनद्वारा क्रमप्रमाणत्वात् । अत ए- वाश्चिनस्य पाठकमात्तृतीयस्थाने ग्रहणप्रसक्तौ “आ- श्विनो दशमो गृह्यते" इति वचनादशमस्थाने ग्रहण- मित्युक्तम् । यत्र तु प्रयोजनक्शेन (क्रम) निर्णयः स आर्थः क्रमः । यथा ऽमिहोत्रहोमयवागूपाकयोः । अत्र हि यवाग्वा होमार्थत्वेन तत्पाकः प्रयोजनवशेन पूर्व- मनुष्ठीयते । स चायं पाठक्रमाद् बलवान् । यथापाठं धनुष्ठाने क्लप्तप्रयोजनबाधो ऽदृष्टार्थत्वं च स्या- त् । न हि होमानन्तरं क्रियमाणस्य किञ्चिद् 3 पौर्यापर्येति । अत्राव्यवहितेत्यादिः । क्रमे मुख्यमानतयोक्तश्योग- विधरनुग्राइकाणि मानान्याह-तत्रेति। वषट्कर्तुरित्ति। माथ२२६ भाट्टालङ्कारसहितमीमांसान्यायप्रकाशे- दृष्टं प्रयोजनमास्ति । पदार्थबोधकवाक्यानां यः क्रमः स पाठक्रमः । तस्माच्च पदार्थानां क्रम ‘आश्रीयते । येन हि क्रमेण वाक्यानि पठितानि तेनैव क्रमेणाधीता- न्यर्थप्रत्ययं जनयन्ति । यथार्थप्रत्ययं च पदार्था- नामनुष्ठानात् । स च पाठो द्विविधः- मन्त्रपाठो ब्राह्मणपाठ- श्वेति । तत्रानेयाग्नीषोमीययोस्तत्तद्याज्यानुवाक्याक्र- माद यः क्रम आश्रीयते स मन्त्रपाठात । स चायं मन्त्रपाठो ब्राह्मणपाठाद् बलवान् । अ. नुष्ठाने ब्राह्मणवाक्यापेक्षया मन्त्रवाक्यस्यान्तरङ्गत्वात् । ब्राह्मणवाक्यं हि प्रयोगाद् बहिरेव 'इदमेवं कर्त्तव्यम्'इ- त्येवमवबोध्य कृतार्थमिति न पुनः प्रयोगकाले व्या- प्रियते । मन्त्राः पुनरनन्यप्रयोजनाः प्रयोगसमवेता- र्थस्मारका इति वक्ष्यामः । तेनानुष्ठानक्रमस्य स्मरणक- माधीनत्वात् तत्क्रमस्य च मन्त्रक्रमाधीनत्वादन्तरङ्गो मन्त्रपाठ इतरस्मादतिबलवान् । अत एवाग्मेयानी- पोमीययोर्ब्राह्मणपाठादादावग्नीषोमीयानुष्ठानं पश्चादाग्ने यानुष्ठानमित्येवं क्रमं बाधित्वा मन्त्रपाठादादावानेया- नुष्ठानं पश्चादग्नीषोमीयस्येत्येवं क्रम इत्युक्तम् ॥ म्ये क्रमव्यवहारो गौणः, उक्तक्रमलक्षणानाक्रान्तत्वात्, प्रथमभ- क्षमात्रानुष्ठानात् क्रमानुष्ठानं वृत्तमिति व्यवहारसम्भवाच । क्रमप्रमाणनिरूपणम् । प्रयाजानां “समिधो यजति' 'तनूनपातं यजति' इत्येवं विधायकवाक्यक्रमाद् यः क्रमः स ब्राह्मणपाठक्रमः । अत्र च यद्यपि ब्राह्मणवाक्यान्यर्थं विधाय कृतार्था- नि, तथापि प्रयाजानां स्मारकान्तरस्याभावात्तान्ये- व स्मारकत्वेन स्वीक्रियन्ते । तथा च येन हि क्रमेण तान्यधीतानि तेनैव क्रमेणार्थस्मरणं जनयन्तीति युक्तं तेनैव क्रमेण तेषामनुष्ठानमिति । तत्सिद्धं प्रयाजानां ब्राह्मणपाठक्रमाक्रम इति । ननु प्रयाजेषु प्रयोगसमवेतार्थस्मारकत्वं वि- धायकत्वेन कृतार्थानां ब्राह्मणवाक्यानां किमिति स्वी- क्रियते प्रयोगसमवेतार्थस्मारकाणां याज्यामन्त्राणामा- मेयादिष्विवात्रापि सत्वात् । न च तेषां देवतास्मा- रकत्वात्कर्मस्मारकत्वेन ब्राह्मणवाक्यं स्वीक्रियते इति वाच्यम् । आमेयादिष्वपि कर्मस्मारकत्वेन तस्वी- करापत्तेः । न चेष्टापत्तिः । तथा सति ब्राह्मणपा- ठान्मन्त्रपाठस्य बलीयस्त्वं न स्यात् । तबलीयस्त्वे हि मन्त्राणां प्रयोगसमवेतार्थस्मारकत्वमितरस्य तद- स्मारकत्वं हेतुः । यदि च कर्मस्मारकत्वं ब्राह्मणवाक्यस्य स्वीक्रियते तदा प्रधानस्मारकत्वेन ब्राह्मणवाक्यस्यान्तः रङ्गत्वादङ्गभूतदेवतास्मारकत्वेन च मन्त्राणां बहिरङ्ग- त्वान्मन्त्रपाठाबाह्मणपाठस्यैव बलीयस्त्वं स्यात् । तथा च मन्त्रतस्तु विरोधे स्याद् इति(५।१।१६)पाश्चमिका२२८ भाट्टालङ्कारसहितरीमांसान्यायप्रकाशे- धिकरणविरोधः । तत्राहि ब्राह्मणपाठान्मन्त्रपाठस्य बली- यस्त्वादादावाग्नेयानुष्ठानं पश्चादग्नीषोमीयस्येत्युक्तम् । अथ-'आग्नेयादिषु याज्यामन्त्रा एव देवताप्रकाशनद्वारा कर्मप्रकाशकाः, त्यज्यमानद्रव्योद्देश्यत्वरूपत्वाद्देवतात्वस्ये- ति' चेत, तुल्यं प्रयाजेषु । तत्रापि हि याज्यामन्त्रा देवताप्रकाशकाः, प्रयाजेषु देवताया भान्त्रवर्णिकत्वात् । स्था च प्रयाजेषु याज्यामन्त्राणां देवताप्रकाशनद्वारा कर्मप्रकाशकत्वात्तत्क्रमो मन्त्रपाठादेव स्यान्न तु ब्राह्म- णपाठात् । न च मन्त्रपाठस्यान्याशत्वात् प्रयाज- क्रमो ब्राह्मणपाठादेवेति वाच्यम् । अन्यादृशत्वे त- स्यैव क्रमस्यानुष्ठानं स्यात्, मन्त्रक्रमस्य बलीयस्त्वात् । अभ्यासाधिकरणे च वार्तिककृता क्रमविनियुक्तवंलिङ्ग- कमन्त्रवर्णेत्यादिना प्रयाजेषु याज्यामन्त्राणां क्रमवि. नियोग उक्तो नवमे ॥ तन्त्ररत्ने “समिधोऽग्न आ- ज्यस्य व्यन्तु इत्यादिमिः क्रमप्रकरणप्राप्तर्देवता गुणत्वेन समार्यन्त इत्युक्तम् । मन्त्राणामन्यादृशक्रमत्वे तदन- पपत्तिः स्यात, तत्कथं प्रयाजेषु ब्राह्मणपाठक्रमाक्रम इत्यु च्यते” ॥ सत्यमेतत् । तथापि यत्रार्थस्मारका मन्त्रान सन्त्येव, यथा तूष्णी विहितेषु कर्मसु, तेषां क्रमो ब्रा- झणपाठक्रमात् । तत्र तेषामेव प्रयोगसमक्तार्थस्मारक- त्वात् । प्रयाजोदाहरणं तु कृत्वाचिन्तया, तत्र ब्राह्म२२९ क्रमप्रमाणनिरूपणम् । णवाक्यानां प्रयोगसमवेतार्थस्मारकत्वाभावात् । यथाऽऽ- हुरर्थवादचरण वार्त्तिककाराः-'प्रयाजादिवाक्यान्यर्थ स- मर्थ्य चरितार्थानि स्वरूपसंस्पर्श सत्यपि प्रयोजकतां न प्रतिपद्यन्ते' इति । तस्मात्समन्त्रककर्मणां पाठक्रमो मन्त्रपाठात् । अमन्त्रकपाठक्रमस्तु ब्राह्मणपाठक्रमादे- वेति दिक् । प्रकृतौ नानादेशस्थानां पदार्थानां विकृतौ व- चनादेकस्मिन्देशे ऽनष्ठाने कर्तव्ये यस्य देशे ऽनष्ठीय- न्ते तस्य प्रथममनुष्ठालमितरयोश्च पश्चात-अयं यः क्रमः स स्थानमः । स्थानं नामोपस्थितिः । यस्य हि देशे योऽनुष्ठीयते तत्पूर्वतने पदार्थे कृते स एव प्रथममुपस्थितो भवतीति युक्तं तस्य प्रथममनुष्ठानम् । अत एव साद्यस्वे ऽग्नीषोमीयसवनीयानुबन्ध्यानां सवनीयदेशे सहानुष्ठाने कर्तव्ये आदौ सवनीयप- शोरनुष्ठानम्, तस्मिन्देशे आश्विनग्रहणानन्तरं स- वनीयस्यैव प्रथममुपस्थितेः, इतस्योस्तु पश्चात् । त- था हि ज्योतिष्टोमे त्रयः पशुयागाः-अग्नीषोमीयः, सवनीयः, अनुबन्ध्यश्चेति । ते च भिन्नदेशाः । अ- ग्नीषोमीय औपवसथ्येऽह्नि, सवनीयः सुत्याकाले, अनुबन्ध्यस्त्तन्ते । साद्यस्को नाम. सोमयागविशेषः । स चाव्यक्तत्वाज्ज्योतिष्टोमविकास अतस्ते वयोऽपि २३० भाहालङ्कारसहितमीमांसान्यायप्रकाशे- पशुयागाः साद्यस्के चोदकप्राप्ताः। तेषां च तत्र सा- हित्यं श्रुतं “सह पशूनालभेत" इति । तच्च साहित्य सवनीये देशे, तस्य प्रधानप्रत्यासत्तेः, स्थानातिक्रम- साम्याच्च । सवनीयदेशे धनुष्ठाले क्रियमाणे अग्नी- पोमीयानुबन्ध्ययोः स्वस्वस्थानातिक्रममात्रं भवति, अ- ग्नीषोमीयदेशे हनुष्ठाने क्रियमाणे सवनीयस्य स्वस्था- नातिक्रममात्रम् अनुबन्ध्यस्य तु स्वस्थानातिक्रमः सवनीयस्थानातिक्रमश्च स्यात् । एवमनबन्ध्यदेशे ऽग्नी. षोमीयस्य द्रष्टव्यः । तथा च सवनीये देशे सर्वेषाम- नुष्ठान कर्तव्ये सवनीयस्य प्रथममनुष्ठानम् । आ: विनग्रहणानन्तरं हि सरनीयदेशः । प्रकृतो "आ. श्विनं ग्रहं गृहीत्वा त्रिवृता यूपं परिवीयाग्नेयं स- वनीयं पशुमुपाकरोति" इत्याश्विनग्रहणान्तरं तस्य वि- हितत्वात् । तथा च साद्यस्वेऽप्याश्विनग्रहण कृते सवनीय एवोपस्थितो भवतीति युक्तं तस्य स्थानात्म- श्रममनुष्ठानमितरयोश्च पश्चादित्युक्तम् । प्रधानक्रमेण योऽङ्गानां क्रम आश्रीयते स मु. ख्यक्रमः । येन हि क्रमेण प्रधानानि क्रियन्ते तेनैव आश्रीयते । प्रयोगविधिनेति शेषः । कथमुक्तविधपाठस्य पदार्थ- क्रमनियामकत्वमक्त आह येनहीति । अधीतान त्यस्य प्रयोगकाल इत्यादिः। तस्य प्रधानेति । तथाच उत्साहित्येनेतरयोरपि तत्म२३१ -- क्रमप्रमाणनिरूपणम् । चेतु क्रमेण तेषामङ्गान्यनुष्ठीयन्ते तदा सर्वेषामङ्गा- नां स्वप्रधानस्तुल्यं व्यवधानं भवति व्युत्क्रमेण त्व- नुष्ठाने केषां चिदङ्गानां स्वैः प्रधानरत्यन्तमव्यवधा- नमन्येषामत्यन्तं व्यवधानं स्यात् । तच्चायुक्तम् । प्र- योगविध्यवगतसाहित्यबाधापत्तेः । अतः प्रधानक्रमो | ऽप्यङ्गक्रमे हेतुः । अत एव प्रयाजशेषणादााग्नेय- हविषोऽभिधारणं पश्चादैन्द्रस्य दना, आग्नेययागैन्द्र- यागयोः पौर्वापर्यात् । अत्र हि योरभिवारणयोः स्वेन स्वेन प्रधानेन तुल्यमेकान्तरितं व्यवधानं भ- वति, आग्नेयहविरभिधारणाग्नेययागयोरेन्द्रयागह- विरभिघारणेन व्यवधानात, ऐन्द्रयागहविरभिधारण- न्द्रयागयोश्चाग्नेययागेन व्यवधानात् । अतश्चादावा- ग्नेयहविरभिधारणं, तत ऐन्द्रस्य हविषः, तत आग्ने- ययागः, ततश्चन्द्रो याग इत्येवं क्रमो मुख्यक्रमात्सिद्धो भवति । यदि त्वादावन्द्रहविषोऽभिधारणं तत आ- ग्नेयस्य क्रियते तदा याज्यानुवाक्याक्रमवशादादावा- ग्नेयस्यानुष्ठानादाग्नेययागतदङ्गहविरभिवारणयोरत्यन्त- मव्यवधानमैन्द्रयागतदङ्गहविरभिधारणयोरत्यन्तं व्यव- - त्यासत्तिलाभ इत्याशयः । अत एव प्रयाजेति । यद्यप्यारे सु- ख्यक्रमोदाहरणत्वेनान्वारम्भणीयागतयोः “सारस्वतौ भक्त इति- विहितयोः स्खी पुंदेवत्ययज्योर्मा निर्वापादय उदाहताः, तथाऽपि २३२२ भाहालङ्कारसहितमीमांसान्यायप्रकाश- धानं स्यात् । तच्च न युक्तम् । अतो युक्त प्रयाजशे- षेणाभिधारणस्य मुख्यक्रमाक्रम इति । स चा सौ मुख्यक्रमः पाठक्रमाद दुर्बलः । मुख्यक- मो हि प्रमाणान्तरसापेक्षप्रधानक्रमप्रतिपत्तिसापेक्षतया विलम्बितप्रतिपत्तिः, पाठक्रमस्तु निरपेक्षस्वाध्यायपाठक समात्रसापेक्षतया न तथेति बलवान् । अत एवानेयो योपांशुयाजागीषोमीयानां क्रमेणानुष्टीयमानानामप्युपां- शुयाजाज्यनिर्वापो मुख्यकमान्न पूर्वमनुष्ठीयते. तस्य दुर्बलत्वात, पाठकमात्तु पश्चादनुष्ठीयते, तस्य प्रबल- त्वादिति । स चायं मुख्यक : प्रवृत्तिकमाद बलवान् । प्र- वृत्तिकमे ह्याश्रीयमाणे बहूनामङ्गानां प्रधानविप्रकर्षो भवाति अस्मिंस्तु आश्रीयमाणे सन्निकर्षः । तद्यथा द- शपूर्णमासयोरादावानेयानुष्ठानं ततः सान्नाय्यन्य । त- द्धर्माश्च केचित्पूर्वमनुष्टीयन्ते । तत्र यदि प्रवृत्तिक्रममा- श्रित्य तद्धर्माः सर्वे पूर्वमनुष्ठीयेरन् तत आग्नेयध- तेविष्टक्रमस्य प्रधानाङ्गयाज्यानुवाक्यायुगुलप्रवृत्तिक्रमतोऽपि सिद्ध न मुख्यक्रमस्यासंकर्णि तत्र प्रामाण्यमित्युदाहरणान्तरमतैरुक्तम् । न च प्रथपपदार्थप्रवृत्तिरेव द्वितीयादिषु क्रानियामिका न भाविपदार्थ- प्रवृत्तिरिति वक्तुं युक्तम्, न्यायसाम्यात् । तत्र यदीति | ययः फि याज्यानुवाक्याछुगुलपतिक्रमानुरोधेनानेयधर्मायम्यमुचितम् , तथाऽधिजक्यप्रवृत्तिक्रधान्मुख्यप्रकृतिक्रमो बलीयानित्याशयेनेदम् । २३३ क्रमप्रमागनिरूपणम् माः तत आग्नेयानुष्ठानं ततः सान्नाय्यानुष्ठानं, तदा तद्धर्माणां स्वप्रधानेन सह द्वाभ्यामागेयधर्मतदनुष्ठाना- भ्यां विप्रकर्षः स्यात् । यदा तु सान्नाय्यधर्माणां केषा- श्चित्पूर्वमनुष्ठानेऽपि अन्ये सर्वे मुख्यक्रममाश्रित्याग्नेयध- मानुष्ठानानन्तरमनुष्ठीयन्ते, तदा सर्वेषामाग्नेयधर्मसा- त्राय्यधर्माणामेकैकेन विजातीयेन व्यवधानं भवति, आग्नयधर्माणां स्वप्रधानेन सह सान्नाय्यधर्मर्व्यवधा- नात् सान्नाय्यधर्माणां च स्वप्रधानेन सहाग्नेयानुष्टानेन व्यवधानादिति न विप्रकर्षः । तस्मान्मुख्यक्रमः प्रवृ- त्तिकमादबलवान् । सहप्रयुज्यमानेष प्रधानेषु सन्निपातिनामङ्गानामा- वृत्याऽनुष्ठाने कर्त्तव्ये द्वितीयादिपदार्थानां प्रथमानुष्ठित- तपदार्थक्रमाद् यः क्रमः स प्रवृत्तिक्रमः । यथा प्राजाप- त्याङ्गेषु । प्राजापत्या हि “वैश्वदेवीं कृत्वा प्राजापत्यैश्चर- न्ति"इति वाक्येन तृतीयानिर्देशात् सेतिकर्तव्यताकाः एककालत्वेन विहिताः । अतस्तेषां तदङ्गानां चोपा- करणनियोजनप्रभृतीनां साहित्य सम्पादनीयम् । तत्र प्राजापत्यानां सम्प्रतिपन्नदेवताकत्वेनैकस्मिन्काले ऽन. छानादुपपद्यते साहित्यम् । तदङ्गानां चैकस्मिन्काल नु. संहति । असन्निपातिनां प्रयाजादीनां तन्त्रानुष्ठेयसभिपातिनाम- वाघानादीनां च प्रवृत्तिक्रमागोचरत्वं द्योचयितुं सन्निपातिनामावृपये२३४ भाट्टालङ्कारसहितमीमांसान्यायप्रकाशे- ष्ठानमशक्यम् । न ह्यनेकेषां पशूनामुपाकरणमेकस्मि- काले कर्तुं शक्यम् । अतस्तेषां साहित्यमव्यवधानेना- नुष्टानात्सम्पाद्यम्-एकस्योपाकरणं कृत्वा ऽपरस्योपाक- रणमिति । अतः प्राजापत्येषु एकं पदार्थ सर्वत्रानुष्ठाय द्वितीयः पदार्थोऽनुष्ठेयः । तत्र प्रथमपदार्थानुष्ठानं क- स्माचित्पशोरारभ्य कर्तव्यम् । द्वितीयस्तु पदार्थो ये- म क्रमेण प्रथमोऽनुष्ठितः तेनैव क्रमेणानुष्टयः, प्रयोग- विध्यक्गतस्य मिथोऽङ्गसाहित्यस्योपपत्तये । प्रयोगवि- धिना हि देक्षे तदङ्गानामुपाकरणनियोजनादीनां मिथः साहित्यमानन्तर्यापरपर्याय विहितम् । तच्च साहित्यं सवनीयपशौ चोदकेन प्राप्तम् । तस्य प्राणिद्रव्यकत्वेन दैक्षविकृतित्वात् । सवनीयाच्चैकादशिने प्राप्तं सुत्या- कालत्वसामान्यात् । तेभ्यश्च प्राजापत्येषु प्राप्तं गणत्व- सामान्यात । प्राजात्येषु च प्रतिपशु यागभेदाच्चोदका भिद्यन्ते । अतश्वोदकात्तत्तत्पश्वङ्गभूतानामुपाकरणनि योजनादीनां साहित्यमानन्तर्यापपर्यायं प्राप्तम् । अत एकस्य पशोरयाकरणानन्तरमेव नियोजन, चोदकब- लात्कर्त्तव्यत्वेन प्राप्तम् . तत्तु न क्रियते, प्रत्यक्षवचना- वगतसर्वपश्वङ्गसाहित्यानुपपत्तेः । अत एकस्मिन् प- शावुपाकरणे. कृते तदनन्तरमेव कर्त्तव्यत्वेन प्राप्तमपि पशुनियोजनं न क्रियते, प्रत्यक्षवचनबलात्तु पश्वन्तरेषु २३५ धिकारविधिनिम्पणम् । षोडशसु उपाकरणमेव क्रियते । कृते तु तेषूपाकरणे प्र- थमपशोनियोजनस्य तदीयोपाकरणेन व्यवधाने प्रमा- णाभावात् प्रथमपशावेव नियोजनं कार्यम् । अतश्च ग्रेन क्रमेणोणकरणं कृतं तेनैव क्रमेण नियोजनं का- य॑म् । एवं च तत्तत्पशूपाकरणानां स्वस्वनियोजनैस्तु, ल्यं षोडशक्षणैर्व्यवधानं भवति । अन्यथा केषां चिद- स्यन्तव्यवधानं केषां चिच्चाव्यवधानं स्यात् । तच्च न युक्तम् । तस्माद्येन क्रमेण प्रथमः पदार्थोऽनुष्ठितस्ते- नैव द्वितीयो ऽनुष्ठेयः । तत्सिद्धं प्रथमानुष्ठितपदार्थक्रमा- यो द्वितीयपदार्थक्रमः स प्रवृत्तिक्रम इति । तदेवं नि- रूपितः सझेपतः पविधक्रमनिरूपणेन प्रयोगविधि- व्यापारः। फलस्वाम्यबोधको विधिरधिकारविधिः । फलस्खा. म्यं च कर्मजन्यफलभोक्तृत्वम् । स च यजेत स्वर्गकाम' इत्येवंरूपः । अनेन हि स्वर्गमुद्दिश्य यागं. विदधता स्वर्गकामस्य यागजन्यफलभोक्तृत्वं प्रतिपाद्यते । 'य- स्याहिताग्नेरग्निगृहान् दहेत सोऽग्नये क्षामवते. ऽष्टा- कपालं पुरोडाशं निर्वयेत्'इत्यादिभिस्त्वग्निदाहादौ नि- ति पदद्वयम् । तदीयोपाकरणेनेति । सहयोगे तृतीया । धान इत्यस्याधिकेत्यादिः । एवकारों-भिन्न क्रमः । नियोजनमवति । पंड्डिधेति । अनेन क्रमनियामकमानपट्कामाचे क्रमानियमा, यथा मयाजागभूतेषु नानाशास्त्रापठितेषु अनुमन्त्रणेष्विति दर्शितं शास्त्रे । भाट्टालङ्कारसहितपीमांसान्यायप्रकाशे- मित्ते कर्म विदधद्भिनिमित्तवतः कर्मजन्यपापक्षयरूपफ- लस्वाम्यं प्रतिपाद्यते । तच्च फलस्वाम्यं तस्यैव, योऽधिकारिविशेषणवि- शिष्टः । अधिकारिविशेषणं च तदेव, यत्पुरुषविशेष- णत्वेन श्रुतम् । अत एव 'राजा राजसूयेन स्वारा- ज्यकामो यजेत'-इत्यनेन स्वाराज्यमुद्दिश्य राजसूर्य विदधतापि न स्वाराज्यकाममात्रस्य तत्फलभोक्तृत्वं प्रतिपाद्यते, किंतु राज्ञः सतस्तत्कामस्य । किञ्चित्तु पुरुषविशेषणत्वेनाश्रुतमप्याधिकारिविशेषणं भवति । यथाऽध्ययनविधिसिद्धा विद्या, अग्निसाध्येषु च कर्ममु आधानसिद्धाग्निमत्ता, सामर्थ्य च । एतेषां पु- रुषविशेषणत्वेनाश्रवणेप्यधिकारिविशेषणत्वमस्त्येव उत्तरक्रतुविधीनां ज्ञानाक्षेपशक्तेर्भावनाध्ययनविधिसि- द्धज्ञानवन्तं प्रत्येव प्रवृत्तेः, अग्निसाध्यकर्मणां चा- ग्न्यपेक्षत्वेन तद्विधीनामाधानसिद्धाग्निमन्तं प्रत्येव प्रवृत्तः। अत एव च शूद्रस्य न यागादावीधकारः । तस्या- ध्ययनविधिसिद्धज्ञानामावात, आधानसिद्धाग्न्यभावाच्च, अध्ययनस्योपनीताधिकारत्वात, उपनयनस्य च 'अष्टवर्षे ब्राह्मणमुपनयीत' इत्यादिना त्रैवर्णिकाधिकारत्वातू, आ- धानस्यापि 'वसन्ते बाहामोमीनादधीत इत्यादिना त्रैव२३७ 5 अधिकारविधिनिरूपणम् । र्णिकाधिकारत्वात् । यद्यपि च वर्षात रथकारोग्नीनादधीत'इत्यनेन स्थ- कारस्य सौधन्वनापरपर्यायस्याधानं विहितं, योगादूढेब- लीयस्त्वात, तथापि नास्योत्तरकर्मस्वाधिकारः, अध्यय- नविधिसिद्धज्ञानाभावात् । न च तदभावे आधानेपि कथमधिकारः, तदनुष्ठानस्य तत्साध्यत्वादिति वाच्यम् । तस्याध्ययनविधिसिद्धज्ञानाभावपि 'वर्षासु स्थकारोग्नी- नादधीत'इत्यनेनैव विधिनाऽऽधानमात्रौपयिकज्ञानापेक्ष- णात् । अन्यथा एतस्यैव विधेरनुपपत्तेः । अतश्च स्थ- कारस्याधानमात्रेऽधिकारोप नोत्तरकर्मस्वधिकारो विद्या- भावात् । एवं च तदाधानं नामिसंस्कारार्थम् , संस्कृता- नाममीनामुत्तस्त्रोपयोगाभावात, किं तु तदाधानं लौ- किकानिगुणकं विश्वजिन्न्यायेन स्वर्गफलं च खतन्त्रमेव प्रधानकर्म विधीयते । अमीनिति च द्वितीया 'सक्तूंन् जुहोति इतिवत्तृतीयार्था इति। प्रकृतमनुसरामः । तत्सिद्धं शूद्रस्याध्ययनविधिसि- द्धज्ञानाभावादाधानसिद्धाग्न्यभावाञ्च नोत्तरकर्मस्वधि- कार इति । नन्वेवं स्त्रिया अधिकारो न स्यात; तस्या अ- ध्ययनप्रतिषेधे तद्विधिसिद्धज्ञानाभावात् । न च ना- स्त्येवेति वाच्यम् । 'यजेत वर्गकाम' इत्यादौ वर्म२३८ भाट्टालङ्कारसहितमीमांसान्यायप्रकाशे- कामपदस्योद्देश्यसमर्पकत्वेन पुंस्त्वस्योद्देश्यविशेषणत्वात ग्रहैकत्ववदविवक्षितत्वेन स्त्रिया अधिकारस्य साधितत्वा- दिति चेत्-सत्यम् । अधिकारः साधितो न तु स्वातन्त्र्ये- णा, न स्त्री स्वातन्त्र्यमर्हति इत्यादिना तस्यनिषिद्धत्वान् । ने स्त्री स्वातन्त्र्यमहतीति । रक्षेत्कन्यां पिता विना पतिः पुत्रास्तु वाईके ) , अभावे ज्ञातयस्तेषां स्वातन्त्र्यं न कचित् स्त्रियाः' ।। इत्यस्य सङ्ग्रहायादिशब्दः । ननु नैतच्छास्त्र स्त्रीणां विहिते कर्मणि स्वतन्त्राधिकारनिषेधाप, स्मरन्ति हि पूर्तव्रतादौ तासां स्वतन्त्राधिकारम् । नापि धनस्वामि- त्वप्रतिषेधाय, "पजीबुहितर" इत्यादिना तासामपि रिक्वग्राहित्वस्म रणान् । तनिषेधे सहाधिकारस्याप्यसम्भवाच्च । अथ पुत्राणामिव पत्रीनामपि तुल्ये स्वत्वविभागकालेऽशग्रादित्वं स्यात् ? अस्त्येव तत् । 'यदि कुर्यात् समानंशान् पत्न्यः कार्याः समांशका' इति । .. अध बहूनामविभक्तानां संसृष्टभ्रातृणामिव तत्पनीनामपि तुल्ये स्वत्वे कस्थानिन्मृनभर्तृकायाः कथं स्वत्वनितिः, तनिवर्त- कविक्रयायभावे तमित्ययोगात् । न च नास्त्येवेति वाच्यम् । 'यट्रिभक्ते धनं किनिहायादि विविधं स्मृतम् । तज्जाया स्थावर मुका लभते मृतभर्तृका ॥ वृत्तस्थाऽपिः कृतेऽयंक न स्त्री स्वावरमईति' । इति । बृहस्पतिना 'विभक्ते स्थावरभिन्नं लभते' इति वदता विभागा भावे तदपि,न लभत इति सूचनात् । सकलसिवन्ध सम्मतत्वाच्च तस्या इति चेत् , आस्ती सा, संन्यासपातित्यादिवर्तृमरणादेरपि वाचनिकस्वत्वनिवर्तकत्वाभ्युपगमसम्भवात् । न च स्थावरस्वत्व- निषकाय तच्छास्त्रम् । अत एघ बृहस्पतिना विभक्तमृतभकाया han A अधिकारविधिनिरूपणम् । २३९ स्वातन्त्र्येण कर्तृत्वे प्रयोगद्रयस्यापि वैगण्यापत्तेश्च । यजमानप्रयोगे पत्नीकर्तृकाज्यावेक्षणादिलोपप्रसङ्गात पत्नीप्रयोगे च यजमानकर्तृकाज्यावेक्षणादिलोपात् । अतो दम्पत्योः सहाधिकारः। सहाधिकारत्वेन यज- मानविद्ययैव पत्न्या अपि कार्यसिद्धन ज्ञानं विना तस्या अधिकारेऽनुपपत्तिः । 'पाणिग्रहणात्त सहत्वं सर्वक- मसु तथा पुण्यफलेषु'इति वचनेन स्त्रिया अधिकार निर्ण- याच्च । निषादस्थयतरिवाध्ययनविधिसिद्धज्ञानविरहि- णोपि ‘एतया निषादस्थपति याजयेत्' इति वचनानिषा- स्थावर लाभनिषेधः सङ्गच्छते । ततश्च शालाया अभावे कथं कर्मा- धिकार इति वाच्यम् । 'जङ्गमं स्थावरं हम कुप्यं धान्यरसान्वितम् । आदायं तच्छ्राद्धकर्म कुर्यात् पाण्मासिकादिकम् । इति प्रजापतिना स्थावरस्वीकरणस्यापि विधानात् । न च वचसोविरो- धः, तादृश्या रिक्थग्रहणविधायके 'पत्नीदुहितर' इत्यादौ पत्री- पदश्रवणेन बृहस्पतिवचसो जायापदोपेतस्यः पनीभिन्नासुरादिवि- चाहोढाविषयत्वेन निवन्धनभिर्व्यवस्थापनात् । स्मर्यते हि- ।. 'क्रयक्रीता तु या नारी न सा पत्नी विधीयते ।

  • न सा देवे न सा पिव्ये दासीं तो कवयो विदुः ॥ इति ।

। केचित्तु दुहितरहितपनीविषयत्वं बृहस्पतिवचनस्या का तचिन्त्यम् । आस्तां वा. विभक्तमतभर्तृकाया अपुत्राया धनमात्र इव विभक्तमृतभर्तृकायाः, स्थावरे : ऽपि स्वत्ववित्तिचिनि- कोणावात् , अतो. कार्यकरणवारणाधिकृतपित्राद्याज्ञानुल्लङ्घनमेव

    • २४०

भाहालङ्कारसहितमीमांसान्यायप्रकाशे- देष्ट्याम् । निषादस्थपतिशब्दे हि निषादश्चासौ स्थपति- श्रेति कर्मधारयो, न तु निषादानां स्थपतिरिति षष्ठीत- त्पुरुषः षष्ठ्यर्थे लक्षणापत्तेः । एतावांस्तु विशेषः नि- पादस्याध्ययनविधिसिद्धज्ञानाभावेन एतस्यैव विधेस्त- कर्मोपयिकज्ञानाक्षेपकत्वम् । पत्न्यास्तु तादृशज्ञाना- भावपि यजमानेन सहाधिकारात्तस्य च तादृशंज्ञान- वत्वात्तेनैव च तस्याः कार्यसिद्धेर्नोत्तस्क्रतुविधीनां ज्ञानाक्षेपकत्वम् । ये तु पत्नीमात्रकर्तृकाः पदार्था आ. ज्यावेक्षणादयस्ते ज्ञानं विनाऽशक्यानुष्ठाना इति त- द्विधीनां तदाक्षेपकत्वं स्वीक्रियते इति । तत्सिद्ध- मध्ययनविधिसिद्धज्ञानस्याधानसिद्धाग्निमत्तायाश्चोत्तर- कर्मसु अधिकारिविशेषणत्वमिति । एवं सामर्थ्यस्यापि अधिकारिविशेषणत्वम् । अस- मर्थ प्रति विध्यप्रवृत्तेः । आख्यातानामर्थं ब्रुवतां शक्तिः स्वातन्युनिषेधशास्त्रार्थो ऽत आह । स्वात्त्र्येणेति । तत्र हेतुमा. है । यजमानति । पत्नीति । यजमानपत्रीशब्दौ हि स्वामिवचनौ यजत इत्यर्थे यजमानपदव्युत्पत्तेः । “पत्युनों यज्ञसंयोगे "इति स्वरणाच्च । गम्मिश्चः प्रयोमे अवेक्षणं विधीयते तत्प्रयोगनिरूपि. तस्वामित्वमेव सच्छन्दार्थः । यथा "पितृभ्यो दद्याद्"इत्यत्रं यं प्रति दानाविधिः तनिरूपित्तपितृवं पितृपदार्थः, तथैवानुभवात् । तथा- वनविम्वत्कथं चिदानतेचान्यतरेणात्रेक्षणादपूर्वसिद्धिरित्याशयः। निषादधेति । षष्ठीतत्पुरुषे नियाददार्थस्थाश्रुतषष्ठयान्वनवअधिकारविधिनिरूषणम् सहकारिणीति न्यायात् । तच्च सामर्थ्य काम्ये कर्मणि अङ्गप्रधानविषयम् । न त्वङ्गासमर्थः प्रधानमात्रसमर्थश्च काम्ये कर्मण्यधिकारी । प्रधानविधेरङ्गविध्येकवाक्यता- पन्नस्य साङ्गकर्मसमर्थ प्रत्येव प्रवृत्तेः यथाविनियोग- मधिकारात् । याद हिं समर्थं प्रत्येव प्रवृत्तौ कया चित् श्रुत्या विरोधः स्यात् तदा ऽसमर्थस्याप्यधिकारः स्यात न च विरोधोऽस्ति । स्वर्गकामश्रुतेः समर्थं प्रत्येव प्रवृत्ती विरोधाभावात् । प्रत्युतासमर्थ प्रति प्रवृत्तौ प्रधानवि- धेरङ्गवाक्यैकवाक्यतया प्रतिपन्नस्याङ्गसाहित्यस्य बाधा- पत्तेः । नित्यवत श्श्रुतानामङ्गानां पाक्षिकत्वप्रसङ्गाच्च । अतः साङ्गे प्रयोगे समर्थस्यैव काम्ये कर्मण्यधिकारः । नित्यकर्मणां त्वङ्गेषु यथाशक्तिन्यायः । तानि हि यावज्जीवश्रुत्या यावज्जीवं कर्तव्यत्वेन चोदिता नि । न च यावज्जीवं केनापि साङ्गः प्रयोगः कर्तुं शक्यते । अतोनित्यकर्मसु प्रधानमात्रसमथाधिकारी, अङ्गानि तु यावन्ति कर्तुं शक्यन्ते तावन्ति कार्याणी- भकर्मधारयेऽन्यपदार्थस्याभुतविभक्त्यर्थान्वयः कल्यः, येन त- लक्षणाऽऽपद्यत, श्रुतद्वितीयाया एक पदयान्वय इति सूच- यितुं दृश्युत्तरभाविन्या अपि विभक्तेवृत्त्यर्थकथनपरे वाक्ये नि- देशः । नित्यकर्मणामिति । अवश्यकर्त्तव्यतया विहितानाम- त्यर्थः । तानिहीति । आधं तृतीयान्तं निमितश्रुतिपात्रोपलक्ष- णार्थ, दितीयमवश्पकर्तव्यतायाः । पावजीयमिति । प्रतिनिमि२४१ माहालद्वारसहिवमीमांसान्यायप्रकाशे- त्यास्तां बहूक्त्या, सुरिभिः पराकान्तत्वात् । तत्सिद्धं फलस्वाम्यबोधको विधिरधिकारविधि- रिति । तदेवं निमपितं चतुर्विधभेदनिरूपणेन वि. धेः प्रयोजनवदर्थपर्यवसानम् । मन्त्राणां च प्रयोगसमवेतार्थस्मारकतयाऽर्थवरवम् न तु · तदुच्चारणमदृष्टार्थम् , दृष्ट सम्भवति अदृष्टस्या- न्याय्यत्वात् । न च दृष्टस्य प्रकारान्तरेणापि सम्भवात् मन्त्राम्नानमनर्थकम् । मन्त्रैरेव स्मर्तव्यमिति नियम- विध्याश्रयणात् । . समित्यर्थः । यथाशक्त्युपकन्धे हि अवश्यकर्तव्यता बीजं, तस्पीच निमिचश्रुतिः । यत्राप्यकरणदोषश्रुत्या यदिमहिम्ना ऽवश्यकर्ष म्यता स्मरन्ति सत्रापि यारशकाळे पारशकर्तुळ विधेयविधिः ता. सुपविशेषस्यैव निमित्तत्वकल्पनात् न निमित्तश्रुतिं विना क चिदपि तत्सिदिः । निमित्तं च कचिद्यावज्जीवशब्दात् यथा भावजीवयनिहोत्रं जहुयात्'इत्यादौ । तथाऽन्यत्र सप्तम्यादिनाऽपि क्या ज्ञानर द्वादशकपाळ निपेत् पुढे जाते'इत्पादौ ।। . ।। इति श्रीमदापदेवसुतानन्तदेवकतायो न्यायप्रकाशटीका पूर्वार्दै समाप्तम् ।। नियमविधिनिरूपणम् । साधनदयस्य पक्षे प्राप्तौ अन्यतरस्य साधनस्या- प्राप्ततादशायां यो विधिः स नियमविधिः । यथाहुः । 'विधिरत्यन्तमप्राप्तौ नियमः पाक्षिके सति ।। तत्र चान्यत्र च प्राप्तौ परिसङ्ख्येति गीयते' इति । दध्ना पूरितमात्पमुदानि कलशं धृत्वा व्रजन्ती बजे का चिद्गोपकुमारिका कनु गतिर्युक्तेति संमुह्यतीम् ॥ दृष्ट्वा श्रीमुरलीधर। स्मितयुतभूयुग्मभझ्या यया सस्यै सचितवान् गतिं समुचिता पायासया मे मतिम् ॥ किं तन्माषविषयं नियमनिधित्वं यम्मन्त्रैरेवेत्येवकारेण प्रफ. रीक्रियते ऽत आए साधनेति । द्वयशब्दो ऽनेकमानपरः । ध्या नोपदष्ट्रमन्त्रादीति पक्षमाप्ताविति यावत् । अन्यतरस्य मन्त्रस्ये. त्यर्थः । नियमेत्यस्य मन्त्रेत्यादिः । तेन यद्यपि कश्चित्साध्यनिय- पविधिः सम्भाध्यते सथापि न सदव्याप्तिकृतो दोष: नियमवि- विलक्षणस्येहानुपन्यासात् अनन्तरोपन्यस्तनियमविधित्वप्रपञ्चनमा- अपरत्वादस्य प्रन्यस्य । नन्वसस्यामपि जपादृष्टसापनत्वेन मन्त्रस्य पाक्षिकप्राप्तौ "वैष्णवीं जपेत्" इति भवत्येव नियमविधिः तस्या दृष्टे साधनताविधायकत्वात् साधनतायाच नियमघटितत्वाचत्कि- मिति मन्त्रनिययविधित्वाय पक्षमाप्तिरपेक्षणीयेति चेन्न । अनया दिशा सर्वस्वैव विनियमविपित्वापचौ विधिवैविध्योबेदाप, उक्तं व तद्भट्टपादैरित्याशयेनाह । यथाहुरिति । नन्वत्यन्तामाप्त इति विषयसप्तमी, सतिसप्तमी वा । आचे येन उपेण विषयापाप्तिस्तेन रूपेण तत्माप्तिफळकत्वमवश्यं विवक्षणीयम्, अन्यथा ऽतिमसात् । तत्र स्वरूपेणात्यन्तामासविषयत्व विक- क्षितं (१) प्रकृतोद्देश्यसम्बन्धित्त्वेनात्यताप्राप्तविषयत्वं वा (२) मकृताविवक्षितोद्देश्यतावच्छेदकामच्छिन्नसम्बन्धिरचनात्यन्तामानविषभाट्टालारसहितमीमांसाम्यायप्रकाशे- यत्वं वा (३) प्रकृतान्यतरोद्देश्य सम्बन्धित्वनात्यन्ताप्राप्तविषयत्वं वा (४) तादृशोद्देश्यसम्बन्धित्वेनात्यन्ताप्राप्तमापणीयरूपविशिष्ठवि. षयत्वं वा (५) नाद्यः । “उलूखलं सर्वोषधस्य पूरयित्वाऽवहन्त्यथैतदुपदधा- ति"इत्यवघात विधावव्याप्तेः तत्स्वरूपस्य लोकप्सिद्धत्वात् । न द्वितीयः । यद्यप्युक्तावघातविधौ प्रकृतादृष्टसंस्कारकतासम्ब. न्धेन प्रकृतोद्देश्यसम्बन्धितयाऽत्यन्तामाप्तविषयत्वसत्वान्नाव्याप्तिः तथापि द्वादशादिकपाटिकाद्याहयविषये अनीकान्तर्गताग्रताविधी गावामयनिफाद्याइयविषये व्यनीकावहि ताग्रताविधौ चाव्याप्तेः । तथाहि उक्तपाठिणकाहनि क्रमेण रथन्तरबृहत्सामके तत्प्रकृतौ च “यदि स्थन्तरसामा सोमः स्यादन्द्रवायवाग्रान् ग्रहान् गृहीयाद्यदि बृहत्सामा शुक्र ध्यान"इत्याम्नातं, द्वादशाहे च "ऐन्द्रवायवाग्रौ प्रा- यपी योदयनीयौ दशमं चाहरथेतरेषां नवानामन्हामैन्द्रवायवाग्रं प्र. थममहरथशुक्राग्रमथाग्रयणाग्रम्" इत्येवं यनीकाविधिराम्नातः तत्रो- कादो चिकृतौ गर्गत्रिरात्रादौ रथन्तरादिनिमित्ताभावेऽपि तत्तदनः जयोः प्राप्ती अतिदेशेन सम्भवत्प्राप्तिकयोरप्यग्रतयोः पुनर्विधाना: नित्यत्वमापद्यते तथा गवामयनस्यैकषठ्यधिकशतत्रयसुत्यात्मनः पू: मक्षस्याशीत्युत्तरशतमुत्यात्मके व्यनीकाऽऽम्नाता “ऐन्द्रवायवायं प्रथममहरथशुक्राग्रम्" इत्येवं, तत्र नार्धमत्वेनाग्रता विधेया, अथ जन्दापत्तेः नापि माथम्यविशिष्टाहर्धमत्वेन, चाक्यभेदान्, किंतु प्रथमादिभागधर्मत्वेन, अहःशब्दस्तु, तत्सद्यानुवादः, अतो विंशतिसुत्यात्मनि प्रथमभागे प्राप्तायामैन्द्रवायवाग्रतायो तदाद्यान्होः पुनस्तद्ग्रताविधी वर्चेते, तौ च तद्विकृत्येकायोस्तदप्रतापा- इत्यावित्युक्तमाकरे । एवंचोदाहलेष्वग्रतापुनर्विधिषु तत्तदुद्देश्या सम्बन्धित्वेन तत्तदातानाममात्यभावाद्व्याप्तिः । न तृतीयः यथाध्येकं नोक्ताव्यासि आयविषये प्रातिस्विकाति, 7 नियमविधिनिरूपणम् । २४५ अस्यार्थः । यस्य यदर्थत्वं प्रामाणान्तरेणाप्राप्त तस्य तदर्थत्वेन यो विधिः सोऽपूर्वविधिः । यथा यजेत देशेन तत्तत्सुत्यापूर्वसाधनत्वावच्छिन्नधर्मतया प्राप्तयोरप्यग्रतयोः परमापूर्वसाधनत्वावच्छिन्नसम्बन्धित्वेनामाप्ते व्यनीकाविधौ च गावा- मयनिकतद्विध्युक्तन्यायेन यसभागधर्मतया विधेये अग्रते पति पर- मापूर्वसाधनत्वस्यैवोद्देश्यतावच्छेदकत्वेन विवक्षितत्वात् । द्वितीय विषये ऽप्युक्तन्यायेन परमापूर्वसाधनत्वावाच्छन्नसम्बन्धित्वेना- प्राप्तयारणतयोस्तुत्सुत्यापूर्वसाधनत्वावच्छिन्नसम्बन्धित्वेनाप्राप्तेः, त्पुनर्विध्योश्च तदपूर्वसाधनत्वस्यैवोद्देश्यतावच्छेदकत्वेन विवक्षित- स्वाद । तथाप्यरघातविधावतिव्याः विवक्षितोद्देश्यतावच्छेदकीभूता- पूर्वसाधनत्वावच्छिन्नसम्बन्धितगतविधिमन्तरेणावघातामाः, तथा "तावतापनीपोमावाज्यस्यैव नावुपांशु पौर्णमास्यां यजन्" इति विधावव्याप्तेश्च, अत्र हि देवतार्था उचितशब्दरनिर्देशात्माप्तत्वात्पु. नर्विधाने फलाभावाच न विधीयन्ते, पूर्णमासीसम्बन्धस्तु विधीयते, यद्यप्यदो वाक्यं प्रकृस श्रुते "उपांशुयाजमन्तरा यजति" इनिवि- धिना पूर्णपासीवत्यैतराले यागं विधताऽर्थात्तत्सम्बन्धः प्रापित तथाऽपि विद्वाक्याधिकारवाक्यगताभ्यां पूर्णमासीपदाभ्यां का- कसम्बन्धं निमित्तीकृत्य कर्माभिधायिभ्यां शब्दोक्तकालसम्बन्धि वाग्नेयादिषु सत्स्वार्थिकतत्सम्बन्ध्युपांशुपाजग्रहणायोगेन तस्व तैः सह फलसम्बन्धो न स्यात्स भकस्वित्येवयर्थ घुनर्विधीयते छत्र विवक्षितोद्देश्यतावच्छेदकीभूतपूर्णमासीत्वावच्छिन्नसम्बन्धित्वेन वि- मयीभूतयामस्य प्राप्तत्वादव्याप्ति। १. अथ स्याच्चतुर्थः तथा सत्युक्तसकलदोषोतेय अग्रता विधिषु हि तत्तत्सत्यात्मकपकृतोद्देश्यसम्बन्धित्त्वेत प्राप्तविकषि सम्भवयमतत्तविकत्वात्मकायसम्बनिधत्वेशामानविषयप्रमिफाल 6 २४६ माहालङ्कारसहितमीमांसान्यायप्रकाशे- कत्वम् । न च तत्तत्सम्बन्धावोधकानो विधीनां कथं तत्प्राप्तिफलकत्व मिति शक्यम् । नहि विध्यबोध्यबोधो न विधेः फलमिति नियामः सम्भवः गर्दभरशनानिवृत्तिबोधस्य प्रसिद्धपरिसङ्ख्यावियफ। त्वापचेः। अध्ययनश्रवणविधिकृतो हि वैदिकपौराणादिवचसा फ लनियमः । अध्ययनविधिश्च यथा ऽर्थवादेभ्यो ऽनन्तरोत्पन्नमपि तार्थप्रत्ययमुल्लङ्य तत्फलत्वेन प्राणाडिकं प्राशस्त्यप्रत्ययमनुमन्या तथा कैश्चिद्विधिभिजीनतामप्यप्रवृत्तिविशेषकरी प्राप्तिमुल्लध्य प्रणा च्या तत्पयुक्तामपि प्राप्तिं प्रवृत्तिविशेषकरीं तत्फलत्वेनानुमन्यते यदि तु कचियवाहिताव्यवहितप्राप्तिद्वयमपि प्रवृत्तिविशेषपरं तत्र दी क्षणीयावाडियमन्पायेनाव्यवहितामेव फकत्वेन स्वीकरोति, एवाप्राप्ततादशायामवघातपापणमेव तद्विधेः फलं, न तु दळनादि नित्तिबोध: तन्नित्तिबोधस्यावधातीयतर्शयागपापणाधीनजन्म स्वात् । एवं च यत्सम्बन्धित्वेनावघातमाप्तिर्विधेः फळं तस्मिन्म- कृतोद्देश्येऽवयातस्य पक्षे प्राप्तत्वानातिव्याप्तिरपि । नचैवमपि "खा- दिरो यूपो भवति" इत्यत्रातिव्याप्तिः यूपस्यादृष्टात्मकत्वेन तर सम्बन्धितया वादिरताया अत्यन्ताप्राप्तिरिति शवाम् , दृष्टाह टसंस्कारगणात्मकयुपे रवादिरताजन्यपरिच्छेदात्मकदृष्टांशस्यैव साँ प्रत्युद्देश्यत्वात्तत्र च तस्याः पक्षमाप्तिसम्भवादिति चेत् ।न । एवमपि वरदेवी साङ्ग्रहणी निपेशामकामो वैश्वदेवा वै स जाता विमानेक देवान्त्वेन भागधेयेनोपधावति त एवास्मै सजातान्पय छति असम्येव भवति"इतिश्रुते सानहणीफळसम्बन्धविधाका मा अब हि न तस्यास्तसम्बन्धप्राप्त्यर्थः अर्थवादादेव । सम्बन्धमानिसमाभवात् । क्यप्यौदुम्बरधिकरणादौ केवलार्थवादस्य फलसम्बन्धमामाण्य निरस्तं तथा ऽपि "सव्यं हि मनुषधार पूर्व मानत' 'उपरि हि देवेभ्यो धारयति" इत्याद्यर्थवादोनीतविधेस्त- दमायमण्यं "विधिस्नु चारणोऽपूर्वत्वात इत्यादिस्यायनाभ्युम- लिजकल्पाविधिनैव हानाहाये कर . २४४ भाहालद्वारसहितमीमांसान्यायप्रकाशे- काम्थ गुणानां प्रकृताविन विकृतिष्वप्याश्रयापदशमहिम्ना मामि सिद्धिस्तेषां फलम्, उक्तं चैवं दाशमिकाकरग्रन्थे, अतश्चात्यन्तामात- काम्यगुणमाप्तिफलंतपाऽपूर्वविधित्वेन निर्णीतेष्वपि वैकृताम्निविकि ध्वप्रकृतोद्देश्यसम्बन्धित्वेन स्वविषयप्राप्तिफलकत्वाभावादव्याप्ति। अत्राहुः-नैघाऽव्याप्तिः सङ्गच्छते, अर्थवावादाधिकरणे अभाव गिप्रतिषधे सूत्रे वार्तिकन्यायसुधाकृद्भया 'पशुकायश्चिन्वी इत्यार दिवाक्यैः फलार्थत्वेनोक्तस्याग्नेरनङ्गत्वेनातिदेशतो ऽसम्भवत्मा- प्तिकत्वे ,सत्युक्तविधीनां काम्यगुणाबाप्त्यर्थत्वासम्भवात् । नचय एवं विद्वानग्नि चिनुत' इत्युत्पन्नाग्नेरुक्तवाक्यैः फलार्थस्यापि संयो पृथक्त्वन्यायेन खादिरतावदग्निष्टामादिवाक्यैः क्रत्वर्थमपि कि ने स्यादिति शक्यम् । फलार्थतया विहितस्याग्नेरनारभ्याधीत व खादिरतावत्प्रकरणाश्रयमलबमानस्यावश्यापेक्षिताश्रयसमर्पक स्वेनैवाग्निष्टोमादिवाक्यानामभ्युपेयत्वात् । यद्यपि दीक्षणीयादित सौमिकाङ्गसङ्कीर्ण सावित्रहोमायावत्वानद्वैशेषिकगुणरुक्मप्रतिमो। चनाद्यवत्वाञ्च लिङ्गादग्नेः सोमयागाश्रितत्वं सम्भाव्यते, तथापि न प्रकृत्याश्रयत्वं तस्या काचीनकोत्तरवेद्यवरुद्धाया लैङ्गिकतदि सेध्यग्न्याश्रयत्वायोगात् । विकृत्याश्रयत्वे तु सम्भाविते ऽग्निष्टो- मोक्थ्यतिरात्रवाक्यानि तस्य प्रत्याश्रयत्वमापकाणि भवेयुः अ- मानपक्षपातित्वाद्विधेः । तथा च सति वाचनिकाश्रयनिराकाक्षस्य सैलिकाश्रयकल्पनाया असम्भवे सति द्विरात्रादिवाक्यान्यप्या अयपाषाणीत्येक वस्तुस्थितिरुचितेति । ननु नैतयुक्तं लैङ्गिक नापि कामयतया स्वतः अक्लेनाग्निना वाचनिक्या अफिः नि. 'त्यत्वेन स्वतो दुर्वलाया उत्रवेद्यावाधसम्भवात् चमसगोदोहना दौ सामान्याविशेषादिन्यायनो अनि विवक्षितकापसम्भवेने दृशस्थाले एव काम्यनित्यबाधन्यावासकोणोदाहरणसम्भवात् । वस्तुतस्तु नैवोत्तरवैधान्यो परस्पस्वाधकाच उत्तरचेया सान्निधीय इति . नियमविधिनिरूपणम् श्रुतिबलेनाग्निनिधाने चितस्थलोत्तरवेद्योः दिबर्हिषोर्ह विरा- सोदन इव समुच्चयावगमात, अतोऽग्नेलिङ्गादेव प्रकृतिविकृत्या- श्रितत्वे प्राप्त ऽग्निष्टोमादिवाक्यानि क्रत्वङ्गत्वपराणीत्येवा- भ्युपेयम् । नघानारभ्याधीतस्याग्नेः काम्यतया “प्रकृतौ वाऽद्विरु- क्तत्वाद्" इविन्यायाविषयस्य लिङ्गात्सकलसोमयागाश्रितत्वे प्राप्त केषु चित्पुनर्विधिश्रवणमितराश्रितत्वपरिसङ्घचार्थ कुतो न स्या- दिति शक्यम् । अत्यन्ताप्राप्तपरिसङ्ख्यातः क्रत्त्वङ्गत्वप्रतिप्रसवस्यै- वोचितत्वात , आधानविधिसिद्धस्य "यदाहवनीये जुहोति" इति क्रत्वङ्गत याऽवगतस्याहवनीयस्य संस्कारकतया ऽवगम्यमाने हि चयने जुहूद्वारा पर्णतायामिवाहवनीयद्वारा क्रत्वङ्गत्वं प्रसक्तम् । न. चैवमाइवनीयद्वारा तत्साध्यसकलपयोगस्य क्रत्वर्थत्वापत्तिः यत्क्र- त्वर्थो ऽग्निः स्थण्डिले निधीयते तादर्थ्यकल्पनाया एवौचित्या- यावत्वात् सोमयागसङ्कीर्णप्रयोगस्य चयनस्यानुष्ठानसादेश्या- स्मकस्थानन विशिष्य सोमयागाङ्गत्वनिश्चयाञ्च । इत्थं प्रसक्तं क्रत्व- कृत्वमग्नेः काम्यत्वबोधकवाक्यैरपोदितं, शास्त्रेण फरवत्या लो- धिते क्रत्वङ्गत्वकल्पनाया अनुत्थानात् तत्प्रतिप्रसवोऽग्निष्टोमा: दिवाक्यैः क्रियते लाघवात् । अतः प्रकृयङ्गत्वेन विहितस्यातिदेशेन सम्भवत्प्राप्तिकस्य प्रापकेषु काम्पगुणमाप्तिफलकेषु चैतविधिषु भवेदव्याप्तिरिति । .: मैवम् । भवन्तु क्रत्वर्थत्वयोधकान्युक्तकाक्यानि, तथापि न तावदाग्निष्टोमोक्थ्याऽतिराववाक्येष्वव्याप्तिः तेषां तत्तम स्थावत्मकृतावप्राप्ताग्निप्रापकत्वात् । नच प्रकृतिभूतयोस्प्युक्ष्या तित्रिपोम्निष्टोमविकारत्वादतिदेशेनाग्निलाभः शक्य संस्थयोः काम्यगुणत्वेनाश्रर्याभूतज्योतिष्टोमविकारत्वे अमितहिनि मुख्योतिष्टोमस्पाविकारत्वात् एकस्मिन्नेव हि ज्योतष्ठापनग्निष्टो. 'मासस्या, दर्थे घमास्वनियो गुणा, उपवयतिसंस्था , , 66 २५० भाट्टालङ्कारसहितमीमांसाग्यायप्रकाशे- तत्रैव गोदोहनवत्काम्या गुणाः, अतो दर्शवदेव गुणभेदमात्रेण न तस्य प्रकृतिविकृतिभावः सम्भवतीति नातिदेशेनाग्निलायी ऽतिरात्रोक्थ्यसम्थयोयोतिष्टोमयोः, नाप्यग्निष्टोमवाक्योपदेशमहि- ना तत्र तल्लाभः "अप्पग्निष्टोमे राजन्यस्य गृहीयाद"इतिवदः न्यसंस्थयोस्तयोस्तदप्रसे, तस्मादमाप्ताग्निप्रापकत्वनाग्निष्टो- मादिवाक्यत्रये नाव्याप्तिः। नन्वेवमप्यग्निष्टोमादिशम्दानां प्रकृतिविकृतिसाधारणवादु- क्तवाक्यत्रयं प्रकृताविव विकृतिथ्यप्यग्निविधायकमिति वाच्यम् । तत्र विकृतिविध्यंशे ऽतिदेशसम्भवात्याप्तमापके स्यादव्याप्ति "अथाप्याग्निष्टोमे राजन्यस्य गृही यादप्यूक्ये ग्राह्यो ऽतिराने ब्रामणस्य" इतिषोदशाविषयवचनेयिवोक्तवचनेष्यायग्निष्टामादिश- ब्दानां प्रकृतिमात्रपरत्वं किं न स्यात् । तथा सति प्रक- तिविकृत्योरग्नेरेकविधिविधेयस्वरूपसामानविध्यप्रतिपादकरूप". हणं समानविधानं स्यात्"इतिमूत्रस्यानुपपत्तिरिति चेभ । गुणमा- एयर्थमुपदेशरूपतयकरूपविधिविधेयत्वात्मनः सामानविध्यस्य तर सूत्रे विवक्षितत्वात् एकविधिविधेयत्वविवक्षाया निष्प्रयोजनस्था- है । अहर्गणे ऽपि “अग्निवत्समान विधानं स्यात्" इति द्वादशा- हिकपार्टिकाद्याइयविषयाग्रताविध्योः सामानविष्यफलस्वकथनपरे मचे इग्निवदिति रष्टांतोपन्यासेन तस्य मुत्रस्य तथा तात्पर्यसूच- नाच वाष्टतिक हि प्रकृती “यदि रर्थतरसामा"इति, वि- कृती ऐन्द्रवायवाग्रं प्रथममहा"इति विधिभेदादेकरूपविधियां विधेयत्वमेव सामानाविध्यं विवक्षितं ततोष्टाम्तेजनामपि सा- मभिपेतमिति प्रतीयते तस्यासकृतिमात्रपरेऽग्निष्टोमादिशक्पश्ये नाध्याप्तिरिति । नैवम् । तया सामानविष्यव्याख्यायो माकुतविधिला सेपकारतपाऽवगतस्याग्देवकत विवि मेधीयायापनि उच्यते । धयः नियमविधिनिरूपणम् । २५१ विन्यायेन परिसङ्ख्यार्थत्वसम्भवेन तन्वरत्वे प्रदर्शितस्य परि- सयानिरासस्यासम्भवापत्तेः एकविधिविधेयत्वरूपसामानविध्ये- तु वैकृतविधेः प्रागक्लप्तापकारकत्वेन तन्निरासोपपत्तेः । किञ्च पोडशविषयाग्निष्टोमादिशब्दानां यथा ज्योतिष्टोमप्रकरणं सङ्को- चकमस्ति, नैवमनारभ्याधीताग्निवाक्यगताग्निष्टोमादिशब्दानां, अ. सात संकोचके "यदाहवनीयजुहोति"इत्यस्येवोक्तवाक्यानामपि प्रकृतिविकृतिसाधारणत्वमेवोचितं, ततश्च विकृतिविध्यन्ते भवे- दव्याप्तिरिति । यत एवं प्रकृतिविकातेसाधारणा अमी वि- अतएवैतदभाव तत्तत्संस्थाकप्रकृत्यङ्गत्वासिद्धर्विकृतिषु नातिदेशेनाग्नेः सम्भवत्प्राप्तिकत्वामिति नाव्याप्तिरग्निष्टोमा- दिवाक्यगतविकृतिविध्यंशपि, नापि द्विरात्रादिवाक्येषु प्रक तिविकृतिसाधारणाग्निष्टोमादिवाक्येरेव द्विरावादिगताग्निष्टोमा- दिसंस्थाहःस्वौपदेशिकाग्निलाभेन काम्यगुणप्रत्युपपत्तौ काम्प- गुणपवृत्त्याग्निपापणस्य द्विरात्रादिवाक्पैरसम्भवात् । यद्यपि द्वि- खत्रादिगतत्वेन सम्भाव्यमान षोडशसंस्थेऽह्नि नारनेरौपदेशिकत्वं तेभ्योलभ्यते तथाप्यकफलसाधनाहःसु साधारणाप्यारने योड़- विभिन्न संस्थाहःस्वौपदेशिकत्वमहिम्ना तदाश्रितमुणमवृत्युपाची न तस्मिन्नौपदेशिकत्वसम्पादनस्य किञ्चित्फलम्, आश्रयस्यौपदे- शिकानुष्टानमेव हि काम्यगुणप्रवृत्तौ तन्त्र, न त्वचापदेशिकानुष्टा- नाभावापि, गौरवात्, अन्यथा दीक्षाकालोत्पनात्या- पशुत्रयसाधा- रण्यं गते यूफेपि काम्यगुणानुष्ठानानामते वस्तुवस्तु मिनिम्त- विलिङ्गदर्शनात क्रतुशब्दमतीयेत इत्यधिकरपाभाष्ये नमुनेत्यन स्तर तमतिरात्रेण" इत्यतः पूर्व तपोडशिना इति वाक्पदाहरणाल्यो- रशिसंस्थेऽप्यहनि सुलभपरीषदेशिकतं, अतोदिरावादिवाप्रति सानिविधायकानीति यासाभवानन्तरपूर्यास्तानविष्यपशिवस्तु २५२ भाट्टालङ्कारसहितमीमांसान्यायप्रकाशे- त्याधर्थतया स्वीकार्येषु तेष्वपि नाव्याप्तिः । अथोच्येत प्रकृतिविकृतिसाधारणैरप्यग्निष्टोमादिवाक्यः प्रत्या क्षाम्नाततत्संस्थाकास्तव विकृतिध्वग्निप्राप्तिः स्यात्रातिदिष्प्रतम स्थामु तत्संस्थाककर्मान्वेषणकाले प्रत्यक्षाम्नानतत्संस्थाकक्रतूना शीघ्रोपस्थित्या सत्राग्निविधानेन निवृत्तव्यापाराणां विधीनां वि. लम्बापस्थित्तसंस्थाकष्वप्रवृत्तः । “यदाहवनीये जुहोति" इति वाक्य- गतस्य जुहोतेरपि "अग्नयश्च स्वकालत्वात्" इत्यधिकरण विकृत्यु- पदिष्टामनहोमादिसाधारण्यमेवाभ्युपगतं, न तु वैकृतातिदिष्टहोम- साधारण्यमपि । यथाहुः- ""; "ततश्चाहब नीयन सहचास्यातिदेशनात् । प्रकृतीवाद्विरुक्तत्वादित्ययं निश्चयोभवत" इति । १.१ अतश्च येषु द्विरात्रादिषु संस्थानां न प्रत्यक्षाम्नानमित्यतिदे- शाद्वा दशाहिकसंस्थालाभः तेष्वग्निष्टोमादिवाक्यरनुपदिष्टेऽमौका- म्यगुणप्रवृत्तिर्न स्यादिति तेषु तद्गुणप्रवृत्यर्थमग्निमापफेषु द्विरात्रा- दिविधिषु स्यादव्याप्तिरिति । स्यादेवं, यदि दर्शापूर्वसाधनवेनोपदि. टप्रणयनस्य गोदोहनविधाविव क्रतुविशेषापूर्वसाधनत्पेनोपदिष्टामेर ग्न्याश्रितगुणफलसम्बन्धविधावाश्रयत्वेनान्वयः स्यात् इह त्वग्निष्टो- मादिवाक्यैः क्रतुसम्बन्धकरणामागेवानारभ्याधीतेन "यएवं विद्वा- नॅग्निचिनुत" इति वचनेनोत्पनोऽग्निः शुद्ध एवं श्येनाकृत्यादिगुण- विधिधाश्रयत्वेन सम्बध्यते । ततोऽग्ने लैंतिकवाचनिकक्रतुसंधाधा त्राग्निस्तत्र तदाश्रितैः गुणैर्भवितव्यमित्यार्थिकस्तेषां ऋतुसम्बन्धी अात्सिध्यश्वोपदिष्टातिदिष्टाग्निकसर्वक्रतुसाधारण्येनैव सिध्येदिति नानिर्दिष्टप्रणयनाश्रयण गोदोहनबैगुण्यचदसिदिष्टाम्न्याश्रयणे श्य। नाकृत्यादिगुणानां चैगुण्यं, तस्माद्विरात्रादिवाक्यानां काम्यगु- पाययत्वासम्मवात्पूर्वघटितानाविधिस्तावकत्वमणान्तरेभ्यो- वनिकत्व का विवादिष्वेवासामरनिवार्थका योपस्या .. P 6 नियमविधिनिरूपणम् । २५३ सह विकल्पेन प्राप्ताग्नेनियामकावं वा स्वीकार्यमिति न तेष्वप्यः व्याप्तिर्वक्तुमुचितेति। तन्न । तथा हि यत्तावत्काम्यतया विहिताग्नेराश्रयार्ष- कत्वमग्निष्टोमादिवाक्येपूक्तं, तन्न, "पशुकामाश्चिन्वीत इत्यादि वाक्यैर्भावार्थाधिकरणन्यायन स्थलनिर्माणात्मकचयनरूपक्रि- याया एवं फलोदेशेन विधानात् कस्याश्रयापेक्षेत्यालोचनीयं, यत्रे हि धात्वर्थः प्राप्तः उपपदार्थश्च द्रव्यादिरप्राप्तः तत्रैव फलवाक्ये भावार्धाधिकरणापवादत्वेन गुणकामाधिकरणन्यायावतारः । न तु धात्वर्थोपपदार्थयोरुभयोः प्राप्तावप्राप्तौ वा । अत एव "ऐन्द्रवायवा- ग्रान् ग्रहान्गृह्णीयाधः कामयेत यथापूर्व प्रजाः कल्पेरन्" इतिविधा- बुभयोः प्राप्तत्वात् ग्रहाणामेव फलसम्बन्ध उक्तोदशमे । नच तत्रैव यथा धात्वर्थभूसग्रहणानां प्रकरणादाश्रय लाभः तथेह धात्वर्थचय. नस्यापि तल्लाभोवाध्य इत्यपि शङ्कास्पदम् । दृष्टान्तेपि क्रियारूपाणां तेषामाश्रयाकाङ्क्षाया असम्भवेन प्रकरणात्तल्लाभोक्तेरयुक्तत्वात् । यदि च साम्नः क्रियारूपत्वमते "सौभरेण स्तुवीत्त' इत्यत्र स्तो. त्रस्यैवोक्ताग्निग्रहणवाक्य योराश्रयत्वाभिमतयागविशेषानुवादः स्या- ततस्तदनुपपरया तनिरूपितस्याग्निग्रहनिष्ठकारकविशेषफलसम्ब न्धकल्पनेन सद्वदेवाश्रयाकासामुत्थाप्य प्रकरणादिना ऽऽश्रय- लाभ उच्येत, नचैवं, नचोभयत्राप्यप्राप्तः कश्चिद्गुणोविधेयो हु. इयते दध्यादिवद्यदाकांक्षयाऽऽश्रयान्वय उच्यते । नचैवं क्रतुमना- श्रित्य फलाय विहितानामग्निग्रहाण क्रतोर्बहिरप्यनुष्ठानापत्तिः “एकविंशतिमनुध्यात्मलिष्ठाकामस्य इत्यादिचचनविहितानां का- म्यानुवचनानामित्र क्रत्वौनिबद्धक्रमचादुपन्यस्तक्रत्वङ्गसङ्कीर्णतद्वै- शेषिकगुणवत्वाच्च क्रत्वन्तःपातित्वनियमोपपत्तेः । एतेन लिङ्गादाश्रयकामस्य शापरिहाराषप्यभुक्तवान्तवद्धोध्यौ; कत्वन्तापातमायेपास्योपपत्ते असल्यामाश्रपाकाहायो तिलोक्त- 66 -- २६४ भाहालङ्कारसहितमीमांसान्यायप्रकाशे- कल्पनाया अनुत्थानाच्च । नच 'अभागिप्रतिषेध'सूत्रस्थात् "काम संयोगाचाग्नेः" इतिवार्त्तिकादग्ने: फलसम्बन्धावगमातस्य । सिद्धत्वादाश्रयापेक्षोचितेति शङ्यम् , एवमपि भ्राष्ट्र वैधुतादेरिव मर छत क्रियाया कारकीभूतस्याऽहवनीयाग्नेः फलाय विधानाचयन स्य च प्रकृतत्वात्तस्य वाक्येऽनुवाददर्शनाच्च तदेवाश्रयः स्यात- च तु ऋतुराश्रयत्वेनापेक्षणीयः । वस्तुतस्तूक्तवार्तिकारपूर्वग्रन्थे "न पृथिव्यामग्निश्चेतव्य"इकि न निषेधः तथात्वे चयननिषेधकत्वमेव स्याम पृथिवनिषेध- कत्वं तत्र च चयनविधिविरोधः । नच विकल्पेन विधिनिषेधों पपत्तिः पाक्षिकबाधप्रसङ्गादित्युक्तम् । न तत्र चयनपाक्षिकत्वार्थमेव भवतु निषेध इत्याशक्य तस्यापि प्रकारान्तरेण सिद्धत्वाम ता. दयमपि निदेवस्येति वक्तुमुक्तं "कामसंयोगाचाग्नेरस्त्येव पा. पाक्षिकत्व"मिति । तत्र प्रकृतवचनक्रियापाक्षिकत्वस्य तस्याः कायसंकोगेच सिद्धरग्निशब्दस्याऽक्रियापरत्वमेव वक्तुमुचित "दुर्बलथ प्रतिषेध" इत्युत्तरग्रन्यपि निषेधे क्रियापाक्षिकत्वपरवन निराकरणात् विशेषणोपादानेन तत्परतयाऽवगतस्य निषेधरूप क्रियापरत्वेन कल्यत्वाद्दौर्बल्यपित्याशयेन हि तं न्यायमुवाकारः । तसाद्वार्तिकपर्यालोचनेन “पशुकामाश्चिन्बीत! इल्यादिवाक्येषु क्रियाया एव फलसम्बन्धमतीत श्रयाकाटो छति । तस्मादानिकपर्या लोचनेन नचाग्निसंस्कारकर्मत याऽन् सबस्क, चूवनस्य फलप्सम्बन्धेन प्रधानकमत्वमनुपपलामित्यपि अछाम् । सापिधेनीसंस्कारकानुकचनस्येव सोपसंस्कारार्थग्रहणा- शामिल वा वचनकळेन वदुपपत्तेः तस्मात्राग्निष्टोपादिवाक्येका पावाल सम्भावयितुमचिन. आस्तांत्राऽऽक्षाकासाऽग्ने तयामि एभवाय तेषां तदर्थकृत्वम् । तरिकाश्रयत्वापास्तस्यामा नियमविधिनिरूपणम् । २५५ अवपापणार्थान्यग्निोमादिवाक्यानीति । तदप्यसाधु, लैङ्गिकवि कृत्यायसम्बन्धेनाग्नेनराकांक्ष्ये सति तेषां क्रत्वङ्गत्वपरताया एत्र वक्तुमौचित्यात सर्वाहि विधिः किश्चिछुतमुद्दिश्य कचिछुते प्रवृत्तिजननस्वभावः आश्रयसम्बन्धपरे च विधावपश्यं स हेयः। न ह्याश्रयमुदिश्य गुणे गुणमुद्दिश्याश्रये वा प्रवृत्तिजननं सम्भव- ति तयोः परस्परं परोद्देश्यकपत्तिविषयत्वात्मकपारार्थ्यायो- वात् अग्नेराश्रयाकाङ्क्षायामगया तत्स्वभावहानिमङ्गीकृत्यापि सीक्रियताश्रयसमर्पकत्वं विधौ लैङ्गिकाश्रयणे, तस्यां निवृवायां तु विधिस्वभावसंरक्षणाय क्रत्वङ्गत्वपरत्वमेवोचितं, अत एव भा? कचिद्वाचनिक आश्रयसम्बन्धोङ्गीक्रियते । नचोत्तरवेद्यपोदिताश्रय- प्रतिप्रसवे लाघवादाश्रयसमर्पकत्वमुचितं त्वदुक्तरीत्या क्रत्वा स्वप्रतिप्रसवेपि लाघवात् । .: अथ यदङ्गीकृत्यापि क्रत्वङ्गत्वमग्निष्टोमादिवाक्यत्रये प्र. कृतिविकृति साधारण्येन वाऽव्याप्तिरित्युक्तं, तदप्यलीकं अ- ग्निष्टोमवाक्यस्य प्रकृतिमात्रपरत्वात् उक्थ्यातिरात्रचा क्ययोस्तु विकृतिमात्रपरत्वात् । तथाहि यथा खलु "आ- हवनीये जुहोति" इतिविधि)माङ्गत्वेनाहवनीयविधानं कुर्वन् जु- होतिचोदनोपदिष्टेषु प्राकृतवैकृतेषु नारिष्टहोमामन होमादिप्वाइनीय विधत्ते नातिदिष्टवैकृतहोमेष्वपि, तेषां विलम्बोपस्थितत्वाद्विरुक्त- स्वापत्तेश्च, तथा चयनकाम्पत्वबोधकवचनाभावे चयन विधिना चनीयसंस्कारकत्वेन चयन विदधतोक्तानुष्ठानसादेश्यसहस्तेना- हवनीयविशिष्टसोमयागाङ्गत्वं चयनस्थ प्रापयंता यत्रैव सापयामें तद्वैशिष्ट्य मुपदेशेन · साक्षादगतं तत्रैव तदङ्गत्वं प्राप्यत, तबैक च सोमयागे तद्वैशिष्ट्य तथाऽवगतः भवति यदसत्वेन प्रक्षेपकि पानाय "चतुरवत्त' जुहोति" इतिवपत्यक्षानिर्देश। नच ज्योति- सविकालिषु काफि तथा निहित जामा ध्यनतासारेत्येव (वि. भाट्टालङ्कारसहितमीमांसान्यायप्रकाशे- धानात् 'ग्रडैर्जुहोति"इतिप्रकृतौ विहितस्य प्रक्षेपस्यातिदेशेनैक साल भोपपत्तेः अतः प्रकृतिभूतज्योतिष्टोपस्यैव ग्रहर्जुहोतीयादिप्रत्या अजुहोतिनिर्दिष्टत्वात्तत्रैवाहवनीयवैशिष्ट्यमुपदेशेन साक्षादवगत मिति काम्यत्ववोधकवचनाभाचे तदङ्गत्वमेव चयनस्य मानुयाँ त्वदुक्तरीत्या सर्वसंस्थज्योतिष्टोमस्य प्रकृतित्वेन च सर्वसंस्थ ज्योतिष्टोमाङ्गत्वमेव प्राप्नुयात् तदपवादे च काम्यत्वबोधकवचन। प्रसक्ते प्रतिप्रसवं कुर्वदग्निष्टोमवाक्यं यथापाप्ति प्रकृतावेव कुर्यादिति न तस्य विकृतिविषयत्वं सर्वसंस्थायामेव च तस्यतिं कु. र्यादिति नोक्थातिरात्रवाक्ययोः प्रकृतिविषयत्वम् । नचाग्निष्टोमपदों पतवाक्येन कथमन्यसंस्थे प्रतिप्रसव इत्यपि शक्यम् , प्रतिप्रसवोप जीव्यप्राप्तिसाधारण्यानुरोधेन श्रौतविधानलाघवापादितोद्देश्यता कयागविशेषणत्वेन च तदविवक्षाया औचित्यायातत्वात् “पाईशति स्त्येिक ब्रूयात्" इतिवचने पढुिंशतिपदस्य प्रकरण्यश्वमेधाजभूतेऽधि- गाववक्तव्यस्यापि प्राकृताध्रिगुवचनपरिचयार्थनिर्देशवज्योतिष्टो मनैजरूफ्भूताग्निष्टोमसंस्थाया उद्देश्ययागविशेपपरिचर्थ निर्देशा सम्भवाच्च । अग्निष्टोमसंस्थाया ज्योतिष्टोपनैजरूपत्वानालोचने हि अग्निष्टोमादिवाक्यत्रयमध्ये कुत्र प्रतिप्रसवपरत्वमाश्रित्य श्रुतः संस्थाया अविवक्षाश्रयणायेति विनिगमनाविरहः स्यात्, आ- लोचिते तु वाक्यार्थानन्वयिन्या अपि तस्यास्ताप्येण तन्महिन म्ना प्रक्षवाक्ये ज्योतिष्टोमस्य बुद्ध्यारोहादणुरपि विशेष इनि न्यायेन-तत्रैव नादर्थ्यप्रतिप्रसवपरत्वमिति विनिगमनालाभ: अब एचक्यातिरात्रसंस्थयोर्यत्र विकृती नैजरूपत्वं तद्विषयत्वं पिता ट्रावषयो। यद्यपि नित्यकाम्ययोः संस्थयोः पाक्षिकसम्बन्धोडकि सिंह, अथापि नित्यवदिधिमहिम्नाऽग्निष्टोमसंस्थायर्या भवति स्या- सारिकत्वबुद्धिः संस्थान्तरत्र्यावृत्ता काचिदानुभात्रिकी यन्मारमा बाल अायामोयज्ञोयज्ञानां यायोनिष्टोमाइल्यकालिष्टमार . नियमविधिनिरूपणाम स्त्र प्राधम्यं विवक्षितमिविसिद्धान्तितं पंञ्चये । तस्मादम्निष्टोम- वाक्येन निति केवलमकृत्यङ्गमावस्यातिदेशेन सम्भवत्लासिकस्य कैवलविकृतिसम्बन्धापापक योरुक्थातिरात्रवाक्ययोः स्यादव्यामि भवतु वाक्यवयस्य प्रकृतिविकृति साधारण्यं तथापि विकृतिविध्यं- नो भवेदेव तेष्वव्याप्तिः न हि लक्ष्यविध्यभावेऽत्यन्तामाविर- पूर्वविधिलक्षणं विवक्षितं येन भवदुक्तरीत्याऽव्याप्तिः शक्यपरि- हारा स्यात् तथासति “सोमेन यजेत"इत्यादेः सोमायशेऽप्यपूर्व निधित्वापत्तेः तद्विध्यभावे यागस्य स्वरूपस्यैपानवधारणेन त- साधनतया सोमादिप्राप्तरेसम्भवात् , तस्माद्यदुद्दिश्य यद्विधानाय लक्ष्यविध्यप्रवृत्ती तयोः सम्बन्धामाप्तिस्तत्र तस्याऽपूर्वविधिरिति विशिष्य लक्षणं वाच्यं, ततश्च यथा “सोमेन यजेत"इत्यस्य विधे. गिविधानाय प्रवृत्तौ तदुईशेन सोमविधानाय च(चा) प्रवृत्ती सोमस्य पाक्षिकमाप्तिसम्भवात्सोमांशेनापूर्वविधित्वसम्भवस्तयो- तामिविधीनो प्रवृत्त्यङ्गत्वेनानिविधानाय प्रवृत्तौ विकृत्यङ्गत्वेत तद्विधानाय वा प्रवृत्तौ विकृत्यङ्गत्वेनातिदेशत. एवामिमामिय- भवात् विकृतिविध्वंशेऽपूर्वचिधित्वसम्भव इति । अस्तु वाजयिष्टों मादिवाक्पत्रये त्वदुक्तरीखाऽच्याप्तिपरिहारः द्विरात्रादिवाक्ये तु स्थादेवाव्याप्तिः अनुपदिष्ट संस्थाकेषु वेखु उक्तरीत्याभूतिदेवस- म्भवत्माप्तिकाग्निपापकत्वात्तस्य ।। यत्तु क्रत्वपूर्वसम्बन्धशुन्यस्योत्पत्तिसिदचयनमावस्यः' इथे- नाकृत्वादिगुणान्पत्याश्रयत्वात्तत्त्राप्त्यर्थ न विकतौ चयनोपदे- शापेक्षेति । तम्म । क्रत्वपूर्वसम्बन्धासाचे चावभावनाया काशाशान्त्यमावेनः चयनस्याश्रयत्वान्त्यायोगान स्थाधिकरणे। पूर्वमा कमियतया निर्यात कियाथल्या वाच्या सत्ताक व्यापधः। भाहालङ्कारसहितमीमांसान्यायप्रकाशे- यान्वयात्मागिति प्रथमं ज्योतिष्टोमभावनाशेषभूतैरगावाक्यमवितव्य तच्छेपत्वेन निराकासीकृतानी च न पश्चात्प्रवृत्तसंस्थाविधिशेष भूयः सम्भवतीति न समानविधानत्वं संस्थानाम्"इति । यदा ज्योतिष्टोमभावनाया इतिकर्तव्यताकाटोपशमाभावे ज्योतिष्टोम स्याश्रयान्वयायोग्यत्वं तदा किमु वक्तव्यं चयनभावनाया भ्यर्दिवतरफलाकासोपशमाभावे चयनस्य तदयोग्यत्वमित्यपचय शाम्रोपदिष्टापूर्वविशेषसाधनत्वोपहितस्यैव प्रणयनवचयनस्याश्रय वाच्यम् ,अन्यथाऽनवगतफलविशेषस्य चयनस्य फलवगुणसम्पन्धे त्वप्रसङ्गेनाश्रयत्वस्य दुर्निरूपत्वात् । नच क्रत्वगत्वानवगमेऽकि "पशुकामश्चिन्वीत"इतिफल सम्बन्धावगमादाश्रयत्वोपपत्ति, फार ऋतुसम्बन्धबोधकविध्योस्तुल्यविनियोजकत्वेनैकस्यैव पूर्वमचौ नियमाभावात् । वस्तुतस्तु बीहीनिति द्वितीययैवोत्पत्तिवाक्यगतयार जनमितिद्वितीययैव अपूर्वसाधनलक्षणासहकतया क्रत्वङ्गत्वासादिर रिति वदपूर्वावशिष्टचयनस्यैवाश्रयत्वम् । नच काम्पत्वबोधकविपिन ना ऋत्त्वङ्गत्वापवादात्रैव मिति वाच्यम् । संयोगपृथक्त्वन्याय नावाधेनापि सम्भवत्मवृत्तिकेन तेनोत्पत्तौ प्रतीतस्य श्रौतास्य बाधायोगात् । न चैवम् “अथातोग्निः" इसस्य मतिप्रसवस्वासम्म चायगेमिति वाच्यम् । उपदिष्टाग्निष्टोमसंस्थेऽग्निष्टुदादी गुणका. समाप्त्यै तस्याप्यग्निविधायकत्वात् , तयाचाकरमर्यादात्याये आष्यन्यासिरिति । ततश्च विकृतिषु काम्यगुणप्राप्त्यर्थः सम्भव त्येव अपने विकृत्यपूर्वसाधनत्वोपदेश इति तत्परेषु वाक्या स्थादेवाव्यासिरिति । मक्तु वर्हि पबमा पक्षः प्रायणीयरूपविशिष्टोयविषयाः - कतन्यरोद्देश्यसम्बन्धिखेनात्यन्तामाप्तस्तस्वपिति । समान बामनहोमाचे विष्टसाइडण्या ग्रामसाधनवनाम विकृतिसमबन्धामास्तचनुपातिक 4 1 नियमविधिनिरूपणम् । लस जातिविशिष्टस्य तत्तदधिकारविधौ फलसाधनत्वविशिष्टस्या- wra इतिचेन्न । एवमपि 'द्वे आहवनीय'इति अग्निहोत्रप्रकरणा- नातविधावव्याप्तेः तथाहि अग्निहोत्रे श्रूयते "द्वे आहवनीये पसललोगाईपत्ये चतस्रोन्याहार्यपचने दशाक्षरा चिराट् एवंवि- द्वान्विरासंपन्नमग्निहोत्रं जुहोति" इति । तत्र 'द्वे आहवनीय' स्पनेन नावनयिविधिः ‘यदाहवनीये जुहोति'इत्येव प्राप्ते, नापि विराट्वाक्योक्तानां दशाहुतीनां मन्येऽष्टास्वाहुतिषु तप- रिसंख्यातास्वग्न्यन्तरविधिवलादेव तत्सिद्धः भवति तु तदष्टा: नामाग्निहोत्राधिकारविधिबोध्यफलसम्बन्धाय, एतद्वाक्याभावे हि पतन इति वाक्ये प्राप्ते कर्मणिसङ्ख्याग्न्योर्विघ्यसम्भवात् अग्निहोत्रं जुहोति इत्युत्पन्नस्य कर्मण एव तदभिधेयत्वसम्भवात् ततश्च वि. साट्सम्पत्तिवाक्येऽग्निहोत्रसमुदाये गौणोनिहोत्रशब्दः 'सप्तदशानि पृष्ठानि इत्यत्र पृष्ठशब्दवदिति 'अग्निहोत्रं जुहुयात्स्वर्गकाम' इति- विधिना मुख्यस्यैव फलसम्बन्धः स्थानान्येषां अनेन वाक्येन विराट्सम्पत्तिवाक्यबोधितदशाभ्यासमध्ये, द्वयोराहनीयसम्बन्ध छते तु अवशिष्टाभ्यासानामितरवाफ्याभ्यामग्निमात्रविधान मः करं समं स्यादिति न्यायप्राप्तसङ्ख्याया अतुकाधत्वसम्भकात्र- तश्च दाग्निहोत्रवाक्योत्पन्नस्यैव होमस्याभ्यासा इति सोभ्या- सविशिष्तस्यैवाग्निहोत्रस्य फलसम्बन्धसिद्धिारित्यत्यन्तापातमाप्ति फककस्वेनापूर्वविधितया लक्ष्यभूते तस्मिन् वाक्ये विषयस्याहव- नीयस्य केनापि रूपेण कचिदप्युदश्य प्राप्त्यभावादन्याप्तिरिति । अथाषपक्षयोर्द्वितीयः सतिसप्तमीति पक्षः आश्रीयो । तथा सति यत्किशिसम्बन्धित्वेन यस्मिन् कस्मिंश्चिदमाले सति प्र- भारकस्यापूर्वविधिलक्षणत्वासानन्तराताप्पव्याति अमानको मालो फलसम्बन्धेऽमाले सति दे आपनीय इत्यास्त wat समावि परिक्षामा सति प्रश्न कामालेव विवाहित . भाहालद्वारसहितमीमांसान्यायप्रकाशे- तस्मासिफकत्वमपि बक्षणेऽवयं प्रवेशनीय अन्यथोलखकर सणे याप्ने सति प्रहत्ते इन्तिविधापतिप्रसङ्गात् ततश्च वापती यत्सम्बन्धित्वेन बदमाप्तं सत्सम्बन्धित्वेन तस्माप्तिफलकोऽपूर्व विधिरिति फलितं, तत्र च ज्योतिष्टोमवर्शयोः स्वर्गसाधनस्वविया रख्याप्तिः तदमवृत्तावपि सार्वकाम्पवचोभ्यापच तयोः तस्सा त्वमाप्तः तथा नानाशाखागनाग्निहोत्रादिविधिषु पाण्याप्तिः एक विष्यमवृत्तायपि शाखान्तरीपविधितस्तत्माप्तेः । अथाभ्युदयशिर- स्कमाप्त्यभाव एवोक्तलक्षणेऽमाप्तपदेन विवक्षितस्तेम ज्योतिष्ट्रीय नेत्यादिविधिजन्याया एष स्वर्गसाधनस्वमाप्रभ्युदयजनकत्वकरकर नात् स्वाध्यायाध्ययनव दोन स्वशाखीयविधिकृताया एवामिगही- प्रादिप्राप्तेस्तत् कल्पनात् । यथा हि साप्तदश्यविधेरनारभ्याधीतस्य मित्रविन्दादिप्रकरणगतेन तानिनोपसंहारेजीकृते प्रकरणगतेनैव सामिनीद्वारकक्रतुसम्बन्धसिद्धः किममारभ्याधीतेनेति माया मुकं तम्ब वाक्पदयानानवशादुपयनन्यज्ञानस्वाभ्युदयका- रित्वं कलाय ति। नम्बयुक्तोऽयं वान्तः अनारम्यापीतविष सर्ववि कृतिषु · माकृतपाञ्चदश्येन सा करिपकसासवश्यविधायक मित्रकिन्दादिमवस्य च तनियामकत्वमिति इयोरपि महानिविणे सम्भवेऽभ्युदयफळकल्पनाया अनुचित्तस्यात् । पचौपदे सांसदश्येन प्राकृतपासषाधौचित्यारकर्य विकल्प सरकार कि सायम् । पित्रमिन्दादिमतस्य पय मादिस्यमा बचमा भाजपाचदश्यस्य पाक्षिकी प्राप्तिं सोदापी सादम्पविधानास्मतीपशी बरोधी विचसाप्रति पातिकमविवादिका मेवर भाविक सविविकरपायोगदान

... नियमविधिनिरूपयामा हि "चित्रया यजेत. पशुकाम इत्यत्र भीमातवाहन मतविधिशकाय.. प्राकृत कृष्णसारङ्गवणावर थिसम्भन इति चित्राधिकरणन्यायमुधायो, तहि मित्रविदादि- सवाक्यच यर्यपरिहाराय तादृशेनापि पाँचदश्येन स्वस्थ वा- सिफास्वमङ्गीक्रियते इति वाच्य मिति चेत् । साधोऽनेकविकृत्मिक पानेकचोदकप्राप्तस्य पाश्वदश्यस्य पाक्षिकत्वकल्पनातो लपायसी मकालिमात्रगलपाञ्चदश्यस्य पाक्षिकत्वकल्पना किमिति न कसेवि भवति हि तथापि तद्वयर्थ्यपरीहारः, भवतु सैव कल्पना तावती याधुदयफलत्वकल्पना तु निवृत्तेति चेन्मैवम् । अर्थवादादोबार युदयफलकत्वेन वैयर्यपरिहारे सम्भवति आवर्धक्यमतिहमा को विपरीतमिति न्यायानवतारे बलवता पाश्चदश्यादिना का पाक्षिकषाधानभ्युपगमात् । नन्वेवमति 'सप्तदश वैश्यस्ये त्यनेनेवो. पसंहारसम्भवात् उक्तदृष्टान्तासम्भव इति चेन्न । पाश्चदश्येन का शिवस्थ सामान्यतः प्रकृत्यपूर्वसम्बन्धाप्राप्तौ उपसंहारयोमा । भवतु तहि दर्शपौर्णमासाधिकारी सामान्यसम्बन्धित्वेन प्रामक पादश्यापोदितस्य वैश्यसम्बन्धित्वेन प्रतिमस इति चेत् एवम पिनारम्याधीतषिधेरभ्युदयशिरस्कत्वापरिहारे बहूना कृपया स्थानां झारसम्बन्धापूर्वसम्बन्धात्मक कार्यदृषपरत्वनिमिवारचा रिहाराय वैकृतविधिभिरुषसंहारस्यैवाचितत्वात् । तस्माकुत्तों एवंसति वीही नवहन्तीखत्रातिमा मध्ययनविधिबलेन सत्कृताया:चावधानामस्मदयकारिका अपसस्ताहसमाप्तस्भावा अथापत्तचित्र । उच्यते मिनाया खीपविध्यप्रयता आमिहीन भाहालङ्कारसहिचमीमांसान्यायप्रकाशे- पृष्ठम्मवति इतिपृष्ठस्तोत्रनियमविधौ ‘उत्तरेऽहनि द्विरात्रस्य गृह्यतो इति वैकृते पोडशिनियमावधौ चातिव्याप्तेः अतिदेशाप्रवृत्तिविशि- टयामेतद्विध्यमहत्तौ स्तोत्रषोडशिनोरत्यन्तामाप्तेः 'व्रीहिभिर्यजेत, इत्यत्रातिव्याप्तश्च केवलतदप्रवृत्ती यवनियमप्रयुक्ततादतरनिरासेन वीहीणामत्यन्तप्राप्तेः एतद्दोषपरिहाराय केवलायर्या चेतिविशेषणा- दाने "त्रीहीन प्रोक्षति' इत्यत्रा ऽव्याप्तिः तद्विध्यप्रवृत्तिमात्रेणैव तंत्र लक्षणसम्भवात् । ननूक्तलक्षणस्य वैकृतरथन्तरादिविषिषु स्थितिने दोपायैकस्याने कलक्षणयोगेना नेकहेत्वाभासरूपत्ववदनेकरूपविधि- मोपनेः उपधेयसंकरेऽप्युपाध्यसाङ्कत दृश्यते च 'सृष्टीरुपद- पाति' इत्यत्र विषयभेदेन लक्षणत्रयसाङ्कर्य तथाहि 'तद्वानासा. मुस्यानोमन्त्र इतीष्टकासु लुक्चमतोः इतिपाणिनिस्मृतेः सृष्टिशब्द- स्था सृष्टिपदोपतमन्त्रोपधेयेष्ठकावाचित्वेपि नेष्टकाविधिपर एष विकिइष्टकाभिरग्निश्चिनुत' इति विधिमहिम्नैव सर्वेष्टकानां च. यनसाधनत्वमाप्तेः तासां चानुपहितानां न तत्साधनत्वं सम्भव नीतितन्माहम्नौपधानापाप्तेर्न तद्विधिपरोपि । अथ प्रतिप्रधानमगा- कृत्चिन्यायात्पतीष्टकमुपधानप्राप्त्यै भवेत् प्रधानविधिः अन्यथा समुदितानामपि तत्पसक्तरिति चेत् । न, एकेनोपधानविधिनो. कायोजनसम्भवे 'सृष्टीरुपदधाति प्राणभृत उपदधाति' इत्याच. नकोवधानविधियर्थ्यप्रसङ्गात् एतेष्वेकेनैव केनोपधानं वि- निर्णतुमशक्यत्वात् । वस्तुतः भाजा. प्रखपशुवनेकचतुस्वत्तसंस्कारकप्रक्षेपस्येवानेकेष्टकासंस्कारकोपधा- नस्यापि तन्वानुष्ठानसम्भवेन- सत्यप्युफ्धानविधौ प्रत्येको वानाम अर्थ हिस्पेशकरग्नि मोक्षति इति विहितमो- कावमा प्रतीक माहितिवदुधानस्याच्याति मादि . नियमविधिनिरूपणम् । हि मोक्षणमिह मुख्यं स्यात्तदा ब्रीहिमोक्षणवद्राशेरुपरिक्रयमाण तवेणवोपकुर्यात् । यतस्तु हिरण्याकलस्थावत्वेना दसव्यसा अनकक्रियावाचिनामोक्षतिना संयोजन कक्ष्यते अतोमवस्यामतिः एकेष्टकासंयोजने सर्वसंयोजनासम्भवात् । वस्तुतस्तु प्रोक्षणस्व मुख्यत्वेऽपि न व्रीहिमोक्षणवत्यकृते सम्भवः यतः सकर्मकधात्वर्थ- भूतसंस्कारकर्मस्थले विवक्षितोद्देश्यतावच्छेदकविशिष्टे धात्वर्थ- तावच्छदकफलोत्पत्तिरेव संस्कारोत्पत्तिनियामिका विधिवचिति प्रदेशाधिकरणकविभिन्नमन्त्रकरणकोपधानः विभिन्नसाधनभावा- स्विष्टकामु तु व्रीहिवदेकोद्देश्यतावच्छेदकाभावः तस्मानोपधान प्राप्त्यर्थ उक्तविधिः नापि तदङ्गत्वेन मन्त्रप्राप्त्यर्थः प्रकरणा- देव तत्प्राप्तः । नचेतरमन्त्रपरिसंख्यार्थः चयनप्रकरणे तदाम्ना तवैययमसक्तेः अत उपधाननियतलिङ्गशून्यानां 'एकयाऽस्तुक्त प्रजा अमृज्यंत' इत्येवमादीनां मन्त्राणामिष्टकाग्रहणादिष्वपि प्रस- तविनियोगपरिसंख्यार्थः तेषामेव मध्यमाचति सम्बन्धमाप्त्य- र्थश्च 'यां को चन ब्राह्मणवतीमिष्टकामभिजानीयाता मंध्या यो चिताबुपदध्या' दिति वचनेन प्रत्यक्षब्राह्मणविहितेष्टकानाकर ध्यमचिति निवेशोविधीयत इति पञ्चमे स्थापिनत्वात् का एका मुष्टयादिमन्त्रोपधेया इत्युपधानात्मानिर्णयासम्म सिलवाख- वाक्यानामिष्टकाविशेषणीभूतमन्त्रमात्रपरत्वनोक्तवाक्यस्य ताश- मन्माणा मध्यमचिति सम्बन्धपरत्वाच प्रत्येकोषधामनियमार्थ, विभिनमन्त्रोपप्रेयत्वमाहम्नैव भिमोषधेयकस्येष्टकासु सिद्धेचं 'मष्टीरुपपदपाती सिवत् वैकृतरथन्तरादिविषिषु भन्नत्वनेकलक्षणको गेम विधिनियमाभयकपरवमितिः चेन । यद्यपि रअन्तरनिविषिषु मैवमप्यानिटापचिः तथापि पुराहावन माध्यदिने सवमोइत्यत्र में विदिदं द्विवचन सकनीयपशावतिदेशमासपुरोडाशयागाकालमुद्दिश्य विधयति सामनियमविनित अतिदेशापवृत्तौ च काळविकि. २६४ भाट्टालङ्कारसहितमीमांसान्यायप्रकाश एमपूर्व यागं विदधदपूर्वविधिः स्यात् तत्र नियमविधिस्वे मतीहा मेयतां गतोपि यागाऽनीपापीय पशु पागे यदा-पन्नानदा पूर्णमा. साग्नीषोमीयविध्यन्तविशिष्ट एवागत इतीहामि नमानुपः अपूर्व विधित्वे च विधीयमानयागस्पनिकर्तव्यताकाशामा मन्त्रवणबोधि- ताग्नेयत्ववलेनाग्नेय विध्यन्तविशिष्ट एवानुयुगः गचनभयं ति. कल्पेनापि सम्भवति वस्तुतोऽतिदेशसत्वान्, तथा 'विश्वजिति सर्वस्वं ददाती'तिविधिरनिदेशाप्रती सर्वस्वदानापूर्णविधिः स्यात तत्प्रवृत्ती नियमविधिः प्रकृता द्वादश शतनानमपितम्या अपि सर्वनतिसर्वस्वदानस्य पाक्षिकाम्नानात् , नयाविधिन्ये दादशः शतान्न्यूनस्यापि दानाहयावस्वम्प दानं स्पान् । नियमविधित्व तु यावत्स्वधनं प्रेधा विभज्य भृत्यर्थतनीयभागामनाद्वादश- शताधिकपरिमाणस्य देयत पा नया प्राप्तस्य पर्वस्वस्य नियमनात्तु तादृशस्यैव दानं भवेत्, ननभयं भवन् वस्तुना निदेशस- चात् प्रकृतावेव वा सर्वस्वं ददतीत्या द्वादशशताव यतिस- हितायोपतद्विध्यप्रवृत्ती नियमविधिय केवलत दम ना तु द्वादश- शतनियमेन सर्वस्त्राप्राप्तरणवविधित्वं स्यात् । नचाभवानुमायनुष्ठा- नं सम्भवति वस्तुनोद्वादशशतावधः सत्वान् । नाष्टार्थस्य कथमपूर्वविधित्वमिति वाच्यम् । प्रत्यन्नामाप्तविषयत्वे दृष्टार्थ- स्याप्यपूर्वविधितया व्यवस्थापयिष्यमाणत्वात् । यमप्यन कलक्ष्यम- ङ्ग्रहार्थलक्षणवशादापनस्याप्पपूर्वविधित्वादरनुमानाच्यायवान त. दशेन श्रुतितात्पर्यविपरीतानुष्ठानमापादयितुं शरणं, तथापि यस्य लक्ष्यनिवेशोऽनुष्टानव्यवहारे प्रयुज्यते न तत्साधारण्यं लक्षणस्यो- चितं अतोलक्ष्यविध्यप्रवृत्तिपटितमेव लक्षणं वाच्यं न विध्यन्त- रामवृत्तिघटितमपीति न शाखान्तरीपविधिसर्विकाम्यविधिमापित त्वविधिसार्वकाम्यविधिप्रापित्वनिमित्ताव्याप्त्योः परिहारसिद्धिः । कि स्वापचा विस्याधुक्तलक्षण 'इमायणनित्यश्वाभिधानीमादस नियमविधिनिरूपणम् . इति परिसख्याविधावतिव्याप्तिः गर्दभरशनासम्बन्धित्वन मन्त्र निवृत्तरत्यन्ताप्राप्तायाः पापकत्वात् । अथ भावरूपं यदप्राप्त तत्प्राप्तिफलकत्वं विवक्ष्यते ? तथासति 'दीक्षितो न जुहोती'त्या- धपूर्वावध्यात्मकनिषधेष्वव्याप्तिः तादृशभावप्रापकत्वाभावात् । अथ प्रतिषेधप्रतिस्पर्द्धिविधित्वमेव प्रकृते लक्ष्यतावच्छेदकं, अनुवाद- प्रतिस्पर्द्धिविधित्वेन कत्रधिकरणादौ व्यवहलेपि निषधे तदभा- बादलक्ष्यत्वम् । नचापूर्वविधित्वव्युत्पादनाय प्राप्त्यप्राप्तिविवेचन- वद्भावाभावविषयत्वव्युत्पादनादर्शनादनुवादप्रतिस्पर्द्विविधित्वमेव प्रकृते लक्ष्यतावच्छेदकपियपि शङ्कास्पदं, विषयेषु भावत्वाभाव- त्वयोः स्वाभाविकयोर्विवचनान ईत्वात् शास्त्रान्तराधीननिर्णययोर- प्राप्तिप्राप्त्योस्तदईत्वात् । नच निषेधप्रतिस्पर्द्विविधित्वं भानगोचर- मपि प्राप्त भाव गोचरयति येन तदप्राप्ति पक्ष्येत अप्रवृत्तप्रवर्त- नात्मनस्तस्थाप्राप्तविषयत्वनियमापदार्शतं च परिसङ्ख्यासूत्र. न्यायसुधायां निषेधानां परिसङ्ख्यात्वोक्त्याऽपूर्णविधिवहिभूतत्वं, एवं च नोक्तनिषेधेष्वव्याप्तिरितिचेन्न । तथासति निषेधस्यानेकत्र प्राप्तस्य कचिद्विषये पुनः कथनं यत्र विषयान्तरे निषेधनिवृत्त्यर्थ तत्राप्राप्तभावप्राप्तिफलके पारसयाविधावतिव्याप्तः तद्यथा 'न नीलीवसनं धार्य न भूपालरनुत्सव' इत्यत्र धार्यमित्येतेन नीली- धारणनिषेधे सामान्यतः प्राप्तेऽनुत्सवे पुनस्तत्कीर्तनमुत्सवे निषेधपरिसङ्ख्यया नोलीधारणप्राप्त्यर्थम् । यनु यद्भपालैन धार्यमित्यनूध तदनुत्सव इतिपयुदासेन काल- रूपगुणविधिरेष इति,तन । भुपालग्रहणस्याविवक्षापत्तेः । अनुत्सव पदे च काललक्षणापत्तेः उत्सवभिन्न प्रयोजनमुद्दिश्य न धार्यमिति वि. नैव लक्षम्योपपत्तेः 'विवाद्देऽनृतं वदे 'दित्यादौ सप्तम्योद्देश्यवाभि- धानस्यापि दृष्टत्वात् । नचैवमपि निर्दिष्टवचनव्यक्त्यङ्गीकारेण धारण- निषेध उत्सवसम्बन्धनिवृत्तिपरमेतद्वचनं न तूत्सवे निषेधवृत्तिपरं,येन -- 22 २६६ भाट्टालङ्कारसहितमीमांसान्यायप्रकाशे- भावप्राप्तिफलकं स्यादिविशङ्ख्यं, यतोनशून्ययाशसमभिव्याहारे यमुद्दिश्य यद् विधेयं नञ्चति तादृशे समाभिव्याहारे तमुद्दिश्य तनि- ध्यमिति व्युत्पत्तिमर्यादा । तथाच नानुगाजष्वित्यत्रानुयाजोद्देशे- नागुरोनिषेधाच्छाबप्राप्तनिषेधानिमित्तः पयुदास आश्रीयते, नाश्री. यते च दीक्षितोन जुहोति' 'अयज्ञिया वै पाषा' इत्यत्र शास्त्रमा स्प दीक्षितस्य कर्तापद्रव्यस्य च निषेधात् । प्रकृते च यद्यनुन्सत्रपद कालपरं यदि वा प्रयोजनपरं उभ यथापि तदर्थमुद्दिश्य धारण- प्रतिषेधोबोध्यः । असति नजि तमुद्दिश्यव धारणस्य विध्याई. त्वात् पूर्वनिषधेन चोत्सवेऽनुत्सवे नित्यप्राप्तस्य धारणवर्जन- स्यानुत्सवे पुनपिनं किमर्थमित्यपेक्षायां रशनामन्त्रस्य गर्दभ रशनायामिव धारणवर्जनस्योत्सवे निवृत्यर्थ वक्तुमुचितं वि धेयपरिसङ्बल्याख्यनिवृत्तिप्रतियोगित्वस्य श्रुतविधेयगामित्वस्वी- कारे प्रतियोगित्वेनापि श्रुतविधेयस्य विधेयकोटिनिक्षेप प्रती- तविधेयत्वनिर्वाहाच्छुतोहेश्यप्रतिस्पर्द्धिप्रतियोगित्वे तु तदनिर्वा- हात्, अयमेव च शोषपरिसंख्योदाहरण विशपायछुतशेपवि- षेयत्वं नाम, एवं च योऽत्सवस्तत्र भूपालैन धार्यमुत्सवे तु धार्यमिति विधेयकोटिनिक्षेपाभूपालविवक्षापि लभ्यते तत्सिद्ध- मप्राप्तभावप्राप्तिफलकेमिऽन्विधावतिव्याप्तिरिति । अपि च अत्यन्तमप्राप्त इत्यत्र किं नाम प्राप्तरात्यन्तिकत्वं विवक्षितं ? येन नियमविधिनिरासः किं सवाश्यानुत्तिः ? उत कचिदपि उद्देश्ये व्याप्पवृत्तित्वं, ? उत त्रैकालिकत्वं, अथा- पाक्षिकत्वं, ? नाद्यः सर्वेभ्यः कामेभ्योदर्शपूर्णमासी इत्यत्रा. व्याप्तेः स्वर्गाख्य उद्देश्यैकदेश वाक्यान्तरादेव विधेयप्राप्तः । यत्नु दार्शिकसर्वरुचिषियतया प्रतीयमाने वस्तुत उ- पांशुयाजहचित्रेि चारितार्थं भजत्विति 'वेधा तण्डुलान्वि- भजे'दित्यत्राव्याप्तिरिति, यश्च तदाक्षेपऽसिद्धान्तमर्यादात्यागेन

. नियमविधिनिरूपणम् । २६७ पञ्चशराबवाक्यवन्मध्यमादिवाक्येषु वाक्य भेदभयेन कान्तर- विधेरुचितत्वाधातण्डुलानितिवाक्यं मध्यमादिरूपेण विभागा- नुवादीति, तदुभयमप्युत्पत्तिविधिनिरूपणावसरेऽभ्युदयेष्टिवाक्या- थतत्वं निरूपयाद्भिरस्माभिर्निरस्तमिति नह प्रतन्यते । न द्वितीयः यथाप्रति द्वादशशतजनितानत्य सम्भव विशिष्टविश्वजिब्यक्तौ प्रदे- यतया प्राप्तस्य मवस्त्रस्य विश्वजित्ति नियमार्थे 'सर्वस्वं द. दातीति वचनेऽतिव्यासः । यद्यपि सार्वकाम्यविधौ स्वर्गान्य फलेषु दीपूर्णमास योरिव 'ब्रीहीनवहन्ती'त्यत्र केष्वपि ब्रीहिषु अवघात- स्य न व्याप्यवर्तिनी अमाप्तिरवधारयितुं शक्यते तथापि द्वाद- शशतन सम्भवदानतिके विश्वजिति शक्यत एव सर्वस्वदाना- प्राप्तिरवधारयितुं, एवमन्यत्र व्यवस्थितविकल्पप्राप्तस्य नियम- विधावतिव्यासिरुह्या। यत्तु 'पृष्टयः षडहो बृहद्रथन्तरसामा कार्य' इति गावाम- यनिक पृष्ठयषडहे द्वादशाहिकपृष्टय पड हादतिदेशेन प्राप्तानां स्थ. न्तवृहद्वैरूपबराजशाकररैवताख्याना पृष्ठस्तोत्रसाधनसाम्नां मध्ये- ऽन्त्येषु चतुर्षदःसु वैरूपाहीनां वाधार्य पडद्दमुद्दिश्य रथन्त- रवृहतोर्विधानपरे विधावव्यातिरायान्होरतिदेश नैव, रथन्तरबृहतोः प्राप्तरुद्देश्यपडहव्यापकापाप्रभावादिति । सदयुक्तं, यद्यपि चो- दकावाधायास्मिन्धिधावायेहनि स्थन्तरं द्वितीये बृादित्वेर- यन्तरबृहती विधी येते, न वेकैकस्मिन्नहनि समुचिते रथन्तरबृ- हती, नाप्याधे बृद्वितीये रथन्तरमित्येवं विधीयते तथापि ना- स्य विधेरपूर्वविधिलं 'हिरण्यगर्भः समवर्तताग्रे इति आधार- याघारपती ति यत्प्राकृतमन्त्रकार्ये मन्त्रान्तरे विदधतोनियमविधि- स्वेनैव वक्तुमुचितत्वात् । यच्च 'उच्चैऋचाक्रियते' इत्यत्र कर्मान्वयायोग्यस्योचेष्टस्य विधेय- स्योद्देश्ये ऋग्वेदविहित फर्भणि व्यापकापातः सत्वादतिव्याप्तिरिति, २६८ भाट्टालङ्कारसहितमीमांसान्यायप्रकाशे-- तदप्यसाधु, येन सम्बन्धेन यत्र यद्विधेयं तेन सम्बन्धे- न तत्र तदत्यन्तामातेरवश्यं विचक्षणीयत्वात् अन्यथा नियम- विधिमात्र केनापि सम्बन्धन विधेयस्यान्यन्तामाप्तिसम्भवे. नातिप्रसङ्गापत्तेः उच्चैष्वस्य च कमीङ्गभूतमन्त्रोच्चारणनिर्वर्तकता- सम्बन्धेन कर्मणि विधेयत्वं, नच तेन सम्बन्धेनौ चैष्टुं न प्राप्त येनातिप्रसङ्गापत्तिः । एतेन 'साम्ना स्तुबीते 'त्यादावष्यतिप्रसङ्गोनिरस्तः । न तृतीयः 'घृते अपयति' 'पूपापिष्टभाग' इत्यादावव्याप्तेः अत्र ह्याद्यवचोतिदेशेन प्राजापत्यकृष्णल यागे प्राप्तश्रपणस्य द्वारलो पात्प्रसक्तबाधस्य प्रतिप्रसवार्थ द्वितीयमपि केवल पूपदेवत्यच. रुयागे प्रयोजनाभावेन प्रसक्तनिवृत्तिकस्यातिदेशमाप्तम्य पेपणस्य पतिपसवार्य, नच प्रतिप्रसवस्यापूर्वविधित्वादन्या गतिरिति तयोः पाकाले प्राप्तिसत्वात्कालिकाप्राप्त्यभावेनाव्याप्तिः । अथ स्त्राप्र. वृत्तो स्वविषयविषयावाधितपाप्त्यभावस्य त्रैकालिकत्वं विव- श्यते प्रकृते च प्राक्तन्या अपि तस्या बाधितत्वान्नाव्याप्तिः । यत्त्ववभृथे आज्य भागविध्यभावे चोदकेन नियपविध्यभावे आ- अपेगावघातस्यैव प्रयाजानां सम्भवद्भविष्यत्याप्तिकानां विधायक- 'ऽपवर्हिषः प्रयाजान्यजती'तिविधावव्याप्तिरिति, तदप्येवं सति परा- स्तम् । विध्यन्तराप्रवृत्तिसहितपकृतविध्यप्रवृत्तियटितविवक्षायामेवो. क्ताव्याप्तेर्वक्तुमौचित्यात् । नन्वेमपि 'यदि सामं न विदेत पूनीकानभिषुणुया'दिति- सोमप्रतिनिधितया पूतिकनियमविधिपरे निधावतिव्याप्तः एत- द्विध्यभावे हि सोमप्रतिनिधित्वेन पूनीकव्याप्तिः कालत्रयपि न सम्भवति सोममुसदृशानां द्रव्यान्तराणां सत्वात् । न च पूती- कानां प्रतिनिधित्वे तेषामनङ्गत्वमभ्युपेत्य सोमावयवानामेवाङ्ग- वस्याभ्युपेयत्वान्नैव विधिः, सति वा तद्विधौ विधीयमानस्यानियमविधिनिरूपणम् । . स्वावश्यभावान्न प्रतिनिधित्वमितिशक्यं, सोमामाचे विकलान्सो- मावयवान्यदुपाददीत तत्पूतीकागतानितिनियमाङ्गीकरणात् । य- द्यपि तेऽन्यत्रापि सन्ति तथापि नियमबलात्पूतीकगतविजानीया. वयवानां सोमाभावदशायां हविःसंस्कारकत्वं पयःश्रपणवत्क- ल्प्यते, अतएव पूतीकाभावे सोमपूतीकोभयसदृशमुपादेयं तदला तु सोभमशमितिसिद्धान्तितमाकर इति चेन्न । हसदृशा नामभावे पूतीकानामबाधितभविष्यत्प्राप्तः सम्भवात् । एतेनाप्राप्तरपाक्षिकत्वात्यन्तिकत्वमिति चतुर्थपक्षेऽपि पूती- कोदाहरणे ऽतिव्याप्तिनिरस्ता, न ह्यव्यवस्थितप्राप्तिसमानाश्रयत्वं पाक्षिक, येन पूतीकामातेस्नद भावात्मकमात्यन्तिकत्वं स्यात् , किन्तु स्वभिन्नकालीनपाप्तिममानाश्रयत्वं, अस्ति हि तपा. क्षिकत्वेन व्यवनियमाणायां नियम्यावघातसर्वस्वदानाद्यप्राप्ती, नास्ति च तद्यवहारशून्यायां गावापयनिकपडहे रथन्तरबृहतोर- प्राप्तौ सत्यपि भिन्नार्वतिन्योः प्राप्त्यप्राप्त्योभित्रकालीनत्वे समानाश्रयत्वाभावात् , तथोप हव्यसंज्ञके क्रतावश्वः श्यावोदक्षिणे- ति दाक्षिणात्वेन विहिताश्वस्य कार्येन ब्रह्मसम्बन्धविधिपरण 'सब्रह्मणे देय' इतिविधिनोपजीव्या कविदश्वांशे ब्रह्मणोऽमाप्ति तस्यामपि पाक्षिकत्वव्यवहारशून्यायां । नास्त्युक्तविधपाक्षिकत्वं सत्यप्यश्वात्मकसमानाश्रयत्वे प्राप्त्यप्राप्त्योर्भिमकालीनत्वाभा- वात् ततश्च सोमाभावविशिष्टज्योतिष्टोमे सोमसुसदृशलाभदशायां पूतीकामाप्तेः तदलाभदशायां तु प्राप्नेः सम्भवति पूतीकानां पा.. क्षिकत्वमिति न तद्विधावातव्याप्तिरिति । भवत्वेवं तथापि वायव्ये पशावतिदेशप्राप्तऐंद्राधारे दाशमिकन्यायेन मन्त्रविधिपरे 'हिर- ण्यगर्भः समवर्तताग्रइत्याघारमाधारयतीति विधावतिव्याप्तिः हैरण्यगर्भमन्त्रस्यैन्दै कर्मणि त्रैकालिकापाक्षिकाप्राप्तिसत्वात् , तथा- 'इषेत्वेतिशाखां छिनत्ति परिधौ पशुं नियुञ्जीत"उत्करे वाजिनमा.. २७० भाट्टालङ्कारसहितमीमांसान्यायकाशे- सादयनी येतेष्वप्यतिव्याप्तिः इषेत्वेतिमन्त्रस्य छेदन विनियोगोत्तर छिनत्तीतिपदाध्याहारकल्पनेन छदने सामर्यस्याऽऽपाधतया ततः प्राक्षाप्त्यसम्भकान परिधौ नियोजनास्थौल्पकल्पनेन नियोजन- मामयस्योत्करे पृथग्रत्वकल्पनेनासादनसामर्थ्यस्य तत्तद्विनियोगं विना यादृच्छिक्या अपि प्राप्तेः सम्भाचयितुमशक्यत्वात् । नचैते लक्ष्या एवेति शंक्यं, नियमविधित्व मन्तरण नियमाष्टक ल्पकत्वानुपपत्तेः। वस्तुतस्तूक्तईतोरच 'वृदृद्रयन्तरसामा पृष्टयः पडहः' 'म ब्रह्मणे देयः' इत्यनयोनियमविधित्वात्तद्यावृत्त्यै ' पाक्षिकत्वलक्षणे विशेषणदानमपाक्षिकन्वरूपेऽपूर्वविधिलक्षणेऽतिव्याप्तिकरमिति प्राप. णीयसम्बन्धितावच्छेदकरूपावच्छेदेन प्राप्तिसामानाधिकरणमप्राप्त पाक्षिकत्वे वाच्यम् ,अस्ति हि तादृशषडहत्वावच्छेदेन तादृशाश्वत्वाव- च्छेदेन च बृदयन्तरप्राप्यमाप्स्योब्रह्मसम्बन्धमाप्त्यप्रायोश्च सा. मानाधिकरण्यं तथा सोमाभावविशिष्टज्योतिष्टोमवच्छ देन पतीक- प्राप्त्यप्त्योरपि सम्भवति सामानाधिकरण्यं,परन्तु तथा पाक्षिकत्व- निर्वचने निर्दिष्टानां चतमृणामाघराबध्यादिविषयाणामातव्याप्तीना नपरिहारः सार्वकाम्यावधौ ‘शतोक्यं भवति इत्यत्र चाव्याप्तिदोषा- वधिको तादृशसर्वकामत्वावच्छेदेन दर्शपूर्णमासयोगणत्वावच्छेदनो- क्थसङ्ख्यायाश्च प्राप्त्यमाप्तिसत्त्वात् , तस्मादात्यन्तिकत्वस्यापि निर्वचनासम्भवानापर्वविधिलक्षणं सम्भवतीत्यत आह अस्यति । यस्प मापणीयत्वाभिमतस्य यदर्थत्वं यत्सबधित्वं तदर्थ- त्वेन, तत्सम्बन्धित्वेन, तेन प्रकृतिसामानविध्यसंपादनेन वि. कृतिषु काम्पगुणप्राप्तिफलके विधौ तादापापकपि नाव्या- प्तिः प्राप्तमित्यत्र प्रशब्देन वार्तिकस्थात्यन्तपदोक्तः प्रकृत- विधिफलीभूतामाप्तिविषयत्वाभावनिर्णायकत्वरूपः प्रमाणान्तरकर- मकामाप्तिगतोऽभिधीयते प्रकर्षः स चना निषिध्यते । ए- नियमविधिनिरूपणम् । तेनात्यन्तपदस्थापि बार्तिके प्रशब्दार्थप्रकटीकरणार्थत्वान्ना- प्राप्त्यन्वयित्वामिाते सूचितम् । विधिपदेन प्रापकत्वं वि- वक्ष्यते ततश्च यांग यत्सम्बन्धत्वं प्रकृतविधिफलीभूताप्तिविषय- त्वाभावनिणायकप्रमाणांतरकरणकाप्त्या विषयीकृतं न भवत्ति तस्य तत्सम्बन्धित्व प्रापक इति वाक्यार्थः सोऽपूर्वविधिरित्यनेन लक्षणान्तःपातिनोपि विधिपदस्यावृत्त्या लक्ष्यसमर्पकर्ष वार्तिके मुचितं,यनिरूपितासम्बन्धव चया तत्प्राप्तौ स्वफलत्वाभावनिर्णायक- मानान्तरफलत्वासम्भवः तत्सम्बन्धितया तत्प्राप्तिफलकस्तत्र तस्या- पूर्व विधिरिति निष्कर्षः । अत्र प्रकृताऽप्रकृतविधया इश्यत्वाद्य- प्रवेशान्न विषयसप्तमीपक्षोक्तपञ्चविधनिर्वचनेषु पूर्वोक्तदोषाणामाप- त्तिः । न च सति सप्तमी स्त्रीकुर्मः तथा सति तत्प्राप्तिफलकत्वा. ध्याहारगौरवात् , किं तु ससम्याऽभिधीयमानां विषय तामेत्र व्या- पारानुवन्धिी बदामः यथाहि चक्षुःफलभूतममितिविषये रूपादौ चक्षुर्विषयत्वं व्यवहियते तथाविधिफलभूतप्राप्तिविषये विकृत्यग्रता- सम्बन्धादावविधये पि विधिविषयत्वोक्तिः । यद्यप्यग्निहोत्रं जुहोती. त्यादावुत्पतिविधाविष्टसामान्य सम्बन्धमाप्तिफलकत्वेन न लक्षणो- पपत्तिः तस्यामधिकारविधिफलत्वनैतद्विधिकलस्वाभावनिर्णयात् तथापि शब्दान्तरादिसहकतेनामुना यो यागत्वहोमत्वाद्यवा- न्तरजातिसम्बन्धोज्ञाप्यते तत्सम्बन्धप्राप्तिफलकत्वेन लक्षणमुपपा- दनीयम् । यद्यापे तादृशजातिसम्बन्धप्रामावपि शाखान्तरीयविधिः फलत्वं सम्भवति तथापि न तत्स्वफलत्वाभावनिर्णायक स्वफलेत्यत्र फलपदस्योद्देश्यसाध्यपरत्वात् परफलत्वाद्वा स्वफलत्वाभावः स्वफ. लत्वाद्वा परफलवाभाव इत्यत्र च विनिगमकाभावात् । 'घृते अप- यती'त्यादौ तु श्रपणमाप्तौ मानान्तरफलत्वं यद्यपि प्रतिपसवोपजी- व्यत्वात्पूर्वपत्तत्वाच्च नोक्तविधेन चिनिगमनाविरहेण तदनिर्णायक वक्तुं युक्तं तथापि बाधिततया प्रवृत्त्यनुपयोगिन्यां प्राप्तौ मानान्त२७२ भाहालङ्कारसहितमीमांसान्यायप्रकाशे- रफलत्वमनुपपद्यमानं स्वफलत्वमपेक्ष्यते तत्कथं तद्वाचं कुर्या दिति युक्त एवं विशिष्टाभावः । एतेन सार्वकाम्यविधिप्राप्तस्वर्गफलकत्त्वप्रापके विधावव्या. प्तिनिरस्ता । अध्ययनविधिर्हि सर्ववेदवाक्यानां फलव्य- वस्थापकः स च विधिलभ्या लाक्षणिकीमपि प्राशस्त्यधियम- र्थवादफलत्वेन स्वीकुचन स्वस्याविधिफलवं निराचष्ट किमु वक्तव्यं शत्या क्रियमाणायां स्वर्गफलकत्त्वप्राप्तिमनन्यफलस्व. कामविधिफल बनाङ्गीकृत्य सार्वकाम्यविधिफलत्वं तस्या- निराचष्ट इति । तुल्पं च विधेः प्रवर्तनावोधनेत्र सार्वका- म्यविधेः स्वर्गेतर फलसम्बन्धबोधेन चरितार्थत्वं तेन पूर्वत्र नि. र्णायकत्वान्तविशेषणाभावाद्विशिष्टाभावः इह तु मानान्तरफलत्व. रूपविशष्याभावात् । अध्ययनविपनालोचने शक्यते विहापि विशेषणाभावप्रयुक्नोविशिष्टाभावः यागे स्वर्गसाधनत्वप्राप्तः सा- काम्यविधिफलत्वात्स्वर्गकामावधिफलवाभानः एतत्फलवाद्वा तत्फलत्वाभाव इत्यत्र विनिगमनाविरहस्यापि सुपचत्तात् नचावधातावधिना हान्तरिव स्वगकापाविधिना सगफलक त्वं नियम्यते येन तत्प्राप्तः सार्वकाम्यविधिफलत्वं नाध्य- यनविधि धेत न स्वीकुर्याच स्वगकामविविफलत्वं नियम- विधानेनैव फलवत्वोपपत्तेः । प्राकृतपदार्थानुरक्तोपकारान्दृष्टा- दृष्टरूपान्विकृती प्रापयतीसतिदेशस्य विषयभेदेना पूर्वविधित्वनि यमविधित्वव्यवस्थापनाय लक्षणे सम्बन्धनिरूपकाभिधायियत्तच्छ. ब्दप्रवेशः न तु 'यद्योन्यां गायति तदुत्तरयोर्गायति' 'सृष्टीरुपद- धाती'त्यादौ विषयभेदेन तदुभयरूपत्वव्यवस्थापनाय सः । रथ- न्तरादौ योनिविषमच्छन्दस्कयोरुत्तरयोर्वाचनिकेष्टकानां मध्यचिति सम्बन्धस्य चात्यन्ताप्राप्तत्वेपि दृष्टार्थत्त्वानियमा दृष्टाक्षेपकत्वाञ्च त- स्मिन्नंशेपि विधेनियमविधित्वमेव यतो युक्तं वक्तुं ईदृशरीत्या स्त्री नियमविधिनिरूपणम् नियमविधिस्त्रषु 'हिरण्यगर्भः समवर्तताग्र इत्याघारमाघारयती'- त्यादिपु निवारणाय तत्सम्बन्धितयत्यस्य तनिरूपितनिरूपक- मात्रवृत्त्यपूर्व माधनत्वाले पकत्वसम्बन्धवत्तयेत्यर्थोवोद्धव्यः । निरूप. कत्त्यपूवाक्षपकत्व सात तदितरवृत्यपूर्वसाधतत्वानाक्षेपकत्वं च सम्बन्ध निरूपकपात्रत्त्यपूर्वपाधनत्वाक्षेपकत्वं तेन नोक्तस्थले- ऽतिपपङ्गः फलीभूनपाप्तिविषयीभूतानां तत्तन्मन्त्रादिसम्बन्धानां स्वनिरूपकतरनि पमस्यपूर्वसाधनस्वाक्षेपकत्वात् , यथा च नि- यमविधी नियमादृष्टस्य नियम्पमानाजन्यत्वं नियमजन्यत्वं च तथोपपादितमवस्तात् । नापि मन्त्रे गर्दभर शनानिवृत्ति- सम्बन्धं प्रापयति परिसड्त्वाविधापतिप्रसङ्गः तस्य नि- रूपकवृत्त्यपूर्वसाधनवानाक्षेपकत्वात्, सम्बन्धस्याक्षेपकत्वं हि आक्षेप्यानुमिति जनकविधिकत्वं, परिसङ्याविधिश्च यथैवो. क्तसम्बन्धनिरूपकेतरवानिनीमनसाधनां नानुपापयति तथैव तनिरूपकवत्तिनीमपि ताम्, उपपादयिष्यते चैतदुदाहरणाक्षे. पावसरे । यदि त्वत्र वावतीत्यादौ आवापनिटत्तेः स्तोत्रान्त- रापूर्वसाधनत्वमाक्षिप्यते तदा तत्रावास्यापि माध्यन्दिनाभ- वपवमानस्तावापूर्व साधनस्वाक्षेपाद्भवति परिहारः । नच 'दी. क्षितो न जुहोती'त्यादावम सङ्गः दीक्षितकत्र्तकहोमक्रियाभाव- सम्बन्ध प्रकरणात ज्योतिष्टोमे प्रापयताऽनेन विधिना सम्बन्ध- निरूपकाभाववृत्यपूर्वसाधनताया एवानुमानात् । न च न्यायसुधो क्तरीत्या सर्वे निषेधाः परिसख्याविषय एवंति युक्तं,अपूर्वविध्या- दिविकोपायरयास्पन्तिकत्वपाक्षिकत्वरूपप्राप्तिवाचव्यस्य तद्विवको- पायफलस्य गौरवलाघवविवेकस्य च निषेधेष्वपि तुल्यत्वेन तद्विवे. कस्थाऽप्यौचित्यापातत्वात । न चैवं क्रत्वर्थे 'नानृतं वदे दितिनिधे पक्षमाप्तस्यानृतवर्जनस्य नियमं कुर्वत्यतिव्याप्तिः नियमादृष्टस्य तम्राकल्प्यत्वात्, स्थायिन्यनृतवर्जन एवं प्रकृतापूर्वसाधनतायाः .. २७४ भाहालङ्कारसहितमीमांसान्यायप्रकाशे- कल्प्यत्वादिति वाच्यम् । ऋतुनिरूपितसम्बन्धवत्तयाऽनृतवर्जनप्राप्ती स्वफलत्वाभावनिर्णायिकाया मानान्तरफलतायाः सत्त्वात् । सम्भव- ति हि क्रतूपकारकतयाऽनृतस्यवानृतवर्जनस्यापि कदाचित्प्राप्तिः । एतेनातिदेशपाप्तवकल्पिकादृष्टार्थाङ्गस्य नियमार्थे विधावातव्या- प्तिः तत्रहि न नियमस्यादृष्टजनकत्वं कल्प्यते, किंतु यथा प्रकृता. वनभ्यस्तप्रयाजजन्यतयाऽदृष्टोपकारः ‘स पशावभ्यस्तप्रयाजैर्जायत' इतिवचर स्वीक्रियते तथा प्रकृतावुपायान्तरेण जातमप्य दृष्टं विकृतावेकेनैवोपायेन जायत इति स्वीक्रियते, तद्यथा 'उत्तरेहन्द्वि- रात्रस्य गृह्यत' इति । यथावा मिश्रमते विकृतौ 'रथंतरं पृष्ठं भवति' इत्यपि परास्तम् । तत्रापि तादृशमाप्तौ तादृशस्यातिदेशाख्यमानान्तरफलत्व- स्य सत्वात् , तथैव ह्यवघातविध्यभावेऽपि पाक्षिकावघातमाप्ति माक्षेपतः सम्भावितामालोच्य वदन्ति न्यायविदः नास्य विधे- रवघातप्राप्तिः फलमपितु तन्नियमः, शक्यत एव तथाऽति. देशतः षोडश्यादिप्राप्तिमालोच्य मुतरां वक्तुं नास्य विधेः पो. डश्यादिप्राप्तिः फलमिति । नच 'न भूपालैरनुत्सव' इसादौ निपे. धमुखपरिसङ्ख्यास्थलेऽतिप्रसङ्गः भूपालैरुत्सवे धार्यमित्यभ्यनुज्ञा- रूपेण विधिना विधेयसम्बन्धनिरूपकेऽपूर्वसाधनताया अनाक्षेपात । नापि निषेधापवादत्वसाम्येपि 'पूषा प्रपिष्टभागो' 'घृते अपयती'- खादावप्रसङ्गः तयोर्निरूपकवृत्त्यपूर्वसाधनताक्षेपकत्वात् 'विवाहे ऽनृतं वदे'दित्यभ्यनुज्ञाविधौ परमप्रसङ्गोस्ति,युक्तश्च सः, तस्यालक्ष्यत्वात असत्यपि हास्मिन्विधौ निषेधातिक्रमभयशून्यस्य प्राप्नोत्येवानृतव. दनं विवाहार्य तद्भयवतस्तत्याप्त्यर्थ परमेषविधिः अतोऽत्यन्ताप्राप्त विषयत्वाभावे कथमपूर्वविधित्वं स्यात् । यदि त्वदृष्टार्थपदार्थकत. व्यताप्रापकोनिषेधमुखप्रवृत्तपरिसख्याविधिः कश्चित्सम्भाव्यते यथा 'इदान्ताऽऽतिथ्या सन्तिष्ठते"नयत्रानुयाजान्यक्ष्यन्भवतीत्यत्र' नियमविधिनिरूपणम् । २७५ दाशमिकाधिकरणपूर्वपक्षी मन्यते, तदा तत्रातिप्रसङ्गवारणाय नि- रूपकवृत्तीत्यस्य स्थाने निरूपकतावच्छेदकावच्छिन्नत्वं साधनता- विशेषणं वोध्यम् । यद्यपि पूर्वपक्षानुसारेण 'न ह्यत्रानुयाजान्यक्ष्यन्भ- वति' इतिविधिरातिथ्यायां पत्रीसंयाजनिषेधनिनिसम्बन्धं बोधयं- स्तनिरूपकनिवृत्त्यात्मकपनीसंयाजेष्वातिथ्यापूर्वसाधनत्वमाक्षिपति तथापि न तत्तादृशनिवृत्तित्वावच्छिन्नं, किं तु पनीसंयाजत्वाव. च्छिन्नमेवेत्युधम् । निरूपकतावच्छेदकत्वं च निरूपके विशेष णतया फलीभूतप्राप्तिवेलायां भासमानत्वं, न तु यद्धमविशिष्ट नि- रूपकत्वेनानेति तत्त्वम् , तेन शब्दान्तरादिमानकजात्यवच्छिन्ना विजातीयापूर्वसाधनतां यागादिवर्तिनीमाक्षिपत्युत्पत्निविधी ना- व्याप्तिः । यद्यपि हि प्रापणीयसम्बन्धे तादृशजातियागयोनि- रूपकत्वान्नैव जातिनिशिष्टस्य निरूपकत्वेनान्वयः तथापि नि. रूपकथागे तादृशजातोशेपणतया भावात्सम्भवत्येव तस्या निरूपकतावच्छेदकत्वम् , 'ऋतौ भार्यामुपेयात्' 'प्राङ्मुखोऽन्नानि भुञ्जीत' 'साधून्प्रयुञ्जीत' इतिशास्त्रेषु च ऋतुगमनयोः प्राङ्. मुखत्व भोजनयोः साधुतत्म योगयोः सम्बन्धप्राप्तिरेव फलत्वेन य- द्याश्रीयते तदा नियमविधय एवैते । न च तेष्वतिव्याप्तिः शङ्ख्या ! यद्यपि भायागमनप्राङ्मुखत्वसाधुशब्दात्मकनिरूपकमात्रत्त्यपूर्व- साधनत्वाक्षेपकत्वमेतत्मायणीयसम्बन्धेष्वस्ति एकःशब्दः सम्यग्ज्ञा- तः मुप्रयुक्तः स्वर्गे लोके कामधुग्भवति' इत्या दिशास्त्रान्तरेषु शब्दा- दिगामिन्या एवापूर्वसाधनताज्ञापनात्, तथापि तत्तत्सम्बन्धमाप्तिषु स्वफलत्वाभावनिर्णायकमानान्तरफलत्वसत्वात्। यदि तु 'ऋतुस्ना- तां तु योभार्या सन्निधौ नोपगच्छति। घोरायां भ्रूणहत्यायां पच्यते नात्र संशयः' । 'आयुष्यं प्राङ्मुखोमुझे 'एकः शब्दः सम्यक् ज्ञात' इत्यादिशानान्तरकवाक्यतया ऋतुगमनादेभ्रूणहत्यानिवृत्तिहेतुत्वषा- भॊजनाश्रितमामुखतायां आयुर्हेतुत्व प्राप्तेः प्रयोगाश्रितसाधु२७६ भाट्टालङ्कारसहितमीमांसान्यायप्रकाशे- शब्दे च स्वर्गादिहेतुत्वषाप्तः प्रकृतनिधिफलत्वमाश्रीयते, तदाऽपर्व- विधय एवैते, न चाऽव्याप्तिः तत्तद्धतुतात्मकसम्बन्धानां मानान्तरा- दप्राप्तत्वात् निरूपकमात्र त्यपूर्वसाधनताक्षेपकत्वाच, नस्माघभिकपि- तसम्बन्धयत्तया यत्प्राप्तौ स्वफलत्वाभावनिर्णायकमानान्तरफलला. भावस्तनिरूपित्तनिरूपकतारच्छेदकावच्छिन्नापूर्वसाधनवाक्षेपकानि- रूपकेतरवृत्य पूर्वसाधनचानाक्षेपकसम्बन्धवत्तया तत्प्राप्तिफलक- स्तन रूपेण तस्यापूर्वविधिरिनिलक्षणं सिद्धम् । ये तु नियमादृष्टं नियम्यमानक्रियाजन्यमेव अनुदेश्यं पर तां पनीत्याहुः तन्यत निरूपकेतरवृत्तीत्यक्षरस्थाने निरूपकानदेश्य त्यपूर्वान्वयि द्रष्टव्यम् । ये तु नियमविधी नियम्यमानस्याश्यगत- साधनतावच्छेदकत्वं कल्पयन्तोनास्त्येव नियमादृष्टमित्याहुः तन्मते निरूपकतावच्छेदकावच्छिन्नेत्य नन्तरं निरूपकंवत्तीति साधनतान्व- यि बोध्यम् । न वाच्यं च निरूपकेतरेत्यादि सम्बन्धस्य विशे- षणान्तरम् । केचित्तु 'परिधौ पशुं नियुञ्जीत' इत्यादावत्यन्ताप्राप्तविषये दृष्टार्थविधी नियमविधिलक्षणाव्याप्तिं च परिहत्तं दृष्टार्थः सर्वो. पि नियमाविधिरिति बदन्तोऽपूर्वविधिमदृष्टार्थ मन्यन्ते, ते कथं 'उत्तरेहन्द्विरात्रस्य गृह्यत' इसादायुक्तलक्षणाव्याप्त्यति- व्याप्ती परिहरे युः । अपूर्वविधिरेवायमिति चेन्न । पाक्षिकमाप्ति मानप्ययमपूर्वविधिः, आन्त्यन्तिकापाप्तिमानपि परिधावित्यादिनि- यमविधिरिति कल्पनाया निजित्वात् । नियमादृष्टसदसद्भावावेव चीजमिति चेत् । न । अपूर्वविधिनियमविधिविवेकफलभूतगौरव- लाघवोपयोगिनः प्राप्तिवैचित्र्यस्यैव तद्विवकबीजत्वेन स्त्रीकर्तुमु- चितत्वानियमादृष्टसदसद्भावयोश्च गौरवलाघवाप्रयोजकत्वात् किश्च निगदाधिकरणे निगदेवत्यन्ताप्राप्तोपांशुत्वविधानेऽपूर्व- विधित्वं तद्भिन्नमन्त्रेषु चोपांशुत्वविधाने नियमविधित्व 'मुपांशु यनियमविधिनिरूपणम् । २७७ जुषा' इत्यस्य स्यादिति प्राचामुक्तिन भवन्मते सङ्गच्छते उभयत्रापि विधेयोपांशुत्वगतदृष्टार्थत्वस्य तुल्यत्वात् नियमादृष्टकल्पनायाश्च तुल्यलात ‘अत्यन्तभप्राप्ते पाक्षिके सती'तिभट्टपादोक्तिश्च न सुप्त- मलपित बन्ने तुमुचिता । किञ्च दृष्टार्थोविधिनियमविधिरित्यत्र विधिषि पय दृष्टार्थत्वे. न विधेदृष्टार्थत्वं विवक्षितं ? विधिफल भृतप्राप्तिविषयदृष्टार्थ- खेन वा ? -आद्य मन्त्रपरिसङ्ख्याविधावतिव्याप्तिः विधिवि. पयमन्त्रस्य दृष्टा थत्वात् । द्वितीयेऽम्भवः परिसइयाविधावितर- निवृत्तेखि निश्मविधी नियमस्यैव फलभूतत्राप्तिविषयत्वात् त- स्य च दृष्टार्थत्वासम्भवात् । 'न भूषालैरनुत्सव'इत्यादौ निषेधमुख- प्रवृत्तपरिस ख्याविधावतिमसङ्गश्च । फलभूतप्राप्तिविषयस्य निषेध- निवृत्त्यात्मनानीलीधारणस्य दृष्टार्थत्वात् । वस्तुतस्तु भट्टपादोक्तिमनुसृत्य परिधावित्यादरपूर्वविधि- त्वमुत्तरेहन्नित्यादेनियमविधित्वमिति स्वीकर्तुमुचितं, तथासति निरूपकतावच्छेदकावच्छिन्नापूर्वसाधनताले- पकत्वमात्रस्य सम्बन्धविशेषणतया प्रवेशोज्ञेयः तावतव वारणीयपरिसङ्ख्यावारणोपपतेः अवघातादिनियपविधिधारण- स्य चोद्देश्यबलेनोपपत्तेः । न चैवमत्यन्ताप्राप्तविषये पूतीक- विधाचपूर्वविधित्वेन स्वीकार्ये सौत्रोनियमव्यवहारोन स्या- दिति साम्प्रतम् , तदभावे पूतीकानां पाक्षिकप्राप्तेः प्रागुप- पादितत्वात् । नन्वेवमपि 'पत्नीसंयाजान्यहानि सन्तिष्ठन्त'इ- त्यत्र नावमिकोनियमव्यवहारो न स्यात् अस्यात्यन्ताप्राप्तविष- यत्वात् तथाहि उपांश्वादिहारियोजनपर्यन्त कर्माहःशब्दवाच्यपिति तावत्तन्त्ररत्नादौ प्रसिद्धं, ततश्च द्वादशानां तादृशाहां सहत्वसिद्ध्यै हारियोजनानन्तरमवस्थानं प्राप्नुयात् , 'यद्वा भेदस्तु तद्भेदा' दिये। कादशोक्तन्यायेन सुत्याकालीनानामैष्टिकपाशुकानामहर्गणे प्रत्यह- चास्पदुक्तलक्षणे , २७८ भाहालङ्कारसहितमीमांसान्यायप्रकाशे- मात्तेनिर्णयात्कृत्स्नपाशुकैष्टिकप्रयोगसमाप्त्यन्तरमेव तत्प्राप्नुयात् नतु पत्नीसयाजान्तान्यहानि प्रकृते वचनाभावे पक्षेऽपि प्राप्नु. युरिति । नैवम् । आस्तां तावत्तादृशसोमयागस्य अहःशब्दवाच्यत्वं, तावता हारियोजनानन्तरमेवावस्थानप्राप्तिस्तु कथं ? भवति हि ततः प्रागपि यत्र कचिदवस्थान साहित्यसिद्धिर्यागद्वादशत्वं च, तथोत्तरकालीनपदार्थावस्थानपि सुतरां तत्सिद्धिः । यस्त्वैकाद. शोन्यायः स यावता तन्त्रत्वं साहित्यसिद्ध्यर्थमपेक्ष्यते ताव विहायान्यानेव पदार्थान् विषयीकुर्यात, न तु साहित्यबाधापाल मिति सुधीभिरूह्यम् । परे तु स्वाऽप्रवृत्ती अपूर्वायत्वान्यस्वाद्देश्यतावच्छेदकरूपे. णातिदेशभिन्नस्त्रसमानशाखीयविधिना सम्भवत्सर्वोदेश्यानुवृत्तमा प्तिकभावविषयोविधिरपूर्वविधिरिति अपूर्वीयत्वेन रूपेण बीहि- ध्वत्यन्तापाप्तमवघातं विदधत्यवघातविधावतिप्रसङ्गवारणायापूर्वी यत्वान्येति, तदन्यदुद्देश्यताच्छेदकं बीहीन्योक्षति' 'त्रीहीनवहन्ती'- त्यत्र व्रीहित्वं, तेन च रूपेण तादृशपुरोडाशविधिनाऽवधा. तस्य सम्भवत्प्राप्तिकत्वात्प्रोक्षणस्यासम्भवत्माप्तिकत्वाच्च नाति- प्रसत्यप्रसक्ती । तादृशोद्देश्यतावच्छेदकरूपेणेतिविवक्षणेनैव गावा- मयनिकाद्याहयगतयोरेन्द्रवायवाग्रताविध्यो शिकस्वर्गकामविधी 'विघा तण्डुला' नितिदेवताचयननिधौ च नाव्याप्तिः उयनी- काविधितः प्रथमभागत्वरूपेणैन्द्रवायवाग्रतायाः प्राप्तिसम्भवेपि स्वोद्देश्यतावच्छेदकाहस्त्वरूपेण प्राप्त्यसम्भवात् सार्वकाम्यवि. धितः काम्यभावत्वरूपेण दर्शप्राप्तिसम्भवेपि स्वर्गवरूपेण सद- भावात् देवतान्तरसंयोगविधितोमध्यमत्वादिरूपेण पूर्वदेवतापनः यमाप्तावपि संयुक्तहविष्टरूपेण तत्मातेरभावात् । अथ किमे- तदुद्देश्यतावच्छेदकत्वं व्रीहित्वादिगामि ? न तावदुद्देश्यतानति. रिक्तचित्वं प्रोक्षणभावनानुद्देश्यलौकिकबीहिसमवेतस्य नीहि- नियमविधिनिरूपणम् । स्वस्यानवच्छ दकत्वापत्तेः, नापि तदन्यूनवृत्तित्वं प्रोक्षण भावनोद्देश्षेष्वपि यवेधसतोत्रीहिचस्यानवच्छेदकत्वापत्तेः । न च पराभिमतः स्वरूपसम्बन्धविशेषः यथा हि कार्यकारण. सम्बन्धबोधकपमाणेन यद्धविच्छिन्ने कार्यताप्रमा कार्यताप्रमा जन्यते तस्मिन्नेव स्वरूपसम्बन्धात्मिका कार्यतावच्छेदकता सिद्ध्यति तथोद्देश्यविधेयसम्बन्धबोधकेन विधिना यद्धर्मावच्छिन्नं उद्देश्य प्रतीयते तस्मिन्नेव धमें तादृश्युद्देश्यतावच्छेदकता सिद्ध्यन्ती सिद्ध्येत् , तच्च व्रीहित्वावच्छिन्नोद्देश्यताविधिना प्रतीयते तद- चच्छिन्नोद्देश्यताबाधेन लाक्षणिकापूर्वीयत्वावच्छिन्नोद्देश्यताकल्पना- न् । अथापूर्वसाधनत्व लक्षकरूपमेवाद्देश्यतावच्छेदकत्वेन विवक्षित. मिति चेत् न, अपूर्वीयत्वान्येयस्य वैयोपत्तेः 'म्वर्गकामोयजेते'. त्यादौ स्वर्गवादेरतथात्वेनाव्याप्त्यापत्तश्च । अयोद्देश्यविशेषणत्वेन श्रुतमेव तथात्वेन विवक्षितमिति चेत् । न, 'विश्वजिता यजेते' त्यादौ स्वर्गवादेरतथात्वेनाव्याप्स्यापत्तेरिति चेद । उद्देश्पविशेषण- तया प्रकृतीवधौ प्रतीयमानमेव तथात्वेन विवक्षितमिति मः । अति- देशभिनेतिविशेषणाद्वकृतेष्वन्यातग्राह्यविधिषु द्वादशादिकत्र्यनीका- न्तर्गताग्रताविध्योश्च नाव्याप्तिः तत्र तत्राग्न्यतिग्राह्याग्रताविशेषाणा- मतिदेशत एव सम्भवत्पाप्तिकत्वात समानशाखीयतिविशेषणात् शा- खान्तरीयविधितः सम्भवत्माप्तिकान्यग्निहोत्रादिकर्माणि विदधत्स्व. पूर्वविधिषु नाव्याप्तिः । स्वसमानशाखीयत्वं च यत्र स्वाम्नानं तस्यां शाखायामाम्नातत्वं न विवक्षितं 'कुमारा विशिखा इव धन्वन्निव प्रपा असिइयादिमन्त्राथुन्नेयेष्वपूीवधिष्वव्याप्तेः स्वसमानशाखीयत्वा- प्रसिद्धेः आदेशान्येत्यस्य वैयापत्तश्च आनाम्नातस्य तस्या- म्नातत्वनैव निराकरणसिद्धेः, किन्तु स्वप्रतीतिप्रयोजकं यच्छा- खीयाम्नातप्रयोज्यप्रतीतिविषयत्वं, स्वप्रतीतिप्रयोजकत्वं च स्वी. याम्नातवत्परकीयाम्नातस्यापि सम्भवतीति नोक्तदोषः । न च . २८० भाट्टालङ्कारसहितमीमांसान्यायप्रकाशे- तच्छाखाम्नातत्त्वमेवास्तु तत एवातिदेशनिवारण सिद्धरति देशा न्यति विशेषणमपि मास्त्विति शङ्यम् , समानशाखीयमन्त्राशुन्नेय विधितः सम्भवत्याप्तिकाशेषयत्वेन परिहार्ये विधावतिव्याः। न च दृष्टादृष्टसमूहात्मकयूपत्वावच्छेदेनाप्राप्तखादिरता वि(१)दर्धति वि. धावतिव्याप्तिः तत्संस्कारविधिषु प्रत्येक श्रुतस्प यूपशब्दस्प प्रत्येकं संस्कारवाचिलेन खादिरताविधौ दृष्टसंस्कारस्यवादश्यता- बच्छेदकत्वात् तदवच्छेदेन च खादिरतायाः सम्पाप्तः उक्तवि. धत्वात् । न च तावता मितिविधावव्याप्तिः प्रकृताद्देश्यतावच्छेदक पौर्णमासीत्वावच्छेदेनोपांशुयाजस्थाप्राप्तिसम्भवात् , अन्तरावाक्येन पौर्णमास्यां प्राप्नुवन्नपि हुपाशुयाजानैव पौणमासीन्न रुपण प्राप्यते अन्तरालत्वेनैव तत्र कालस्योद्दश्यत्वात् । यद्वोक्तावधिप्र क्रमवशेनान्तरालवाक्यं पौर्णमासीमापकं भवेत् तदपत्ती तु न तत्मापकत्वशङ्कावसरः । वस्तुतस्त्वन्तराल वाक्यं सम्भवति पाणमास्यगावाम्ययोः प्रापकमिति तावनामितिवाक्यस्य नैव लक्ष्यत्वं पूर्णमासीनि- यमार्थत्वादिति । 'द्वे आहवनीय'इत्यत्र तु द्वथावृत्तर पूर्वाया- विधेयत्वान्नाव्याप्तिः एवमापराग्निकवाक्ये अपि चतुरात्तिांव- धायके अन्योन्यायसुधादाहुताभ्यां 'गाईपत्त्यजुहोति' 'अत्वाहाय- पचने जुहोती तिवाक्याभ्यामेव प्राप्तिसम्भवात् विराट्यम्प- तिवाक्यं तु दृष्टार्थतया प्रसक्तविकल्पानीनन्द्य विहितमङ्मन पायां विकल्पमसक्तिवारणायेतिस्फुटं वार्तिके । न च साङ्ग्रहायणीवधाव- व्याप्तिः तदभावेऽर्थवादमात्रादौदुम्बराधिकरणन्यायेन फलसम्म धासिद्धेः भानपदग्रहणाचात्यन्ताप्राप्तनियत्तिापके परिमाया- विधौ नातिव्याप्तिः नापि निषेधभुखपत्ते भावप्राप्तिफल के पार- (१) धौदृष्टसंस्कारस्यैवोदृश्यतावच्छेदकत्वात् तद्घच्छदेन इति पुस्तकान्तरेऽधिकम् । नियमविधिनिरूपणम् सङ्ख्याविधौ ताहशस्थिरोदाहरणाभावात् । यनु कश्चिदुदाहृतं-'मृतिकोच्छिष्टभाण्डस्य सुरामघहतस्य च । त्रिः सप्तमार्जनाच्छुद्धिर्न तु कांस्यस्य तापन मितिशतवचनम् , अत्र हि कांस्यस्यैव तापन न कार्यमन्यस्य तु कार्यमितिच्याख्यात- मपराणेति। तदसत् , अत्र पर्युदामाश्रयणन कांस्यभिन्नस्य तापनं कार्य- मिति विधिस्वीकारात् अमाप्तस्य तापनस्य निषेधपरिसङ्ख्ययोरस- म्भवात् 'नभूपालैरनुत्सव' इत्यत्रापि यद्भुपालने धामि यनूद्य तदनुत्सव इति कालो विधीयते । अन्यत्रापि विशेषनिषेधा यदि दृश्यन्ते तदा कचिदोषाधिक्य(१)ज्ञापन प्रयोजनं, कचित्तु सामान्योपसंहारः । आत्यन्तिकत्वं च सर्वोदेश्यानुवृत्तत्वं प्राप्ति- विशेषणम् । नचैवमग्रताविध्यादिष्वव्याप्तिः, उक्तरीत्या लक्षणस्य तत्रोपपत्तेः । नचैवं 'यादि सोमं न विन्देत पूतीकानभिषुणुयात्'इ- त्यत्र वायव्यपशुगते 'हिरण्यगर्भः समवर्तताग्र इत्याघारमा- घारयति'इतिविधौ चातिव्याप्तिः सुमहशद्रव्यान्तरसम्भवेन पूतीका नामत्यन्तामातेरिन्द्रदेवत्ये च कर्मणि हिरण्यगर्भमन्त्रस्यात्यन्तामा- सेरिति वाच्यम् । यत्र यदुपकारजनकतया यद्विधित्सितं तत्र तदुप- कारजनकतया तस्य यादृच्छिक्या अपि अनुष्ठानयोग्यतारूप- प्रसस्यपरपर्यायाः प्राप्तेरभाषस्य विवक्षितत्वात अधिकावयवालि- मया मुसदृशद्रव्यस्यैवोपादानं पापयता च शास्त्रेण यादृच्छि- क्यास्तादृशप्राप्तः पूतीकविषयाया अनिवार्यत्वात् लौकिकवाक्यवत ध्यानादिनच हेरण्यगर्भस्यापि मन्त्रस्यैन्द्राघारे गौण्यादिना देवता प्रकाशयितुं समर्थस्य तादृश्याः प्राप्लेरनिरायचादित्याहुः । तन्न । सार्वकाम्यविधौ काम्यमानत्वेन फलानामुद्देश्यताया- मपि स्वर्गकामविधावव्याप्तेरवश्यम्भावात् । तथा हि-तादृशविधि- (१) धिक्याज्ञापनमिति पु० पा० । .

२८२ भाहालङ्कारसहितमीमांसान्यायप्रकाशे- तोऽसम्भवत्प्राप्तिकाविषयत्वरूपोक्तलक्षण यादृच्छिकमाप्त्यभावस्ता- वत्पृथगेव विष पविशेषणतया निवेशनीयः अनाम्नातलो- किकमानमूलायां यादृच्छिकमाप्तावुक्तविधविधिमूलत्वस्य संवया- ऽसम्भवात् योगामिद्धिन्यायेन च स्वर्गकामविधिमनपेक्ष्यव साब काम्यविधिबलादवगतरूपं स्वगत्वेन स्वर्गमुद्दिश्य यागे पुरुपः प्र. वर्तते तत्वेनोद्देश्यस्यैव तदुत्पत्तिनियामकत्वात् सतश्च भवदुक्ता- कारात्तादृशानुष्ठानयोग्यताप्राप्तिः प्रकृतविधिमन्तरेण पूर्तीकविधि- वत्प्रकृते सुतरां भवन्ती याच्छिकी बोच्यतां वैधी वा, सर्वथापि नाव्याप्तिविमोक्षः, कथं चोक्तविधभवमोक्षणे मिश्रमते वैकने 'र. थन्तरं पृष्ठं भवतीत्यादौ नियमविधौ भवत्यतिव्याप्तिपरिहार इत्यादि समाहितचेतोभिरवलोक्यताम् । वस्तुतस्त्वष्टाकपालादिविधिः प्रकृतिद्रव्यवैतुष्यं विनाऽनुप- पद्यमानोलौकिकवीहपारीजिहीर्षयाऽऽक्षेपविषयतावच्छेदकगौरयस्य यवेष्वाक्षेपान्तरगौरवस्य च परिजिहीर्पया पुरोडाशप्रकृतिद्रव्य. त्वावच्छेदनैवावघातमाक्षेपेण प्रापयेत् , 'बीहीनवहन्ती'तिविधिस्तु व्रीहित्वावच्छेदेनैव प्रापयतीति प्रसिद्धोदाहरण एवातिव्याप्तर- परिहार इत्यलं विस्तरेण । कश्चित्तूद्देश्यतावच्छेदकावच्छिन्ने विधेयतावच्छेदकावकिछ. नस्यात्यन्ताप्राप्तस्य मापकोविधिरपूर्वविधिः उद्देश्यतावच्छेदक- शब्देन साध्यत्वघटकोविकारादिपदवाच्योवैतुष्योंदिरुच्यते, वैतु. प्यविशिष्टं प्रति चावघातस्य प्राप्तेः संस्कारविशिष्ट प्रति च प्रोक्षणस्याप्राप्ते तिव्याप्त्यव्याप्ती, अपूर्वसाधनत्वाकारेण व्रीहिष्व- वघाताप्राप्तिमादाय प्राप्तामतिव्याप्ति वारयितुमुक्तोदेश्यतावच्छेदक ग्रहणम् । स्वगोंविहितक्रियाजन्यः असाधारणसुखत्वादित्यनुमा- नेन विहितक्रियावेन रूपेण दर्शादेः स्वर्गहेतुत्वमाप्तिमादाय सम्भवन्तीमव्याप्ति परिहर्तुं विधेयतावच्छेदकेति । अत्यन्तामाप्त . नियमविधिनिरूपणम् । शब्देन स्वमवृत्तेः पूर्व वस्तुतः प्राप्त्यभाववत्वमाभिप्रेतं तथा चाति- देशतः सामान्यविधितः परशाखीयविधितो वा सम्भवत्याप्तिकविष- येष्वग्रताविधिस्वर्गकामविधिस्वशाखीयविधिषु नाव्याप्तिः आनुमानि- कस्वसामान्यप्रकृतत्वपराधीनत्वैहेतुभिर्विलम्बितप्रवृत्तिकेभ्योऽतिदे. शादिभ्यस्तद्विारीता अग्रतादिविधयः पूर्व प्रवर्तन्ते,ततः प्रवर्तमानौ चातिदेशसामान्यविधी शरशास्त्रानुरोधेन कुशेष्विव प्रत्यक्षाग्रतादि- विध्यधिगतत्वानुरोधेनाग्रतादिषु नैव प्रापणभावं भजत इति त. दतिरिक्तविषयावेवावतिष्ठेने, अबाधितत्ववदनधिगतत्वमपि हि प्रामाण्यसिद्ध्यै विषयस्यावश्यकमिति स्फुटीकृतमौत्पत्तिकमूत्रैकदे. शे जैमिनिना 'अव्यतिरेकश्चार्थेऽनुपलब्धे तत्पपाण'मिति । य. द्यप्यग्रताधिगमप्रयोजनं नित्यत्वप्राप्त्यायन्यदस्ति तथापि न तद् ‘दन्नाजुहोती'त्यत्र दोहोमाङ्गत्वमित्र क्रियानुवादलभ्यम् ,अतः शीघ्रप्रवृत्तविधिनाऽवश्यविधेयस्य पुनर्विधानवैयदितिदेशादेर. ग्रताव्यतिरिक्तविषयत्वमवश्यं वाच्यम् , तत्तच्छाखीयविधेश्च तत्तत्पु. रुपविषयत्वम, एवं च केनापि प्रत्यक्षशास्त्रार्थालोचनात्पूर्वपालोचि- तादतिदेशादेर्यधप्यग्रतादिप्राप्तिरनुभूयते तथापि नासौ वस्तुत इति भवत्युक्ताव्याप्तिनिरासः । नन्वेवमाक्षेपात्मागवघातविधानादवघा- तविधेरपूर्वविधित्वापातः । मैवम् । यदर्थात्मामोति न तच्छास्त्रार्थ इति न्यायेनाक्षेपेण सम्भवत्प्राप्तिकावघातस्य प्रत्यक्षशास्त्रेण प्रापणसम्भवात् नियमलक्षणया श्रुतविधेरवघातनियमपरत्वमेव चूमः अवघातेनैव वितुषीकुर्यादिति, उचितं चैतत् नियम- तज्जन्यादृष्टयोर्जन्यजनकभावस्य शास्त्रेकसमधिगम्यत्वे सति क- ल्प्यशास्त्रविषयत्वापेक्षया श्रुतशास्त्रविषयत्वस्वीकारे लाघवात्, अ. नयैव दिशा पूर्तीकविधावाधाराङ्गभूतहेरण्यगर्भमन्त्रविधौ च नि- यमविषयतया विधेयप्रापकत्वाभावान्नातिव्याप्तिः । नचाप्राप्तनियम- मापकत्वेनैव तदापत्तिः श्रुतशब्दात्स्वरसतोविध्यन्वयितया प्रती२८४ भाट्टालङ्कार सहितमीमांसान्यायमकाशे- स्वर्गकाम'इत्यादिः । यागस्यहि स्वर्गार्थत्वं न प्रमाणा- ? तस्यैव विधय शब्दार्थत्वात् आकरे नियमस्यार्थात्सिद्धघुक्तिस्तु पोढिमात्रमुक्तन्यायात् 'तोभायोमुपेयादित्याद्यव्यापकत्वाच । न ह्याक्षेपात्पूर्व हन्तिविधिरिव रागात्पूर्वमसौ विधिः प्रवृत्त इति श- क्यनिरूपणीमत्याह । तत्तुच्छम् , तथासति नियमविधेरपि श्रुतहान्यादिदोपत्र ययुक्त त्वेनाक्लुपादृष्टसाधनताप्रापकन्येन चापराविधिद्वया दौर्बल्यापत्तेः वि. ध्यन्तरविवकेन नियमावधिनिरूपणफलस्याकरस्थनियमविधिमा- वल्यव्यवहारस्वाच्छदापत्तरित्यलं पल्लवितेन । ननु किमुक्तापूर्वविधिलक्षगोदाहरणम् ? उदाहृतमेव वात्तिके 'वीहीन्योलती तिचेत् ? न, 'अग्नये जुष्टं मोक्षामि'इत्येवंरूपस्य मन्त्रस्य प्रकृतदेवतासम्बन्धद्रव्यकर्ममोक्षणप्रकाशकस्य प्रकरणा वगतक्रत्वङ्गभावस्य लिङ्गात्पोक्षणार्थत्वावगतौ सत्यां मोक्षणकर्स- व्यतामन्तरेण तादानुपपत्यैव प्रोक्षणप्राप्तेरुक्तविधियादिति शङ्कां तुच्छत्वेनानिराकृत्याभ्युपेत्यैव तावदुदाहरणान्तरमाह । यति । अयन्तापूर्वसाध्यसाधनभावस्य पदद्वयज्ञाप्यत्वमभि पेत्य दर्शादिनामोपेक्षणम् । ननु विश्वजिन्न्यायात् 'अगन्ममुरः सुवरिति दुक्तन्यायसहिताद्वा वर्गार्थत्वस्यापि प्राप्तेः कथं तद्विधेरप्यपूर्व- विधित्वमित्यत आह । यागस्थीति । नहि विश्वजिन्न्याय उक्तमन्त्रो वा स्वयं स्वर्गार्थत्वे प्रमाणम् , प्रकृतविधौ स्वर्गकामप. दकल्पने परं प्रभाणं स्यात् ततश्चैतद्विधिव्यतिरेकेण स्वर्गार्थत्वामा. प्तिरविहितेत्यर्थः । ननूक्तन्यायमन्त्राभ्यां स्वर्गकामपदं यदाग्ने यायुत्पत्तिवाक्येष्वेव कल्प्येत नोदाहृताधिकारवाक्ये, ततश्चोदाहृत- विध्यभावे तैरेव स्वार्थत्वप्राप्तिः, सम्भवति च साकाम्यवाक्याद- मन्त्रा. २८५ नियमविधिनिरूपणम् । न्तरेण ज्ञायते किन्त्वनेनैव विधिनेति भवत्ययमपूर्व- प्यसावित्याशयेन शङ्कने। किन्विति। परिहरति । अनेनैवति । य. दत्र प्रयाजादिपरिहारेण पिलितानां पण्णां स्वर्गसाधन विधित्सितं न तदुत्पत्तिकाक्ये स्वर्गकामपदाध्याहारेपि सिध्येत् प्रत्युत्पत्तिवा- क्यं सदध्याहारे सति एकैकस्यैव यागस्य स्वर्गार्थत्वापत्तेः आग्ने. यादिवाक्येष्विन प्रयाजादिवाक्येष्वपि फलाकाङ्क्षासाम्येन तदध्या- हारापच्या प्रयाजादीनामपि स्वर्गार्थत्वापाताच्च । नापि सार्वका. म्यवाक्यात्तत्सिद्धिः स्वर्गकामवाक्यस्याप्यध्ययनकर्तव्यतां बोध- यताऽध्ययनविधिना स्वर्गेतरफलसाधनत्वप्राप्तरेव सार्वकाम्यवि- धिफलत्वाङ्गीकरणादित्याशयः । अथ 'नियमः पाक्षिके सती'त्यत्र कस्य पाक्षिकत्वं विव. क्षितं ? विध्युपात्तस्यानुपात्तस्य यस्य कस्यचिद्वा ? आये विधेयस्योद्दश्यस्योभयस्य वा ? न द्वितीयतृतीयौ 'नीही- नवहन्ति' इति विधेयावघातस्यैव पाक्षिकत्वेन केवल विधेयनियम- विधावव्याप्तः । नाद्यः केवलकार्यनियमे विधेयनियमसहित च कार्यानयमेऽव्याप्तेः तथाहि 'यद्योन्या तदुत्तरयोर्गायती'त्यस्य वि- घेरास्ति त्रिरूपत्वं यस्य स्तोत्रीयसाम्न उत्तराग्रन्थे योनिविषम- च्छन्दस्के उत्तरे पठिते तयोस्तावदयमपूर्वविधिः एतदभावे हि सम- च्छन्दस्क एव के अप्यूची नावमिकच्छन्दस्कन्यायसहकृतात् 'एक सामतचे क्रियत' इति शास्त्रात्माप्नुयात्, यस्य तु स्तोत्रीयसाम्नस्तत्रैव योनिसमच्छन्दस्के ते पठिते, प्रकरणादिनावगतस्तोत्राङ्गभावे वा तत्रो भयनियमः यथैव हि स्तोत्रीयसाम्नस्तृचगेयत्वनिवाीय योनिभि- अदयस्यानियमेन प्राप्ती उत्तरयोर्नियमः क्रियते तथा स्तोत्राङ्गत्वे- नावगतयोरप्रगीतयोः स्तोत्राचायोगादनियमेन सामप्राप्तौ सम्भ- वति योनिसाम्ना नियमः। यत्र तु वैकृते 'वामदेव्यं पृष्ठं भवती'त्यानियमविधिनिरूपणम् । वर्तते इत्यविवादं एकसामेतिविधिना च स्तोत्राङ्गत्वेनैव त्रित्व. विधानं न सामाङ्गत्वेनेति निरूपितं नवमे प्रत्यूचसामगाना- धिकरणे । एवं च स्तोत्राङ्गत्रित्वपूरणाय स्तोत्राङ्गभूतदयापेक्षायां प्रवर्तमाने यद्योन्यामितिविधिनोत्तराद्वयं स्तोत्राङ्गत्वेनैव विधेय, सामसम्बन्धस्तु तद्वशेनैव सम्भवत्प्राप्तिकत्वादनुवदितव्यः पूर्ती के वभिपवसम्बन्धवत् फलचपसे भक्षसम्बन्धवच्च । स्तोत्रेचों- रुपायत्वेनैव नियमइति यद्योन्यामित्येतदुपायनियमपरमेव न कार्यनियमपरम् , आस्तां या त्वदुदाहृते 'वामदेव्यं पृष्ठं भवति'इ- त्यादौ कार्यनियमः, उभयनियमस्तु न मम्भवति तदुदाहरणेऽरु. कहायनीन्यायनैवोभयनियममम्भवे विधिवेयर्थात् प्रपञ्चितं चैतत्फलसाङ्कखण्डने । भवतु वा विधिमूला नियमयसिद्धिः तथापि कार्यनियमस्य न विधिफलत्वं सङ्गच्छते यथैव हि दल- नादिनिसिहन्तिविधिना जायमानापि न तत्फलं अविधयगा. मित्वाद्विपकृष्टत्वाञ्च, तथा कार्यनियम उक्तविधिभ्यः सिध्यन्नपि न तेपां फलं ताभ्यामेव हेतुभ्यां अप्राप्ततादशायां साधनविधानं कुवतैव विधिना बोधितसाध्यसम्बन्धेन निराकाङ्क्षण साधनेन साध्यान्तरानाक्षेपाद्भवन् हि साध्यनियमः साधननियमोत्तरमे- वात्मानं लभते । नच श्रुतत्व विधेयसम्बन्धनिरूपकत्वाविशेषेण विधेयोदेश्ययोस्तद्गामित्वाभ्यां फलत्वाफलत्वविवेकासम्भवः सा. ध्यसाधनसम्बन्धं बोधयतोविधेस्तत्सहकारिणां वा श्रुत्यादीनां साधनांश एव प्रामाण्यात् साध्यांशस्य तु नान्तरीयकत्वात् । अत एवा हुर्भट्टाः 'श्रुत्यादिभिः प्रमाणैश्च शेषत्वस्व निर्णयः । शेषी तद्विषयत्वेन लक्ष्यते नान्तरीयक'इति । अतएव 'अथातःशेषलक्षण'मित्येव मूत्रितं न शपिलक्षणमिति । प्रमाणफलस्य च प्रामाण्यविषयगामित्वे सम्भवति नान्यगामित्वमु चितमिति नोक्तविधीनां कार्यनियमफलत्वांशेनाव्याप्त्युदाहरणत्वं

२८८ भाट्टालङ्कारसहितमीमांसान्यायप्रकाश- सङ्गच्छते । यस्तु प्रतिग्रहादिनियमविधाकव्याप्त्युपन्यासः सोऽति- तुच्छः स्वोक्तिविरुद्धश्च । यथाहि प्रतिग्रहादिविधिवलात्मतिग्रहादिप मत्तान्ब्राह्मणानुपलभ्यः निराकाङ्क्षा दानादिविधयो नान्यान्प्रति. ग्रहीत्रादीनाक्षिपन्तीति ब्राह्मणानां दानादौ पतिगृहीतत्वादिनियमो. लभ्यते तथा तैव विधिभिः प्रवृत्तब्राह्मणादिभिः प्रतिग्रहा- र्जितधनान्युपलभ्य निराकाङ्क्षः क्रतुविधिभिनन्धिानि धनान्या. क्षिण्येरनिति प्रतिग्रहाद्युपायार्जितधननियमः क्रतुषु सिद्धयत् । अस्त्वेवामिति चेत् तथा सत्यध्ययनस्यात्वर्थत्वेपि तनि यमस्य क्रनुपयोगसम्भवादध्यायस्य क्रत्वर्थत्वपुरुषार्थत्वेऽनभ्युपगम्य यथा- ऽथज्ञानार्थत्वं स्वीक्रियते तथा द्रव्यार्जननियमस्याप्युक्तरीत्या ऋतू. पयोगसम्भवाद्दपार्जन केवलद्रव्यार्थमेव स्यान्न तु पुरुषार्थ तथा- सति नियमादृष्टकल्पनापन्यासोद्रव्यार्जनाधिकरणे भाष्यकारी. योन सम्भवेत् । यच्च देवा तव्याख्यानं शिलोञ्छुदायाधभावे प्रतिग्रहाय. नुष्टानादभ्युदयः प्रतिग्रहादिभिन्नापायानुष्ठानात्प्रत्यवायोवा क- ल्यत इति तदपि न घटेत । अथोच्येत द्रव्यार्जनस्य द्रव्यस्त्र. रूपार्थत्वं तट्टीकायां द्रव्यार्जनाधिकरण एव 'न चाधानव- द्भवितुमर्हती'तिभाष्यव्याख्यानावसरे निराकृतं, यथा शग्निवि- द्ययोराधानाध्ययनाविध्यभावेऽनन्याक्षेप्यत्वेन क्रतुविधिभिनिया ताक्षेपे प्रसक्तेऽग्निविद्यामात्रार्थत्वेनाधानाध्ययने विदधद्धां वि- धिभ्यामग्निविद्यागोचरनियताक्षेपप्रतिबन्धात्तसिद्धाग्निविधानिय मः क्रतुषु सिध्यति एवं प्रतिग्रहादिविध्यभावे यदि ऋतुवि धिकर्तृको धनाक्षेपोनियमेन प्रसज्येत स च प्रतिग्रहादिविधिभिः प्रतिवध्येत तदा प्रतिग्रहादिविधेरकत्वर्यस्वपि तत्सिद्धधनानयमः ऋतुषु सिध्येत् । नचैवमास्ति प्रतिग्रहादिविध्यभावेऽपि जी- वनार्थमनियमार्जितधनोपादानेनोपपन्नैः [: क्रतुविधिभिरनाक्षेपसम्भः नियमविधिनिरूपणम् २८९ द, अतोद्रव्यार्थत्वे नियमानर्थक्यात् क्रियार्थत्वे च मानाभावात् पुरुषार्थमेव द्रव्यार्जनमितीति । तर्हि रागतः प्रतिग्रहादिषु प्रवृत्तरेखें प्रतिग्रहीत्रादिभिरुपपन्नाः क्रतुविधयोनोक्तविध्यभावे प्रतिग्रही. त्रादीनाक्षिप्युरिति नोक्तविधिभिस्तदाक्षेपपतिवन्धमुखेन ब्राह्म- णानां प्रतिग्रहीतृत्वादिनियमोपि सिद्ध्यत् । किश्च शास्त्रांसऽधि- करणे ब्राह्मणं प्रति याजनादिनियमशास्त्रस्य क्षत्रियवैश्यों प्रति निषेधस्य वा पुरुषार्थत्वाचन कनाप्यार्विज्ये क्रियमाणे क्रतुवैगु. ण्याभावानात्विज्यं ब्राह्मणैरेव कर्तव्यं, किन्तु त्रिभिरपि वर्णरिति पूर्वपक्षं प्रदर्य सिद्धान्तितं 'स्यादेवं यदि त्वदुक्तद्विप्रकारमेव शास्त्रं स्यात् , अस्ति त्वन्यदपि क्रत्वर्थ ब्राह्मणानामेवाविष्यमिति 'राजयाजकयाज्यस्य यथादत्तं हविनशे दिति च, तद्वशाड्राह्मणा. न्येनाविज्ये क्रतुवैगुण्यं निर्णीयते इति । यदि प्रतिग्रहादिशास्त्रा- त्पुरुषार्थादपि ब्राह्मणानामाविष्यनियमः क्रत्वर्थः मित्येत् तदा तत्रोक्तप्रकारावुभावपि पूर्वपक्षसिद्धान्तावनुपपन्नौ स्याताम् । अस्तु वा तत एव शास्त्राद्राह्मणानामाविज्यादिनियमसिद्धिः तथापि त्वदुक्तरीत्यैव तस्या अविधेयगामित्वाद्विपकृष्टत्वाच दलनादि- निवृत्तेईन्तिविधिफलत्वाभाववत प्रकृतविधिफलत्वासम्भव इति कथं तत्फलत्वांशेनाव्याप्त्युदाहरणत्वं सङ्गच्छते प्रतिग्रहादिविधीनाम्, अतोविधेययागपाक्षिकत्वाविवक्षा निर्दोषेति चेन्न। यतोविधेयमप्यत्र विध्युपात्तं विवक्षितं ? अनुपात्तं वा ? नाद्यः, अनुपात्तनियमपरे विधावव्याप्तः, दृश्यते हि 'पूरो- दाशं प्रथयति इत्यनुपात्तकर्तृ नियमपरोविधिः, न पत्र प्रथम विधयं पुरोडाशाक्षेपादेव तत्प्राप्तेः, अवयुकतकत्वनियमार्थ तु तद्विधीयते, तथा 'बीहिभिर्यजत'इतियवेष्वनुपात्तेषु अनुपाचहन्ति- नियमपराविधिः अत्र, हि साक्षाघागाङ्गत्वेन प्रतीयमाना अपि बीहयो न विधेयाः आग्नेयादीनामुत्पत्तिशिष्टपुरो. . . तथा . २९० भाट्टालङ्कारसहितमीमांसान्यायप्रकाश- हाशावरोधात् उपांशुयाजस्यापि तावता'मिति वाक्य नि- त्यवदाज्यावरांधमनीतेः, अतः पुरोडाशप्रकृतित्वेन विधेयाः, त. खेन च तन्नियमोनिर्वापादिविधिभ्योपि प्राप्नोति, तेषु हविर्निवी- पादिसंस्कार्यत्वेन बाइयः श्रुताः प्रयोजनमपेक्षन्ते 'कपालेषु धप- यति इति प्रयोगान्तर्गतश्रपणविधिना च सामान्यतः प्रकृतिद्रव्यो- पादानाक्षेपाकिञ्जातीयं पुरोडाशप्रकृतिद्रव्यमुपादेयमिति भवत्या- काझा, उभयाकामया परस्परान्वये भवत्येव व्रीहीणां प्रतिनिधिनि- यमः। यद्वोक्तरीत्या प्रकृतिद्रव्यविशेषाकालायां षष्ठान्त्यन्यायेन 'बी. हीणां मेध सुमनस्यमान' इति मन्त्रादेव व्रीहिनियमसिद्धिः, अनो न व्रीहिनियमार्थमपि तच्छास्त्रम्, किं त्वषघातमोक्षणशास्त्रयोर्यव- विषयत्वज्ञापनार्य, तेन ब्रीहीणामपूर्वसाधनत्वे ज्ञापिते हि (दाति) इन्तिपोक्षणशास्त्रयोवहिपदेन पूर्वावधृतापूर्वसाधनत्वलक्षणासम्भ- वात् भवति तयोर्यवसाधारण्यम् . इतरथा तस्या असम्भवान तत्सिख्येत् । ननु श्रीहिशास्त्राभावेऽपि श्रपणविध्युत्था प्रकृतिद्रव्याकामा प्रो. क्षप्रदिविध्युत्थां च प्रोक्षणादिसंस्कृतवीहीणां कैमर्थ्याकालामालो. च्य यदा तादृशमीहीणां प्रकृतिद्रव्यतयाऽन्वयः कल्प्यते तदा प्रोक्षणादिसाध्यत्वमपि तेषां न बीहित्वाकारेण सम्भवतीत्यालोच्च कल्पितपतिद्रव्यत्वमूलकापूर्वसाधनत्वाकारेणैव तेषां तत्साध्यत्व- मित्यपि कल्प्य नैवेति भवेदेव प्रोक्षणादेर्यवसाधारण्यामिति चेत् । न, श्रीडिशास्त्रबोधितापूर्वमाधनत्वलक्षणायां सत्यां मुवादिव्या. वृत्यर्थमपूर्वसाधनत्वस्य बीहित्वेन विशेषणे युगपद्धत्तिद्वयविरोधा- तण्डुलप्रणाडिकयैव तद्विशेषणीयं, तादृशापूर्वसाधनत्वं च यवेष्वस्ती- ति भवति प्रोक्षणादेस्तत्साधारण्यं 'ब्रीदिशानाभावेनापूर्वसाध- नलक्षणाया अभावात्कल्पितप्रकृतिद्रव्यत्वलभ्यापूर्वसाधनत्वाका. रेण प्रोक्षणादिसाध्यत्वं कल्प्यं, तत्र च सुवादिव्यावृत्तिरुपस्थि. . नियमविधिनिरूपणम् । तबीहित्वनैव शक्यते कर्नु, शब्दानां रूढकल्पनायां वृत्तिद्वय- विरोधाप्रसक्तस्तस्य च यवव्यावृत्तत्वाम्म यवसाधारण्यं प्रोक्षणा. देः स्यादिति । नन्वेवं सत्यपि पीहिशास्त्रेणैव तस्प तत्साधारण्य सिद्धिः अ- पूर्वसाधनलक्षणाया असम्भवेन ब्रीहि विवक्षायामपि वृत्तिया- प्रसक्तेः । कथं तदसम्भव इति चेत् ? शृणु, आनर्धक्यपरिहारार्थ सा स्वीक्रियते, शक्यते तु तां विनापि तत्परिहर्तुम् । 'प्राङ्मुखो- ऽानि भुञ्जीत' इत्यत्र हि रागतः प्राप्तभोजनानुवादेन विहित- मपि माहमुखत्वं न श्रुतेन लक्ष्येण वा रूपेण भोजनार्थ स्वीक्रि- यते, कल्प्यादृष्टफलार्थं तूच्यते, एवं बाह्य नुवादेन विहितस्य प्रो. क्षणादेस्तादापरित्यागेन क्लुप्तमाकरणिकक्रत्वपूर्वार्थत्वं कुतो. लक्षणां विनैव नोच्येत । अथ द्वितीयाश्रुत्यवगतबीयर्थत्वनिर्वाहाय प्रीहिपदस्यापूर्वीयवीहिपरत्वमावश्यक, तन्न, बीहित्वस्योद्देश्यवि- शेषणतया विवक्षायां वाक्यभेदात्तदविवक्षितमित्युच्येत अपूर्वीय- स्वेन ब्रीहि त्वविवक्षायां नैवं, वाक्यभेदाभावात् , प्रधानविधेः कथं- भावापेक्षायां प्रोक्षणावघातविध्योः फलाकासायामेकवाक्यता सावदवश्यं कल्प्या मोक्षणेनावघातेन व्रीहिद्वारा प्रधानापूर्व कु. र्यादिति । नचापूर्वीयव्रीहिद्वारेणापूर्वार्थत्वं सम्भवतीति भ. पत्यर्थादपूर्वीयत्रीहिविषयवान यमलाभः । नचापूर्वीयत्वेनोपस्थि- ति विना लौकिक हित्वाकारेण संस्कार्यत्वबोधो न सम्भवती त्यपि शङ्कास्पदम् । 'तप्ते पयसि दध्यानयति'इत्यत्र ताश- पयस्वेनैव दध्यानयनसंस्कार्यत्वस्यावश्याभ्युपेयत्वात् एतद्वाक्यो. पस्थितसंस्कृतपयःपरामर्शिसर्वनामयुक्तेन एतदुत्तरपठितेन 'सा वैश्वदेव्यामिक्षा'इतिवचनेन द्रव्यदेवतासम्बन्धोपस्थापनमुखेन शा- प्यपागापूर्वसाधनत्वं पयःसमवायिन एतद्वाक्यप्रवृत्तिवेलायां स- म्भवदुपस्थितिकं स्यात्पयःपदेन लक्षणाया असम्भवात् । आस्ता भाहालङ्कारसहितमीमांसान्यायमकाशे- वा प्रधानविध्येकवाक्यत्वं, बीहिमात्रोद्देशेन प्रोक्षणादिविधिमात्र- पोलोचने तात्पर्यात् प्रोक्षणादरपूर्वीयविषयत्व लाभः शक्यत एव निरूपायितुं, यथा हि 'यस्योभावग्नी अनुगताव भिनिम्लो. चेदभ्युदियाद्वा पुनराधेयं तस्य प्रायश्चित्ति'रिति । अत्र कृत्वा- चिन्तात्मकहविरुभयत्वन्यायेन शाब्दवोधवेलायां निमित्तविशेपणो- भयत्वाविचक्षणाऽयनराग्न्यनुगमस्य निमित्तचासताबपि नैमित्ति- काधानस्य सहिताग्निद्वयजनकस्वभावानुरोधेन उभयान्यनुगम एवं निमित्तमिति कल्प्यते, तथा श्रीहिसंस्कारत्वेन विहितप्रोक्षणस्य लौकिकनी हि विषयत्वे सत्यानर्थक्यात अपूर्वीयवीहिविषयत्वयो. ग्यतामालोच्य तदनुरोधेन शक्यत एवं कल्प्ययितुं अपूर्वीयवीय एचात्रोद्देश्या इति किमपूर्वसाधन लक्षणया ? स्वस्या वा तस्यां वादिष्वपि हन्तिमोक्षणापत्तिः ततश्च तत्र इन्तेरदृष्टार्थवं चीहिषु दृष्टार्थत्वमिति वैरूप्यापत्तिः च, तद्वारणाय तण्डुलनिटीतपना यो- दृश्यापूर्वसाधनविशेषणत्वे वाक्य भेदापत्तिः । यदि च वीहिपदेऽपू. साधनलक्षणा स्यात्तदा 'सोममभिषुणोति' इत्यादिवाक्येषु सोमपदेनापूर्वसाधनलक्षणा स्यात् तदा मोक्षणादीनां यत्रसा. धारण्यवत्सोमधर्माणां फळचमममाधारण्यं स्यात् । फलचमसस्य नैमित्तिकत्वाधलक्षण्यमस्तीति चेत् ? किं ततः, नहि ग्री- हिसोयफलचमससाधारणाकारेणापूर्वसाधनत्वेनोदिश्य नित्य- वत्सोक्षणादिविधाने नित्यानित्यसयोगविरोधोऽस्ति, फलचममसा- धारण्याभावे या प्रतिनिधिभूतनीवार पूतीकादिसाधारण्यमपि प्रो. क्षणाभियवादीनां न स्यात् । नच मुख्य वह्यायवयवलिप्सया गृह्यमाणा नीवारादयो न नैमित्तिकद्रव्यान्तरत्वेन गृधन्ते येन फलचमसतुल्यता स्यात् , किन्तु वीहितदवयववत् व्रीहिशा. स्वार्थत्वेनैव गृह्यन्त इति अपि शङ्ख्याम् , व्रीहिनीवारयोस्तुल्यत्व. अंसात् महिषु सकलशास्त्रार्थसम्भवोनीवारेषु तवैकल्यात नियमविधिनिरूपणम् । श्रीासम्भव एवं नीवाराणां शास्त्रार्थत्वमिति चेत् ? तर्हि सि- दं वचसैव नैमित्तिकत्वं, एवं च ब्रीहिनीचारगतावयवानां प्रा- तिस्विकरूपेण नित्यत्वानित्यत्व भेदे सत्यप्यपूर्वसाधनत्वात्मकनित्य- रूपक्रोडीकृतानां नित्यपोक्षणादिसम्बन्ध उपपादनीयः तदा ते- नैव रूपेण सम्भवत् सङ्ग्रहः फलचमसः किमित्युपेक्षणीयः । यदि त्वपूर्वसाधनलक्षणां परित्यज्य संस्कारवाक्येषु बी- धादिपदं मुख्याधमङ्गीक्रियते तदा प्रतिनिधिभूतनीनारा. देनैमित्तिकफलचममादेश्च नियमोक्षणादिसम्बन्धाऽसम्बन्धी स. म्भवतः ब्रीहिगतानामिव नीवारगतानामध्यवयवानां व्रीहिपदेन विषयीकरणेपि सोमपदेन फलचमसस्पाविषयीकरणात्, तस्मात्फ- लचमसस्य नित्यधर्मालाभः प्रतिनिधेस्तु तल्लाभ इति सिद्धान्तानु- रोधेनाप्यपूर्वसाधने लक्षणा नाङ्गीकार्या । ननु सत्यामपि तस्यां शक्यत एवासौ रक्षितुं, नैमि- त्तिकं हि नित्यापवादत्वेन विधीयमानं न तत्समकालं विधी- यते धर्माच नित्यवद्विधीयमानाः स्वविधिसमकालप्रवृत्तनित्य- विधिशेपत्वेन निराकासा न पुनमित्तिकविशेषत्वं प्रति- पद्यन्ते, प्रतिपद्यन्ते च प्रतिनिधिशेषत्वं नित्यविधेरेव तत्पाप- कत्वात् । नच व्रीहिविधेः प्रोक्षणादिविधेश्च नित्यत्वेन युग- पत्प्रवृत्तत्वात्योक्षणादिविधेः प्रागवगतमपूर्वसाधनत्वं ब्रीहिष्विति मोक्षणादिविधिगतेन व्रीहिपदेन तल्लक्षणेत्यपि शां, यवेषु धर्माकाटोपशमार्थापूर्वसाधनत्वलक्षणार्थमेव स्वतुल्यप्रवृत्तिकतया प्रतीयमानमपि बीहिशास्त्रं प्रतीक्ष्यैव प्रोक्षणादिविधिप्रवृत्यभ्युप- गमात् । एवं च व्रीहिशास्त्रोपस्थापितसाधनत्वं लक्षणया तद्विषयी- कृतत्वाविशेषेण व्रीहीणामिव नीवाराणां ततुल्यवृत्तिकशास्त्रबो- धितसाधनत्वानां च यवानामपि सञ्चन्हाद्भवति धर्मसम्बन्ध उभये. , २९४ भाट्टालङ्कारसहितमीमांसान्यायप्रकाशे- षां, नैमित्तिकविधेस्त्वपवादतया धर्मविधिवन्नित्यद्रव्यविधि प्रती. क्ष्य तत्समकालप्रवृत्तेन तेन धर्मविधेः प्रागपूर्वसाधनताया अशा- पनान्न धर्मावधिषु लक्षणया तत्सङ्ग्रह इति न नैमित्तिकस्य धर्म- लाभ इति । मैवम् | यवानामिव फल चमस्पापि धर्माकापशपार्थ फलचपस- विधिमपि प्रतीक्ष्य तत्साधारणापूर्वसाधनलक्षणया प्रवृत्तमंघिधि. भिस्तत्रापि धर्मपापणस्यानिवार्यत्वात् । न च वीहिशास्त्रेण वस्तुतो- नीवारा विषयीक्रियन्ते प्रीहिशब्देन बीहित्वावच्छेद्यानामिव तद. नवच्छेद्यानां तदवच्छेद्यच्चयोग्यानामपि नोवारगतावयवानां नि देशासम्भवात् । तस्सिद सध्यामपूर्वसाधनलक्षणायां न नमित्तिक- प्रतिनिध्योधर्मलाभालाभब्यवस्थेति । शक्यते तु तस्यामसत्यां सो पपादयितुम् । यद्यपि 'नीहिभिर्यजत' इत्यत्र वीछिपदवत्मोक्षणादि- विधिगततीहिपदमपि न स्वरसतोनीवारगतावयवानिर्दिशति तथा पि वीहीणामिव तेषामप्यपूर्वसाधनत्वानियमे सम्भवत्यनियमस्या- न्याय्यत्वेन हन्तिनियमाद्याकासत्वात्स्वाभिधेयत्रीहित्वावच्छेद्यच. रूपसम्बन्धानादरेण तदवच्छेद्यत्वयोग्यतामेव लक्षणानिमित. सम्बन्धमम्युपेत्यैकमेव लक्षणया व्रीहिनीवारगतावयवान्प्रतिपा. दयति । नच व्रीहिशास्त्रेण पूर्वोक्तरीत्या नीवाराणामविपपीकरणे केन तेषामपूर्वसाधनत्वसिद्धिरिति वाच्यम् । अवश्य कर्तव्यतायो- धकेन प्रधानविधिना वाह्यभावे द्रव्यान्तरमाक्षिपता व्रीहित्वावकछे- दयोग्यतया मुरव्यसनिकृष्टानां तदवयवाना सम्भवे विप्रकष्टानों तदनईत्वन तदवयवाः क्षिप्यंत इति प्रधान विधिबलादेव प्रतिनि. धीनामपूर्वसाधनसिद्धेः । नचैवं प्रथमप्राप्ती दिसम्बन्धन निराका सा धर्मा न पाश्चात्यनीवारैः सम्बन्ध्येरनितिशमां, प्रकृतिसम्बन्ध- निराकासाणामपि धर्माणां पाश्चात्यविकृत्याकाङ्क्षानुरोधेन विकृति सम्बन्धवत् नीवाराणामप्युक्ताकासानुरोधेन हन्त्यादिधर्माणां तत्स२१६ भाट्टालङ्कारसहितमीमांसान्यायप्रकाशे- रम्भाभावेन सा न कातिदाशमिकसिद्धान्तयोरुच्छ दापत्तिः । किञ्च 'त्रिपथमामन्वाह विरुत्तमा मितिविहितास्त्ररभ्यासोन पृथ- ग्धर्मः, किन्तु प्रथमोत्तमस्थानधर्मस्ततश्च यत्रतत्रस्था प्रवोवाजीया न त्रिरम्यासं लभते, प्रथमस्थाने विद्यमाना तु या काचित्रिरभ्यास लभत इति नक्मे सिद्धांतितं, तत्कथं सङ्गच्छते, यदि प्रथमादि- शब्दा अपूर्वसाधनलक्षणार्थाः स्युः । न हि प्रथमस्थाने किश्चिदपूर्व क्लुप्तमस्ति यत्साधनलक्षणया स्वष्टव्यवस्थितानुष्ठानसिद्धिः स्यात् । सर्वा अपि हि सामिधेन्यः समिद्धानिप्रकाशनेन दृष्टार्था एव । त. स्मात्समिद्धाग्निप्रकाशननिवृत्तिप्रणाडिकया प्रधानापूर्वसाधनत्वलक्ष. णामङ्गीकृत्य व्रीहित्वं तावत्पाथम्यायविवक्षितं वाच्यं तथामति सामिधेनीमात्रे निरभ्यासापत्तिः । किंच 'रथन्तरे प्रस्तूयमाने नि- मीलयेत् बृहति प्रस्तूयमाने समुद्रं मनसा ध्याये' दितिविहिताना बृहद्रथन्तरधर्माणां निर्देशाब्यवस्थे'तिसूत्रकृता नवमे सिद्धान्ततम् । तत्र निर्देशशब्दनोद्देश्यतावच्छेदकयाबृहत्वरयंतरत्वयार्भेदन निई शोऽभिप्रेत' इति भाष्ये व्याख्यातम् । याद लाक्षणिकपपूर्वसाधनत्वं प्रोक्षणादिविधाविव निमीलनादिविधावुद्देश्यतावच्छेदकं स्यात् सदा बृहद्रथन्तरयोरेकं माहेन्द्रस्तोत्रमनूय 'रथन्तर पृष्ठं भवती' तिवत 'बृहत्पृष्ठं भवती' तिवचनाभ्यां विधीय पानयोरेकस्तोत्रापूर्वसाधन स्वमवगतमिति तदुद्देश्यतावच्छेदकीकृत्य व्रीहित्वन्यायेन रयंत. रत्वादेरविवक्षां च स्वीकृत्य निमीलनादीनां विधानादव्यवस्थैव मसम्येत । नचोक्तवचनयोः स्तोत्रोत्पत्तिपरत्वादामिक्षावाजिना. भ्यामिव सामम्यां स्तोत्रभेदाद्भिन्नापूर्वसाधनत्वमेव तयोरिति शङ्ग, अनयोः स्तौतिधात्वश्रवणाद्गुणसङ्क्रान्तशक्तिकत्वाच्च तद्धातुयुक्त स्य गुणासङ्क्रान्तशक्तिकस्य च 'पृष्ठैः स्तुवत'इतिवचनस्यव पशु सोप्राधिकरणन्यायेनाचाराग्निहोत्राधिकरणन्यायेन च स्तोत्रोत्पत्ति- फरताया वक्तुमुचितत्वात् । तस्मान्नवापूर्वसाधनलक्षणाजीकारः क. नियमविधिनिरूपणम् चिदपि युक्त इति नैवं 'ब्रीहिभिर्यजेस' इत्यस्य विधेर्हन्तिविधिः । अथ व्रीहि पदेऽपूर्वसाधनलक्षणापादनमुखेनानुपात्त यवेष्वनुपात्तं ह. न्तिनियमार्थत्वं घटते, अत उपात्तविधेयपाक्षिकत्वविवक्षायाम- पिन नियमाविधिलक्षणस्य 'बीहिभियजेत'इतिविधावपाप्तिः स. म्भवति इति चेत् ? अत्र घूमः । न तावत्मोक्षणादिविधावपूर्वसाधनत्वलक्षणाम- न्तरेणानर्थक्यपरिहारः सम्भवति, यस्ताव तत्प्रकारः प्राङ्मुखत्य- नियमदृष्टान्तेनोक्तः सोऽतितुच्छः, यत उक्तविधौ यद्यपि नाही- निति द्वितीया न श्रूयते तथापि ब्रीहीणां मानान्तरेणापूर्वी- यताया उपस्थिते : प्रोक्षणस्य तादय मेव स्वीक्रियते, न तु साक्षा- त्क्रत्वङ्गत्वम् , संनिपातितायाः प्रधानकर्मत्वापेक्षया ज्यायस्त्वात् , उपपादितं ह्येतदधस्तात् 'स्थाणौ स्थाण्याहुतिं जुहोति' इत्युदाहरणे । पाङ्मुखत्वोदाहरणेऽपि हि यद्यशनस्थ केनापि प्रमाणेनापूर्वी- यतयोपस्थितिः स्थात् नैव प्राङ्मुखत्वं ताद जह्यात, इंशमान- क्यपरिहारं विश्वजिन्यायेनापि सम्भवन्तमप्रसिद्धदृष्टान्तेन कि- मित्युक्तवान्भवानित्याश्चर्यम् । यदपि प्रधानविध्येकवाक्यत्ववलेन प्रकारान्तरं, तदप्ययुक्तम् , अपूर्वसाधनलक्षणामनङ्गीकृत्योक्तोभयाकासावशाकिमियं कवाक्यतोच्येत वाक्य कवाक्यता वा ? नाथः परिपूर्णान्वयवोध- जनकत्वेज विभज्य मानसाकासत्वशून्यस्याप्रतीयमानप्रधानवि- धिसान्निध्यस्य कचित्पदे लक्षणाभयेन तत्कल्पनानुपपत्तेः । अ- न्यथा 'जायमानोवै ब्राह्मणस्त्रिभिर्कणवाजायत इति वाक्ये ब्रा- ह्मणपदस्य विवक्षितार्थत्वलाभाय ज्योतिष्टोमादिविध्येकवाक्य- स्वकल्पनया ज्योतिष्टोमादौ ब्राह्मणानामेवाधिकारापत्तेः । न द्विनी- यः द्वयोः पदसमुदाययोः प्रत्येकमवाधितान्वयबोधजननेन तल्ल- ब्धवाक्यव्यपदेशयोरुभयाकामालोचनेन न पदैकवाक्यत्वं, तद्धि पदे. २९८ भाहालङ्कारसहितमीमांसान्यायप्रकाशे- वाक्यैकवाक्यतः तथैव प्रयाजादिवाक्येषु दर्शनात, तत्र मोक्षणा. दिवाक्याजातोत्रीह्यर्थत्ववोधोयद्यवाधितस्तदा कैमीकाझैत्र न स्यात् वाधितत्वे वा कथमुक्तविधवाक्यैकवाक्यत्वम् । किंच यदि प्रोक्षणादिविधिगतस्य वोहिपदस्यापूर्वीयव्यक्तिवि- घयत्वं प्रधानविध्येकवाक्यतालभ्यत्रीहिद्वारकपोक्षणादिविधिगत- स्य व्रीहिप्रधान सम्बन्धलभ्यं न तु तस्याः प्राग्लभ्यते, तद्यकवाक्य ताकल्पकप्रकरणस्य षड्भागसाधारणत्वात् कल्पितकवाक्यता- वलेन पडपि यागान्प्रति प्रोक्षणस्य व्रीहिद्वारेण तादर्थ्यमवग- म्येत अपूर्वसाधनीभूनानामेव च द्वारत्वसम्भवाद्यथाऽपूर्वसाधन- व्रीहिपरत्वं व्रीहिपदस्थावधार्यते तथा यावत् प्राकरणिकयागसाध- नीभूनानामेव तान्यति द्वारत्वमम्भवात्पुरोडाशप्रकृतिभूतानामतथा- स्वान द्वारवं स्यात् , सम्भवति च तादृत्तान्याहा येप्रकृतिभूताना- मिति तेषामेव द्वारत्वं स्यात् । अस्तिच 'दक्षिणाग्नावन्याहार्य श्रप. यति'इति विधिवलेनान्तः प्रयोगमुपादेयानां धर्माकासा । नच तेषाम- पूर्वायत्वाभावा-पाक्षिकत्वाच्च कथं प्रोक्षणादिवद्वारत्वमिति शङ्काम् । नावमिकन्यायन अपणार्थयोरपि दधिपयसोः श्रपणसाधनत्व- मात्रेण श्रपणार्थधर्मान्वयवदपूर्वोपयोगमात्रेण तेषां तदन्वयोपपतेः पाक्षिकत्वस्य च पौरोडाशिकत्रीहिष्वपि समत्वात् । शक्यते चा- न्वाहार्यद्वारापि त्रीहीणामपूर्वायत्वं वक्तु । तुल्यन्यायेन 'बीहिभि- यजेत' इत्यत्रापि अपूर्वार्थसाधनलक्षणाङ्गीकारे. अधिकारविध्ये. कवाक्यतया पड्यामापूर्वाङ्गत्वेन ब्रीहिविनियोगोत्तरं द्वारस्य प- यागग्रहणस्य निर्वाहाया ऽन्याहार्यप्रकृतिभूतानां ब्रीहीणां पड्- योगापूर्वायत्वेन व्रीहिनियमः शास्त्रसिद्धः स्यात् । कथं ? यदा 'बाहीप्रोक्षति' इत्यत्र मोक्षणेन बाहिद्वारा क्रत्वपूर्व भावयेत् तदा तद्वारा ब्रीहिभिर्यजत'इत्यत्र व्रीहिभिर्यागद्वारा पूर्व कुर्यादित्युच्यमाने प्रकरणात् षड्यागापूर्वार्थत्वावगमात् पुरोडाशप्रकृतिभूतानां ब्रीही- . नियमविधिनिरूपणम् । २९९ मां तदर्यत्वं, कि तु अन्याहारी प्रकृति भूनानां ब्रीहीणां तदर्थवानि- यः शास्त्रीयः स्यात् । नच 'अन्न वोजुएं प्रोक्षामि' इति मन्त्रस्या- चाहार्यबीहिमोक्षगसम्भव इति वाच्यम् । तादृशमन्त्राणामतिरिक्त- इदिपोक्षगादिविषयविधिकल्पनेनार्थवचात् । अस्तु वायऽमेव विपिद्विविधतीटिदार प्रोक्षणादेर पूर्वाधवबोधकः मन्त्रस्तु प्रधानह- विगोक्षणनिपयोभाव्यति एकविधिविहितेऽपि सकलप्रदानार्थसो- गमान गयन्द्रोमन्त्र पेन्द्रप्रदानाविषयोभवति, तथाच समन्त्रकं प्रधा- नीहिपोक्षणादि अमन्त्रकमन्याहार्यवीहीणां तदितिवन्हदृष्टकल्पना स्यात् । तदरं बीपिदे भूसाधनलक्षणाङ्गीकृता। अङ्गीक्रियते हि प्रतिपदाधिकरण बव्ह होलानाभयेन मत्वर्थलक्षणा । कथमपूर्व- माधनलक्षणागां तकल्पनापरिहार इति चेत् ? शुणु 'व्रीहीन् प्रोक्षति' इतिप्राक्षणीवनपरे नाक्ये प्रतीयमानवी ह्यनुवादसिद्धय कुतः माप्तिरित्या कामागायनुवादस्य शब्दसन्निहितगामित्रोत्सर्गात् 'बी- हिभिर्यजत'इतिविधरिनि वृदिति ततो बीहित्वाकारण प्राधान्ये सत्यानर्थ पायदा पूर्वमाधनलक्षणाऽऽरभ्यते तदाऽनुवाद्यबीहिगा- मियदपूर्व माधनत्वं पापकशास्त्रादवकृतं तदपूर्वसाधनत्वमेव लक्षयि- तुमुचितं शरणसम्बन्धात् । न चेनः पूर्व केनापि मानेन सर्वयागाङ्गत्व- मधारित प्राक्षणादेः येन श्रुतवाहीननादृत्य सर्वयागसाधारणं बी- अन्वेषण क्रियेत । न चाक्तलक्षणोत्तरं कल्पितेनापि प्रधानविध्येकवा- क्यतन सर्वापूयित्वमापादयितुं शक्यते अतो नान्वाहार्यत्रीहिषु क- तिपयापूर्थित्वेनामधारितस्य प्रोक्षणादिप्रसक्तिः । नच यागमात्राङ्ग- वन पाहीन विदधीहिवाक्यं पुराडाशान्वाहाययोर्यागागवा विशेषाभयमकृतित्वेनैव कुतो न विदध्यादिति शवाम् , यतो य- दाग्नेगादिवाक्यकृतप्राप्तिमालोच्ययावत्यानुवादः प्रवर्तते तत्र च ये यागा याहत्केन मीयाकासाः प्रतीयन्ते तदङ्गत्वेन ताकेनैव वीहिनियमः कर्तुमुचितः आग्नेयाग्नीषोमीयैन्द्राग्ना एव च स्व. . भाट्टालङ्कार सहितमीमांसान्यायप्रकाशे- वाक्ये पुरोडाशसाधनत्वेनैवावगताः सन्तस्तत्प्रकृतित्वनैव बी. हीनाकान्त इति पुरोडाशद्वारैव तद्यागत्रयाङ्गत्वेनैव वीहिनिय- मार्थमदः शास्त्रं भवतीति । किश्च यद्यपूर्वसाधनलक्षणामनङ्गीकृत्य मकरणकल्प्य क- वाक्यतावलेन सर्वसंस्काराणामपूर्वविनियोगः ? तर्हि सर्वप्रोक्षणा- दिवाक्यंषु विधिप्रत्यया अनर्थकाः स्युः, किं हि तदो- धिना विधयः कुर्युः, नोत्पत्तिम् , पोक्षणादे लॊकसिद्धत्वात् , ना- धिकारप्रयोगौ अङ्गानां प्रधानीयाभ्यामेव ताभ्यां तद्वत्वासिद्धेः । नापि धीहिषु विनियोगं तस्य बाधितत्वेनाफलचात . अवाधितो वा गोदोहनवनिराकाङ्क्षस्य प्रकरणेन ग्रहणासम्भवात् । नापि सद्वारा प्रधानापूर्वे विनियोग एतद्वाक्यैकवाक्यतापन्नधानवि- धिवलेन तत्प्रतीतिसिद्धः । नचोत्पत्त्यादिकार्यचतुष्टयादन्यद्वि- धिकार्यमस्ति, नचोपपदे क्वचिल्लक्षणाभयेन प्रधान भूतस्य वि. धेरविवक्षोचिता । प्रयाजादिविधीनां किं कार्यमिति चेत् ? । इष्ट- सामान्यात्मना क्रतो विनियोगः । नचासौ बाध्यते । अतरवा. हुः 'अङ्गं सत्प्रयोगविधिZङ्गति'इति । समच्छते चेयमुक्तिः सत्या- मेवापूर्वसाधनलक्षणायां प्रोक्षणादौ । यदपि पुनराधेयदृष्टान्तेनानर्थक्यपरिहारान्तरं, तदप्यसत् , निमित्त गतविशेषावगमात्माक नैमित्तिकविधेरेव संस्कार्यगता. पूर्वीयत्वावगमात्मासंस्कार विधेरपर्यवसानात् । अत एव नै. मित्तिकेष्टेवैदिकत्वेन वैदिकाशदाननिमित्तत्वेन निर्णीयते च संस्कारधारणस्य चैदिकत्वेन संस्कार्यहिरण्यस्य वैदिकत्व- म् । अथ हिरण्यधारणाहीहिपोक्षणोपकरणकतापूर्वीयत्वोपस्थित्या- ऽस्ति विशेष इति चेत् ? तदाऽनुवादस्य प्रकृतगामित्वेनै. वापूर्वीयत्वलाभः पुनराधेयदृष्टान्तेनार्थापच्युपन्यासोव्यर्थ एव स्यात् । अस्तु वा सार्थकः, तथापि यथा 'सुवणावधति' 7 1 नियनिधिनिरूपणम् । इत्यादेशानदान या लभ्योदयविषयत्वाख्योविशेपो न तदानमा पाप मारण लपले, तथा ब्रीहिष्वपूर्ती यत्वला- भोप नागारमन्नण स्मात् । अस्तु तांपूर्वी यशब्दा- ध्यादार दान त ? नगरपपूर्वसाधनलक्षणैवाङ्गीकृता, ध मिक पानाधना लघीयत्वात् । नचैवं स्रषेणावति'- इत्यापि द्रमियत्यागेन म्यात् द्राविषयत्वस्य लक्षणयैव प्रनीतिमान् , न कानाक्ष गयापि प्रयोजनं, अवश्यभाव्यपूर्व- माधनालाणाममग प्रणाटिकाविशपणद्रवद्रव्यकयागापूर्वसाधनल. क्षणामिन, या लाभगम्भवादिति चन् ? न, लक्षणयापि वादानिक नित्यं कर्मकारकान्वयसापेक्षस्यावद्यते नुगमन योगमायाहारस्यापूर्वमाधनलक्षणातः पागवश्यम्भा- वान् , नपा जायमानादि मात्पर्थिवोधो यथाश्रुतवाक्यार्थवो- धाति । यागना स्वर्ग भावयेदिनि स्वर्गकामोपेतवाक्येषु तापमान वर्ग यहिप हि भाविश्वजिद्वियों न स्वगमित्यध्याहि. यने यन नगरपकवन स्वर्गकामपदनच यथाश्रुतवाक्यार्थबोध- निवहान् । 'या मोक्षति' इत्यादौ तु नैव यथाश्रुतबोधाय कस्य- चिद पक्षा, मापार्थिवाशयापेक्ष्यमाणा स्वपूर्वीयविशेषोपस्थि- निः सामान्याविना ग्रीहिपदेन लक्षणया मुलभेति सैवाश्री- यते । म्यादा सिनन लक्षणाच्याहाराभ्यामपूर्वीयत्रीहीणामुद्देश्यत्वं श्रुनधीहिन्याकार व तु तत्स्यानापूर्वीयत्वाकारेण । ततः किमि- ति गन् । वस्तुमाऽपूर्वीयानेव सेनाकारणानुपस्थितानग्नीनाहव- नागवादिरूपणादिश्य विहिनाधानस्यात्वर्थचवत्प्रोक्षणादेरक्रत्व यवनानमापनिर्मित स्पष्टपाकर एव । नच येन च लक्षिता- पूर्व साधनत्यम्प वादिमागेन हन्तिविधेदृष्टार्थत्वबैरूप्यापत्तिः 'उपांशु यजुपा'इत्यस्य निगदेभ्य इत्र पत्नसिंयाजान्ततापिधेर- त्या इच मापान्यम सस्यापि हन्तिविधेः प्रयोजनवशेनैव सुभाट्टालङ्कारसहितमीमांसान्यायप्रकाशे- वादिभ्योनिवृत्तिसम्भवात् । किश्च हन्तिविधौ यद्यपि घीहिपदं न श्रूयते तथापि दृष्टप्रयो- जनानुरोधेनौषधमात्र विषय एवासी भवन्न प्रकृतप्रधानहविष्य. विशेपेपि सानाय्यादिविषय इत्युक्तं तृतीये 'तेपामर्थन सम्बन्ध' इत्यधिकरणे | यथाहुः- 'कचिदृष्टनिराकारः क्षीणापत्तिशक्तिकः । नाष्टार्थोपि मोड भ्यत्र शक्यः कल्पयितुं विधि'रिति । तत्कथमाकर त्रीहिपदश्रवणपि घुवादिषु हन्तिरापाद्यते इत्याश्चर्यम् । यद्यपि तदापादनं तेप्वनिवार्ग स्यात् तथापि 'पत्नी संनयति' इत्येकवचनवत्सर्वत्र हन्तेरहष्टार्थच- मेव स्यादिति कथं वैरूप्यापत्तिः । नचैवमपि प्रोक्षणं तेषु स्यादिति चेत् ? न, लक्ष्यसाधनतायाः प्रणाडिकाविशेपेण वैशिष्ट्यात् । विशिष्टोदेशे वाक्य भेद इति चेत् ? भ्रान्तोति, नहि वयं प्रोक्षणादि. वाक्ये प्रणाडिकामुद्देश्यविशेषणतया निवेशयामः, किन्तु व्रीहिपदेन व्रीहिलेकार्थसमवायितया लक्ष्यो यः साधनताविशेषस्तत्परिच- योपायतया निर्दिशामः योहि व्रीहिशास्त्रस्थतृतीयावगतसाधनता- विशेषो निष्कृष्टशत्त्यात्मकः प्रोक्षणवाक्यम्थव्रीहिपदेन लक्ष्यते ऽसौ स्वेनैवात्मना खुवादिभ्योपाहता, व्यापारभेदेन तु प. रिचीयते । दृश्यते ह्यनेकव्यापारैः कार्य कुर्वतां काष्ठस्थालया- दीनां भिन्नसामर्थ्यव्यवहारः काष्टस्थाल्योरन्यतरेण पाक- सिद्धिं भ्रान्त्या योमन्यते, वदन्ति तं प्रत्येवं, भिन्नमामी- तयोभयमप्यावश्यकमिति । परंतु भिन्नजातीयमपि स्थालीद्वयमे- कक्रियायामावश्यकं मन्येत तं प्रति तुल्यमनयोः साम- यमकयवालमित्येव चदन्ति । अत एव व्यापारक्येन व्रीहिपदल क्षितनिष्कृष्टशक्त्यात्मनः साधनत्वस्य यवसाधारण्यात्प्रोक्षणादीनां तत्साधारण्यसिद्धेः अन्यथाऽथ यावत्सकलमीमांसकानां प्रणा- डिकाविशेषविवक्षणेन सुवादिपरिहारं वदतां श्रुतवीहित्वस्य . नियपविधिनिरूपणम् । वाक्यभेदवशनाविवक्षितत्वमापाद्य यवसाधारण्योक्तिर्मनोरथाविष्ट प्रलापतरूपैवापद्येत । अथ पूर्वक्षणवृत्तित्वादिरूपसाधनत्यमेव तृतीयार्थः शक्तिस्तु तदवच्छेदिकत्येव मतमाश्रीयते, तथापि ताशसाधनत्वशरीरे सम्बन्धत्वेन प्रणाडिकाप्रवेशस्यावश्यक स्वात् सम्भवति प्रणाडिकायाः मुवादिव्यास्त्ततत्परिचायकत्वं प्र- णाडिकात्मक सम्बन्धविशेषण पूर्वक्षणचित्वरूपसाधनतायाश्च यवसाधारण्याद्भवति धर्माणां तत्साधारण्यम् । नच श्रीहित्वाद्य- वच्छेदकभेदेन साधनताभेदः, एकजातीयापूर्वे व्याभिचारवार- णाय साधारणशक्तरेव तदवच्छदकत्वकल्पनात् तृणारणिजब- या जात्याभ्युपगमेपि सर्वथाऽनुभवानारूढस्याऽपूर्ववै जात्यस्य गौरवग्रस्तत्वेन तत्कल्पन या व्यभिचारपरिहायोगात् । अत एवं पयःपणस्य मैत्रावरुणान्यग्रहेष्विव व्रीहि- धर्माणां यवेषु न सम्भव इत्यपि परास्तम् । अभ्यासापूर्वाणामिव ब्रीहियवापूर्ववै जात्ये मानाभावात् तस्मान्न प्रणाडिकावि. वक्षायां वाक्य भेदः । यत्तु सत्यामपूर्वसाधनलक्षणायां यवन्यायेन फलचमसे धर्मा- पादनं,तदनभ्युपगच्छन्तं प्रति प्रतिनिधौ तदभावापादनं च, तदप्यली- कम् । व्रीहियवशास्त्रयोस्तुल्यप्रवृत्तित्ववत्सोमफलचमसशास्त्रयोस्तुल्य- प्रत्तित्वाभावाच्छीघ्रावगतसाधनत्वसोमसम्बन्धज्ञापनेन निवृत्तानां विधीनां विलम्वावगतसाधनस्वफलचमसम्बन्धेऽसामर्थ्यात् । प्रोक्ष- णादिशास्त्रं हि नित्यवत् पठिनत्वेन बहिशास्त्र तुल्यकालप्रवृत्तितया प्रतीयमानमपि व्रीह्य नुवादेन प्रोक्षणादिविधानं कुर्वत्संस्काराहवीहि- माप्तिमन्तरेण तदयोगात्तत्तत्माप्त्यै बाहिशास्त्रं तावत्प्रतीक्ष्यैव प्रवर्तते तस्मिंश्च प्रतीक्ष्यमाणे नान्तरीयकतया यवशाखमपि प्रतीक्षितमेव भवति, त्रीहियवशास्त्रप्रवृत्त्योः पौवोपर्ये सर्वथैव हेतोरदर्शनात्, प्र- तीक्षिते च तस्मिन्नुभयमपि व्रीहियत्रशास्त्रद्वयेनैकया प्रणाडिकयैः 7 + भाट्टालङ्कारसहितमीमांसान्यायप्रकाशे- कापूर्वसाधनतया युगपदुपस्थितं भवति तनोत्रीहिपदेन लक्षणया तादृशसाधनरूपमुद्दिश्य विधीयमानं प्रोक्षणादि यवसाधारण्यं भज. न इति नाश्चर्यम् । पूर्वावगतेन साधनतारूपण इंश्यतावच्छेदके कोडी- कृतानां प्रोक्षणादिभावनां प्रत्युद्देश्यत्वातीतरवननीयत्वात् , एवं यदि सामफल चमसशास्त्र युगपत्तवर्तेतां ततः सोमशास्त्रं प्रतीक्ष्य- माणरभिपवादिशाः फल चमसशास्त्रापि प्रतीक्ष्य तस्यापि धर्मसम्ब- न्धः क्रियेत, नचैवमस्ति, धर्मविधीनां स्वगतसामानुवादायव फलच. मसविधः स्वकार्य सोपापवादाय सोपशाखपतीक्षित्वेन धर्मविधीनां फल चमसविधेश्च तुल्यप्रवृत्तित्वात् । किंच यथा पर्णताविधिः स्वाह श्यजुव्हाः प्रकृताविव विकृनावपि प्राप्ति तत्वेपि न विकृत्यङ्गत्वेन पर्णतां विधचे विकृतौ तस्या अतिदेशेन सम्भवत्प्राप्तिकत्वान तथाऽभिषवादिविधिः स्वदेश्यतावच्छेदकी भूनापूर्वसाधननायाः सोमफलचमसयोस्तुल्यप्राप्तिकत्वेन फल चमसाङ्गत्व न धर्मान्वित कार्यापत्येव धर्माणां तत्र प्राप्तिसम्भवात् । नचैवभवयवेष्वपि तत् प्राप्तिसम्भवस्तुल्य इति शङ्काम्, सधर्मकत्वेन क्लपसोपकार्यदि- शेन फलचमसस्वव क्लुप्तवी हिकार्योदेशेन यवाविधानात, फल- चमसोहि नान्ययागसाधनचेन श्रुतः तमस्मै भक्षं प्रयच्छन्' इति भक्ष्यत्वेनैव श्रवणात् प्रदेयतयाऽपूर्वीय द्रव्यरूपसोमम स्कारस्य भक्षणस्यान्वयस्ताप एवं फलचमसे सम्भवती- ति भक्षणान्वयाचार्गसाधनत्दसिद्धिांच्या सोमस्य यागमाघ- नत्वे धमसम्बन्ध चाक्लो भक्षणान्वयस्य नैव यागसाधनत्व- साधकत्वं सम्भवतीत्यवश्यं तदुभयसिध्युत्तरमेव फलचमसः सोमकार्ये विधेयः धर्माणां कार्यप्रयुक्तत्वाल्लुमधर्मककार्यान्वयनैव तथासति सकलसोमधर्मलाभोपपत्ते भिषवादिविधिः फल चमसे- पि व्यापीयने । नच यविधेः प्राक त्रीहीणां सधर्मककार्यसम्ब वक्लौ कश्चिद्धतुरस्ति 'ययजेस'इतिस्पष्टयजिसम्बन्धश्रवणात् । नियमविधिनिरूपणम् यदि च त्वदुक्तरीत्या ब्रीह्य भावे वीहिनन्निकृष्टत्वमात्रेण व्रीहि शास्त्रणा [णाविषयीकृतानपि नीवाराप्रधानविधिरुपादापयेत् तदो- तफलचमसन्यायेन कार्योत्पत्त्या लब्धहन्त्यादिनियमतया नीवा- राणां निराकासत या नैव हन्त्यादिविधेर्नीवारसाधारण्यं भ. वदुक्तं स्थात् कप्तवी हिकार्ये हि प्रधानविधिबलात्साधनतां प्रति- पद्यमाना नीवारास्तकार्यान्वयमहिम्ना धर्मान् लभयुरेवेति किमित्यवघातादिविधौ बीहिपदस्य वीहित्वावच्छे धत्वयोग्यतासम्म न्धेनाप्रसिद्धनीवारादिसाधारणलक्षणाश्रयणादि । अस्तु वा इन्त्या- दिविधौ तदाश्रयणं, मोक्षगादिविधौ तु न तद्वीजं, इन्त्यादि- नियमवत्पोक्षणे नीवारापेक्षितत्वस्य वक्तुमशक्यत्वात् । नच इन्त्या दिविधिप्रायपाठ एव तद्वीजं मायपाठस्य सन्दिग्धनिर्णायकत्वेन निणींतवैपरीत्यापादनाशक्तः । यच प्रसिद्धसम्बन्धन यवफलच मसलक्षणाया असम्भ- चन तयोर्धाभावाभिधानं, तयसत् सुमदृशप्रतिनि- ध्यला सतीपत्सदृशत्वेन प्रतिनिधियुझ्या गृह्यमाणयोरपि यवफलचपसयोधर्माभावापत्तेः । अथ तदवयवानामपि लक्षणायै व्रीहित्वसोमत्वपरिच्छेद्य त्वयोग्यतारूपः प्रसिद्धसम्बन्धोऽस्त्येवेति वाच्यम् ! तदा वैकरिप- कनैमित्तिकयोरपि तयोः सम्बन्धः केन वार्यते ? कथं च प्रधान- विधिना नीवारप्राप्तिः, नहि व्रीहिशास्त्रस्य व्रीहिमात्रपापकत्वे तत्स- निकृष्टद्रव्यग्रहणेन का चिच्छास्त्रार्थसिद्धिरस्ति यस्य प्रधानवि- धि वारानवाक्षिपेत, एकादशे हि 'उपरिष्यात्सोमानां प्राजापत्यैश्चर- न्ति' इत्यत्र प्राकृतकालप्रत्यासत्तिलाभाय शस्त्रवतां सोमानामुपरि- ष्टात्माजापत्यप्रचारो विधीयते इति पूर्वपक्षं प्रदर्शन कालपत्या- सत्तिमात्रेण चोदकानुग्रहो भवति यनैवं स्यादतः सर्वसामाना- मुपरिष्टात्स विधेय इति सिद्धान्तितं, यथा च विहितकालसन्नि . भाट्टालङ्कारसहितमीमांसान्यायप्रकाशे- कर्षेण न विहितकाळानुग्रहः तथा विहितद्रव्यसनिकषेणापि न विहितद्रव्यानुग्रहः । कथं भवतापि वीहिशास्त्राग्नीवारप्राप्तिः क- ध्यते, कथं वा सत्यामपि तस्यां मुख्यत्वेन प्रतिनिधित्वेन च गृह्यमाणयवादधर्मलाभालाभध्यवस्था । उच्यते । अस्ति तावन्मन्त्राणामिव विधीनामपि करणपाठान् क्रवर्धत्वम् अर्थवादाधिकरण वार्तिककता तदुपपादनात् । अन्यथोपकारपदार्थपृष्ठभावेन शास्त्रातिदे- शोक्राकरस्थाया उच्छेदापत्तेः । तत्र च सामान्मन्त्राणां प्रयोगसमवेतस्मरणमिव विधीनां प्रधानविध्यपेक्षिताज्ञाता- समर्पणपेव द्वारत्वेनाध्यवसीयते । समर्पणं च कचित्पा- प्तिः काचिनियम इत्यपि तत एव हेतोर्लभ्यते । एवं चानेन मन्त्रणतदर्थप्रकाशनद्वारेण क्रनावुपकर्तव्यमितिशास्त्रार्थवत् 'बीहि- भियत इति विधिना प्रतिद्रव्यनियमेन क्रतारूपकर्तव्यमित्यपि शास्त्रार्थोऽध्ययनविधिमूलक एत्र सर्वैरभ्युपेयः, नियमश्चामेययाग- स्वावच्छिन्ने हविःप्रकृतित्वेन ब्राहय एवोपादेया इत्येवंरूप- स्तदेवानन विधिना सिध्यति । यद्यत्र स व्रीहित्वाकृत्या लोकदृष्ट- व्यक्तिलक्षणावेलाया स्वपरिच्छेद्यत्व योग्यतासम्बन्धेन तद वयवा अपि लक्ष्यन्ते सन्निहितपि प्रयोगा, येषु व्रीहितन्दुला एव त. पिष्टमेव वा लभ्यते नतु व्रीहयः । नच तत्पयोगस्थानामागो. ययागव्यक्तीना यवप्रयोगस्थानामिव परिहारेणेव नियम इत्यत्र किश्चिद्धेतुभूतं शास्त्रपस्ति, अतस्तासु व्रीहिनियमासम्भवादवय- वनियमसम्भवात्तनियमेन तास्वपि बीहिविधेरुपकारकत्वाय वी. हिपदं लक्षणयाऽवयवपरं कल्पयितुमुचित प्रकरणावगतशेषिभा. वाना तासामनुरोधेन नियमात्मककार्यानुरोधेन क्लुप्तलक्षणाकल्प- ने समर्थस्य 'गुणे त्वन्याय्यकल्पना' इति न्यायस्य हि क्लुप्तलक्षणा. या विषयाधिक्यकल्पकत्वे नाश्चर्यम् , आग्नेयादिप्रधानविधिरपि . . नियमविधिनिरूपणम् । पूराडाशप्रकृतित्वेनावगवानेव साक्षादपेक्षते सत्सिद्ध्यै परं जाति- व्यक्तीश्चापेक्षेत । नच साक्षात्तदपेक्षितसमर्पणे सम्भवत्यन्यथा- भाव उचितः, अतोत्री हित्वावच्छ दयोग्यावयवनियमपरं बाहि- शास्त्रम् । नच तन्मात्रपरमपि, श्रीहितत्तण्डुलतस्पिष्टानामेव यत्र ला. भसम्भवस्तत्र प्रयोगेऽनन्यलभ्यत्रीहिनियमेनैव व्रीहि विधेः क्र. तूपकारित्वस्य वक्तुमुचितत्वात । अस्तु वा तन्मात्रनियमपरं, उभ- यथापि निगम्यावयवेषु नियम्यतावच्छेदकत्वेन ब्रीहित्वादन्य- किश्चिद्रूपमवश्यमभ्युपेयं, न हि निरूद लक्षणया प्रतीयमानव्यक्त. रिव साम्प्रतिकलक्षणया प्रतीयमानावयवानां शक्याकृत्त्वाव- च्छेदक इति शक्यं वक्तुम्, केनापि रूपेण बुद्ध्यारूढस्यैव साम्प्रति- कलक्षणासम्भवात् युगपच्छक्यलक्ष्ययोर्जातिव्यक्त्योरुपस्थापिका- या निरूढलक्षणायास्तदा बुद्ध्यारोहानपेक्षयात् । तच्चावयवगामि रूपं सकलबीटारम्भवकावयवेष्वनुत्तं यवावयचेभ्योव्यावृत्तं जातिगुणसंस्थानाद्यात्मकं केषु चिनीवारावयवेषु सम्भवद्वृत्ति कमिति नियम्यतावच्छेदकावच्छि नसकलावयवि लाभदशायां स. म्भवति व्रीहिशास्त्रस्य नीवारगतविकलतदवच्छिन्नाव यवनिया- मकत्वं, एवं च सति पूर्वोक्तन्यापेन बीवियवशास्त्रबांधितमपूर्वसा. धनं स्वगतबीहिपदलक्षितमुद्दिश्य धर्माविदधनिविधिभिः श्रीहि गतापयवानापिय नीवारगतावयवानामपि कथं न धर्माः प्राप्नु- युः । नीवारगतावयपानामप्यलाभे च वीहिशास्त्रं यदि यवगतवि. कलत एवं ययानप्युपादापयेत् तदा श्रुतिविनियोग्याः प्रोक्ष- णादयोलिङ्गविनियोज्या वीहीणांमेधेतिमन्त्रादयो नीवारावयवे- ष्विव यवावयवेष्वपि भवेयुरेवं यवशास्त्रोपादापितेषु श्रुतिविनि- योज्यानां सम्भवेपि लिङ्गविनियोज्यानामसम्भवः सथापि (य. वशास्त्रोपादापितेषु यवेषु लिङ्गविनियोज्यानामसम्भवः) यच्छा- वावगतापूर्वसाधनत्वं हि पद्धर्मविधिषद्देश्यतावच्छेदकत्वेनाभिपतं -भाट्टालङ्कारसहितमीमांसान्यायप्रकाशे- तत्प्रापकविधिविधेयत्वमेव तद्धर्मविधिद्देश्यत्वे नियामकं व्यापक- तया व्याप्तिधीविषयत्वमिव विधेयतया ऽनुमितिविषयत्वे शास्त्रा वगतलिङ्गकल्यश्रुतौ प्रोक्षणादिविधाविवापूर्वसाधनलक्षणाया अ. भ्युपगमात् । सा हि न प्रोक्षगादिशात्रवधीहिपदयुक्ता श्रुता । नच बलात्ताको कल्पयित्वा लक्षणाङ्गीकरणमुचितं, शक्यते चैत न्मत्रप्रकाशितैरपूर्व कुर्यादिति कल्पितश्रुतेवींहिशास्त्रणवैकवाक्य- तया लिजन कल्पिताया विनैव लक्षणया मन्त्रस्पापूर्वसम्बन्ध- लामोदध्यानयनस्येव । अस्तु वा मुख्य एव कुशलबने लवन मन्त्रविनियांगो न गौणेऽ. प्युलपाख्यतृणलवनादाविति तायन्यायसह कृतेन सपानप्रकरण- स्थोपजीव्यवदिशाने मन्त्रे च दीहिपदाथै यौचित्यालोचन सह कृतं तल्लिन च वीहिशस्त्रविषयी कृतमयोगेषेव विनियुज्यमानस्य बीहाणांमेधेतिमन्त्रस्य कल्पित विधौ वाहिशास्त्रबोधितमेवापूर्व- साधनत्वमुद्देश्यतावच्छ इकमिति तद्विहिनानां बीहीणां तत्पः तिनिधिभूतानां नीवारयवादीनां भवति तन्मन्त्रशेषित्वं, न भवति च यवशास्त्रप्रापितानां यवानां तत्प्रतिनिधिभूतानां वा वीहीणामपि । एतेन सामप्रतिनिधिभूतेषु नैमित्तिकत्वेनोपात्तेषु न्यग्रो- धस्तिभिन्यादिषु सोपधर्माणां तद्विधिभ्यः प्राप्त्यप्राप्ती बोध्ये, उक्तन्यायेन हि सोमस्य तत्पनिनिधेश्च सोपविधिप्रापितापूर्व- साधनत्वमुद्देश्यतावच्छेदकीकृत्य धर्मविधयः प्रवर्तन्ते न नै- मित्तिकविधिबोधित, तत्सिद्धं सत्यामप्य पूर्वसाधनलक्षणायां नैमि- त्तिकप्रतिनिध्योधर्मलाभव्यवस्था सम्भवतीति । यचन्वारम्भणीयाविधावनिष्टापादनं, तदप्यसत्, आरम्भयो- ग्यतासम्पादनद्वारेण दर्शपूर्णमासौ भावयेदिति तयोरेव मुख्यो- देश्यत्वाङ्गीकारेण दर्शादिपद एवापूर्वसाधनलक्षणाङ्गीकरणात् । ननियमविधिनिरूपणम् । च तयोरारम्मान पत्यनाप्यन्वयादावृत्यापत्तिः 'वाजपेयेनेष्ट्वा बृहस्पनिलंबन पजत' इत्यत्रोच का लताविशिष्टेन बृहस्पतिसवेन वाजप यं भावयेदिनि शपियनान्वितस्यापि वाजपेयस्य विनै. वा त्यातकालनानिस्पकलवत्तयोरप्यारम्भनिरूपकत्वोपपत्तेः उ. सरकारनावदारम्भस्यापि समम्बन्धिकत्वेनान्यार्थीपस्थितसम्ब- धिनमादाय पर्यवमानात् अन्यारम्भस्य दर्शपूर्णमासी प्रति दारवायांगनापि तन्निमपितत्वालाभाच्च । यच नि: प्रथमामन्वाइ'त्यत्रोक्तं, तदपि न, या एव सा- मिधन्याष्टार्थाः प्रधाना पूर्वलक्षणायां च प्रथमामुत्तमामितिव्य- वस्थितनिशम्यानर्थक्यं मसज्यते अतएवानर्थक्यतदङ्गन्याये- न प्रथमासद्वितीयमाध्यनियमापूर्वयारव प्रथमोत्तमशरुदानां ल- क्षणां धूमः । नच प्रत्यूचं नियमादृष्टभदाभावः इयमेव प्रथमेयमे- धद्वितीयत्यादिविभिनीनयमाना हन्तिपिपिनियमवविभिन्नापूर्वज- नकनाया पवाचित्यात , समुदायापूर्व भदे भवदवाक्तन्यायन धर्म- भदस्यत्र सनंद कल्पकत्वॉचित्याच्च । नापि नियमादृष्टस्य धर्म- प्रयोजकत्वासम्भवः तस्याप्युदेश्यतायाः प्रागुपपादनात् तदस- व ऽप्यनिशातप्रकारतया धर्मग्राहित्वोपपत्तेः मुक्तवाकाधिकरण- वार्सिक तन्न्यायसुधायां मुक्तवाकस्य दृष्टार्थप्रहरणार्थत्वप्र- यूक्तानर्थकमपरिहाराय नियमादृष्टार्थत्त्वोपन्यासाश्च । नचैवं प्रो- क्षणादिविधानपि मभिकरवी हिनियमादृष्टसाधनत्वस्यैष लक्षणा- स्यादिति वाच्यम् । व्रीहिशास्त्रजशाब्दधीविषयीकृतस्य प्रधानापूर्व- साधनावस्यैवामति बाधके लक्षणौचित्यात् । पत्रकस्तोत्रापूर्वसाधत्वेन बृहद्रथन्तरयोर्धर्मसायं स्यादिति, तत्र भूपः आस्तो बृहद्रथन्तरयोरेकस्तोत्रसाधनत्वं, यद्यपि च तदपूर्वसाधनत्वमेव बृहद्रथन्तरशन्दाभ्यां कक्ष्यते, तथाप्यन्वार- म्भणयिाया भारम्भदारा दर्शापूर्वार्थत्ववत् प्रस्तूयमानपदसमिः . भाट्टालङ्कारसहितमीमांसान्यायप्रकाशे- भिव्याहारेण प्रस्तावाख्यरवन्तरभक्तिद्वारैव निमीलनादीनां स्तो- आपूर्वार्धत्वपतीतेन वृहति प्रसक्तिः, एवं बृहद्धर्माणां रथन्तरपि । ननु स्वन्तरशब्दस्यापूर्वसाधनलक्षणया सामद्वयसाधारण्ये प्रस्तावाप्युभयनिरूपित एव द्वारं स्यात् । मैवम् । प्रथमबोधवेलायां रथन्तरीयभक्तिविशेषस्य द्वारत्वे निर्णीते पश्चादानर्थक्यपरिहाराय सत्यपि रथन्तरशब्दस्य लाक्षणिकत्वे वाधकाभावेन पूर्वावगनद्वार विशेषबाधायोगात नैमित्तिकानुरोधेन निमित्तस्येव द्वारविशेषानुरो धेन द्वारिशेषिणापि सोचसम्भवात् , अन्यथा नित्यकाम्यविधिभेदे- न नित्यकाम्यापूर्वयोर्भेदावश्यम्भावनान्वारम्भणीयाविधौ दर्शपूर्ण मासपदलक्षितद्विविधापूर्वसाधननिरूपितारम्भाङ्गत्वेन विहितायास्त- स्या नित्यापूर्वसाधनारम्भचिकीर्षयाऽनुष्ठितायाः काम्यापूर्वसाधन- तदारम्भाचिकीपायामावृत्तिः स्यात् । नच पूर्णमासारम्भवेलायां दर्शा रम्भस्येव नित्यापूर्वसाधनारम्भवेलायां काम्यापूर्वसाधनारम्भस्य चिकीपीनियमोनास्ति, येनोभयोद्देशेन तन्त्रेणान्बारम्भणीयानुष्ठानं स्यात् , अतस्तत्र दर्शपूर्णमासारम्भत्वेन यद्यारम्भस्य द्वारतोच्यते ?. तदैव काम्यारम्भाय पुनरनावृत्तिः सिध्यतीति तत्सित्यै दर्शपूर्ण- मासारम्भत्वेनारम्भस्य द्वारतामिच्छद्भिरवश्यमपूर्वसाधनलक्षणातः पूर्वोपस्थितिरेव शरणीकरणीया, तथा च तेनैव न्यायेन रथन्तरी. यप्रस्तावस्य द्वारत्वान्न बृहति रथन्तरधर्माणां प्रसक्तिः । यद्वा यथैव विप्रथमामित्यादौ व्यवस्थितनिर्देशानर्थक्यभयात् प्रधानापूर्वसाध. नलक्षणां परित्यज्य नियमापूर्वलक्षणाऽङ्गीक्रियते तथेहापि 'रथन्तरे प्रस्तुयमाने बृहति प्रस्तूयमान' इति व्यवस्थितनिर्देशवलाद्विभिन्न- नियमापूर्वलक्षणया धर्मव्यवस्थोपपादनीया । यद्यपि वैकल्पिक व्रीहियवयोर्नियमापूर्वमेकमेवेत्याकरे विकल्पनिरूपणस्य प्रसङ्ग- चिन्तासङ्गतिसिद्ध्यै स्थापितं, तथापि प्रकृते व्यवस्थितधर्मविध्य- न्यथानुपपया भिन्नमेव तत्कल्प्यते । तस्मादपूर्वसाधनलक्षणा " नियमविधिनिरूपणम् । निषिति हन्तिविधौ तदापादनमुखेन व्रीहिविधिना यवेषु हन्ति- नियमापादनात्तरिमश्च यवानामनुपातत्वादुपात्तनियम्यगतपाक्षिक- त्वस्य नियमविधिलक्षणाघटकत्वेऽनुपात्तनियमफलके वीहिवि. धावव्याप्तिरिति सिद्धम् । नचैवमनुपात्तनियम्यस्यैव पाक्षिकत्वं लक्षणघटकं स्यादिति शङ्क, हन्तिविधावव्याप्तः । नन्वस्तु तावदुपाचविधेयगतपाक्षिकत्वविवक्षा । नच प्रथमवि- धावव्याप्तिः उपानविधेयप्रथमस्यैव नियम्यत्वसम्भवात् द्रवीभूत- स्थ पिष्टस्य स्वयमेव प्रमरणसम्भवेन तदनुकूलव्यापारात्मनः अध्वर्युकर्तृपयनस्य नित्यप्राप्त्यभावात् । उपपादितं चैतत्फल- सार्यखण्डने । नापि व्रीहिविधावव्याप्तिः तस्याप्युपात्तत्रीहि- नियमपरत्वात् । तथा हि-आस्तां व्रीहिविध्यभावे संस्कार- वाक्याना मन्त्रवर्णस्य वा व्रीहिमापणसामर्थ्य, आस्तां च तद- भावे प्रोक्षणहत्यादेर्यवसाधारण्याभावः, तथापि प्रत्यक्षश्रुतिवि. नियुक्तयवावरुद्ध कर्मणि कथमिव संस्कारवाक्येभ्योमन्त्रवर्णाद्वा व्रीहिप्राप्तिः कल्पयितुं शक्यते । न यवानामपि साक्षाधा- गाङ्गत्वानुपपत्यालोचनेन पुरोडाशद्वारकयागाङ्गत्वं कल्प्यमेवेति कथं तैः संस्कारवाक्यादिहे तुकबीहिप्राप्तिकल्पनापतिबन्ध इति- शां, यत ऐन्द्री विनियोजकश्रुतिलिङ्गयोलिङ्गश्रुतिकल्पकत्व लिनेने- व श्रुत्या कल्प्यविनियोगासिद्ध्य कस्यापि कल्पनाया अनपेक्षणाद्यथा श्रुतेः प्राबल्यं तथा संस्कारविधिमन्त्रवर्णाभ्यामिव यवश्रुत्यादिविनि- योगसिद्ध्य न कापि कल्पनाऽपेक्ष्यते इति स्वीकार्य मेव परश्रुतेः प्रा. बल्यं, विनियोगोत्तरं तु समापतन्ती कल्पना न विनियोजकस्य दौर्बल्यमावति ऐन्येति श्रुतेर्गौणसामर्थकल्पकत्वेन दौर्बल्या- पत्तेः, अतः प्रबल यवशास्त्रप्रतिवद्धाभ्यां संस्कारविधिमन्त्राभ्यांबी- हिनियमाप्राप्तः त्रीदिशात्रं स्वविषयानयमफलकमेवं सम्भवतीति कथं हन्त्यादिनियमफलत्वेन वक्तुमुचितम् । किश्व केनापि हेतुना ३१२ भाट्टालङ्कारसहितमीमांसान्यायप्रकाशे- कचिदपि प्रयोगविशेषेऽप्रातस्य प्रापणं कुर्वविधिनियमविधिरि- त्युच्यते, यस्मिंश्च प्रयोगे सकलसंस्कारसहितप्रधानपर्याप्ता नीवारा भवेयुः वीयश्च प्रधानयात्रपर्याप्ता भवेयुस्तत्र संम्कारविधिम- त्राभ्यां नैव वी पादानं प्राप्नुयात् वीहिविध्यभावे हि ताभ्यां प्राप्नुवन्तोपि वीडयः पुगेडाशार्थत्वेनैव प्राप्नुयुः तदर्थत्वनैवापेक्ष- णात् । ततश्च वीहीणां शेषकार्याणां च पुरोडाशार्थत्वे तुल्ये मति बहूनां शेषकार्याणामनुरोधनोक्तमयोगे नीवाराणामेवोपादानं पा- प्नुयात् । सति तु व्रीहिविधौ तेन यागाङ्गत्वेन विहितवीहयोयद्याप र्यात्पुरोडाशद्वारैव यागाङ्गं भवन्ति नैनावता पुरोडाशस्य शेषाः एकहायना इवारुण्यं, अनः प्रधानाङ्गस्येव तीहीणां बहु पोपि सं- स्कारेभ्योबलवत्वेन संस्काराननादृत्य वीहीणामेव ग्रहणं प्राप्नोति, तस्माद्विधेयनीहीणामुक्तपयोग पापणमन्य लभ्यं वीहिविधः फलं सम्भवतीति न विध्यन्तरविषयीभूतहन्तेर्यवेषु नियमनं वीहिविधेः फळत्वेन वक्तुमुचित, एवं सति कथं वीहिविधावव्याप्तिः । वस्तुतस्तु 'नियमः पाक्षिके सतीति वासिकोक्तलक्षणेऽनुपा- तमतिव्याप्याद्यवारकतया निष्फलमुपात्तादिपदं प्रक्षिप्याव्य, प्त्यु- पन्यामः केवलमुपहासायैव भवति । तस्मात्पक्षे प्राप्तं येन नियम्यते स नियमविधिरिति क्षणमदुष्टमिति चेत् ? न, पूतीकानां प्रतिनि: वित्त्वेन नियमार्थविधावव्याप्तेः सुसदृशेषु द्रव्यान्तरेषु सत्सु ईप. सहशाना पूतीकानामत्यन्तापाः। यद्यप्यपूर्वविधिलक्षणानमरोक्त- न्यायेन धूतीकानां पाक्षिकत्वमुपपात तथापि 'हिरण्यगर्भः समवर्त- चाग्र इत्याघारमाघारयति' 'इषेत्वेति शाखांछिन्नत्ति' 'परिधों पशुनि- युञ्जति, 'उत्क केरवाजिनमासादयति' इति नियमविधिष्वव्याप्तिः तत्र तत्र कार्ये विनियोगवलेनैव कल्प्यसामर्थ्यानामेताद्वधिविधेयान वि- नियोगात्मागप्राप्तः। अलक्ष्या एवैत इति चेत्सन्तु, तथापि येन नि- यम्यते स नियमविधिरित्येतावतैव लक्षणनिर्वाह सति शेषवैयथानियमविधिनिरूपणम् विधिः । पक्ष ऽप्राप्तस्य तु यो विधिः स नियमविधिः । पतिः। अथनद्भिया यद्विषयः पाक्षिकः स नियमविधिरित्युच्चे- त! तथानि 'नमुक्थेन' इत्यादिषु वैकृनाग्निविधिष्वतिव्याप्ति: उत्तवादिवशन प्रकृतावणः पाक्षिकत्वावश्यम्भावात् । अथ येन नियम्यत इयत्र लक्षणं, वार्तिकस्था च पाक्षिकत्वोक्तिस्तत्ताप- यिक पनि चन् ? किं तनियमनम् ? यद्विधितृत्वन व्यपदिश्यते । अप्राप्तांशपूरणमिति चेत् ? हन्न 'सर्वभ्यः कामभ्यो दर्श पूर्णपासा' 'वृहद्रशन्तरमामा पृष्ठयः षडह'इत्यत्राति- च्याप्तिः भायम्य म्वर्गेनाफलोशपूरणार्थतात , द्वितीयस्य तृतीया- दिवहार चम्प्यावर देवपातशिपूरणार्थत्वात् । अथानि - स्तित्वेन प्राप्ताऽशो विशेष्यते? सर्वकामवाक्ये च स्वर्ग: प्राप्तः फलान्तरमप्राप्तमिनि निर्झरणानातिव्याप्तिः परहवा- क्यपि पाहिक योगद्यादावृहद्रयन्तरे प्राप्ते तृतीयादिष्व- प्राप्ते इति निद्रीपणानानिम्याप्तिः हम्नस्त के प्रीहिषु व्याप्तिः कए नेति निद्धारणाभावाद्धान्तिविधी लक्षणं सम्भवतीति चेत् ? एवमपि 'अश्वः यावादक्षिणा'इन्यत्र विधी प्राकृतदक्षिणा- कार्य विहिनम्याश्वस्य सर्ववियोदेयतया प्राप्तस्यतरविग्भ्य- आचिछा ब्राह्मयम्य विदधाम 'स ब्रह्मण देग' इतिविधावति. च्याप्तिः पागम्मादिषः कश्रितवांशांद्राह्मण देयः कश्चिनकोनिमाप्य. पायांनिद्राणान् । ननु पररवाक्ये 'स ब्रह्मणे देय' इति च वाक्ये टायवादोदुम्बरताविधिवनियमविधित्वमेवास्तीति कथ. मनिव्याप्तिविषयत्वमिति चत् ? तर्हि तुल्यन्यायतया पूर्वोदाहृताना. माघारमन्त्रादिविधीनां नियमविधित्वमेवोचितपिति तेषु पक्षमाप्त- विषयत्वाभावादब्याप्तिः न हि तदाहरणेषु विषयपाक्षिकत्वं के नाप्युपपादयितुं शक्यम् , अतः कथं नियमविधिलक्षणमिति चे. .. . भाट्टालङ्कारसहितमीमांसान्यायप्रकाशे- तबाह । पक्ष इति । पक्षे -कचिदुद्देश्य सम्पादनसमये यादृग्रूपं विधिपर्यवमानं ताग्रूपं प्रशब्दार्थः । आप्तिःकर्तव्यताप्रतीतिः । अनाप्तिरकर्त- व्यनापतीतिः विशिष्य मानान्तरानधिगतसाधनतारूपं विदधाया. क्षिपनी निविधिः स्वपर्यवसानगोचरीभूतरूपविशिष्टविपयस्य क- चिद्देश्यसमये कर्तव्यत्वाङ्गीकारेण कचिद्देश्यसमये कर्तव्यत्व- शङ्खायामज्ञातसाधन नाक्षेपकोनियमविधिरिति वाक्यार्थः । उक्त- विधपाक्षिकाकर्त्तव्यत्वशङ्कायां यत्कर्तृक आक्षेप आपतति स नि- यमविधिरितितु निष्कर्षः, हन्तिविधिना हि हन्तरपूर्वीयवितुपी- भावार्थत्वेन कर्तव्यत्वे बोधिते जायते एव प्रेक्षावतामीशी शङ्का, हन्ति विनापि वितुषीभावसम्भवे क्वचित्प्रयोग हन्तेरकरणं किं न स्यादिति तद्वशेन नियमादृष्टहेतुतामेष आक्षिपतीति ह. न्तिविधेनियमविधित्वमुपपन्नम् । यद्यपि स्वर्गकामोयजेतेत्यादिविधि- नाऽपूर्वाक्षेपः क्रियते यद्यपि तद्विषये शक्यत्वे सन्देहापाक्षि- काकर्तव्यत्वशङ्कापि सम्भवति तथापि न तस्यां स आपतति इति नचानिधसङ्गः। यद्यपि 'इषत्वति छिनत्ती इत्यादौ विधौ ट्रपि विधेयमन्त्रादेः स्वरूपेण समवेतार्थप्रकाशनादिदृष्टकार्यासमर्थत्वेन तादाप्रतीतेनं पाक्षिकाकर्तव्यत्वशङ्कास्पदत्वं तथापि यादृपे छिनमीत्यध्याहारादिविशिष्टे विधेये विधेः पर्यवसानं तादृग्रूपस्य तस्य तादर्यप्रतीतौ भवत्येव तादृशशङ्कास्पदत्वमिति तत्र ल. क्षणाप्रसङ्गशङ्कां वारयितुमुक्तार्थपशब्दग्रहणम् । नन्वेवमपि नियमादृष्टमनाक्षिपत्सु केषु चिनियमाविधिषु त. दाक्षेपघटितस्योक्तलक्षणस्याव्याप्तिः स्यादेव, तथाहि 'औदुम्ब- रोपोभवति इति वैकृतेन विधिना नैव स्वादिरताजन्यत्वेन क्लृप्तनियमादृष्टं प्रति हेतुत्वाक्षेपादुपप से, नियमापूर्वमाक्षिप्यते 'रवादिरोस्पोभवति' इति वैकृतविधिना तु न तत्तत्साधनस्वमप्या- . नियमविधिनिरूपणम् । क्षिप्यने यसमाधाना कम्य तस्यैव सर्व प योगेषु फलोपधा- नमित्याक्षमायण तपः, 'उत्तर हन् द्विरात्रस्य गृह्यते' इत्यत्र नव नियमासम्बन्धासंपापि, ग्रहणम्यच क्ररपूर्वफलीपधान- मित्यापमाण नदपनः । एवं मिश्रमते कृते 'रथन्तरं पृष्ठं भव- तिइति विधावा तत्सम्बन्धाक्षेपाभानोबोध्यः 'ऋनीभार्यामुपेयात्' इत्यत्र विषयपाइएमामान्यमपि प्रति हेतुतं नाक्षिप्यते नतरां नियमाएं पनि भरणम्य भगवायतुल्लापन तत्परि- हाराय वक्षिपमाण पपना, ब्राह्मणं ,मनि वृत्यर्थयाजनादि- नियमविधी न विवयम्य न कं चिन्मति पारार्यमप्याक्षिप्येत उपायान्नमा प्रत्यायवाक्षपण तदुपपत्तेः 'प्रतिग्रहस- गापि मम नत्र व यत् इति शामवशे नाकरणस्य प्रत्यवाय- हेतुल्यायोगान् । यथाका कपमान मनं रिक्शादिधनाभावनावश्यकर्तव्यं धनाजन यदा भवति तदा क्रिपाणपतग्रोभ्युदयायेति । तत्मा दिमात्रम् । वहानगरपानियतीपायेजने प्रकृतस्य प्रत्य- वागाभानापन: प कर्मणां साम्यम्'इत्यादिशास्त्रेण च ताशानन मानिगामिहीन जातिवापाइकप्रत्यवायहेतुत्वाव गते पनि पानी निगादियांवश्वाङ्गीकारे 'नाननं वदेत'इस्या- दिए जयपुर पानिपा नियमाप पु निगमादृष्टाक्षपघटित- लक्षणासम्मवादयितयः । कन्वर्था स्थायिनोवर्जनम्ग क्रत्व- पूर्वरतुन्वाक्षेपण पपार्थषु च निपध्यस्य प्रत्यवाय हेतुत्वाक्षेपेण तदुभयोपपतः, भोनियमादाक्षपपीटतलक्षणानुपपत्तिरिति चेत् ? सन्यम्, न सूतलक्षण नियमाप्रवेशोस्ति, क्षिपसामान्य घटित- स्थापि तस्य मद्धोदाहरण दृत्ति दर्शयितुं परं तत्र सम्भव- भियमारष्टाक्षपोऽस्माभिरुदाहृतः । भवदुदाहृननियमोदाहरणेषु तु भवदुक्तरीत्यवास्ति तावत्कश्चिदाक्षेपः स चोक्तविधपाक्षिकाकर्तव्यत्व- , भाट्टालङ्कारसहितमीमांसान्यायप्रकाशे- शङ्कानिमित्त एवेति सम्भवत्येव तेषु लक्षणानुगमः अतएव खादिरो- मोभवति'इत्यादिवै कृतविधिविधेयस्य खादिरतादेनितिनियमापूर्व मानभावस्यापि यादृश एव तत्सम्बन्धः प्रागज्ञातस्तादृशाक्षपण लक्षणं तत्रोपपादनीयमिति सूचनार्थ मूल ज्ञानार्थोविधि शब्दः । ननु यथाऽन्वयव्यतिर कीसद्धत्याद्वतुष्यार्थत्ववोधो न हन्तिविधेः फलं तथा हन्दिनियमापि तत्फलं, हन्निाकाशनसमर्थस्य 'अवरक्षादिवः सपतं- वध्यामम् इति मन्त्रस्य लिङ्गप्रकरणावगतक्रत्वर्थत्वानुपपत्तिकल्पित- विधिनैव तत्प्राप्तिसम्भवात् । उक्तं हि तृतीयेऽध्याये ग्रहणावेक्षण- सम्यग्जरणप्रकाशकमन्त्राणां भक्षानुवाकसमाख्यासह कृतलिङ्गाव. गतस्य भक्षणापयोगिग्रहणादिप्रकाशनार्थत्वस्य निर्वाहाय ग्रहणा- दिनियमकल्पना । यद्वा 'वारणो यज्ञावचरोवैकंकतो यज्ञावचर' इति शास्त्रेण दर्शादियागसाधनत्वेनावगतोलूख लमुसलयोरुत्पत्ति- शिष्टद्रव्यान्तरावरुदेष्वाग्नेयादिषु साक्षादसम्भवत्साधनत्वयोः केन द्वारेण तनिर्वाह इत्याकाङ्क्षायां पुरोडाशप्रकृतितया विहितवी- हीणां वैतुष्योपायाकासामालोचयतो हन्तिमात्रसामर्थ्य चानयोरा- लोचयतो भवत्येवं बुद्धिः उलूख लमुसलाभ्यां हन्तिद्वारेण क्रता- चुपकुर्यादिति । नच इन्तरनियत्वं तवारेण ताभ्या निसवदुपकर्तु शक्यते इति तद्वलेनैव भवति हन्तिनियमसिद्धिरिति न हन्तिविधे- नियमफलकत्त्वसम्भः । किं तर्हि तत्प्रयोजनमिति चेत् ! रशना- मन्त्रविधिना गईभरशनाया इवामुनापि यवपरिस-ख्यैव भवतु । नच प्राप्तस्यापि नियमस्याभ्युदयशिर स्कं पुनर्विधानमेवोचितं अ- नारभ्याधीतसाप्तदश्यविधिवत् न तु परिस-ख्याफलकत्वमिति श- ङ्कास्पदम् । रशनामन्त्रविधेरपि तथैवाभ्युदयाशरस्कपुनाविध्यर्थत्वा. पत्तेः । नचैवमपि हन्तिस्वरूपस्य तन्नियमस्य वा यवेभ्यः परि- सङ्ख्यानं क्रियत इत्यत्र किं नियामकमित्यपि शङ्कास्पदं, यकृतां प्राप्तिमालोच्य विधिः परिसङ्ख्या फलत्वं प्रतिपद्यते तस्य स्वरूपनियमविधिनिरूपणम् । + प्रापकत्वे स्यादयं स्वरूपपरिसङ्ख्याविधिः । नचैवमस्ति, लौकिक- प्रमाणमेव हि हन्तिस्वरूपापकं, यदि तन्मात्रालोचनेनार्य विधिः प्रवर्नेत तेनानियतप्राप्तस्य नियमपर एव स्यात, यतस्तु मन्त्रलिङ्ग- कल्प्यविधिना नियममाप्तिमालाच्य प्रवत्तते, अत एव परिसङ्घयाफ- लोभवति, ततश्च परिसक्याफलत्वापादिकां प्राप्तिं कुर्वता शास्त्रेण नियमप्राप्तिमालोच्य क्रियमाणा परिसङ्गया रशनामन्त्रविधाविव ह. न्तिविधावपि नियमाचरेव भवितुमहतीति । स्यादेतत्-नियमप्राप्ति- मालोच्य क्रियमाणा परिसइख्या रशनामन्त्रविधाविव परिसडू. ख्याविधि प्रतिपद्यते आलोचदेवासी स्वरूपप्राप्तिं तत्पूर्वभावि- नीमपि तदानीं, अन्यथा नियमस्यैव बुध नारोहात,तुल्ये चालोचने शब्दोपात्तस्वरूपस्व परिमङ्गया युक्ता, नाशब्दोपातम्य नियम- स्येति । मैवम् । स्वरूपपरिसङ्घयायां हि नितिनियमानियमाऽह- टान्तरकल्पनमापद्यते, नियमपरिसख्यायां तु नियमादृष्टस्याक्लुप्त- स्याङ्गत्वमात्रमिति लाघवात् स्वरूपपरिमलयायामापद्यमानस्वरूप. नियमोभयमापकमानबाधानियमपरिमयायामापद्यमानस्य नियम- प्रापकमानमात्रवाधस्यौचित्याच । अत एवाङ्गिरसां द्विरात्रे 'षोडश्यु- सर' इति वाक्ये वृत्तिकारमतेन परिसङ्गयाङ्गीकारेपि तत्तचोदकपा- सवैकल्पिकपोडशिलरूपपरिसन्यामनङ्गीकृत्य 'उत्तरेऽहन्द्रिरात्रस्य गृह्यत' इत्यनारभ्यवादमाप्तनियमपरिसङ्घयवाङ्गीक्रियते, न तु ह. न्तिविधेयवपरिसयार्थल्वे पोक्षणविधेरपि तदर्थत्वमेव स्यात्तुल्य- न्यायत्वात्, नथा सति 'बीहिभिर्यजेत'इन्यस्य वैयापातः, इदं हि शास्त्रं न व्रीहिनियमपरं तस्यान्यलभ्यत्वात् , किन्तु प्रोक्षणहन्ति- शास्रगतबीहिपदयोरपूर्वसाधनलक्षणोपादानेन यवेषु प्रोक्षणहन्त्योः पाप्तिनियमफलं, उपपादिता चाऽपूर्वसाधनलक्षणा ऽधस्तात् । अतो न हन्तिविधेः परिसङ्खथार्थत्वम् । भवतु तर्हि समाख्यागोचरत्वापा- इनेन हन्तावध्वर्युकर्तृकत्वमापकशास्त्रार्थत्वमस्येत्यपि न शहां, मन्त्र- .. भाट्टालङ्कारसहितमीमांसान्यायप्रकाशे- यथा 'ब्रीहीनवहन्ति इत्यादिः । अनेन हि विधिनाऽव- नच समाख्ययाऽध्वर्युकर्नुकत्वे निर्णीते हन्तिमन्त्रेऽवध्यासमित्युत्तमपुरुषः प्रयोगेणैव मन्त्राचारयितु कर्तृकत्वावगत्या तल्लाभात् याजमानकाण्डे पि हन्तिवाक्याम्नातमहिम्ना पाप्लेन यजमानकर्तृ. कत्वनाध्वर्युकर्तृकत्वस्य बाधः स्यादिति शङ्ख्यं, तत्राम्नातस्य द्वन्द्वतासंपादनात्मकगुणविधानने चरितार्थस्य मानान्तरवाधा- वहार्थाप्रापकत्वादिति व्यर्थ एव इन्तिविधिरितिचन्न । व्रीहिवि. धेर्तीहिनियमपरत्वसम्भवस्याऽपि प्रागुपपादितत्वात् , अतोनैव ई- तिविधेनियमपरत्वामित्याशयेनाह। किंत्विति । समाधत्ते । नियमहति । तमेव विवृणोति । सचे- ति । अयमाशयः 'वीहीनमहन्ति'इत्यस्य न तावत्फलतः परि- सङ्ख्यात्वं सम्भवति यवसाधारण्येन हंतिप्रापकश्रुतिकल्पनामूल- भूताया अवक्षर इत्यादिमन्त्रस्य प्रकरणे नित्यवदाम्नानं कि. मर्थमित्याकाङ्काया ब्रीहिहन्तिसम्बन्धबोधकश्रुतिदर्शनऽप्यनुच्छे. दान् । यदि ह्यश्वाभिधानी वहीहयोपि सर्वपयोगध्वनुवर्तेरन् तदा 'इमामगृभ्णन्"इतिमन्त्री नित्यवदाम्नानकैमर्याकाङ्काया अश्वाभिधानीसम्बन्धबोधकश्रुत्यैवावरक्ष इति मन्त्रीयनित्यवदा- म्नानकैमाकाङ्क्षायाः व्रीहिहन्तिसम्बन्धबोधकश्रुत्या भवेदु- च्छेदः, स्याञ्च गर्दभाभिधान्या इव यवानामनिवृत्तिः । नचैव- मस्ति । अथ पाक्षिकेपि व्रीहिहन्तौ प्रकाश्यत्वेन लब्धे मन्त्रः किमर्थ इत्याकासा निवृत्तनित्यवदाम्नातस्यापि विशेषस्य पाक्षिक- शेष्यनुरोधेन पाक्षिकत्वस्योचितत्वात्सम्भवत्येव यवसाधारणहन्ति- पापकश्रुतिकल्पनोच्छेदेन फलतः परिसङ्घधेत्युच्यते ? तीसत्यपि इन्तिविधावाक्षेपतः पक्षमाप्तोहन्तिप्रकाश्यत्वेनवाऽवरक्ष इति मन्त्र स्योलुखळमुसलयोश्च कैमर्थ्याकासोपशमात्रेव हन्तिनियामकश्रुतिनियमविधिनिरूपणम् । घातस्य न वैतुष्यार्थत्वं बोध्यते, अन्वयव्यतिरेकसिद्ध- स्वात् । किन्तु नियमः । स चाप्राप्तांशपूरणम् , बैतुष्य- स्य हि नानोपायसाध्यत्वात यस्यां दशायामवघातं प- रिहृत्योपायान्तरं ग्रहीतुमारभते तस्यां दशायामवघात- स्याऽप्राप्तत्वेन तद्विधानात्मकमप्राप्तांशपूरणमेवानन वि- कल्पनात्यानमिति हनिविधेरमाप्तनियमविधित्वमेव स्यात्, नहि विधितः पक्षप्राप्तस्यैत्र द्वारत्वं नापेक्षन इत्यत्र नियामकमस्ति, अ. भ्युदयेष्टिगतदधिषयसोः प्रणीताधर्मपापकन्यायेन कुतोपि प्रमाणा- दवगतापूर्वमाधनभावस्य द्वारस्वाचियात् । अय मन्त्रस्प निसव- दानानान्यथानुपपत्या यवसाधारण्येन हन्तिप्रापकश्रुतिकल्पना- मभ्युपेत्य हन्सिविधौ शाब्दपरिसङ्खयैवोच्पेत ? तत्र दोपत्रयापत्तिः ततोवरमभ्युदय शिरस्कनियमाङ्गीकरणमिति प्रकारान्तरेणाक्षेपपरि- हारद्योतनानार्थ एवकारः भिन्नक्रमश्च अनेन यति । अयमाशयः यद्यपि मन्त्रस्यालखलमुसल योऽङ्गित्वानुषपत्या हन्तिनियमविधि- रनुमीयते तथापि श्रुतहन्तिविधिनैव हन्तिनियमः क्रियते इति श- क्यत एव वक्तुं, अनुमितविधिः श्रुताद्भिन्न इत्यत्र मानाभावात् योमन्त्रबलादनुमितः स एवायमिति प्रत्यभिज्ञासम्भवाच । कोहि प्रेक्षावान्धूमेन पर्वते वान्हमनुमाय ततः पर्वते स्वदृष्टधूमजननसमर्थ- वन्हि प्रत्यक्षेणानुभवन्नेवाऽनुमितोयःस एवायमिति न प्रत्यभिजा- नीयात । नन्वेवं मन्त्राधिकरणे 'तदर्थशास्त्रादिति पूर्वपक्षसूत्रा- वयन मन्त्रलिङ्गप्राप्यविनियोगार्थानां शास्त्राणां सिद्धान्तिनं प्रति यदानर्थक्यापादनं कृतं यच्च सिद्धान्तिना तेषां परिसङ्ख्याद्यर्थतया- ऽर्थवत्वमुक्तं तदुभयमप्यनुपपन्न मन्त्रलिङ्गानुमितैः सह श्रुतानां भे- दाभावेनाऽप्राप्ततत्तद्विनियोगपरत्वस्यैव सम्भवादिति चेन्न । लिङ्गा ३२० भाट्टालङ्कार सहितमीमांसान्यायप्रकाशे- धनुमेयानां लिङ्गादिविनियोज्यमन्त्रादिगोचराणां श्रुत्यभेदायोगात्, नहि अगुरुपौरभेण धूमेन वहिपनुपाय तनः पर्वतेऽतदिन्धनं वन्हि पश्यन्नपि कश्चित्प्रेक्षावान् प्रत्यभिजानीयादनुमितः सायमिति । नवमवरक्ष इति मन्त्रानुमेयो हुन्तिविधिरपि नित्यानुमेयतच्छुना- द्भिन्न इति शक्यं. लिङ्गादिविनियोज्यमन्त्रादिशषिभूत हन्त्यादिवि- षयाणां कचिदानाताना मेव मन्त्रान्नानाद्यनुपपत्तिकल्पकत्वस्य वक्तु मुचितत्वात् । ननु मन्त्रसामयन मन्त्राविषयिणी श्रुलिर्नित्यानुमे वैवानुमीयते तच्छेषिणी तु कचिदानात वेत्यत्र किं नियामक- मिति चेत् ? शृणु, लिङ्गादिकल्प्यास्तविनियोज्यमन्त्रादिविपया- स्तावच्छुतयोलाघवान्नित्यानुफेया एव स्त्रक्रियन्ते आन्नातानां स्न. रूपसच्चमनादिकालीनानककत काध्ययनविषयत्वं च कल्पयामिति- गौरवं, नित्यानुमेयानां तु सत्वमात्रमित्यतिलाघवं, प्रतिप्रकरणं चा- नातविधिविहिताङ्गेभ्योऽधिकसङ्खयानां लिङ्गादिविनियोज्याङ्गाना विधायिकाः श्रुनयोऽनुपलभ्यमानानान्नातत्वेन सम्भावयितुमाप शक्यन्ते ईदृशवंदपस्थानमाहन्नव बलाबलाधिकरणादो लिङ्गादि- भिनित्यानुयश्रुत्यनुमानकथनं मन्त्राधिकरणे तदर्थशास्त्राणां प. रिसङ्ख्याद्यर्थत्ववर्णनं च सङ्गच्छ ने 1 यद्यप्युक्तरीत्या लिङ्गादिविनि- योज्यमन्त्रादिशेषिहन्तिविषयश्रुतेरपि नित्यानुमेयत्वे लाघवं तुल्यं तथापीदृशश्रुतेरान्नाताया एव कल्पनमुचितं तथाहि मन्त्रगतलिङ्गा. दिना प्रथम मन्त्रस्यैव विनियोजिका श्रुतिरनुमीयते अनेन मन्त्रण इन्ति कुर्यादिति, ततोमानान्तरानवगतविनियोगस्य इन्तेकडे श्यत्वानुपपत्या हन्तिविधिः कल्प्यते । स च यदि नित्यानुमेय: स्यान्नव मानान्तरं स्यात् स्वानपेक्षप्रपाजनकमेव हि स्वमाना. न्तरम् । नच नियानुमापकमनपेक्ष्य मानत्वमपि सम्भाव्यते अतो हेतोर्मन्त्रविनियोगस्य लिङ्गप्रमेयत्ववत् हन्तिविनियोगस्य मन्त्रविधिप्रमेयत्वमापद्येत हन्तिविधेर्नित्यानुमेयत्वे । नच यद्विधिःपरिसङ्खयाविधिनिरूपणम् ३२१ मेयविनियोगं यत् तस्य तद्विधिविधेयभावनाबामुद्देश्यत्वं सम्भवति, अतोययोदश्यत्वानुपपच्या इन्तिविधिः कलप्यते नित्यानुमेय हन्तिवि- ध्यनुमाने तस्मातादवस्थ वाकविदाम्नातस्यैव तस्वानुमानमुचितं, दृश्यते प्रनिप्रकरणं मन्त्राद्याम्नानान्यथानुपपत्तिमहिम्ना सम्भव त्पाप्तिकविनियोगाना मन्त्रादिविशेषाणां विधयः तथाहि दर्शपूर्ण- मासयोस्तावपदुपलयोरासाद नान्यथानुपपस्या 'असंवपन्तोषि- पाणि कुरुतात्' इति मन्त्रवलेन च सम्भवत्माप्लिकेपि पेपणे विधिरा- म्नातः तण्डुलापिनष्टीति 'जनयत्यै त्वा संयोमी' तिमन्त्रबलेन सम्भ. वत्माप्तिके च संयवने 'पिष्टाने संयोति'इति 'देवस्त्वा सविता अपयतु' 'अविदहन्तः श्रपयत इति मन्त्राभ्यां सम्भवत्प्राप्तिके श्रपणे 'कपालेषु श्रपयति इति । नचैषां यवपरिसङ्ख्यार्थत्वं सम्भवति, एषु श्री.ह्यश्रवणात् । नाप्यनयुसम्बन्धमाप्त्यर्थत्वं, संयौमीत्युत्तमपुरु- षेण संयवने सत्ताः, पेषणश्रपणयोस्तु भैपाचगवान्यकर्तृकत्व- योः समाख्ययाऽध्वर्युकर्तृत्वकल्पनायोगात् प्रयोजकर्तृत्वस्य तु पैपाहिम्नैव सिद्धेः । नच श्रपणविधेश्चित्रेष्टितण्डुलेषु त्रैहत्व- नियमनिवृत्तिफलत्वमपि, श्रुतविधिन्यायेन मन्त्रकल्प्यश्रपणविधि- नापि तत्सिद्धेः, तथा पशो 'परिवीरसि' 'युवा सुवासाः परि- वीत' इति करणक्रियमाणानुवादिमन्त्रबलेन सम्भवत्प्राप्तिके परि. व्याणेऽध्रिगुऔषवलेन सम्भवत्याप्तिकयोः संज्ञपनविशसनयोः 'छा- गस्य च वपया' इति मन्त्रबलेन सम्भवत्प्राप्तिकेपि पश्वेकत्वे विधयोऽनन्यप्रयोजना आम्नायन्ते तथा समेपि 'गवा ते क्रीणामि सोमन्ते क्रीणाम्यूर्जस्वन्तम्' इति मन्त्राभ्यां कये 'उप- यापगृहीतोसीन्द्रनायुभ्यां त्वा जुष्टं गृहागि उपयामगृह तोसि मि- त्रावरुणाभ्यां त्वा जुष्टं' इसादिमन्त्रैः सम्भवत्प्राप्तिकेषु ग्रहणेषु च विधयः श्रूयन्ते । नच प्रतिप्रकरणमाम्नानानामीशानेकवि- धीनां वैवी शक्यं वक्तुम् । नच प्रत्येकमभ्युदयशिरस्क- . ३२२ भाहालङ्कारसहितमीमांसान्यायप्रकाशे- प्राप्तिकतमपि युक्तं अनेकादृष्टकल्पनागौरवात् प्राप्तस्याप्य भ्युद- यशिरस्कविधिसम्भवे च विहितस्य विधानायोगेन फर्मान्तर- कल्पनाया: काप्यनुदयापत्तेः । ईदृशवेदप्रस्थानमहिम्नैन चाकरे तत्र तत्सम्भवत्प्रयो- जनान्तराणामपि विधीनां मन्त्राद्याम्नानान्यथानुपपत्ति- लभ्यविधि कार्यविधित्वमङ्गीकृत्य सिद्धान्तवर्णनं दृश्यते 'चतुर चतुरोमुष्टीनिर्बपतिइत्यत्र तावत् 'अग्नये जुष्ट निर्वपामि'इति मन्त्रेण सम्भवत्प्राप्तिकस्यापि निर्वापस्य विधिमङ्गीकृत्य चतुर्मुष्टिनिर्वापस्य यदर्थत्वात्तैनैवानुसमय इति सिद्धान्तितं पञ्चमे । चतुःसङ्खयानुष्टिपरिमाणयोश्च निर्वापाङ्गत्वसाम्यात्सप्तदश- शरावे चरौ प्रथमोपस्थितचतुःसङ्घय यानुग्रहः कार्य इत्युक्तं दशमे । शक्यते चात्र वक्तुं मुष्टयनुवादेन चतुःसङ्ख्या विधीयत इति । नहि मन्त्रेण सम्भवत्याप्तिकस्य निर्वापस्य पापणे समुद्भूता वैयर्यशङ्काऽभ्युदयशिरस्कत्वकल्पनापर्यन्तं व्यापियते न तु मुष्टयनुवादन चतुःसङ्घषाविधिवाक्यमयोजनत्वेन स्वीकरोतीति सङ्गच्छते इति मन्त्रानु मितानित्यानुमेय श्रुत्या निर्वापप्राप्त्यभ्युपगमे सिद्धान्तद्वयमप्यनुपपन्नं स्यात् । न चाप्राप्तमुष्ट्य नुवादासम्भव इत्यपि शङ्कास्पदं, पक्षप्राप्तानुवादेनापि गुणविधिसम्भवात् सामान्यशा- स्त्रप्रापितदाक्षिण हस्तगतपरस्पर सहितपञ्चा आङ्गुलिकर्तृकव्यापारप्रकाश- केन ‘यच्छन्तां पञ्च'इति मन्त्रेण निर्वापागतयाऽवधारितेन मुष्टेर्नि- त्यमाप्तिसम्भवाच्च । तथा क्रमागताङ्गभावाभिः 'त्रिनी पूर्णमास्या- मितित्रचोभ्यां व्यवस्थापिताभिरनुवाक्याभिः सम्भवत्प्राप्तिकयोरपि देवतयोः 'अग्नीषोमाभ्यामाज्यभागी यजति इतिवाक्ये विधिमङ्गीकृ- स्पदशमे सिद्धान्तितं प्रथमाज्यभागोन प्रधानदेवतासंस्कारकारको- द्वन्द्वोपात्तमारूप्यवाधप्रसङ्गात् । शक्य चात्र वक्तुं इतरेतरयुक्त- योर्देवतात्वं विधीयते इति । नहि तादृशेपि प्रपोजने सम्भवत्यभ्युपरिसङ्घयाविधिनिरूपणम् । दयशिरस्कत्वं वक्तुमुचितं, ततश्च द्वयोरप्याज्यभागयोः संस्कार- कर्मत्वं स्यादिति सिद्धान्तहानिः । एवमन्यत्राप्यूह्यम् । अत ईदृश- सिद्धान्तवर्णनं कुर्वतामाचार्याणाप एवाभिमायो लक्ष्यते यन्म- बाम्नातान्यथानुपपत्त्या पन्त्रशेपिविषयत्वेन कल्प्यमानश्रुतिन नि- त्यानुमेया, किन्तु कचिदाम्नातैव, तथैव वेदप्रस्थानदर्शना. दिति । उचितं च वेदार्थनिर्णयाय प्रवृत्तर्वेदप्रस्थानमनुस्मृत्यैव वे. दार्थनिरूपणं कर्तुम् । अतएव स्मृतिपादे वार्तिककारः सर्वाचारप्रामाण्य- निर्वाहार्थमाचाराः प्रमाणमित्येकच श्रुतिः कल्प्येतिपक्षे पपादि- तेपि न्यायसुधायामुक्तं कतिपयाचारमूलश्रुतीनामुपलम्भात्प्रत्येका- चारमूलानेकशुतियल्पनमेवाभिप्रेतमिति । तथा विध्यन्ताधिकरणे सौर्यादिषु लौकिकस्थालीपाकादिविध्यन्तप्राप्तिमाशयोक्तं सबपि स्मातकर्मणामपि प्रत्यक्षवेदविहितत्वेन चोदकत्वे त्रय्या वैतानि. ककर्मनिरूपणोद्देशेन प्रवृत्तेस्त्रयीप्रवृत्युद्देश्यनिरूपणत्वेन मुसदृशत्वा- दर्शादिविध्यन्तस्यैवातिदेश इति । अतः सिद्धर्मतन्मन्त्राम्नाना- धनुपपत्त्या हन्तिविध्यनुमानेपि न श्रुतविधेईन्तिनियमार्थत्व- व्याघातः कचिदानानं विषयीकुर्वताऽनुमानेनास्यैव विषयीकरण- सम्भवादिति । एतेनाकरणनिमित्तप्रायश्चित्तविध्योर्यथाक्रमं विधिनिषेधानुमा- पकत्व सम्भवांप सन्ध्यावन्दनादिविधिब्रह्महयादिनिषेधानां वैय- यनिरासो बोध्यः । यस्मिन्नेव हितासीयेऽधिकरणे ग्रहणावेक्षणस- म्यग्जरणमन्त्रबलाद्हणादिकर्तव्यतानुमानमुक्तं तत्रैवमनेन सम्यक जरणाभावे प्रायश्चिताम्नानबलादपि सम्यग्जरणकर्तव्यतानुमान मुक्तं, तत्र यदि लिलादिभिर्मन्त्रादिश्रुतय इव प्रायश्चित्तविधिभिर्नि- त्यानुमेया विधिनिषेधा अनुमीयेरन तदा तैरेव प्रतिपन्नार्थाः श्रुति- विधिनिषेधाः समस्ता व्यर्था एत्र भवेयुः । न च तेषां कुशकाशा३२४ भाहालङ्कार सहितमीमांसान्यायप्रकाशे- वलम्बनेनापि प्रयोजनान्तरं वक्तुं शक्यम् , अतोत्रानुमीयमाना अपि विधिनिषेधा न प्रत्यक्षेभ्योभिना अनुमोयन्त इत्यङ्गीकृत्यैवा. र्थवत्त्वमुपादनीयमिति । अथ परिसलवालक्षणे तवान्यत्रेति पदाभ्यां शेपिणौ वि. बक्षितौ ? उन शेषों ? उतशेषशेषिभावनिरूपको कीचित् ? उत निमित्तभूती ? उताश्रय भूतौ ? अथ विध्युपात्तानुपातौ ? अथ ग्राह्य- व्यावर्तनीयौ ? नायः 'शस्यन्ता प्रायणीया सन्तिष्ठत' इति शेषप. रिसङ्घयायामपाः अनेक स्पिन शेपिण्यकशेषमाप्तिमपेक्ष्य प्रवृत्तो विधिः परिसङ्ख्थेति हि लक्षणं तादशी प्राप्तिमपेक्ष्य प्रत्ते विधा- वेव सम्भवति । नत्रोक्तविधिस्तादृशः एकस्मिन् प्रायणीयारूपशेपि. प्पनेक शेषप्राप्तिमपेक्ष्यैव प्रवृत्तत्वात् । न द्वितीयः तयैव दिशा सिद्ध- लक्षणस्य 'इत्यवाभिधानीमादत्ते' 'दण्डी प्रैषानन्वाह'इति शेष्यन्तर- परिसङ्घयायामव्यासः । न तृतीयः तथा सति हि शेपशेषिभावस. म्बन्धनानेकस्मिन्नेकप्राप्तिमपेक्ष्य प्रवृत्तत्वं लक्षणमुक्तं स्यात् तत्र च 'सायं जुहोति'इति 'प्रातर्जुहोति इति निमित्तपरिसङ्घयायामव्याप्तिः एकस्मिन्नग्निहोत्रेऽनेकजीवनानां यावजीववाक्यानिमित्तत्वेन प्रा. प्तिमपेक्ष्य ह्ययं विधिः सायंप्रातःकालानवच्छिन्नजीवनानां नि- मित्ततां परिसञ्चष्टे न शेषशेपिभावसम्बन्धेन तथा, 'चाग्वा एपा यदैन्द्रवायवाग्राहा गृह्यन्त' इत्याश्रयान्तरपरिसङ्घयायामव्याप्तिः अयं विधिर्हि शुक्राग्रतादिकाम्यगुणं प्रति धाराग्रहाणामाश्रयत्वेन प्राप्तिमपेक्ष्याधाराग्रहनिवृत्तिं करोति, न शेषशेषिभावन । न चतुर्थप- ञ्चमौ शेषान्तरशेष्यन्तरपरिसङ्घघास्वव्याप्त्यापनः । स्यात्तर्हि षष्ठ- स्तथासति सर्वोक्तोदाहरणानां सङ्ग्रहसम्भवादिति चेत्, सत्यं, तथा- पि 'यदि रथन्तरसामा सोमः स्यादैन्द्रवायवाग्रान् ग्रहान् गृहीयाद' इति परिसङ्ख्यायामव्याप्तिः अनेन हि विधिना यासु रथन्तरसाम- कासु अताहशीषु च विकृतिष्वैन्द्रवायवाग्रतायाः प्राप्तिमपेक्ष्य रथ. परिसङ्घयाविधिनिरूपणम् । ३२५ न्तरसाम कविकृतिभ्यस्तस्या निवृत्ति कुर्वता परि सङ्ख्यात्वमनुभवित- व्यं तासां मध्ये नैतद्विव्युपत्ता काचित्, एवं दीक्षाः सोमस्य दक्षिणाः सोमस्य' इति परिसङ्घयाविध्योरयच्याप्तिः ज्योतिष्टोमविकृतिषु तदङ्गविकृतिषु च दीक्षादक्षिणस्य प्राप्तिमालोच्य ह्ययं विधिरङ्गविक- तिभ्यः तत्परिसङ्घयां कुर्यान्नचासां मध्ये काचिदतद्विध्युपात्ता। अयोच्येत परिसङ्ख्या लक्षणार्तिकगताभ्यां तदन्यशब्दाभ्यां सर्वनागवेन निर्दिष्टभतिनिर्देशस्वभावाभ्यामपि न निर्दिष्टप्रतिनिर्दे शः सम्भवति स्वनिर्देशाहस्यावाभिधान्यादेः सामान्यतोविशेषतो वा प्रागनिर्देशात् , किं तु यथा 'सास्य देवता' इति सूत्रे सेतिसर्व- नाम्ना प्रागनिर्दिष्टस्याप्यन्यादेविधित्सिततद्धितप्रकृतिशब्दार्थ- त्वेन बुद्धिस्थस्य तत्तद्धितान्त शब्दानिष्पसिकाले प्रत्येकरूपेण परामर्शः तथा निरूपणीयपरिसङ्ख्यालक्षणघटकप्राप्तिविषयताव च्छेदकीभूतग्र ह्यत्वव्यावत्तनीयत्वाभ्यां बुद्धिस्थानामश्वाभिधा- धान्यादीनां गहभाभिधान्यादीनां च तत्तदुहारण परिसङ्ख्यात्वो. पपादनकाले प्रत्येकरूपेण ताभ्यां परामर्शः ततश्च ग्राह्य व्यावर्त्त- नीये प्राप्तिपपेक्ष्य प्रवृतत्वं परिसङ्घयालशणं भवेदिति सप्तमप- क्षोयुक्त इतिचेत् न, एवमपि 'अत्र वावपन्ति' इति परिङ्ख्यायाम- व्याप्तेः अनेन हि विधिना पचमानगतगायच्यादिभ्योऽन्यत्रावाप- परिसङ्ख्या क्रियते, एताद्विध्यभावे च ग्राह्यासूक्तगायत्र्यादिष्वाचापो नैव पाप्नुयात् , किंतु तद्भिन्नस्तोत्रीयद्येव प्राप्नुयात् तथाहि ऋक्षु तावत्सान्नामेवावापप्राप्तिर्वक्तव्या नाम्, अयोग्यत्वात् , विद्ध- स्तोमकक्रतुषु चमससामकग्र्गानयनेनैव स्तोमविद्धः . सामञ्जस्या- सामावाप्लेरेव न प्रसक्तिनतरां गायच्यादिषु, येष्वप्यपाकृतसाम्नां प्रकरणादङ्गत्वमवगतं तत्रापि तदीयानां योन्युत्तरी प्रकरणादङ्ग- स्वेऽवगते नैव प्राकृतभु तेषां साम्नामावापासक्तिनतरां गायत्र्या- दिषु, यत्वङ्गभूतानां त्वप्राकृतसाम्नां योन्युत्तरर्चामतउत्तराग्रन्थ6 भाट्टालङ्कारसहितमीमांसान्यायप्रकाशे- गतप्रकरण यागक्रत्वङ्गत्वेनावगताः तत्रातिदेशावगताङ्गभावमाक- तर्खाकृतसाममसक्तावपि न गायत्र्यादिषु तासक्तिः 'अन्ते तु बादरायण' इति न्यायेन माध्यादिनार्भवपवमानान्त्यतच योरेव त्रैष्टुभजागतयोस्तत्प्रसक्तः 'अत्र वावपन्ति इति विधिना तु गाय- यादिभ्योन्यत्रावापपरिसङ्घयायां कृतायां लिङ्गाधवगतस्तोत्रा- भावनिर्वाहायावश्यकर्तव्यस्यावापस्य परिशेषादेव गायव्यादिषु प्राप्तिरिति ग्राह्यव्यावर्तनीयसाधारणीभावाय प्रसक्तिमपेक्ष्य प्र. तत्वाभावादुक्तविधावव्याप्तिः । ननु नोक्तलक्षणेषूक्तदूषणानि सङ्गच्छन्ते, तथादि 'शय्वन्ता प्रायणीया सन्तिष्ठत इत्यत्र तापक्कादशी परिसरूपा भवतो. भिप्रेता ? यस्याः प्रथमलक्षणाव्याप्तिरुपन्यस्ता, न तावत्तदन्तागरी- तिविधिमङ्गीकृस्य गृहमेधीयाज्यभागविधिवत्फलतः परिस- ख्या दाशमिकाधिकरणविरोधात् तत्र हि नैतद्विधिना त- दन्ताङ्गरांतिविधीयते वाक्यीयविधेरन्याय्यत्वात् , किन्तु शं. युवाकानन्तरकालीनः संपूर्वकतिष्ठत्यर्थोविधीयत इति सि. द्धान्तितम् , अत एव न शाब्दपरिसङ्ख्यापि वाक्यीयविध्यपेक्षया दोषत्रयाङ्गीकारस्यायुक्ततमत्वाच्च । नच संपूर्वकतिष्ठतिरेवाङ्गान्तर- त्यागवाचीतिश्रौत्यैवैषा परिसङ्कया 'अत्रोवावपन्ति' इतिवदित्यपि शङ्क्य, उदवसाय संस्थाप्येत्यनयोस्तुल्यार्थत्वे पृष्ठशमनीयवद्वेम- धस्याप्यनङ्गत्वापत्तेः 'संस्थिते संस्थितेऽहनि'त्यादौ 'पशुकाम उ- क्थ्यं गृह्णीयात् पोडशिना वीर्यकाम' इति वचोमूलके उक्थसंस्थो- ज्योतिष्ठोम इत्यादिव्यवहारे च सम्पूर्व कतिष्ठतेः समाप्तिवाचि- खेन प्रसिद्धत्वाच, समाप्तिस्तु परमापूर्वोत्पत्पै यावत्स्वेतराज प्रतीक्ष्य पदार्थात्मिकावाऽऽरम्भवत्संकल्पविशेषात्मिका वेत्यन्य- देतत्सर्वथापि तावदत्यन्ताप्राप्तायाः शंयुवाककालीनसमाप्त. विधिरपूर्वविधिरेच वक्तुमुचितो न परिसङ्ख्यया, हन्तिविधी परिसङ्घयाविधिनिरूपणम् । ३२७ दलनादिनिवृत्तेरिवेहाङ्गान्तरनिवृत्तेरानुषाङ्गकत्वादतः कथमत्राच्या प्तिः। किंच रशनादण्डविध्योः शेष्यन्तर परिसङ्घयोक्तिः साप्प- युक्ता यथैव हि अपूर्वनिधिनियमविधिविधिभ्यां कयोरप्युद्देश्य- विधेययोः सम्बन्ध बाधययामपि विधेयव्याप्तिनियमावेव फलत्वेन स्वीक्रियेते, उपपादितश्चत तथा परिसरयाविधिनादेशवि- विधययोः सम्बन्ध निवर्तयतापि विधेयनिवृत्तिरेव फलत्वेन स्वीकर्तुमुचितेति गहभाभिधान्यादेमन्त्रादिनिवृत्तिरेव विधिफल- स्वेनव वक्तुमुचिता । न चेह द्वितीय लक्षणाव्याप्तिरपि एकस्मिन् ग- ईभाभिधान्यादान्यादाने शेषिणि मन्त्रस्याचमनादश्चानेकशेषस्य प्राप्तिसत्वेन यथाश्रुतलक्षणस्य सम्भवात् याच 'सायंजुहोति वाग्वाएपे'तिविध्योरव्याप्तिः सापि न, काम्याग्निहोत्रे नियमार्थत्वेन सम्भवतोविधेः परिसरूयार्थत्वायोगात् हन्तिविधिना दलनादि- निवृत्तेरिव निमित्तान्तरानिवृत्तरमुना ऽऽनुपङ्गिकत्वेन सम्भवात् 'अख्या धारया गृङ्गाति' इति विधिनैव सन्निहितेनाग्रताकाम्यवि- विषधाराग्रहयोराश्रयत्वनिवृत्तिसम्भवेन वाग्वेत्यादेरपि सङ्ख्या- यत्वासम्भवात् । यथाच नैवानयोः परिसङ्घघावं तथोपपादितं फलसाङ्क पखण्ड ने । नापि 'यदि रथन्तरसामा सोमः स्या- दिति दीक्षाः सोमस्यति'विध्योरध्याप्तिः प्रकृतावेव सम्भवत्प- योजनयोस्तयोर्विकृतिपरिसङ्घयार्थत्वकल्पनायोगात् विकृतिपरि- सङ्घयाया आनुषङ्गिकत्वसम्भवात् । तथाहि कचिद्वसन्ते दै. बाबृहद्रयन्तराभिज्ञचिग लाभे स्तोत्रविध्याक्षिप्तयत्किञ्चित्सामक एप विशिष्टं नित्यज्योतिष्टोमप्रयोगं यदि कश्चित्कुर्यात् तस्मात्म- योगात्मागप्राप्ताया ऐन्द्रचायवाग्रतयाः परिसङ्घयार्थ यदि रथन्त- रेत्यादिविधिनैमित्तिकतां वोधयति, अस्ति च तत्प्रयोगगतज्योति- टमव्यक्ताविव विध्युपात्तायां रथन्तरसामकतव्यक्तावपि पाठादै- न्द्रवायवाग्रताप्राप्तिरिति कथमव्याप्तिः तथा दीक्षादक्षिणस्याङ्गप्र३२८ भाट्टालङ्कारसहितमीमांसान्यायप्रकाशे- धानार्थत्वे कस्य चितारापकारिणः मामाङ्गस्य दीक्षाकाले कर्त- व्यस्य दैवादव धृषपर्यन्तं विस्मृतरूपावभृयात्तरमनुष्ठानायाग्नावैष्ण वेष्ट्यादिविधिना दीक्षा सम्पादनीया स्यात् और मथ्ये चाह- नि दैवादपगतानां सोमतिमा स्तुमारम्भसमये सन्निध्यवश्यम्भा- गितानिर्णये सनि देक्षयोज्यानां स्वतन्त्रलिजामानस्पै द्वादशश- तं देयं स्यात् तदुभगनिवृत्यै दीक्षादक्षिणस्याङ्गार्थत्वानिवृत्तिः क्रियते दीक्षासोमस्य दक्षिणाः सोमस्येति । उपपादितं चतत्फलसाङ्कर्य- खण्डने । अस्ति च सोमाङ्गोवा सोमासपे विध्युपातऽपि शषिणि तत्प्राप्तिरितिकथमन्याप्तिः नाप्यत्रवेत्रावपन्नीत्यत्राच्यातिः । यद्यपि त्रिष्टुब्ज गनीछन्दस्कयोन्युत्पन्न साम्नां माध्यन्दिनविपत्रमानगत- छन्दोन्यतरभिनछन्दस्कयोन्युत्पन्नसाम्नां चान्ते तु बादराय- ण' इति न्यायेनात्यच धारेव स्यावाप्तिः तथापि गायत्रीबृहत्य- नुष्ठप्छंदस्कयोन्यु पन्नसाम्नां वैकृतानां कचित्ताकृतवावापे प्रा. तेऽन्त्यतचयोन प्राशिः यथास्नातसाम्बायथाप्राप्तस्तोत्रसाधन भाव- स्य शास्त्रावगतस्य न्यायवशनान्यथातकल्पनाया अनौचित्यात् योनिभिन्नच्छदस्कक्षु च संशरविश्लेपशन तदन्यथाभावस्याव- श्यम्भावात् । संति च द्वादशाहान्तर्गतदशरात्रस्य दशमेऽहनि तांह- शसाम्नां विधयः 'आजिगं भवत्याभीकं भवत्पुत्सपो भवति उ- त्सेधेन वै देवाः पशूनुदशेषन्निषेधेन पर्यगृहन्नंतरोत्सेधनिषेधौ यज्ञायज्ञिय' मिति, तत्राजिगस्य स्वादिष्ठ यति गायत्री योनिः आ- मीकस्य 'उच्चातेजात'मिति गायव्येव, उत्सेधनिषेधयोस्तु बृहती योनिः 'पवस्त्रदेववीतय' इति । नचैषां योनयउत्तराग्रंथे ऽस्यान्हः प्रकरणे पठिताः अतएवोहग्रंथे आजिगाभीकयोः प्राकृत- गायत्रतचे उत्सेधनिषेधयोश्च प्राकृतवाईततृ च एवोहोदर्शितः नचेदृशसाम्नामसत्यपि व्यवस्थापके कस्मिंश्चिद्वचने त्रैष्टुभनागतत चयोः प्राप्तिः संभावयितुं शक्यते । . परिसङ्घयाविधिनिरूपणम् । ३२९ अथोच्येत संशरविश्लेपाङ्गीकारेणापि साम्नः सोत्रसाधनता- या नात्यन्तं शास्त्रवाधः अन्त्यतृच योनिवेशाभावे तु तत्पापकन्याय- स्यात्यन्तबाधः स्यात् । नचेषराधेनोपप तावत्यन्तबाधः स्वीकर्तुमु. चितः, अतः सत्यपि संशरविश्लेषप्रसवोऽन्त्यतृचयोरेवागातुं सान्नां निवेशः स्यादिति चेन्नैतत,न्यायवशेन शास्त्रगोचरेषदायस्थाप्यन्याय्य- त्वात् । अतएव पश्चमे 'प्राकृतलोकम्पृणायास्तस्याः संपूरणार्थत्वा'दि- त्यधिकरणे 'लोकपृणा छिद्रंपृणे'तिमन्त्रानुमेयस्यापि चित्यन्तरे सावकाशस्यापि लोकपृणेष्टकापूरणार्थत्रविधेरनुरोधेन ‘अन्तेतु षा- दरायण' इतिन्याचं बाधित्वा याज्यानुवाक्याकाण्डपठितप्रत्यक्षबा- ह्मणविहितानां चित्रिण्यादीनां मध्यमायां चितौ प्राग्लोकंपृ. णाया निवेश उक्तः । नच मध्यमचितिमात्रे लोकंपृणान्ते ताः प्रा- पयतोन्यायस्यानुरोधेन पूरणार्थत्वविधि चित्त्यन्तरविषयं स्त्री- कृत्य लोकंपृणान्ते तन्निवेशः स्वीकृतः, अतोग्राय पवमानगतगाय- च्यादिष्वप्यस्त्येव कदाचिदावापप्राप्तिरित्यनारभ्याधीतेन 'अत्रत्ये. वावपन्ति' इति विधिनोक्तगायच्यादिपु स्तोत्रान्तरीयक्षु चावापमा- प्तिमात्रमालोच्य सम्भवत्येव स्तोत्रान्तरीयरिसख्या वादिभ- क्षणपरिसल्यावत. एवं च सकलोक्तदोषपरिहारेपि षट्सु लक्षणेषु सम्भावितोदाहरणान्तराध्यापकवभिया यदि सप्तममवाङ्गीक्रिया ते न तु तत्रापि कश्चिद्दोष इति चेत् । नैवम् । ग्राह्ये व्यावर्चनीये च भाप्ते सति प्रवृत्तमात्रं लक्षणं विवक्षितं ? उत प्राप्तिविशेषणत्वेन नित्यत्वमपि लक्षणे निवेश्यते ! अथ वा समुचितत्वं तद्विशेषणत्वेन तत्र निवेश्यते ! नाद्य: ग्राह्य इन्तेयावर्त्यदलनादेश्च प्राप्तिमपेक्ष्य प्रवृत्ते हन्तिविधावतिव्याप्तः । न द्वितीयः पञ्च पञ्च नखा भक्ष्या'इसत्राव्याप्तेः शशादीनां श्वादीनां भक्षणस्य नित्यप्राप्त्यभावात् । तृतीये तु यद्यपि नोक्तदोषोहन्ति- विधी ग्राह्यव्यावर्तनीययोः परस्परविरोधेन समुच्चित्य प्राप्त्य u ४२ भाहालङ्कारसहितमीमांसान्यायप्रकाशे- भावात् शशादिश्वादिभक्षणयोश्च समुच्चिन्य प्राप्तिसम्भवात्, तथा- पि 'पदहा भवंति चत्वारो भवंति शनोक्पं भवति सर्ववित्' इ. तिविधिष्वतिव्याप्तिः केषु चिदहःसु पडहविष्यन्तः, परेषु छंदोमवि- ध्यन्त इत्येवंविध्यन्तद्वये समुचियप्राप्तिच्छन्दोमविध्यन्तविषयेपि पाडहिकविध्यन्तप्रापणमाद्यवाक्यद्वयेन क्रियते शतसङ्घघाहर्गणप- तिदशकमायोत्तमाहोरग्निष्टोमसंस्थामध्यवर्तिवष्टसु तूक्थ्यसंस्थेत्येवं संस्थाद्वये समुचित्य प्राप्तेऽग्निष्टोमविषयेऽप्युक्थ्यसंस्थाप्रापणं मध्य- मेन क्रियते, अग्निष्टुदायेकाहे बहिष्पवपाने त्रिस्तोमस्तो. त्रान्तरेषु तु स्तोमान्तराणीत्येवमनेकस्तोमेषु समुच्चित्य प्राप्तेषु स्तोमान्तरविपयेपि त्रिवृत्स्तोमप्रापणमन्येन क्रियते, अतोऽप्राप्तपाप- केष्वपि लक्षणगमनादतिव्याप्तिः । नच विकल्पवत्समुच्चयस्याप्यवा- न्तर कार्यक्य एव वक्तुमुचितत्त्वात्प्रकृतोदाहरणेषु चाहर्भेदेन स्तोत्रभे देनावान्तरकार्यभेदात् कथं समुचित्य प्राप्तिर्व्यवहर्तुं शक्येत्यपि श- क्यम् । अवान्तरकार्यभेदेऽपि परमकायॆक्य मात्रेण समुच्चयोपपत्तेरव- श्यवक्तव्यत्वात् । अन्यथाऽऽज्यभागमयाजादीनामवान्तरकार्यभेदेन 'आज्यभागौ यजति इति गृहमेधीयास्थपरिसङ्घयाविधावव्याप्तेः एव- मनेक शेषाणां समुश्चित्य प्राप्त्यातिव्याप्तिर्दशिना, अस्ति चानेकशेषि- णामपि ताशप्राप्त्याऽतिव्याप्तिः तथा 'स ब्रह्मणे देयः सर्व ब्रह्मणे परिहरति' इति श्यावाश्वसोमचपसहविशेषेषु ब्रह्मतदितरविजा समुश्चित्प प्राप्ती सत्यामृत्विगन्तरविपयस्यापि ब्रह्मसम्बन्धमाप- णार्थत्वादेषाम् । एवममाप्तभापकेष्वतिव्याप्तिर्दर्शिता, अस्ति पक्षपा- तविषयेष्वपि सा, यथा 'पत्नीसंयाजान्तान्यहानि संतिष्ठन्त' इति 'च- तुर्जुव्हां गृह्णाति प्रयाजेभ्यस्तत्' इति च, आधविध्यभावे पत्नीसं- याजान्तानां तदुपरितनानां च कदाचित्समुच्चित्य प्राप्तिसत्त्वात्, द्वि. तीयविध्यभावे प्रयाजानामितरेषां च जौहवाज्ये कदाचित्सत्वान् । अथ नित्तिफलकत्वमुक्तलक्षणेऽधिकं योज्यते अत उक्तविधिषु परिसङ्गचाविधिनिरूपणम् । केषां चित्प्राप्तिफलकत्वात्परेषां नियमफलकत्त्वान्नातिव्याप्तिः ग्राह्य- व्यावययोश्चैकजातीयेन सम्बन्धेन प्राप्तत्वं विवक्षणीयं, तथासति 'दीक्षितो न जुहोति' इत्यत्र सत्यपि निवृत्तिफलवे सत्यामप्यग्निहो. प्रहोमस्य क्रत्वहोमैः सह कसामप्रयोगान्तविप्राप्ती नातिव्याप्ति- रिति तद्वारणार्थत्वाम्म शेषवेयर्थ्यम् । यद्यप्येवमपि 'न हिंस्यात्सर्वा- भूतानि' इत्यादौ नातिव्याप्तिनिवारणं पुरुषार्थहिंसादेः पुरुषार्थ- भोजनादिभिः सह समुचित्य प्राप्तौ सत्यां हिंसादिनित्यर्थत्वात्, तथापि निवृत्तावत्यन्ताऽप्राप्तेतिविशेषणात्तन्नित्तिः घटते हि राग- तो हिंसाया इव हिंसानिवृत्तेरपि पक्षे प्राप्तिः 'न तौ पशौ करोति नातिरात्रे षोडशिनं गृह्णाति इत्यादेस्तु निवारणासम्भवाल्लक्ष्यान्तर्भाव एव स्वीक्रियते इति चेन्न । एवमपि पुरुषार्थसन्ध्यावन्दनादिभिः सहानिहोत्रस्य समुच्चित्त्य प्राप्तिसम्भवेन 'दीक्षितो न जुहोती'त्यत्रा- तिव्याप्तितादवस्थपात् सम्भवत्कादाचित्कप्राप्तिको स्वादिभक्षण निवृत्तिं कुर्वति विधाकव्याप्तश्च । अथ निवृत्तिफलकत्वमेव लक्षणं ? तदुपलक्षणार्थं 'तत्र चा. न्यत्र च'इतिवात्तिकम् , निषेधास्तु सर्वे परिसङ्ख्या एवेति न तेष्वतिव्याप्तिरिति चेत् ? न, अग्निहोत्राद्यकरणनिवृत्तिफल- के 'अग्निहोत्रं जुहोति'इत्यादिविधावतिव्याप्तेः । नच तत्र चान्य- प्र पाप्त इति श्रुतांशेनापि तत्परिहारः ग्रामगमनाद्यकरणेन सहा- ग्निहोत्राधकरणस्य समुच्चित्य प्राप्तिसम्भवात् । अथाभावकस्व- भावनिवृत्तिफलत्वं विवक्ष्यते ! तथासति निषेधमुखपत्तपरिसङ्घया- विधावव्याप्तिः तस्य भावरूपनित्तिफलकत्वादिति परिसङ्ख्या- } लक्षणमयुक्तमिति । ननु तत्र चान्यत्रेति शब्दाभ्यां ग्राह्यव्यावर्थे अभिधी. येते इति तावदुक्तं प्राक्, ततश्च ग्राह्ये व्यावत्यै च प्राप्ते सति प्रवृत्त इति लक्षणं यस्मिन्विधौ नेयं तद्विधिनिरूपितमेव ग्राह्यत्वं ३३२ भाट्टालङ्कारसहितमीमांसान्यायप्रकाशे- वा व्यावर्त्यवमत्र प्रतीयते, उचितं चेदृशमेव सहदयोक्तिव्याख्यानम् । तत्र ग्राह्यपदेन लक्ष्य थूनतत्तद्वाक्य ज्ञाप्योयथाश्रुतवाक्यार्थ एवो. च्यते व्यावयपदेन च तत्तलक्ष्यशास्त्रफलभूतनिवृत्तिप्रतियोग्य. भिधीयते, एवं च स्वफलीभूतनिवृत्तिपतियोगिनि स्ववाक्यार्थे च प्राप्ते सति प्रवृत्तं शास्त्र परिसङ्घयेति सिद्धे लक्षणे न तावदपूर्व- विधिषु नियमविधिषु चातिप्रसङ्गः तेषां स्वफलीभूतनित्यप्रसि. सिद्धेः, अतश्च तन्निवारणाय श्रुताधिकस्य निवृत्तिफलकत्वस्या. नपेक्षणात्तद्विवक्षापयुक्तं श्रुतवैयापादनं दुरापास्तम् । नाप्य. पूर्वनिषेधेषु नियमनिषेधेष्वग्निहोत्रादिविधौ चातिप्रसङ्गः जाप्य- वाक्यार्थस्य सत्तदिष्टानिष्टसाधनतात्मनः प्राप्त्यभावात् , अस्ति च परिसख्योदाहरणे ग्राह्यस्याश्वाभिधानीसम्बन्धादोर्निवर्त्यस्य रशनान्तरसम्बन्धादेः प्राप्तिरिति नाप्रसङ्गदोषोपि, स्यातां यद्यपि स्वीकार्यवर्जनीये ग्राह्यव्यावर्त्य पदाभिधेये, तथापि सप्त- म्या तावत्तदुभयप्राप्तिनिमित्तकत्वं शास्त्रमवृत्तेर्गम्यते । परोहे- शप्रवृत्तथ पारायंत्वेन प्रसिद्धत्वात्पारार्थ्यविशेषात्मकत्वाच्च ता. त्पर्यस्य, तत्र चान्यत्र च प्राप्ते प्रवृत्तमिति प्रतिपदस्थ तात्- पर्यपरत्वाभ्युपगमेन तदुभयप्राप्तिनिमित्तकतात्पर्यकत्वं लक्षणं बोध्यम् । तन्त्रिीमत्तकर च तन्निर्णेयत्वं, ततश्च ग्राह्यव्यावयाँ भयप्राप्तिनिणयकतात्पर्यकत्वरूपे लक्षणे सिद्ध न तावदपूर्वनिषे- धेषु नियमनिषेधेषु चातिप्रसङ्गः तदीयतात्पर्यस्य तत्तद्वर्जनविषयस्य व्यावर्त्यप्राप्त्यधीननिर्णेयत्वपि ग्राह्यप्राप्त्यधीननिर्णयत्वाभावात्, नापि हन्त्यादिविधिष्वतिप्रसङ्गः तदीयतात्पर्यस्य नियमगोचर- स्य ग्राह्यहन्त्यादिपाक्षिकमात्यधीननिणेयत्वेपि व्यावयहन्त्यादि- विधिष्वतिप्रसङ्गः प्राप्त्यनपेक्षत्वात्सत्या अपि दलनादिप्राप्त हन्त्या- दिपाक्षिकमाप्तिसम्पादनेनान्यथासिद्धिः 'ऋतौ भार्यामुपेयात'इत्य- स्य ग्राह्यपाक्षिकप्राप्तिमात्रेण नियमपरत्वाच्च, नापि 'षडहा भवन्ति' परिसङ्ख्या विविनिरूपणम् । धिना क्रियते । अतश्च नियमविधावप्राप्तांशपूरणा- त्मको नियम एव वाक्यार्थः । पक्षेप्राप्ततादशायाम- घातविधानमिति यावत् । न त्वपूर्वविधाविवात्यन्ता- प्राप्तयागविधानमिति । उभयस्य युगपत् प्राप्ती इतरव्यावृत्तिपरोविधिः परिसङ्घयाविधिः । यथा ‘पञ्च पश्चनखा भक्ष्या इति । इदहि वाक्यं न भक्षणविधिपरम् , तस्य रागतः प्राप्त- 'अग्निहोत्रं जुहोति' इत्यादावतिपमङ्गः तदीयतात्पर्यस्य तत्तत्मा- पणविषयस्य तत्तदमाप्तिमात्राधीननिर्णयत्वेन द्विविधप्राप्त्यनपेक्ष- त्वात् । परिमङ्ख्याभूतविधिनिषधेषु च ग्राह्यत्वाभिमतशशादिभक्ष- णादेविय॑त्वाभिमतश्चादिभक्षणादेश्च प्राप्त्यभावे श्रुतार्थतात्प- वाधेनाश्रुतानेत्तितात्पर्यायोगादस्त्येव द्विविधप्राप्तिनिर्णयता- त्पर्यकत्वं, अतात्पर्य गोचरीभूतोपि चार्थोऽश्वाभिधान्युदाहरणे ता- त्पर्यगोचरीभूननिवृत्तिप्रतिपच्युपायत्वेन ज्ञाप्यते, न ज्ञाप्यते च प- ञ्चनखोदाहरण इति अन्यदेतत्, अतः सम्भवत्येव परि- सख्यालक्षणमिति चेन्न । 'अत्र वावपन्ति' इत्यत्र द्विविधलक्षणस्याव्याप्तेः तज्ज्ञाप्यस्य स्तोमान्तरीयगंधिकरणकावापनिवृत्यात्मनोऽर्धस्य प्राप्त्यभावात् तद्गोचरतात्पर्यनिर्णयस्य द्विविधप्राप्त्यनधीनत्वात् । यद्यपि हि पव- मानगतगायच्यादिष्वाचापो न प्राप्तः स्यात तथाप्येवकारसामर्थ्या- ।वदेव निवृत्तिपरत्वमस्येति न कथंचित्परिसयालक्षणोपपत्तिरि त्यत आह । उभयस्येति । ययोर्याशसम्बन्धनिषेध्यत्वेनाभि- प्रेतस्तदन्यतरत्तदन्यच्चोभयशब्दार्थः । तादृशसम्बन्धनिरूपकत्वेन प्रतीतिश्थामाप्तिः विधिफलभूतया व्यावृत्तिपदवाच्यया निवृत्तिप्रती. भाट्टालङ्कारसहितमीमांसान्यायप्रकाशे- त्या नियतैककालत्वमेव तादृशप्राप्तेः सप्तम्या विवक्षितं, नतु पूर्वकालतामात्रमिति ज्ञापनार्थोयुगपच्छब्दः तदन्यतरतदन्य- निरूपिततादृशसम्बन्धमतीतिनिवृत्तिफलक इति वाक्या- र्थः । तादृशोभयनिरूपिततादृशसम्बन्धावगाहिनिवृत्तिप्रतीतिफ- लक इति तु निष्कर्षः । मन्त्रेणाश्वाभिधानीमादद्यान्न ग- दभाभिधानीमित्येतादृशप्रतीते : परिसख्याविधिफलभूतायाः सर्वत्र ताप्यसम्भवानाव्याप्तिः । नाप्यपूर्वनियमनिषेधेष्वतिम- सङ्गः यतस्तत्फलभूना निवृत्तिप्रतीतिर्ययोर्य सम्बन्धं निव- य॑त्वेनावगाहते अवगाहत एवं यद्यपि तं तदन्यतरनिरूपित- स्वेन, तथापि न तदन्यतरान्यनिरूपितत्वेनावगाहते, अश्वान- यनकर्तांगामानयेत्यादौ फलभूता निवृत्तिप्रतीतिर्यद्यपि त. दन्यतरान्यनिरूपितत्वेन तादृशसम्बन्धमवगाहने तथापि नासौ सदन्यतरनिरूपितापि, गोपन्मागामानयेत्यादौ फलभूता निव- त्तिप्रतीतिर्यद्यपि तादृशोभयनिरूपितं सम्बन्धमवगाहते तथापि नासौ तादृशः, ययो/हिदलनयोः सम्बन्धो यादृशोनिषेध्यः तदन्यतरवीहीणां तदन्यतरान्येन हन्तिना सम्बन्धमवगाहमा- ना प्रतीतिर्यद्यपि हन्तिविधेः फलं भवति तथापि नासौ द- लननिवृत्तिप्रतीतिफलकः, यद्यप्येष विधिरग्निहोत्रविधिश्च वि- धेयाकरणनिवृत्तिप्रतीतिफलकोभव सेव तथापि यादृशोः कर- णपुरुषयोः सम्बन्धोनिवोनैव तादृशम्बन्धन्तदन्यतरतदन्य निरूपितत्वेन साऽवगाहते, अवगाहते हन्त्य करणं पदकरणेन समुच्चित्य प्राप्तं तदकरणं यदि विध्युपातं स्यात ययोयोदशः सम्बन्धोनिवर्त्य इत्यत्र चोद्देश्यभागे विधिप्रयोज्यत्वेन या निवृत्ति- विवक्षिता विधेयदलान्तर्गत निवृत्तिपदेनापि सेवोक्तति वोध्यम् । यद्रोद्देश्यदल एवं स्वनिवर्त्यत्वं स्वफलीभूतनिवृत्तिपतिः योगित्वमेव बोध्यं, तेन दलननिवृत्तिं हन्यकरणनिवृत्तिं चा. दाय न हन्तिविधावतिप्रसङ्गः अश्वानयनकर्तागामानयेत्यत्र परिसङ्गधाविधिनिरूपणम् । तु यद्यानयनव्यक्तिरेकैव निर्देशद्यालम्बनम् ? तदा परिसर- व निर्देशद्वयालम्बनभूताऽऽनयनव्यक्तिभेदे तु नैव परिसख्या, एकत्रोभयोः समुञ्चित्य, प्राप्त्यपेक्षनिवृत्तिफलकत्वाभावात् ता. शनिवृत्तिफलकत्वस्यैव लक्ष्यतावच्छेदकत्वात् । न च तत्राति प्रसङ्गः तत्फलभूनाया निवृत्तिप्रतीतेस्तदन्यत रनिरूपितमम्बन्धा. नवगाहित्त्वादिति सुधीभिरूह्यम् । सामान्यविशेषवलावलव- धापूर्वनियमविधिबलावलस्यापि लोकवेदसाधारण्यालौकिक- पदेषु जातिवाचित्वादिविवेकवल्लौकिकविधिष्वपूर्वविधित्वादि- विवेकोपि नानुचितत्वेन शक्यः अस्ति च 'अत्र ह्ये वावपन्ती'त्य- प्राप्युक्तलक्षणं पवमानगतगायच्यादिषु आवाः कार्योनान्य- स्तोत्रीयविति विधिफलभूतमतीतेस्तादूप्यात् । ननु नास्माद्वाक्यादुक्तविधप्रतीतिः सम्भवति तथा हि न तावद- न्यस्तोत्रीयर्गधिकरणकावापनिवृत्तित्वेन निवृत्तेरेवकारवाच्यत्वा- साशप्रततिनिर्वाहः सर्वप्रयोगेषु एवकारस्य तादृशनिवत्तित्व प्रकारकप्रतीत्यजनकत्वात् । अथान्यव्यवच्छेदमात्रमेवकारवाच्य अन्यत्वस्य पवमानगतगायच्यादिनिरूपित्तत्वं अन्यत्वाश्रयस्य स्तोत्रीयात्मकत्वमावापे तदधिकरणकत्वं, सर्वमेतदन्यलभ्य- मितिचेत्? न, यतोन्यत्वस्य गायनादिनिरूपितत्वं समभिव्या- हारलभ्यं वाच्यं, न च तत्सम्भवति गायत्र्यादीनां स्वपदोपात्त. कारकोपसर्जनतयाऽन्यत्वस्य स्वपदोपात्तार्थान्तरोपसर्जनतया मिथोऽन्वयायोग्यत्वात्, अन एवान्यत्वाश्रयस्य स्तोत्री यात्म- कत्वमपि नान्यलभ्यं, यदि हि पवमानगतगायच्यादिनिरूपित- मन्यत्वं निमित्तीकृत्य कं चिदर्थं प्रतिपादयदेवकारः तदा ता- भिः सदृशीः स्तोत्रान्तरीयर्च एव प्रतिपादयेत् 'समानमितर- छपेनेन'इत्येत्रतरशब्दविषयाद्वार्तिककारोक्तन्यायात् । बाप्यधि- करणत्वस्यात्रेति सप्तम्युक्तस्यान्यर्गन्वयः समभिव्याहारलभ्यः सम्भवति प्रत्ययानां प्रकृयान्वितस्वार्थबोधकत्वनियमात् अभाट्टालङ्कारसहितमीमांसान्यायप्रकाशे- न्यविशिष्टव्यवच्छेदवाचिनवकारेणोपसर्जनतयोपस्थापितस्यान्यप दार्थस्य सप्तम्यर्थान्धयायोग्यत्वाच्च । अथैवकारस्यान्यस्मिन् व्यवच्छेदे च शक्तिभवतु नतु विशिष्टे, अत एवकारोत्तरलु तसप्तम्युपस्थापिताधिकरणत्वेनैवकारोपस्थितान्यान्वयाभ्युपगमाद्भ- वत्यावापेऽन्धधिकरणकन्वलाभः । यद्यप्येत्रकारसमभिव्या- हारादन्यत्र प्रातिपदिकार्थस्य सुवर्थेनैवान्त्रयोदृष्टस्तथापि तत्सम- भिव्याहारे व्युत्पत्तिवचित्र्येण प्रातिपदिकार्थस्य युगपत्सुवर्थे नैव- कारोपस्थापितान्येन चान्वयात्सम्भव सन्यत्वस्य पवमानगतगाय- ध्यादिनिरुपितत्वलाभः । यद्वा तछब्दस्य बुद्धिस्थधर्मप्रकारकवुद्धि- जनकत्ववदेवकारस्यापि बुद्धिम्थधर्मावच्छिन्नान्यत्ववोधकत्वा- त्तम्लाभः, भवतु चैवकार एवं स्ववाच्गेऽन्यत्वसमभिव्याहतगाय- व्यादिनिरूपितत्वस्य लक्षणया बोधकः एवकारस्थलीयव्युत्पत्ति- वैचित्र्याञ्च युगपच्छक्यलक्ष्योपस्थितिरपि न सम्भवति, अतः सम्भ- बत्युक्तपतीतिनिर्वाह इति चेत्, भवतु तावत्कथञ्चिदेवमेवकारोप- स्थितेऽन्यत्वे पवमानगतगायत्र्यादिनिरूपितत्वलाभः तथापि गाय. याद्यन्याधिकरणकावापकर्त्तव्यतोपस्थितिमपेक्ष्य नैवकारस्य व्य वच्छेदबोधकत्वं सम्भवति, नहि पदानां विरम्य व्यापारः सम्भवति, नच तमन्तरेणान्यात्मकैकार्थ बोधयित्वा तस्य पदान्तरालोचनल- भ्येनार्धान्तरान्वयेन सिध्यन्तं विशिष्टावापवोधं प्रतीक्ष्य व्यवच्छे- दात्मकार्थान्तरबोधकत्वमेवकारस्य सम्भवति । कथं तवकारा- व्यवच्छेदसिद्धिरिति चेत् ? शृणु, यथैव प्रव्याद्युपसर्मागमे ताडन क्रीडादिप्रतीतिदर्शनेपि प्रहरतिविहरतीत्यादौ न ताडनक्रीडादेरु- पसर्गार्थत्वं कल्प्यते, प्रययानां प्रकृत्यान्वितस्वार्थबोधकताया व्युत्पत्तिसिद्धाया बाधापत्तेः, किंतु धातोरेव प्रसिद्धार्थत्यागेन ता- डनक्रीडादौ प्रव्यादिद्योत्या शक्तिः स्वीक्रियते तथैवकारसमाभि व्याहृतस्य पदस्य स्वार्थमात्रगोचरप्रसिद्धित्यागेन स्वार्थान्यगोचपरिस याविधिनिरूपणम् । रा शक्तिस्वकारद्योत्या स्वीकार्या एवकारेण च तत्रैव पवच्छेद- मा वाया नेन चौक्तमयादिबयानकन्न नवोपक्षयात् नार्थबो- धकाधम कारस्प स्थादित्यपि शड्का, उपपूर्वकयोस्तिष्ठ- तिनपत्यामन्त्रकरणाचार्य करणाभिधायित्वं द्योतय ताप्यात्मनेपदेन भावना प्रथयो नात् तनश्च अत्रापन्ति' इत्यत्रैतदन्याधिकरण. कावापान कार्य इति बाधाविन व व्युत्पत्यामर कल्पनं विनैव च पद स्य विरम्य व्यापारमुपपन्नः, एवं चैतराधिकरणकावापतीत्य- नुदयात्मम्भवत्येवकारस्य नगोचरविधिशक्ति पतिवन्धकत्वव्यवहा. रः, ततश्चनदिधिफल भूनाया निवृत्तिपतीनस्तादृशमम्बन्धावगाहि. वाभावा दम्यां परिमनन्यायां लक्षणव्याप्तिरितचन्न। एवकारसम- भित्र्याहन पदम्य म्बाथान्य गोचरशक्तिरका एवकारस्य तद्योतन- शक्तिदिनी या तस्यन व्यवच्छो सक्तिस्तृता येति शक्तित्रयकल्पने तिगौरवान स्नोमविद्धिपाप कशासकपमाणकाबापस्यैवकारेण तव ननयोधन, मीमांसकम दिया विकल्पापतेश्च । तहिं किमे- वकाराम पग्मिनस्यासिद्धिरिति चेत् ? न, सर्वोपन्यस्तदोषपरिहारे- ण प्रकारान्तरसम्भवात् तथाहि एक्कारेण द्वावन्योन्याभाषौ प्रत्या. रगने पुष्पपर्दन मूर्यचन्द्रो शकतावच्छेदकशक्यतावच्छेदक- यारमंद च न शक्य न कत्वमशङ्का यमरः यत्पदार्थान्वितार्थबोधन- परवकारस्तम्पदगतप्रकृत्यविधक्य निरूपिता तो प्रत्याय्ये- ने । यद्यपि प्रक्रनिविभात्यागयामहालयं विभक्त्यक्रियान्वितार्थप्रति- पादकत्वमेशस्ति तथव व्युत्पत्तेः तथापन्यार्थामाप विशेषणोपस्थि- तिमपंक्ष्य सम्भवत्येवकारस्य तत्तत्पतियोगिविशिष्टान्यत्वबोधकत्वं, चत्रागाय च दहि चैत्रादन्यस्माच गृहाण 'समानामिगरच्छयेने- न' इत्यादी लोफवंदपारम्पत्वबोधकशब्दमात्रे तथा विशिष्टप्रतीतिज- नकताया एत्वान्नामिनवव्युत्पत्तरेवकारे कल्पनापत्तिः ससम्बन्धि कार्थबोधकपदमात्रचत्यविशिष्ट शीजनक-वमनुभूयते, तुल्येपि हि प भाट्टालङ्कारसहितमीमांसान्यायप्रकाशे- त्वात् । नापि नियमपरम् , पञ्चनखापञ्चनखभक्षणस्य क्रयपदशास्त्रयोरे कहायन्युपर्सजनकमतीतिजनकन्वे यदेकहायन्याः पदानमत्वं तेन च तन्नयनस्य पदाप्रयुक्तत्वं तंत्रदमेव वीजं यहाग. थामेकडायन्युपस्थितिमपेक्ष्य पदशास्त्रस्य विशिष्टयोधकत्वं, अगा- ऽन्यत्वबोधकमात्रे नाभिनवा व्युत्पत्तिः कल्पते न तरामेवकारे, द्वाभ्यामपि च तत्प्रतीताभ्याम्पत्वाभ्यामन्यपदोपस्थितान्त्वनत्र धम्यको निरूढलक्षणयोपस्थापते, स चान्यत्वप्रतियोग्यन्यायनि विशेषणम् , चादिनिपातान्तरार्थवदेवकारार्थस्यापि धात्वर्थ नामार्थ वा साक्षादन्वये धाधकाभावात् अतः पार्थायव दहीत्यत्र पार्थसम्प- दानकं तदन्यासम्पदानकं दानं कुर्वितिबोधः पार्थ एव धनुधर इयत्र प्रथमाया अभिन्नार्थत्वे पार्थाभिन्नः पार्थान्यभिन्नश्च धनुर्धर इति- बोधः एवमन्यत्राप्यूह्यम् । प्रकृतोदाहरणे च गायत्र्यावधि- करणकोगायच्याद्यन्याधिकरणकश्चावापः कार्य इतिश्तीतेक्त- रीत्या सिद्धायाः पदासजपतीतितुल्यत्वान्न विकल्यावरो- ऽपि, तादृशमतीया चात्यताप्राप्तनिवृत्तिपर्यवसायित्वेन विधि- फलभूतया फलान्त रनिरोधात्सम्भवत्येवकारस्थान्तरगोचरवि धिशक्तिपनिवन्धकत्व व्यवहारोपि, अस्ति च तस्या उक्तरीत्या लक्षणघटकताहशसम्बन्धावगाहित्तमिति नाव्याप्तिरित्वनाद्यम् । नापीति । शशाद्यभक्षणे दोषस्य तन्नित्यैत्र प्राय- श्चित्तस्य इवादिभक्षणनिमित्तप्रायश्चित्तविधिनाऽपक्षितस्य तनिष- धस्य कल्पने गौरवादियाशयः । उक्तलक्षणसदसद्भावाभ्या- मपि न नियमपरत्वमित्याह । पञ्चनखेति । पञ्चनखपद- मत्र न पश्चनखत्वावच्छिन्नभेदवत्परं, किंतु पञ्चपदसमानाधि- करणेन पञ्चनखपदेन शशादिपरापर्शात्तद्भिन्नपरम् , भेदस्य चास- ति बाधके 'समानामितर'दित्यादावितरपदोक्तभेदवत्सजातीयनि- वेशस्वाभाव्याच्छादिपरं भवति, एवमग्रेपि । ततश्च वादिभक्षणस्य परिसहयाविधिनिरूपणम् ।। ३३९ युगपगत्प्राप्तः पक्ष प्राप्त्यभावात् । अत इदमपञ्चनख- नभिक्षणवृत्तिमिति भवति परिसङ्ख्यापरविधिः । मा च परिमट्या दिविधा-श्रौती लाक्षणिकी चेति। तत्र 'अत्र होवावयन्ति'इत्यत्र श्रौती परिमङ्ख्या एव- कारण पवमानानिरिक्तस्तात्रव्यावृत्तरभिधानात् । ‘पञ्च पञ्चनग्ना भक्ष्या इत्यत्र त लाक्षणिकी, इतरनिवृत्तिवा. वाचकम्य पदरयाभावात । अत एवैषा त्रिदोषयस्ता । शशादिभक्षणम्य च ग्राशन निवत्यन्वेन च युगपत्यतीतेः शा- स्त्रफलम् लभूनाया हेनोः परिसञ्जयालक्षणमस्तीत्याशयः । पक्ष- इत्यनन्तरमानीन्यकारईलप: पाक्षिकापाप्तिः पाक्षिकास्वीकार्य- शानियमलक्षणघटकन्नाका, तस्या एनद्विधिनात्पर्यगोचरनि- टतावभावाश नियमनिधिलक्षणमत्याशयः । उपपादितमेतदध- स्तान । द्विपिनन्न शाव्यशादी च द्विविधतिशेषः । व्यावृत्तिभदः । पवमानगागादिप्रतियोगि कोऽधिकरणप्रतियोगिकश्च तस्यैवका- पणानिधानादित्यर्थः । अभावादिति । ततश्चाभावाचिपदस- त्यासय एव श्रीनलाक्षणिकपरियङ्ग्य योमैदक इत्याशयः । पन्यवधारणं वन्यने । तच न श्रोत्यात्रिदोषत्वपरिहारार्थ, मम्यां दागाभावस्य फुटल्यान, किंतु फलतः परिसङ्ख्यायां त्रै. दरोगपरिहाराम, नयाहि प्रत्यक्षश्रुत्याऽश्वाभिधान्यङ्गत्वनावगतस्य मन्त्रस्य मयांकामानिनी मत्यां रशनाद्वये विनियोजकश्रुति- कल्पनानिबन्धानमाभिधान्यां मन्त्रचिनियोगो मानान्तरसिद्धो- प्रस्ति गन श्रने स्मिस्तात्पर्य हीयते, नापि गर्दभाभिधान्या मन्यविनियोगापानमिदो यन तभिवृत्तावश्रुतायां तात्पर्य क- ल्यन प्रापकश्रुतिकल्पनाप्रतिबन्धादेव च न प्राप्तबाधोपि । फले भाहालङ्कारसहितमीमांसान्यायमकाशे- तु विधरालाच्यमाने प्रत्यक्षानुमेयश्रुतिभ्यामश्वाभिधान्यां मन्त्र- प्राप्तिसम्भवे तुल्येपि यदनुमेयश्रुतिप्रतिवन्धेन त्वरमाणया प्रत्य- क्षश्रुत्याऽश्वाभिधान्यङ्गत्वबोधनं कृतं तर्दधाभिधान्यामनुमेयश्रुत्या मन्त्रमाप्ति भूदित्येवमर्थमिति निर्णयात्फलतः परिसङ्घयासिद्धिः । ननु यदि वचनं गईभाभिधान्या मन्त्रनिवृत्तिं न वोधयेत नैव तस्यास्तनिवृत्तिः सिध्येत् मन्त्रस्याश्वाभिधान्यादानाङ्गत्वेन कैम कासानिवृत्तावपि गईभाभिधान्यादानस्मारकासासत्वेन समन्त्रस्य तादोपत्तेः । न चाक्षेपलभ्येनोपद्रष्ट्रादिना स्मारके- णापि गर्दभाभिधान्यादानीयाकासोपशमसम्भवान्न मन्त्रस्य ता- दपित्तिरितिशवाम् , नियमसम्भवेऽनियमस्थान्याप्यत्वात् अपू. वीयगईभाभिधान्यादानस्मारकत्वनाक्लुप्तापूर्वसम्बन्धानामुपद्रष्ट्रादी- नां स्वीकारात् क्लुप्तापूर्वसम्बन्धमन्त्रस्वीकारे लाघवाच्च । उक्तं हि तृतीये 'आग्नेय्याऽऽग्नीध्रमुपतिष्ठत' इति वचनं स्तोत्रायत्वेन वि- नियुक्तामपि प्रकृतामेवाग्नयी विनियुङ्क्ते न त्वप्रकृतां, तस्या अपूर्वस- वन्धे द्वारसम्बन्धे च बोध्यमानेऽतिगौरवादिति । नच वचनस्या- वाभिधानीमन्त्रसम्बन्धबोधकत्वेपि न तद्व्यातिरके सम्भवत्प्राप्ति कतबोधनप्रत्युक्तवैयानुपपत्यैव गई भाभिधान्या मन्त्रनित्तिः शशा,तथासति पश्चपश्चनखा' इत्यत्रापि त्रैदोप्याभावापत्तेः शशा- दिभक्षणबोधकत्वापरित्यागेपि ह्यस्य वैयर्थ्यानुपपत्त्यैव शादिनि- वृत्तिसिद्धेः किमिति श्रुतहान्यश्रुतकल्पने स्वीकार्ये, तस्मात्केनापि मानेन सम्भवत्प्राप्तिकस्यार्थस्य निवृत्तिबोधकवचन विना वया- नुपपत्तिमात्रेण न निवृत्तिसिद्धिरिति स्वीकार्यम्, तथासत्युक्तरीत्या गर्दभाभिधान्यां सम्भवत्याप्तिकमन्त्रीनवृत्तिसिध्यै श्रुतवचनेनैव- कैङ्गिकविनियोग प्रतीक्ष्य निवृनिपरेण भवितव्यं ततश्चानिवार्य त्रै- दोष्यमिति । मैवम् , गर्दभाभिधान्यादानस्य सत्यामपि स्मारकाका- ८ परिसपाविधिनिरूपणम् । शायर्या सरापि च मन्त्रस्य क्लतापूर्वसम्बन्धस्य मन्त्रस्य तादर्थ्यांना पत्तेः तथाहि 'हिरण्यगर्भः समवत्त ताग्रइत्याघारमाघारयति इति- आधारसामान्ये विनियुक्तम्य मन्त्रस्य कमाघारं प्रत्यङ्गत्वमित्या- कासास भवेषि प्राजापत्याघारस्य च प्रकृताविव विकृतावप्यनि- यतापायाक्षेपकत्वप्रयोजकस्मारकाकासासत्वेपि पराघारस्य चोद- कप्राप्तमन्त्रेण नैराकाङ्क्षयसम्भवपि हैरण्यगर्भमन्त्रस्य पूर्वस्मिन्पाजा- पत्ये योग्यताया उत्तरास्मिन्नन्द्रे चायोग्यतायाः स्फुटत्वेपि निय. मादृष्टकल्पनागौरवभयादेव पूर्वाधारं प्रति हिरण्यगर्भमन्त्रस्य ना- गत्वमाश्रीयते, आश्रीयते चोत्तरं प्रति, तत्र नियमादृष्टस्य क्लप्तत्वात्, प्रकृते तु अश्वाभिधान्यादानस्य मन्त्रान्तरावरोधः, नापि तत्र मन्त्र- स्यायोग्यत्वं विशिष्य च वचनेन तत्रैव विनियोगादृश्यते एवं स- त्यभिनवनियमादृष्टकल्पनापादक गहभामिधान्यथत्वं तदीयस्मा- रकाकाङ्क्षामात्रयशेन कथमाश्रयितुं शक्यं, आग्नेय्या तु श्रुतिविनि- योगविधिवशायनियमादृष्टं क्लुप्तं तस्यव प्रकृतानियोजन्यत्वाश्र- यणान्नाभिनवनियमविधिवलानियमादृष्टकल्पना पत्तिः । यदि गई- भाभिधान्यामपि प्रकृताप्रकृतमन्त्रसाधारण्येन विनियोगः श्रूयेत ततःक्लप्नेऽपि नियमादृष्टे प्रकृतमन्त्रस्यैव साधनत्वं स्वीक्रियेत, क्रियेत, नचै- वमस्ति । अथानेकस्मारकाक्षेपानियमादृष्टकल्पनमाप लघीयः अतः स्वीकृत्यापि तद्गदभाभिधान्यां मन्त्रविनियोगोवक्तुमुचित इत्युच्या ते ? तहि हरण्यगभमन्त्रोऽपि तथैव पूर्वाधारे लब्धविनियांगोत्तरा- घारे गौणावापादकमङ्गत्वं गच्छन् । अथ गईभाभिधान्यादानस्या- नेकस्मारकाक्षेपकत्वं नेतः प्राक् क्लुप्तं, क्लुप्तन्तु पूर्वाधारस्य प्रकृ- तावितिचेत् ? किं ततः ? नहि प्रकृतावाक्षेपलभ्यस्य विकृतावति- देशोऽस्ति येन तत्रत्याक्षेपगौरवं परिहियते । नचाक्षेपलभ्याना- मुपायान्तराणां प्रकृत्यपूर्वसम्बन्धः क्लुप्त इति विकृत्यपूर्वसम्बन्धो- पि क्लुप्तो वक्तुं शक्यते येन तत्कल्पनागौरवं न स्यात् । किञ्च भभाहालङ्कारसहितमीमांसान्यायपकाशे- वन्मते प्रकृतावपि पूर्वाधारस्य नानियतानेकोपायाक्षेपकत्वमुचित उपायुयाजादिगोचरविनियोगेन क्लाापूर्वसम्बन्धस्य प्रकृतपाजा- पन्यमन्त्रस्यैव वाचोच्चार्यमागस्य मनसाऽऽलोच्यमानस्। वा स्मा- रकत्वेन स्वीकार्यताया आग्नेय न्यायसिद्धत्वाद , ततश्च प्रकृती पू र्वाधारपि नियमादृष्टं क्लामिति हैरगर्भमन्त्रोषि लिङ्गाविरोधा- य तरङ्गमेव स्वात् । किश्चाप्रकृताग्नेयवाः प्रत्यक्षविधिना विनि- योग तस्यापूर्वसम्बन्धं विना पर्यवसानाद्वारसम्बन्धेऽपूर्वसम्बन्धे च बोध्ये गौरवं अवैनीति युक्तं उपद्रष्ट्यादीनां तु लो के सिद्धसाधनं वालोचनेनाक्षिप्यमाणानां नवापूर्वसम्बन्धाक्षा, अतः कथं त- कल्पनानिमित्तगौरवापत्तिः यत्यरिजिहीर्पया गईभाभिधान्यां मन्त्रोनियम्पेत । किञ्च सत्तामपि उपद्रष्ट्रादीनामपूर्वसम्बन्धाप क्षायां नैव तत्कल्पनापत्तिः अश्वाभिधान्यादानद्वारा मन्त्रस्येव प्रकरणगतामन्त्रकवाग्यमादिपदार्थद्वारोपद्रष्ट्रादीनापप्यपूर्वसम्बन्ध- स्य वलुप्तन्वात् । अथ न कल्प्यापूर्वसम्बन्धत्वेनोपद्रष्ट्रादिस्वीकारे गौरवं वदामि किन्तु कल्प्यरशनासम्बन्धलेन यथाहि 'पुरा वाचः प्रवदितोनिवपेत्' इति अध्वरकल्पाप्रकरणपठिते वचने क्लप्तमा- तःकालसम्बन्धत्वेन प्रातर्विहितप्रधान सम्बन्धिन एव निर्वापस्य प्रातःकालगत विशेषसम्बन्धोविधीयते नतु मध्यान्हादिविहितप्र- धानसम्बन्धिनः, तस्य प्रातःसामान्यसम्बन्ध तद्विशेषसम्बन्धे चा. तिगौरवात्, उक्तं चैतदेकादशे तथाऽश्वाभिधान्यां विनियोगेन क्लप्तरशनासम्बन्धम्य मन्त्रस्य गईभाभिधान्याख्यतद्विपसम्बन्धो वक्तुमुचितः न सूयपृष्टादेः तस्य रशनासामान्यसम्बन्धे तद्विशेष- सम्बन्धे चातिगौरवादित्युच्येत । मैवम् । अक्लुप्तप्रातःसम्बन्ध- स्य हि प्रातःकालविशेषसम्बन्धविधिर पूर्वविधिः स्यात् क्लुप्तप्रातः- सामान्यसम्बन्धस्य तु तद्विशेषसम्पन्चे नियमविधिरिति युक्तं प्रार- विहितप्रधानसम्बन्धिनिर्वापस्यैव कालविशेषविध्यङ्गीकरणम् । नच स्वदुक्तरीत्या रशनासम्बन्धक्लुप्त्यक्लूप्तिभ्यां विधिव्यापारे क. परिसङ्खच विधिनिरूपणम् । दोषत्रयं च श्रुतहानिरश्रुतकल्पना प्राप्तबाधश्चेति । श्रुतस्य पचनसभक्षणस्य हाना अश्रुतापश्चनखभक्ष- णनिवृत्ते कल्पनात, प्राप्तस्य चापश्चनखमक्षणस्य बाध- नादिति । अस्मिंश्च दोषत्रये दोपद्रयं शब्दनिष्ठम्, तबाधस्तु दोषोऽर्थनिष्ठ इति दिक् । प्रा- श्चिद्विशेषोस्ति अपाप्त रशनासामान्यसम्बन्धस्येव प्राप्ताश्चाभिधानी- सम्बन्धस्यापि गाभिधान्यताया अप्राप्ताया एव प्रापणी- यत्वात् । नव द्वारसम्बन्धव्यतिरेकेणापूर्वमम्बन्ध इब गईभाभिवानी- सम्बन्ध कुर्वतोविधेः रशनामामान्यसम्बन्धे पृथपापारोम्ति यद्गा रवभयाक्लासामान्य सम्बन्धमेव स्वीकुयात् तथैव ह्ययं पृथिवा- द्रव्यमन्मेय सामान्य सम्बन्धानापान न व्यापीयेत च तेषु तथैव रशनासामान्यसम्बन्धमाप नापेक्षननैव च तत्र व्यापीयेत । किञ्चो- क्तविधया मन्त्रस्योपद्रष्ट्रादीनां च क्लता पूर्व सम्बन्चत्वे तुल्येपि हि क्लप्सरशनासामान सम्बन्यत्वान्मन्त्रापादानं गभरशनार्थमापद्यने आपद्यत तदा क्लुपगईभर शनासम्बन्धत्वन गर्दभरशनादानवि धेरेव स्मारकत्वेनोपादानं तस्य प्राप्तगभरशनादानप्रतीतिद्वारण क्लतापूर्वसम्बन्धस्य प्राप्ततत्प्रतीतिद्वारणाप्यपूर्वसम्बन्धेऽतिलाघवान् अतः श्रुनविधेहभामिधानीनिवृत्तिपरत्वाभावपि पापकपमा- णनिरोधेनैव गर्दभाभिधानीनिजिमिद्धेः सम्भवत्यत्र वेदाध्य रहितपरिसख्याध्यवहार आचार्याणामिति । ननु यैव गईभरशनानिवृत्तिरश्रुता सती कल्प्या सैव प्राप्ता धात्मिकति नाश्रुतकल्पनातः प्राप्तवाधस्य पृथग्दोषत्वे नोपन्यामः सम्भवतीत्यत आह । अस्मिश्चेति । यथैव ह्यश्रुतेऽर्थे शब्दतान पर्य- कल्पनमन्याय्यत्वात्स्वयंदोषस्तथैव मानप्राप्तस्यार्थस्याबाधेनोपपत्तोभाट्टालङ्कारसाहतमीमामान्यायप्रकाशे- तसिद्ध मन्त्रैरेव स्मर्त्तव्यमिति नियमविध्याश्र- यणात् न मन्त्राम्नानमनर्थकम् । अतश्च यक्तं मन्त्रा- णां प्रयोगसमवेतार्थस्मारकतयाऽर्थवत्वम् । तत्र ये मन्त्रा यत्र पठितास्तेषां तत्र यद्यर्थप्रकाशनं प्रयोजनं वाचस्यान्याय्यत्वात्प्राप्तबाधापि स्वतन्त्र एस दोप इत्याशयः । अतश्चेति । ननु यद्यपि देवस्यत्वल्पादिमन्त्रेऽग्नयनिपामीति पद- द्वयं समवतार्थस्य भवति प्रकाशकं नेतावना सम्पूर्णस्य गन्त्रस्य तता- काशक सम्भवति देवस्पत्वादिपदानामसमवेतार्थत्वादितिचेत ? न, तेषामपि स्वार्थविशिष्टत्वेन निर्वाषपक' शनार्थत्वात् वैशिष्टयप्रका- शनस्यानुष्ठानानुपयोगिन्याप पन्चे नियमादृष्ट एवापयोगसम्भवा- । न्नु तथापि स्तोत्र शस्त्रन्त्राणां नैव पयोगसमवेतार्थः प्रकाश्यः मम्रनति तेषां देवता मानार्थत्वस्य द्वितीय निरस्तत्वादितिचत न, यत्प्रकाशनण्योगसाध्यापूर्वेणापेक्षितं तत्प्रकाशकत्वस्य त्वनन विवक्षिनन्यात् । तर खं स्वरूपेणापक्षितं प्रकाश्यद्वारण व त्यन्यदेनन् । नकमपि नाशार्थप्रकाशकत्वस्य जपमन्त्रष्यमम्भवस्ने पामुच्चारणाददृष्टात्पनयमादिति वाच्यम् । तेषामप्यन्यक्रता याज्यानुवाक्यार्थे स्तोत्रशस्त्रयोर्वा विनियोगेन तादृशार्थप्रकाशकत्वा- वश्यम्भावात् , इत्याहोपनिवद्धानां चाभिधानद्वारवादृष्टार्थताया वक्तुमुचितत्वात्. यथोक्तं तन्त्रसारे 'इत्याहोपनिवद्धश्च मन्त्राणां दृ. श्यते विधिः । ब्रुधादेशश्चाहशब्दः सोभिधानाविधायक' इति । यद्य- पि सामभिनेत्र साक्षात्कोप्योंभिधीयने तथाप्युगक्षराभिव्यक्ति- द्वारा सम्भवति तेषामर्थप्रकाशकत्वम् । तथापि प्रजापति हृदयादीना- मनृक्कसनां नार्थाभिधानार्थत्वमिति चेत् ? न तान्यपि यत्र कर्म- णि विनियुक्तानि तदपूर्वेणापेक्षितस्य स्वविशिष्टत्वेन प्रयोगप्रत्या- यनस्य तैरपि सम्पादनात् । तर्हि किं मन्त्रोच्चारणस्यादृष्टार्थत्वं न काप्यत आह-शेषांकापीति । येषां मन्त्राणां प्रागाणिकविनियोमन्त्रमामाण्यनिरूपणम् । ३४५ गबलेन कापि प्रयोगे निविष्टानां तत्रार्थप्रत्यायनार्थत्वं न सम्भ- वति तत्र तदुच्चारणस्यागत्याऽदृष्टार्थत्वेऽप्यन्यत्र विनियोगवशेन तपामेवार्थप्रत्यायनार्थत्वसम्भवान कापि मन्त्रे प्रतीयमानार्थावि- वक्षा शम येत्याशयः । नचैवं मन्त्राणां विवक्षितार्थ वलाभेपि कथं स्मारकत्वनाभिमतानां तेषामनविगतबोधकत्वरूप प्रामाण्यमि- तिचेत् ? तत्र कचिदयथार्थत्वमात्रेण पां स्मृतिवत्प्रामा मेत्याहुः । अन्ये तु 'चोदनालक्षणो'थोधर्म' इति द्वितीय मूत्रे चोदना- शब्देन प्रवर्तकत्त्वपर्याप्स्यधिकरणस्य मन्त्रार्थवादायकवाक्यता. पन्नस्थ विधेरभिधानायुगपत्प्रतिज्ञातं मन्त्रार्थवादविधिप्रामाण्यमे करूपधेव क्तुमुचितं, सम्भवति च मन्त्राणामप्यनधिगतार्थगन्तु. त्वं "धन्वन्निव प्रपासि कुमाराविशिस्त्राइव'इत्यादीनां तावत्प. पाशिखाधारणादि तद्गतं श्रेयःसाधनत्वं चानधिगत शास्त्रानुमा. नेन प्रापयतां स्पष्टमेव तत्, एवमनांधगतं यागस्वरूपं तद्गतमायु- रादिसाधनत्वं च बोधयति सूक्तवाकेपि, तथा शास्त्रान्तरप्राप्ताना. मन्वाधानाधाक्रमणप्रतिवचनक्रियाणों यथाक्रमं यजमानगाम्यत्ति- ग्गाम्युभयगापि 'अन्वक्रमिषं विजिहाथां 'मामासन्ताप्त'मितिच!ः सन्तापभद्रात्पकश्रेयःसाधनां प्रापयत्म 'ममाग्नेवविहवेषु'इ. ति 'अग्नाविष्णभावामवतन्नासहेति मन्त्रेषु, एड्दाहरणेषु यचाव- दाग्नेयादिविधिवदर्शपूणमासविधिवच्चाविहतं धर्मे प्रामाण्यम्, एत्र- 'मिन्द्र ऊ!अध्धर' इत्यादिमन्त्रस्याधिगतमङ्गयागं बोधयतः मयाजविधिवत् । ये तु द्रव्यविशेषदेवताविशेषकर्तृविशेषकमविशे- पपापका मन्त्रा: 'छागस्य वपायामंदसोऽनुब्रूही ति 'समि- धः समिधोऽग्नआज्यस्य व्यन्त्वि'ति 'आयुर्दाअग्नेस्यायुमैदेही- ति' 'होतेव नः प्रथमः पाही'ति, तेषामपि 'चतुर्जुनां गृह्णाति प्र- याजेभ्यस्त'दित्यादिविधिवत् , सर्वेषां च लिङ्गविनियोज्यमन्त्रा- णामपूर्वसाधनीभूते लानादावात्मनोगत्वं प्रापयतां तदेव अन्तत उदाहृतानां सर्वेषामेव प्रयोगकाले ऽपूर्वसाधनत्वेन स्वार्थानुसन्धा- . xx भाहालङ्कारसहितमीमांसान्यायप्रकाशे- -- नकर्तव्यता प्रापयतामिति । परेवाहुः नैवमपि चोदनावन्मन्त्राणां शब्दविधया मामा- ण्यासद्धिः नहि चोदनागरिव मन्त्रगतैः पदैरुषास्थिताः पदार्था उक्तोदाहरणेष्वाकाङ्गादिसचिवास्ता तामनधिगतमां जनयन्ति, अपि तु तन्तमर्थ बोधयतां तेषामाम्नानानुपपत्तिः। नच शब्दानुपपत्त्या जातं ज्ञानं शब्दलिङ्गकाकाशानुमितिवच्छाब्दत्वेन व्यवहर्तु शक्यं, असत्यपि शब्दविधया प्रामाण्ये यथाकथंचिदैकरूप्यण प्रतिज्ञोपपादने त्वसत्यप्य नधिगनार्थगन्तृत्वे यथार्थज्ञानजनक- त्वसारूप्येणैव प्रतिज्ञोपपत्तिः किं न स्यात् । न चानाधिगतार्थगं- तृत्वमपि सर्वमन्त्रसाधारण्येन शक्यं निरूपयितुं अनुकसाम्नां के- नापि त्वदुक्तप्रकारेण तदसम्भवात् । अतएव द्वितीयमूत्रे चोद- नापदं नार्थवादमत्रायेकवाक्यतापनविधिपरं उक्तनिधया विध्यर्थ- मंत्रेषु एकरूपप्रामाण्यप्रतिज्ञाया असम्भवात् । नचैवमप्रतिज्ञातस्य मन्त्रादिप्रामाण्यस्य कथमाकरे निरूपणमितिशंक्यं, प्रथमसूत्र एव सामान्यतोधर्मप्रमाणनिरूपणप्रतिक्षायाः 'कथंलक्षण- कोधर्म' इति भाष्येण प्रदर्शनात् पदैकवाक्यतयाऽथवा- दादेः प्रामाण्यं यन्मूलत्वेन स्मृत्यादेः प्रामाण्यं तस्य प्रधान- प्रमाणत्वेन तत्प्रदर्शनार्थतया द्वितीयसूत्रे चोदनाग्रहणो. पपत्तेः, तस्मात्सर्वमन्त्राणां तत्तद्विनियोजकविधिवाक्याथै प- दार्थविधयाऽनुप्रवेशात्पदार्थानां च वाक्यार्थे प्रामाण्यं तद्- भूतानां क्रियार्थेन समाम्नायोऽर्धस्य तन्निमिनत्वादिति मूत्रे- ऽर्थस्येत्याद्यावयव्याख्यानं कुर्वता भाष्यकारेणोक्तं 'पदानि हि स्वस्वमर्थमभिधाय निवृत्तव्यापाराणि, अथेदानी पदार्था गताः सन्तो वाक्यार्थ गमयन्ति' । वार्तिककारेणापि 'अवाचकत्वं वाक्यस्य तद्भुताना- मितीरितम् । हेतुः स्यात्तन्निमित्तत्वं मूलं वाऽर्थस्य कस्य- " मन्त्रप्रामाण्यनिरूपणम् । ३४७ चित् । पदार्थ मूलको ह्येष न भ्रान्तिरितिगम्यते । साक्षा- यद्यपि कुर्वन्ति पदार्थप्रतिपादनम् । वर्णास्तथापि नैत- स्मिन् पर्यनस्यन्ति निष्फल । वाक्यार्थमित ये तेषां प्रवृत्ती नान्तरीयकम् । पाके ज्वालेव काष्ठानां पदार्थप्रतिपादनम् । प्रयो- जनतया चैषामर्थमिच्छन्ति भावनाम् । क्रियार्थोनेतितेनेह समा- म्नायप्रयोजन मिति । अस्य चेत्थमभिप्राय उक्तोन्यायरत्नाकरे 'ये हि वाक्यमेव स- भागं निर्भागं ना वाक्यार्थस्य वाचकं मन्यन्ते ये च निर्मुलमेव वा- क्यार्थज्ञानं, तेषामु भयेषामपीद सूत्रेण निराकरणं तत्र 'तद्भूतानां' इति सूत्रावयवन वाक्यस्य वाचकत्वनिराकरणं लोकसिद्धेषु पदार्थेषु वर्तमानानां पदानामेव वाक्यार्थोपायत्वान्न वाक्यं वाचकमिति अ- र्थस्य तन्निमित्तत्वादिति । तत्र च हेतुः पदार्थानामेव निमित्तत्वोप- पपत्तेनिष्पमाणकं वाक्यस्य वाचकत्वमिति । यद्वाऽर्थस्य वाक्यार्थस्य मूलं कथ्यते तन्निमित्तत्वादिति पदार्थ मूलकोहि वाक्यार्थवोधो न निर्मलत्वे भ्रान्तितया शदिलव्यः । नचैवं वाक्यार्थभूतक्रिया- प्रतीतेः पदार्थनिमित्तत्वं पदानां क्रियाथैन समाम्नायः कथमिति. शां, पदार्थेषु पर्यवसिताभिधाव्यापाराणामपि पदानां वाक्यार्थ एवं तात्पर्यपर्यवसानात् , एवं च क्रियानत्यर्थशब्दः प्रयोजनप- रोनाभिधेयपर' इति । नचैवमपि पदार्थज्ञानानां हेतुत्वमनङ्गीक- त्य पदार्थानां तदङ्गीकारे कोहेतुरिति शक्यम् । गोपदजन्यानन्त- ज्ञानव्यक्तीनां हेतुत्वपपेक्ष्य गोपदाभिहितगोत्वस्य हेतुत्वाङ्गी- कारे लाघवात् एवं शुक्लयागाकाशादिशब्दानां नित्य सिद्धैक- व्यक्तिकगुणक्रियाद्रव्यचाचित्वमते श्वेतत्वादिजातिवाचित्वमते वा तत्तत्पदार्थानां वाक्पार्थधीहेतुत्वमते लाघव बोध्यम् नचाज्ञातपदार्थाना वाक्यार्थधीहेतुत्वायोगात् ज्ञातपदार्था- ना तद्वाच्यतया लाघवाज्ज्ञानानामेव हेतुत्व- च ३४८ भाट्टालङ्कारसहितमीमांसान्यायप्रकाशे- मस्त्विति वाच्यम् । गोस्वादिरूपितवाक्याधियं प्रति गोवा- दिभिन्नार्थगोचरज्ञानानां हेतुत्वायोगेन गोत्वादिज्ञानानां हेतुत्वं वाच्यम् , तथा च लाघवाद्गोच्चादीनामव हेतुत्वमस्त्वित्यपि चक्तं शक्यत्वात् । 'वस्तुतस्तु पदाभिहितगोत्वादीनां वाक्याधियं प्रति हेतुत्वं, पदाभिहि तत्वं च पदविषयीकृतत्वं लक्ष्यगौणसाधारणं, अतोनेव कारणतावच्छेदके ज्ञान मवेशः । नचातीतानाणतपदार्थानां कथं हेतुतेति शां, स एकः स एक इत्यपक्षाबुद्धिजन्यस्थती द्वावित्यवाधितधीविषयस्य द्वित्वस्यातीताभ्यामपि पदार्थाभ्यां बु. द्धिस्थात्मना जननवदुपपत्तेः तत्सिद्धं पदार्थविधया मन्त्राणां धर्म प्रामाण्यामिति । भवदेवस्त्वाह नैव मन्त्राणां शब्दविधया पदार्थविधया वा ऽनधिगतार्थगन्तृत्वरूपपामाव्यनिरूपणस्य प्रयोजनं, पति वेदवाक्यं तादृशप्रामाण्यव्युत्पादनस्याऽसम्भवात् , नहि विद्वद्वाक्य योस्तादृश- प्रामाण्यमस्ति, कथंचित्साक्षात्परंपरया वा धर्मप्रमित्युपयोगित्वमा तु मन्त्राणां स्पष्टमेवेति । गुरुमतानुसारिणस्तु प्रथममूत्रप्रतिज्ञातधर्मप्रमाणसामान्यस्य द्वितीयमूत्रे चोदनायामुपसंहारान्नैव स्वातन्त्र्येण मन्त्रार्थवादादि- प्रामाण्यं प्रतिज्ञातं, अत एव न तादर्थ्य कस्यचिदधिकरणस्य । किमर्थं तर्हि मन्त्राधिकरणमिति चेत् ? केनापि प्रकारंण चोद- नानामपाण्यशङ्कानिरासाय, तथाहि मन्त्राधिकरणे तावत्तदर्थ- शास्त्रमन्त्रयोरन्योन्यव्याहतार्थत्वात्तादृशतदुभयकवाक्यतापत्या प्र. योगचोदनानामप्रामाण्यमाशय राद्धान्तिते व्युत्पत्तितोऽर्थपरताया मन्त्रेष्वविशेषात्तदर्थशास्त्रस्य चानुवादत्वेन विद्वद्वाक्यचन्नयनसम्भ- चान्नैव तयोाहतार्थत्वम् । ननु श्रुतिकल्पनया विलम्बितप्रवृत्तिक लिङ्गमेव शीघ्रपत्ततदर्थशास्त्रानुरोधेनानुवादो भवेत् कथमन्यथा श्रुतवचनानुरोधेन्द्रीलिङ्गस्य बाध इति चेत् ? परिहृतमेतत्रयविवेक . मन्त्रप्रामाण्य निरूपणम् । सम्मवति तदा तत्रैव विनियोगः । येषां तु न सम्भ- वति तेषां यत्र सम्भवति ततोत्कर्षः यथा पूषानुम- न्त्रणमन्त्राणामित्युक्तम् । येषां क्वापि न सम्भवति तदु. च्चारणस्य त्वगत्या ऽदृष्टार्थत्वम् । सर्वथापि तु तेषां नानर्थक्यमिति । नामधेयानां विधयार्थपरिच्छेदकतयाऽर्थवत्त्वम् । . 'तदर्थशास्त्राच्छेषशेषिमात्रार्पणं, किश्चित्करता तु मन्त्रशक्तिनिरूप- णात्, तन्निरूपणे च किञ्चित्कार्यात्मा शेष्यपि लब्ध एवेति वि- नियोगबुद्धौ जातायां तदर्थशास्त्रमनुवादः 'एयां तु वचनादेव लब्धं किश्चित्करताभिधान मिति । व्याख्यातमेतद्वरदराजेन, शेषः शेषी किश्चित्कारश्चेति त्रयः ज्ञानं विनियोगे सामग्री, तत्र तदर्थशाने शेषशेषिमात्रार्पणं, नतु शेपसाध्यः किञ्चित्कारपदवाच्य उपकारावशेषोपि, स च मन्त्र- शक्तिनिरूपणादभिधानात्मा प्राप्तव्यः अतोलिङ्गापेक्षं तदर्थशास्त्रं, नतु लिस्य कचिदशे तदर्थशास्त्रापेक्षेति तदर्थशास्त्रस्य लिङ्ग- प्राप्तानुबादत्तमुचितं, ऐन्द्रीवचने तु न लिङ्गापेक्षा उपपूर्वस्य ति- प्ठतेरभिधानार्थत्वेन वचनादेव किञ्चित्कारलाभादिति । नच सर्वतदर्थशास्त्राणामनुवादतया वैयर्थमपि शमां कचिदर्थवादा- यर्थतायाः सम्भवात् अतो न प्रयोगचोदनानामपामाण्यमिति एवमर्थवादायधिकरणेष्वपि चोदनापामाण्यमेव साध्यते तेन न मन्त्रादीनां पृथक् प्रामाण्यचिन्तायाः फलमित्याहुः । सर्वाण्यपि मतानि मनासि निधायाह । सर्वथापीति । नामधेयानामिति । अत्र नामधेयग्रहणं न प्रातिपदिकमात्र- परं व्रीह्यादिपदानां विधेयार्थपरिच्छेदार्थत्वाभावात् , नापि कर्मभाट्टालङ्कारसहितमीमांसान्यायप्रकाशे- तथा हि 'उद्धिदा यजेत पशुकाम' इत्यत्र उद्धिच्छब्दो यागनामधेयम् । तेन च विधेयार्थपरिच्छेदः क्रियते । अनेन हि वाक्येनाप्राप्तत्वात्फलोद्देशेन यागो विधीयते। विशेष्यकातीतिजनकसुबन्तपरं सर्वपृष्ठातिरात्रादिपदानां तज्जन- कानामपि उक्तपरिच्छेदार्थवासम्भवात्, किन्तु योगेन रूळ्या या धात्वर्थपरिच्छेदतात्पर्यकसुबन्तत्वम् । ननु परिच्छेदोनाम सामा- न्यात्मना बुद्धिस्थस्य विशेषात्मना प्रत्यायनं एकहायन्या इवारुण्येन, उद्भित्पदस्य च यजिसामानाधिकरण्यात्कर्मनामत्वं व दद्भिर्यदि यागसामान्य वाचिवमुच्येत ततोनैव विशेषप्रयायक- स्वमिति कथं परिच्छेदकत्वम् ? अथ शब्दान्तरादिमानकयाग- स्वावान्तरबैजात्यताचित्वमस्योच्येत ? तदा कथं तत्र यजिसागाना- करण्यस्य मानत्वं ? नहि यजिजात्यवाची, तेनैव वैजायपत्यायने वा नैव परिच्छेदो नामफलं अन्य लभ्यत्वात् अत आह । अनेन होति । नैव पिकः कोकिल इत्यत्र कोकिलपदमामानाधिकरण्या- कोकिलपदवाच्ये पिकपदस्येव यजिसामानाधिकरण्याजिवाच्य वा सामान्य उद्भित्पदस्य शक्तिं चूपः किंतु शब्दान्तराधन्य तरसहितविधिना यजितात्पर्यविषयत्वेनाक्षिप्ते यागीयविशेषरूपे, यथाऽत्रैकब्राह्मणानयनकथनोपक्रमके वाक्ये देवदत्तं ब्राह्मणमान- येत्यत्र देवदत्तब्राह्मणपदयोः सागानाधिकरण्याद्योनाम देवदास- पदस्य ब्राह्मणवाचितां गृह्णाति नामौ ब्राह्मणसामान्यवाचित गृह्णाति किंतु ब्राह्मणत्वाश्रयीभूतविशेषवाचिताम् । नचैतावना सामानाधिकरण्यस्याकिञ्चित्करत्वं एककारकान्वयित्वरूपं .हि सामानाधिकरण्यं धातुनामज्ञाप्ययोरभेदमापादयत् तनिर्वाहाय धातुज्ञाप्ये नान्नः शक्तिं ग्राहयदसति बाधके सामान्यविशिष्ट विशे- परूपे ग्राहयेत् स्नुषापुत्रभार्येति सामानाधिकरण्यमिव स्नुषापदस्य पुत्रविशिष्टभार्यायां, विशेषणांशे वाधकोपनिपाते तु सम्भवति सस्य .... नापधेयनिरूपणम् । यागसामान्यस्य चाविधयत्वाद्यागविशेष एव विधीयते । तत्र कोऽसौ विशेष इत्यपेक्षायां उद्भिच्छब्दात उद्भिदूपो विशेष्य एवं शक्तिग्राहकत्वं यथोदाहुतसामानाधिकरण्ययोदेवदत्त- ब्राह्मणपदयोर्यथाक्रमं विशेषसामान्ययोर्वाधकोपनिपातासामान्य- विशेषगोचरशक्तिग्राहकत्वम् । नन्वेव यजिनेव यागविशेषप्रत्यायने नाम्नः परिच्छेदफलत्वं न स्यादिति शङ्का निराकर्तुमाह । तत्रे. ति । अयमर्थः न वयं नाप्नोऽज्ञातविशेषरूपज्ञापनेन परिच्छेदकत्वं ब्रूमः किंतु ज्ञात एव विशेषरूपे जिज्ञासानिवर्ननेन, यथा रूपा- कृत्यादिविशिष्टदेवदत्तस्वरूपे शब्दाज्ज्ञानेपि प्रयक्षज्ञानेच्छया भवति प्रश्नः कोसाविति, प्रत्यक्ष ज्ञानेन तनिवृत्तौ च भवति परि- च्छेदव्यवहारः तथा यजिज्ञानेपि विशेषरूपे संज्ञाजन्य ज्ञानेच्छयोदा. हृतप्रश्नः संज्ञाजन्य ज्ञानोत्पत्या तन्निवृत्तौ सम्भवति परिच्छेद- व्यवहारः । न चोद्भित्पदजन्य ज्ञानस्यानधिकविषयत्वे कथं तत्स- स्वासत्वयोः परिच्छेदसत्वासत्वाव्यवस्था, प्रत्यक्षज्ञानस्य तु शाब्दा. द्भवत्येव कचिदप्यं शेऽधिकविषयत्वमिति शङ्ख्यं, प्रत्यक्षज्ञानवेला- यामाधिक्यबुद्धिशून्यस्यापि परिच्छेदव्यवहारेण विलक्षणज्ञानेच्छा- निवृत्तरेव सदालम्बनत्व निर्णयात् दृष्टं च विभिन्न हेतूनामविल- क्षणविषयाणामपि ज्ञानानां हेतुविशेषजस्यैव कार्यविशेपे नियामकत्वं तार्किकमते पदजन्यज्ञानस्येव शाब्दज्ञाने औपनिषदमते सोयंदेव- दत्तइति वाक्यजस्याखण्डाज्ञानस्येव भेदभ्रपनि नौ, अतो धातु- जज्ञानादनधिकविषयेणापि नामजज्ञानेनैव परिच्छेद इति न दुर्घटम् । अमुनवाशयेनाइ 'भवदेवः तेनैवभूतोयागविशेषः प्रतीयते न तु विशेषणविशिष्ट' इति । अनन्यलभ्यविशेषणं विशेषणशब्दार्थः। मूले उद्भिपइत्युद्भिदभिन्न इति ननु सम्भवसधिकार्थत्वे किमिति नान्न उक्तविधपरिच्छेदार्थ- 1. ३५२ भाट्टालङ्कारसहितमीमांसान्यायप्रकाशे- यो याग इति ज्ञायते उद्भिदा यागेनेति सामानाधिक- वं वयेते ? कथं तत्संभव इति चेत् ? उद्भि पदादुद्भिसंज्ञकने सवं संज्ञाविशिष्टयागमतीत्यङ्गीकरणात् । नन्वेवमुदिादीनां शब्दस्वरू- पाभिधायित्वं स्यात् आस्ता जातिविशिष्टपतीविजनकानां गवादी- नां जातिवाचित्वं साधकन्यायेन संज्ञाविशिष्टप्रतीतिजनकानामु. द्भिदादीनां मंज्ञावाचित्वस्यौचित्यायातत्वात् अतएव गौः शुकश्व- ल इत्येवं जातिगुणक्रिया इत्र डित्यादीनां शब्दमेव निमित्तीकस प्रवृत्तिमाहुरालङ्कारिकाः। अथ गवादिशब्दाभिहितत्वादिभि- स्तादात्म्यादिना सम्बन्धेन विशेष्यलक्षणासम्भवाद्भवतु तैशिष्पा. नभिधान, संज्ञाशब्देस्तु शब्दमात्राभिधाने लक्षणयापि न संज्ञिप- तीतसम्भवः शब्दसंज्ञिनोः सम्बन्धाभावे लक्षणानुपपत्तेः । अथ संज्ञिन्यपि शक्तिरास्त्विन्युच्येत ! न, अतिगौरवादितिचत् ? भवतु तर्हि संज्ञांशे लक्षणामङ्गीकृसोद्भित्संज्ञ केनेति प्रतीतिनिर्वाहः । नच नामत्ववादिनोपि लक्षणाप्रसङ्गे तुल्ये कोऽपराधोमत्वर्थलक्षणया यदस्या भयेन गुणविधिवत्याग इति वाच्यम् । विशिष्टविधिगौर- वापादकत्वेन तस्या हेयत्वात् यथाह वरदराजः 'लक्षणया स्वोप स्थितं नाम विशेषणम् । नचैवं लक्षणाय तुल्यायर्या न मत्वर्थलक्ष- णात्याग इति वाच्यम् । वाच्यस्य भावार्थैक विधिपरत्वनियमा' दिति । यद्वा श्रोत्रजां शब्दोपस्थितिमपेक्ष्योद्भित्सकनेति प्रतीत्यु- पपत्तिः इत्यमेवोपपादयितुमुक्तं भट्टचरणः सर्वत्र ह्यगृहीतविश- पणा विशिष्टबुद्धिर्न दृष्टा न त्वभिहितविशेषणे'ति अत उद्भित्सं- शकत्वप्रकारकप्रतीतिजननेनैवोद्भिच्छब्दस्य परिच्छेदकत्वमस्त्वि- त्यतआह। उद्भिदेति । न तावदनवगमे संज्ञात्वे तादृशमतीति जननसम्भवः तदवगमोपि नाद्भिदायजेतेति वाक्यात्माकेनापि मानान्तरेण सम्भवति । अत इदमेव वाक्यं उद्भिदा यागनेत्ति नानोयजिसामानाधिकरण्येनान्वयं बोधयत् संज्ञात्वमाक्षिपतीतिनामधेयनिरूपणम् । ३५३ वाच्यं, ततश्च संज्ञात्वसिद्ध्यै प्रथमतोयोन्वयबोधोऽवश्यांगीकार्यः तेनैवाबाधितेन वाक्यपर्यवसानानोद्भित्संज्ञकेनेतिबोधः सम्भवति, कथं चैतद्वाक्याधीनसिद्धिकस्यैतत्संज्ञकत्वस्यास्मिन्नेव वाक्ये सिद्ध- वनिदेश इसाशयः । ननु यदि सामानाधिकरण्यात्संज्ञात्व मुद्भिच्छ. ब्दस्य तदा सामानाधिकरण्यनिर्वाहार्थ यज्यधिकार्थत्वं स्वी- कार्य, भिन्नप्रवृत्तिनिमित्तयोरेकार्थवृत्तित्वस्य तल्लक्षणत्वात् । नच सर्वात्मना तदसम्भवः उद्भित्पदस्य यौगिकत्वेन फलोद्भेदनकारि- त्वपकारकबोधजनकत्वात् यजोगत्वावांतरजातिप्रकारकबोधज- जनकत्वात् । नच फलोद्भेदनकारित्वयोगस्य ज्योतिष्टोमादिसा- धारण्यान्नोद्भित्पदस्य नियतप्रवृत्तिहेतुत्वं सम्भवतीति वाच्यम् । दृ. तिहरि(१)पदे पशुत्वस्येवोद्भित्पदे यागत्वावान्तरजातिविशेषस्य प्र. योगोपावित्वाङ्गीकारात् । योहि स्वयमशब्दवाच्योऽतिप्रसज्यमानां शब्दप्रवृत्ति निवार्य विषयविशेषे व्यवस्थापपति स एव. प्रयोगोपाधिरित्युच्यते । ननु यदुद्भिपदज्ञाप्यं फलोद्भेदन- कारित्वं तदुद्भित्पदस्य प्रवृत्तिनिमित्तं? उतान्यत् ? नायः एतद्विधि- ज्ञाप्यस्यैतस्मिन्नेव विधौ सिद्धवनिर्देशायोगात् । न द्वितीयः जनि- ध्यमाणस्यालीकत्वेन निमित्तत्वायोगात् , अत उद्भित्पदस्य याग- त्वावान्तरबैजाये रूढिरेव स्वीकार्या, योगोपन्यासस्तु गवादाविव सा- धुत्वार्थः सागसोपबहणवेदाभ्यासशीलैर्दध्याग्निकेशवादिनान्ना रूढी- नामपि तत्र योगोपन्यासं पश्यद्भिः केनापि योगेन यत्र यस्य प्र. त्तिसम्भवः तत्रैव तस्य साधुत्वमित्यालोचयद्भिः सांप्रदायिकरुद्भि- दादौ रूढेपि योगोपन्यासः कृत इति किमाश्चर्यम् । नच रूढ्या विना संज्ञात्वं सम्भवति डित्थादीनां पाचकादीनां च पुंविशेष्यकप्रतीतिहे- तुत्वे तुल्येपि डित्थादीनामेव संज्ञात्वव्यवहारात् , अत एव दर्शपूर्णमा- ससमिच्छयेनशब्दानामाकरे कालसम्बन्धदेवतासम्बन्धहेतुकलक्ष- (१) हरिपदे इति पु० पा० । ३५४ भाट्टालङ्कारसहितमीमांसान्यायप्रकाशे- रण्येन नामधेयान्वयात् । तस्य च यजिना सामानाधि- णाभ्यां गोण्या च प्रवृत्युपपादनेऽपि रूढत्वमेव तत्त-कर्मण्याथ- यणीयं, लक्षणाशुपन्यासस्तु प्रसिद्धार्थत्यागन नामधेयत्वस्गाक- स्मिकत्वनिरासाथै, अन्यत्र प्रसिद्धस्प हि सहवार्थान्तरनाचित्वं दुर्ग्रह, पूर्वप्रसिद्ध्यैव कथं चित्सम्भवत्प्रवृत्तिकस्य तु सुग्रहं तदि- त्यनुभवसिद्धमेतत्सहृदयानां, अतो न यौगिकलेनोद्भित्पादस्प सामानाधिकरण्योपपत्तिरिति चेत् ? न, उदुपमाद्यवयवानां क्लसशक्तिभिरेव सम्भवत्प्रट त्तिकस्योद्भिच्छब्दस्य पोक्षणीशब्दन्यायन रुढिकल्पनायोगान , सम्भवति च यदिकं कर्म तत्फलसाधनमिति व्याप्तिवला. दवगतं सामान्यतः सामान्यतः फलोद्भेदनकारित्वं निमित्त कत्यादि स्पदप्रवृत्तिः विधेश्च फलावशेषपशूद्भेदकत्वं प्रत्यज्ञातज्ञापक- स्वं, युक्तं च गोदध्यादिशब्देषु लोकतामढनया प्रसिद्धषु योग शास्त्रस्याविवक्षास्वीकरणं न दिन्छन्दस्य रूढिप्रसिद्धिम्ति येन तद्गोचरयोगोपन्यासस्य साधुत्वसिध्यर्थत्वं कल्प्यत, नच सं- ज्ञात्वे रुढित्वं नियामकं डियोऽयमिति डित्येदंशब्दयो रूढत्वे तुल्येपि परिच्छेदकफलके डित्थशब्द एव संज्ञात्वव्यवहारेण तत्फ लताया एव संज्ञात्वाने यामकत्वावधारणात् । नच दादि पदे झांढ- स्वीकरणमुचितं तथा सति पिण्डपितृयज्ञवाक्येऽपावास्यापदस्य फल- कल्पनाभयेन कर्मपरत्वापचया पिण्डपितृयज्ञस्य दर्शाङ्गत्वप्रगङ्गात् , तस्माद्योगिकत्वेनैवोद्भिच्छन्दस्य सामानाधिकरण्यं यज्यधिकार्थत्वं च वाच्यमत आह । तस्य चेति । तच्छब्देन प्रकृतविधिवाक्यस्थ उद्भिन्छब्दः शृङ्गग्राहि- कया परामृश्यते । एतद्वाक्योत्तरप्रवृत्तवाक्यान्तरे हि श्रूयमा- ण उद्भिच्छब्दोयोगेन यजिसामानाधिकरण्यं गच्छेदपि नामधेयनिरूपणम् । . विहश्रूयमाणः न ह्यस्माद्वाक्यात्पूर्व सामान्यतोपि फलसाधन- स्वावगमः सम्भवति वेदविहिनत्वात्मकवैदिकत्वस्येतः प्रागसिद्धेः अन्यादृशस्याप्रयोजकत्वात् । नच सोमवाक्यात्प्राक् सोमयागयोः सम्बन्धानवगमेपि सोमवना यागेनेति वाक्यार्थोपपत्तिवदुद्भिद्रा- क्यात्प्राक् फलसाधत्वानवगमेपि फलोद्भेदनकारिणा यागेनेति वाक्यार्थः किं न स्यादिति शङ्खां, वस्तुतः पूर्वप्रवृत्तेनानुमानिक- कविशेषणविधिना सिद्धं सोमसम्बन्धमादाय विशिष्टविध्युपपत्तेः । नचैव सुद्भिद्रिधेः प्राक् फलसामान्यसम्बन्धमापकः कोपि विधिः प्रवृत्तोस्ति, न चेहाप्युत्पत्तिविधिरनुमेयः उक्तं हि नावमिकेरापदा- धिकरणे विनियोगविधिनाप्युत्पत्तिविध्यनुमानमिति चेन्न । यतो- युक्त सोमस्यासिद्धयागाङ्गत्वसिय विशेषणविध्यनुमानं, नतु श्रुत- वाक्येन यागविशेषफलविशेषयोः सम्बन्धे गमिते पुनर्यागस्वरूपा- वगमः फलसामान्य सम्बन्धात्र गमोवा पृथगपेक्षते यत्मिध्यै विध्यनु- मानं स्यात् । वस्तुतस्तु सोमवाक्यस्यापि न कल्पितवाक्यजबोध- मपेक्ष्य स्वार्थबोधकत्वं कल्यस्यैतदधीनप्रतीतिकत्वेनतरेतराश्र- यापत्तेः, किंतु स्वजन्यपेव प्रथमं बोधमपेक्ष्य । उपपादितं चैतद- धस्तात् । नच सोमेन यजततिवाक्यात सोमेन यागं कुर्यादिति प्रथमबोधात सोमयागसम्बन्ध इबोद्भित्पदनिमित्तत्वेनाभिमतः फ- 1 लसामान्य सम्बन्धोऽप्युद्भिवाक्यजप्रथमबोधाल्लभ्यत इति साम्प्रतम् , उद्भिपदपशुकामपदे अनपेक्ष्य यजेतेतिपदस्याप्रमाणत्वात् अनव- गतप्रवृत्तिनिमित्तस्वोद्भित्पदस्य फलविशेषगमकस्य च पशुका- मपदस्य फलसामान्यसम्बन्धेऽपेक्षायोगात् । अतोनैवात्रोद्भित्पद- स्य योगेन यजिसामानाधिकरण्यमितिरूट्यैव तद्वाच्यं, साधु- त्वनिर्वाहाय तु स्वीक्रियमाणो योगः कामं वाक्यान्तरे स्वानुरूपां प्रतीतिमादध्यात् । गवादाविव साधुत्वार्थ स्वीक्रीयमाणोयोगः कथं प्रतीतिजनक इतिचेत् ? किमौपगवादिपदगतोयोगस्तांता प्र- . भाट्टालङ्कारमहितमीमांसान्यायप्रकाशे- करण्यं न नीलोत्पलादिशब्दवत् एकार्थकत्वेन । तत्र हि उत्पलशब्दस्यार्थादुत्पलादन्यो नीलशब्दस्य वा- च्यार्थो ऽस्ति नीलगुणः लक्षणया तु नीलशब्दस्य द्रव्यपरत्वेन सामानाधिकरण्यम् । उद्भिच्छब्दशब्दस्य तु यज्यवगतविशेषान्नान्यो वाच्योर्थोस्ति विशेषवाचित्वात तस्य । अतश्वार्थान्तखाचित्वाभावेन नामधेयस्य नील- तीति जनयन्न साधुत्वार्थः ? किमिति तर्हि गोपदगतयोगस्यालीक- त्वमिति चेत् ? शृणु । योगोनामानेकावयवशक्तीनां समुदायः ताश्च कार्यकगम्याः तत्र गमेडोंइत्यनुशासने सत्यपि न डोप्रत्ययस्य कर्तरि शक्तिः तदनुसारिप्रतीतेः पदान्तरे गोपदे चादर्शनात् एवमहीन- दध्यादिषदगतस्यापि योगस्यालीकवं बोध्यम् । उद्भित्पदगता- वयवशक्तीनां तु उत्क्षेपणं विभिन्नं शास्वविदितप्रयोगेषु प्रत्येक लब्धात्मकानामुद्भिपदजन्यप्रतीतिविशेष्ये च सम्भवदर्थकाणां गवादावश्वकर्णादाविव रूढेप्युद्भित्पदे शक्योऽपलापः एवं पद्मत्व- प्रकारप्रतीतिजनकतया रूढपि पङ्कजपदे न योगापलापसम्भवः तत्सिद्धं योगरूढोप्युद्भिच्छब्दः प्रकृतवाक्ये रूढया यागीयविशेष- रूपं प्रतिपदयन्नन्वेतीति न तस्य यज्यधिकार्थत्वेन सामानाधि- करण्यसम्भव इत्याशयः। नन्वेवमपि व्याप्यव्यापकजातिवाचिनोः उद्भिच्छब्दयजि- धात्वोर्लक्षणयकव्यक्तिपरत्वात् व्याप्यव्यापकजातिवाचिनोः तुल्य- त्वमत आह । यज्यवगतेति । यद्यपि यजिधातोर्न याय- विशेषरूपं वाच्यं तथाप्यवगत तावत्तेन ततोऽनवगते तस्मिन्नु- द्भित्पदस्य शक्तिग्रहायोगात् ततश्च सत्यपि वाच्यभेदे न नी- .. नामधेयनिरूपणम् । शब्दवत् न सामानाधिकरण्यम् , किं तर्हि ? वैश्वदेव्या- मिक्षेत्यत्रामिक्षाशब्दवत् । वैश्वदेवीशब्दस्य हि देवतात- द्धितान्तत्वात्तद्धितस्य च ‘सास्य देवता इति सर्वना- मार्थे स्मरणात् सर्वनाम्नां चोपस्थितविशेषवाचित्वेन विशेषपरत्वम् । तत्र कोऽसो वैश्वदेवीशब्दोपात्तो वि- लोत्पलवत परस्पराधिकार्थत्वेन सायानाधिकरण्यमित्यर्थः । वै. इचदेवीति । यद्यपि तद्धितस्य शक्तिजन्यप्रतीतिः सोन्पत्य आमि- क्षापदमपेक्षते यजिधातुजन्यप्रती तिस्तु स्वपर्यवसानाय न इत्य- स्ति वैषम्यं तथापि स्वानधिकार्थसमर्पकमपि पदन स्वसमानाधिक- रणतयाऽपेक्ष्यत इत्येतावता माम्येनैष दृष्टान्तः । ननु यथैवोद्भि- द्विधिविधेयस्य फलोद्भेदनकारित्वस्य तत्रैव नोद्भित्पदन सिद्धव- निर्देशस्तथैव तद्विधिविशेषस्य विधेयरूपस्य कथमत्रच तेन सिद्धव- निर्देश इत्यत आह । समर्पकत्त्वेनेति । विध्यपेक्षितरूपेणार्पणं सम- पणं, फलोद्भेदनकारित्वस्य हि साधनतात्मकस्य यागनेति यागं प्रति विशेष्यतया प्रतीयमानस्य क्रियान्वययोग्यत्वादसिद्धावस्थत्वं कृदन्त- करणादिशद्वैरिवोद्भित्पदेन यागोपर्सजन तया प्रतीयमानस्य च सिद्धावस्थत्वमितिसम्भवदवस्थादयस्य विधिनाऽसिद्धावस्थस्येव वि. षयीकरणायुक्ता तत्रैव सिद्धवनिर्देशानुपपत्तिः, विशेषरूपस्य तु वै. जायात्मनोधातुनामपदेन वाच्या, यागविशेषणत्वमन्तरेण प्रतीतेरप- सिद्धत्वादसम्भवदवस्थाद्वयस्य यागविशेषणतयैव विधिना विषयी. करणान्न सिद्धवनिर्देशानुपपत्तिः ततो यथा कारकान्वय योग्यस्य ट्रॅव्यादेविनियोगं कर्तुं विधिः कारकविभक्त्यन्त पदेनैव तदर्पणमपेक्षते कारकान्वयायोग्यस्य तु क्रमसाहित्यादिः पदार्थान्तरविशेषणत्वेनैव तदर्पणमपेक्षत इति तस्य तथैवार्पणं समुचितं तथा यागादेरुत्पत्ति भाट्टालङ्कारसहितमीयांमान्यायप्रकाशे- शेर झ्यापेक्षायां आमिक्षापदशानिध्यादामिक्षारूपो वि- शंप इत्यगम्यते । यथाः- 'आमिक्षां देवतायुक्तां बदत्येष तद्धितः । आमिक्षापदसानिध्यात्तस्यैव विषयार्पणम इति । तथा- 'श्रुत्यैवोपपदस्यार्थः सर्वनाम्ना प्रतीयते । तदर्थस्तद्धितेनैव त्रयाणामेकवाक्यता इति । तस्माद्यथा वैश्वदेवीशब्दोपात्तविशेषसमर्पकत्वना- मिक्षापदस्य वैश्वदेवीशब्देन सामानाधिकरण्यं, एवं मा- मान्यस्याविधेयत्वाद्यज्यवगतयागविशेषसमर्पकत्वेन ना- मधेयस्य यजिना सामानाधिकरण्यम् । तसिद्धं नाम- धयानां विधेयार्थपरिच्छेदकतयाऽर्थवत्त्वम् । यथाहुः ‘त- दीनवायागविशेपमिद्धेः इति । नामधेयत्वं च निमित्तचतुष्टयात् । मत्वर्थलक्ष- णाभयात् । वाक्यभेदभयात् तत्पख्यशास्त्रात् तद्यप- देशाच्चति । तत्र उद्भिदा यजेत पशुकाम' इत्यत्र उद्भिच्छन्दस्य यागनामधेयत्वं मत्वर्थलक्षणाभयात । तथाहि-उद्विच्छ दस्य गुणसमर्पकत्वे यागानुवादेन तावन्न गुणविधानं युज्यत, फलपदानर्थक्यापत्तेः।न चानेन वाक्येन फलं कर्नु यागविशेषणत्वेनैव बैजात्यार्पणमपेक्ष्यत इति वैजात्यस्य तनामधेयनिरूपणम् । प्रति यागविधानं तस्मिंश्च गणविधानं युज्यते, वाक्य- भेदापत्तेः । नापि गणफलसम्बन्धविधानं सम्भवति, परपदार्थविधानन विप्रकृष्टार्थविधानापत्तः, धात्वर्थस्य खरूपेणाविधानात् तदुहशेन वान्यस्य कस्य चिदवि- धानाद्धातोरत्यन्तपारा.पत्तेश्च यज्यानर्थक्यापत्तश्च । न हि तदाऽनेन करणं समर्प्यत, गणस्य करणत्वेनान्व- यात । नापि फलं, पशोर्भाव्यत्वेनान्वयात् । अथ "गु- णफलसम्बन्धविधाने यागस्याश्रयत्वेन सम्बन्ध इति थैवार्पणं समुचितं कुर्वतोनाम्नः सम्भवनि सामानाधिकरण्यमित्या. शयः । विप्रकृष्टार्थविध्यापत्ती हेतुद्वयं अविधानादिति । पारायं खोत्तरप्रन्ययसाधुत्वार्थत्वं तदापत्तावानर्थक्यापतितुः आनर्थक्यं चाभिधेयगोचरतात्पर्यशून्यत्वं, चाभिन्नक्रमः । पारा पत्तश्चति । स्वार्थतात्पर्यवन्तौ धातुप्रत्ययौ विनिगमनविरहादुभावपि परस्परसाधुत्वमम्पादको न बन्यतरस्यैकान्तिकं परसाधुत्वार्थमवधारयितुं शक्य स्वार्थतात्पर्य शून्यत्वेन तु यस्तयोनिीयते स एकान्तेन परसाधुत्वार्थों भवति न चैतन्न्याय्यमित्याशयः । यद्यपि सत्यपि यागम्याश्रयत्वेन तस्य प्रकरणलभ्यत्वान्न धातोराश्रयतया स्वार्थसमर्पणपरत्वमिति परिहार: सम्भवति तथापि वाक्यभेदापा- दकं समभिव्याहृतधातोराश्रयममर्पकत्वमहृदयेनैव शङ्कितुमुचितम् । अहृदयवाचां च परिहारस्तादृशवाभिरेव कर्तुमुचितः यथा सौ- मिकोष्टिषु देवतापरिग्रहार्थमन्वाधानं कार्यमिति शङ्कायाः परिहार्थ- मुक्तमाकरे दीक्षणीययैव देवतापरिग्रहार्थत्वसिद्धर्न तत्कार्यमिति । वस्तुतोऽन्वाधाने दीक्षणीयायां च देवतापरिग्रहार्थत्वस्य स्तुतिमात्र- भवतः भाट्टालङ्कारसहितमीमांसान्यायप्रकाशे- चेत् । न । यजेतेत्यत्र आश्रयत्ववाचकपदाभावात् । अथ सिद्धान्ते करणत्वमिवाश्रयत्वमपि लक्ष्यमिति चेन्न । आश्रयत्वापेक्षया करणत्वस्य लघुत्वेन तल्लक्ष- णाया एव युक्तत्वात् । फलाय विधीयमानो गुणो यत्र कारकतामापद्यते स आश्रयः, तत्वं चाश्रयत्वं करणत्वं च निष्कृष्टा शक्तिरिति लाघवम् । किं च गुणफलसम्बन्धविधाने करणीभूतो गुण- तेन्निष्ट करणत्वं वा फलोदेशन विधेयम् ? । तत्राद्य त्वादित्यभिप्रेत्याह । नेति । लक्ष्यामिति । भावनान्वयं परित्यज्य गुणकरणतावच्छंदकरूपनिरूपकत्वेनान्वयः कल्प्य इत्यर्थः । वाक्य- गम्येदृशान्वयकल्पनात्पदश्रुतिगम्यभावनान्वयनिर्वाहकस्य करण: त्वस्यैव कल्पनमुचितमित्याशयेनाह। आश्रयत्वेत्यादिना । निष्क शक्तित्वोपन्यामश्च श्रौतभावनान्वयनिर्वाहकत्वोपपत्यर्थः । तवापि यागान्तरकल्पनानिमित्तं गौरवमस्येव तस्यास्य गौरवस्य कोविशप इत्यत आह । किंचेति । तृतीयान्त इति तृतीयाशब्दौ तृतीयान्तप- रौ 'तृतीयातत्कृतार्थगुणवचनेने ति सूत्रस्थ शब्दवत् तृतीयांतशब्दा दरुणयेत्यादेपरि तदर्थविशेष्य समर्पकत्वनेतियावत् । तृतीयांतस्य- कहायन्येत्यादिः प्रतीतिप्रसङ्गादित्यर्थः। अरुणयति तृतीयाभिहि- तस्य कारकस्य क्रियान्यान्वयनियमयुक्तश्रुतसामानाधिकरण्यवाधः । यदि तु तस्य क्रियान्ये नाप्यन्वयोघटते तदा कांस्य भोजिन्यायन सामानाधिकरण्यानुग्रहार्थ एकहायन्यैवान्वयः स्यादिति भावः । अत एव च-साक्षात् क्रियानन्वयिकारकसमर्पकत्वादेव । ननु यदि धातुपारार्थ्यादिदोषान्तरैर्गुणविधित्वनिरासः कथं तर्हि मत्वर्थळ- भागाप्रसञ्जकविशिष्टविध्याख्यं गुणविधिप्रकरणं परे स्वीकारयन्ति । नामधेयनिरूपणम् । ३६१ पक्ष करणत्वस्य गुणोपसर्जनत्वेन प्रतीतिर्लक्षणयैव वाच्या । तस्य तृतीयया प्रत्ययार्थत्वात प्राधान्येनोप- स्थितेः । यदापि गुणनिष्ठं करणत्वं फलोद्देशेन विधयं तदापि फलभावनायां करणत्वेनान्वयोग्यगुणनिष्टकरण- त्वोपस्थितिलक्षणयैव वाच्या । तृतीयाभिहितस्य कर- णकारकस्य क्रियान्वययोग्यस्य करणत्वेनान्वयायोग्य- त्वात् । करणशब्देनाभिहितं हि करणकारक तत्त्वेना- न्वययोग्यम् , न तृतीयाभिहितम् । करणशब्दादिवत्तृ- तीयातस्तृतीयोत्पत्तिप्रसङ्गात् । अतश्च करणत्वेनान्व- ययोग्यगुणनिष्टकरणत्वोपस्थितिर्लक्षणयैव वाच्या । लक्षणया चोपस्थितकरणत्वस्य करणीभूतस्य वा गुण- स्य फलभावनायां यत्करणत्वं तदपि लक्षणयैव वाच्य- म् । श्रूयमाणया तृतीयया गुणमात्रस्य यागं प्रति कर- णत्वाभिधानात् । अत एव तन्त्ररत्ने चतुर्थे करणीभू- णगोदोहनादे पश्वर्थत्वं समभिव्याहारादित्युक्तम् । अतश्च गुणफलसम्बन्धविधाने धातोरत्यन्तपारार्थ्यादिबहुदोष- वत्त्वादद्धिच्छब्दस्य गुणसमर्पकत्वे गुणविशिष्टकर्मवि. विधानमेव स्वीकार्यम् । तथा सति हि यजिना लघु- अतश्चति । तत्र हेतुं पूर्वोक्तदोषानास्कन्दितत्वमाह। तथा सती- ति । इतरगुणविधिप्रकारेभ्योज्यायानप्येषामनेकद्रव्यनिरूपिताने- कसम्बन्धानुपपत्त्याऽनेकयागकल्पनैवोचिता, ततः कथं यागस्येत्ये- कवचनमिति चेत् ? भाट्टालङ्कारसहितमीमांसान्यायप्रकाशे- भूतं करणत्वमात्रं लक्ष्यते, उद्भिच्छन्देन च प्रकृत्यं - शेन मत्वर्थमात्रं लक्ष्यमिति गुणफलसम्बन्धविधानाल्ला- धवं भवति । धातोरत्यन्तपारार्थ्यादिकं तु न भवत्येव । धात्वर्थस्यैव फलोदेशेन विधानात् । अतश्चोद्भिच्छब्दस्य गुणसमर्पकत्वेन मत्वर्थ लक्षयित्वा गुणविशिष्टकर्मविधा- नं स्वीकार्यमुद्भिद्रता यागेन पशुं भावयेदिति । कर्म- नामधेयत्वे तु उद्भिच्छब्दस्य न मत्वर्थलक्षणा । मुख्य- यैव वृत्त्या यजिसामानाधिकरण्येन तस्यान्वयसम्भवात् । उद्भिदा यागेन पशं भावयेदिति । सम्भवति च मुख्य- ऽर्थे लक्षणा अश्रयितुं न युक्ता । सन्निकृष्टविधानं तु समानमेव । न च- “सोमेन यजेत' इत्यत्रापि सो- मपदस्य यागनामधेयत्वापातः गुणसमर्पकत्वे मत्वर्थ- लक्षणापत्तेरिति वाच्यम् । सोमपदस्य लतायां रूढत्वे- न यागनामधेयत्वानुपपत्तेरगत्या लक्षणाश्रयणात । उद्भिच्छब्दस्य तु नैवं वाच्यार्थः कश्चित्प्रसिद्धः । उद्भि- द्यते ऽनेनेति योगस्य तु गुणे इस यागेपि फलोद्भेदन- अत्र केचित् एकवचनान्तेन चीप्साशून्येन तदित्यनेन दध्यादी- नां वहूनां परामशासम्भवात् नपुंसकलिङ्गेन च तेन प्रास्मा अग्नि- भरतादित्यभिगतेन प्रास्माइति शब्देन षष्ट्या इत्र धानातंदुलनिर्द- शायोगात् दध्यादिविशिष्टसंसृष्टमेव परामृश्य च देवतासम्बन्धभया- दुद्भिच्छब्दस्य नामत्वमितिप्रतिज्ञेत्याशमा दृषितगुणविधिप्रकार- भिन्नमत्वर्थ लक्षणापरो न त्वदधम इति वक्तुं तस्य मत्वर्थलक्षणा३६३ नामर्यानरूपणम् । कारिण्युपपत्तः । तत्मिद्धमद्भिन्छब्दस्य मत्वर्थलक्षणा- भयाद्यागनामधयत्वमिति । 'चित्रया यजत पशुकाम' इत्यत्र चित्राशब्दस्य वाक्यभदभयात्कमनामधेयत्वम् । तथा हि न तावदत्र गुणविशिष्टयागविधान सम्भवति, दधि मधु पयो घृतं धाना उदकं तण्डलास्तत्संमृष्टं प्राजापत्यम्'—इत्य नन विहित वाद्यागस्य, विशिष्टविधानानुपपत्तेः । प्राप्त- स्य फल पम्बन्ध गुणसम्बन्ध च विधीयमान वाक्यभेदः। अथ चित्राशब्दात चित्रवस्त्रीत्वयोः प्रतिपत्तेः स्त्रीत्व- स्य च खभावतः प्राणिधर्मत्वात्प्रकते दध्यादिद्रव्यके कर्मणि निवेशायोगात नानन वाक्येन प्रकृते कर्मणि गुणविधानं, किंतु प्राणिद्रव्यक कर्मणि । तत्रास्य वाक्यस्यानारभ्यार्धातत्वात अनारभ्याधीतानां च 'प्रकृ- प्रसवकतामा । अतश्चति । यागस्पति । नन्वेकस्या अपि देवताया अन एवंनि युक्तमेतत् उपपादितं च योगेकत्वमाष्ट- मिक मधुदकाधिकरण वार्तिकरुद्भिरित्याहुः अन्य लाहुः पप्ठयन्तनिर्दशं विना दध्यादीनां परविशेषण- वायोगात विपणन्तरेण निरूपितरूपस्य संमृष्टम्य देवतान्वयान- हत्यादेवनयमपानसर्गानुवादत्वेन च संसृष्टपदसम्भवात्सर्वना- म्नश्र निर्दिष्टप्रतिनिशस्वभावत्वात्सर्वनाम्ना तदित्यनेन दध्या- दीन्यव परामश्यन्ते । न चकवचनानुपपत्तिः वीप्सानीकरणात् । कथ. मश्रु ततदङ्गीकार इति चेत् ? शृणु चीप्सया प्रसेकरूपेणानेकार्थपराम: सात्पर्यनिर्णयः कार्यः स चेह सर्वनाम्नानिर्दिष्टप्रतिनिर्देशस्त्रभावेनैव भाहालङ्कारसहितमीमांसान्यायप्रकाशे- तो वाऽद्विरक्तत्वात्' इति न्यायेन प्रकृतिगामित्वात्मा- णिद्रव्यकाणां च यागानां देवस्य चेतरेषु' इति न्या- यनाग्नीयोमीयप्रकृतिकत्वात्तदनुवादेनानेन वाक्येन गणो विधीयते । देवस्य च ज्योतिष्टोमाङ्गत्वेन स्वतन्त्र- सिद्धः, स्वीक्रियते ह्यसौ पशुगणेऽधिगुस्थमात्रादिशब्देषु विनैव वीप्सां ससम्बन्धिकार्थाभिधानस्वाभाव्यात् । नचाऽव्यवाहतनिर्देशा- त्तण्डुलानामेव परामर्शः स्यात् क्लीवत्वादा धानातण्डुयो व पग- मशः स्यादिति शय, निर्दिष्टानां मध्य कस्य चित्सर्वनाम्ना पराम- र्शाभावे तन्निर्देशस्यानर्थक्यापातात् बलवत्प्रपाणवाधशरस्य चान- यंक्यम्य तर्कबाधकलाया अनाश्चर्यच्चात् लिङ्गस्य च शब्दसाधुत्वा- थत्वसम्भवात् , अस्तु वा वीप्मान्तादिति अभिगतेन प्रास्मा इति शब्देन षष्ठ्या इव धानानण्डलनिर्देशायोगाद्दध्यादिविशिष्टसंमृष्ट मेव परामृश्य च देवतात्वैवभावादङ्गीकारः पाशन्यायेन प्रधान- तया मुख्यतया च बलवत्यातिपदिकानुरोधेन लिङ्गसंख्ययो- रुभयोरविवक्षायाः सुवचत्वात् । यदि त्वविवक्षायां न तुष्यास भवत्वौपचारिकत्वेन योनयनं यथोक्तं द्वादशा घटुप्टीकायां 'अधवैकदेवतत्वाल्लक्षणया लक्षित लक्षणया वोपपन्नमकवचनं लिंङ्गं चेति, व्याख्यातं चैतन्मिङ्गः 'तच्छब्दोयदिमंनिधानाख्यगुण- वचनस्तनल्लक्षितसनिहितदध्यादिलक्षितदेवताभिप्राय लक्षितल- क्षणमेकवचनं, अथ सन्निहितद्रव्यवचनस्ततोलक्षणया लिङ्गं त्वेक. देशगतं समस्तेपूपचर्य प्रयुक्त मिति । अन्यैस्तु तच्छब्दस्याकृतिवचनत्वे प्रथमः कल्पोपि विशिष्ट- वचनत्वे द्वितीय इति व्याख्यातम् । व्याख्याद्वये प्याद्यकल्पोक्तिरभ्युपेत्यवादः सत्यपि तच्छन्दस्य सन्निहितत्त्वप्रकारकबोधजनकत्वे सन्निधावदृष्टपयोगस्य तस्य स्नु- .. नामधेयनिरूपणम् । 1 पापदस्य पुत्रवाचित्ववत्सनिधिवाचित्वकल्पनानुपपत्तेः घटशुक्ला- काशशब्दजनितोपस्थितीरपेक्ष्य प्रवृत्तेन तच्छब्देन क्वचिज्जात्यभि- धानं क्वचिद्गुणाभिधानं कचिगव्याभिधानमित्यनकविधशक्तिन- हात्सर्वत्र येन रूपेण यदुपस्थितं तेन तत्तच्छन्दवाच्यमित्यकरूपेण शक्तिग्रहलाघवात् , इत्थं च यत्किंचित्प्राचीनमिति शास्त्रस्य 'उपांशु- पस'स्विति शास्त्रेणानुपसंहारोक्तिः 'पुराडाशं चतुर्दाकरोनी'त्या- ग्नेयं चतुर्द्धा कगेती'त्यनेनोपसंहारोक्तिश्च सङ्गच्छते, अन्यथा तच्छ. ब्देनेव यच्छब्देनापि सन्निधेः प्राचीनत्वस्य वा सामान्यस्याभिः धाने प्राय पाठसंरक्षणायोपांशूपसस्वित्युपसंहारविधिरेव स्यात् सर्व नामसमानार्थेऽस्य च तद्धितस्य सामान्य वाचित्वे सत्याद्याज्य भागाज्ये प्रमज्यमानचतुर्दाकरणनिकृत्यै पुरोडाशशास्त्रमेवाग्नेयं च- तुर्धा करोतीत्यस्योपसंहारः स्यात् । नच जुब्हामुपात्तचतुर्ग्रहीत. स्याग्नौ प्रक्षिप्तत्वाइौवस्यत्वनेक कार्यसाधारणस्य प्रतिपयनहत्वा- भाज्य भागाज्यचतुर्दाकरणप्रसक्तिरिति शङ्ख्यं, प्रक्षेपान्यायिना प्रया- जभागणेवाज्यभागशेपेणापि स्वस्य प्रतिपत्त्यन्तरसिध्यै धारणप्रयु- क्तिसम्भवात् । नच सामान्यत्तस्य चतुर्दाकरणविधेः प्रधान- पुराडाशे चरितार्थस्य न विशेषप्रवृत्तपयाजशेषक्षारणावधिवत्स्व- क्षेपविषयसङ्कोचकत्वं सम्भवतीत्यपि शक्यं, अत्रैव विनोहविः- शेषान्भक्षयन्तीति विहितायाः प्रतिपत्तेः प्रधानपुरोडाशे प्राप्ताया- बाधक्ष्यांगभूताज्यभागाज्यविषयपतिपत्तेः सङ्कोचस्यैव न्याय्य- त्वात् सम्मतं चोपस्थितयाबद्र्पविशिष्टव्यक्तिवाचित्वं जैमिनेः तदुक्तं यथोक्तं वा सन्निधानादिति । आह चैतव्याख्यावसरे भाष्यकारः 'लिङ्गादिसर्वविशेषणविशिष्टरूपेण सन्निहिते पयुज्यते सन्निधान केन विशेषणविशिष्ट व्यक्तिमभिवदितुं शक्नोतीति । व्याख्यातं चैतन्टुष्टीकायां 'जातिलिङ्गसंख्याविशेषणविशिष्टा स- निहितव्यक्तिमभिदधीति सर्वनामशब्दोरूपेण स्वसामर्थेन यद्यत्सभाहालङ्कारसहितमीमांसान्यायपकाशे- फलाकाङ्क्षाया अभावात्पशकामदं न फलपमर्पकं, किं तु अग्नीषोमीयपश्वर्जनाङ्गतया प्राप्तकामनानवादः तथा च न वाक्यभेदः इति चेत् । न । तथापि दै- निधानं विशिष्ट तत्तत्सर्वमभिदधति सर्वनामशब्दास्तस्यात्सन्नि- धानमेषां सामान्यं निमित्तमिति सर्वनाम्नां सन्निधिवाचित्वे जातिवाविवे वा सर्वमेतदलग्नकं स्यात् तत्सिद्धं तच्छब्दाभिहित- दध्यादिलक्षितदेवताभित्रायमेकवचनम् । तदितीति । नच पाशा- धिकरणन्यायेन वचनस्यान्यसंख्येप्यनजात्माद्यभिप्रायेण यनसम्भवपि मेष्यामभिनवृनिन्यायेन नान्यलिऽन्यलि श- ब्दप्रयोगसम्भवः इति शत 'नपुंसकमनपुंसान कवचास्यान्यता रस्या मित्य नपुंसकेपि नपुंसकशब्दप्रयोगस्यानुशासनसिद्धत्वात् तस्माइनेकद्रव्यनिरूपितानेकदेवतासम्बन्धैरनेकयागकल्पनावश्यम्भा. वाद्यागस्येत्येकवचनमेकसमुदायाभिप्रायेण मूलेनेयमित्याहुः । प्रकृत यागाश्रितस्य चित्रापदोपात्तगुणस्य पशुफले विधिनि. रामार्थश्च । गुण सम्बन्धचेति । तदा च वाक्य भदोनामाश्रयसमर्प- कत्वाभिमप्रकृतवाक्येन साकमसम्बन्धः नहि दध्यादिद्रव्य के या- गे स्त्रीत्वं तदाक्षिप्तं वा माणिद्रव्यं कारकीभवतुमलं पाणिगतजाति- विशेषस्य तदुचितेतिकर्तव्यताविशेषस्य च लाभसम्भवात उत्प- त्तिवेलायोमैष्टिकविध्यन्तेन निराकासस्य यागस्य काम्यगुणा- नुरोधेनापरविघ्यन्तानाक्षेपकत्वात् गुणस्य च दहिामवद्यागसा- दृश्यमभजमानस्य संस्थादिकाम्यगुणवदाश्रयधर्मग्राहिताया एवं वक्तुमौचित्यादित्याशयः । तथापीति । वाक्यभेदे हि विधेयता- वच्छेदकरूपभेद एव तन्त्र, नानेकपदोपात्तत्त्वमपि अन्तर्वेद्याधनेक- पदलक्षितकरूपावच्छिन्नदेश विधानेन वाक्यभेदपरिहारात् । एक- भावनाविशेषणत्वेनानेककारकाणामिककारकविशेषणत्वेनानकस्य नापधेयनिरूपणम् । क्षानुवादेन चित्रत्वस्त्रीत्वविधान वाक्यभेदात विशिष्ट कारकाविधानपि गोखलक्षणो वाक्यभेद एव, कारक- प्रातिपदिकार्यस्यापि विधौ विधिव्यापारनानात्वस्यापरिहार्य- वादिनि भावः । उक्तवाक्यभेदानभ्युपगमे त्वाह । विशिष्टे- ति । तलतः कार कस्यतिविधानभित्यनन्तरमनुपपन्नमिति शेषः । प्रथमान्तेनानुपपत्तारित्यस्यानन्ययात् । बायोपपत्तिरिति । अन्यथा चित्रत्वविधरानर्थशापातादिन्याशयः । ननु स्त्रीलिङ्गानुवादगृही- सतात्पर्य कापानरचोद्देश्यता पीयागसमर्पकोभवतु ततश्च नेकप्रसरतामा इत्याशायाह । मेपानि । भवतु तर्हि प्रकृतयागीय- निर्देशलपत्रीत्वविधानानुवादेन पक्कापकत्वरूपचित्रत्वावधानमिति- शङ्कानिराम हेतुद्यसमुच्चयार्थव । अथ फलपदानर्थक्यभयान्मेपी- प्रकृतघानां वा समाश्रितस्य चित्रत्वस्य फले विधिरस्वत आह । उभयनि । नहि मपीयागस्य प्रकरणमस्ति नापि विशिष्य धा- नानां, अस्तदाश्रितत्वमप्यवयं विधेयमित्याशयः । सर्वेष्वपि गुण- विधिपक्षेषु माधारण्यन गौरवसहितं वाक्य भेदं दूपणमाह । प्रकृत- स्वन्यादिना । वाक्यभेदइत्यतः प्राक्कोपीति शेषः । मात्र कर- णादिति । फलाम्बन्धकरण सम्बन्धान्तराकरणं च हेतू विवाक्ष- तौ । द्वितीय मुपपादयति प्रकृनामाइति । यदि समुचितावग्नि- प्रजापती होमानुवादेन विधीयेने समुचितयोरेव तयार्देवतात्वं स्थादग्नीपामयारिवात आह अग्निपजापत्याश्चति । ननुकिमिदं देवतात्वं ? कश्च तदाश्रयः ? कानि तत्र प्रमाणानि कथं च तेषां बलावलमिति ? न तावत् त्यज्यमानद्रव्योद्देश्यत्वं दे. वतात्वं आग्नयपुरोडाशत्यागसमये प्रमादादुद्देश्यतां गतस्येन्द्रादर्दे- वतात्वमसङ्गात् । न च विहितत्वविशेषणेन तत्परिहारः सान्नाय्य. यागाङ्गत्वेनेन्द्रादेरपि विहितत्वात् । अथ यस्मिन् यागे योद्देश्यत्वेन + भाहालङ्कारसहितमीमांसान्यायप्रकाशे- स्यापि प्राप्तत्वात विशिष्टिवधानानुपपत्तश्च । पशुका- विहिता सा तस्य देवतेति वाच्यं, तथा सति यागस्य देवताधी- ननिरूपणत्वादन्योन्याश्रयः ज्योतिष्टोम चैद्रदायवादीनां अदेवता- वापातः यागं प्रत्युद्देश्यत्वेन तासां विध्य भावात् । अथ यत्कर्मा- गभूनद्रव्यान्वयिव्यापारोद्देश्यत्वेन या विहिता सा तस्व देवते- ति विवक्ष्यत सोमदर्शादी तादृशव्यापारोग्रहणनिर्वापादि, द्रव्यम- स्कारहीने दर्विहोमादौ त्याग एन, यागावटितलक्षणत्वाच देवताया नान्योन्याश्रय इति चेत् न, वेदविदे गां दद्यादितिदाने वेदविदो देवतात्वापातात् । अथ प्रतिग्रहशून्यत्वेनोक्तलक्षणं विशेषणीयं उक्तं हि यजतिचोदनाद्रव्यदेवताक्रिय समुदाय गतार्थत्वादितिसूत्रे मिश्र स्तद्धटितं देवतालक्षणमिति चेत् । 'न विद्यया केवलया तपसा वापि पात्रता । यत्र वृत्तमिमे चोंभे तद्धि पात्रं प्रकीर्तित' मित्येवंलक्षण- स्य पात्रस्य विशिष्टदेशकाल सन्निधावसन्निधौ ‘गोभूतिलहिरण्यादि पात्रे दातव्यमर्चितम् । नापात्रे विदुषा किश्चिदात्मनः श्रेय इच्छ- ते'ति अपात्रे दाननिषेधात् स्वोदेशेन त्यक्तं कालान्तरादौ स्व- स्माअर्पणमपि येन पात्रेण 'प्रतिग्रहसमर्थोपि प्रसङ्ग तत्र वर्जये 'दि ति निषेधान्न स्वीक्रियते तस्मिन्नतिव्याप्तः । तद्देवतेवति चेत् ? तथा सति 'न देवताग्निशब्दक्रिय मितिन्यायेन तत्प्रतिनिधिभूत- ब्राह्मणान्तरस्वीकारासम्भवापत्तिः । अथ विधिगतशब्दाविनाभूतो- द्देश्यकत्वं देवतात्वं अस्ति च तदग्न्यादिपु विधिगताग्न्यादिपर्याय वह्नयादिशब्दरुद्देशासम्भवात् , नास्ति च सम्पदाने उदाहृत पभृति- विधिगतपात्रादिशब्देन तस्योद्देशनियमाभावादित्युच्यते तथासति मान्त्रवर्णिकदेवतास्वव्याप्तिः ब्राह्मणाम्नानशब्देन तासामुद्देशनि- यमाभावात् । अथ मन्त्रवर्णानुपितविधिमादाय तास्वपि लक्षणं नीयते तथासति येषु दानघु पात्रस्य नामगोत्रादिशब्दरुद्देशनियम- स्मृतिरस्ति यथोदाजहार हेमाद्रिः 'नामगोवे तु सङ्कीर्यसम्पदानस्य .. - देवतावादः। ३६९ चात्मनः । सम्पदयं प्रयच्छन्ति कन्यादाने तु पुत्रा'मिनि तयाऽनु. मितमदोगात्रायामुष्म इनिपात्रमुद्दिश्य त्यजेदिनिविधिपादाय तत्स- म्भदानवनिम्याप्तिः । येन नचादिशब्दनादेशस्तस्य नैव विधिगतत्व- मिति चेत्, न । तादृशशब्दसादिःशब्दम्य विधिगतत्वेन तादृश- शदस्य विनिगरवात अन व अनाम्नान वान्त्रत्व'मिसधिकरण सूक्त वाकगनय जपाननाम्नोऽन्येव मन्त्रत्वं असाबसाविति तस्था- म्नानन्यादिन्युक्त वानिक । अन्यथा चास्थानिन्यावाहने निमि- ने अममाहान जुद्पादितिविहिनहोमादयद्रादेगदेवतात्या पत्तिः तदान केन्द्रादिशब्दम्य विधिगत्याभावात् । अथ विधिगतशब्दोद्देश्य- वे सनि लोकम्यत्वे मति देवता न च सम्प्रदानभूत ब्राह्मणे तद- स्तीनि चन् न, पित्रादीनां श्राद्रीयदेवतावाभावापतेः नेपां सर्वेषां ह्य लोकवासाय श्राद्धीयदवनात्यप्रतिपत्तिकालीनत्वाभ्युपगमे गयाश्रा- द्धाद लोकभाषिक लक पानुपपत्तेः । अथ धुलोकस्यशब्द नामानुषत्वं विवक्षिनं ? नथापि मम्भानगानुपत्त्येषु पित्रादिप्यदेवतावापतिः । नच सपिटीकर णात् पानावस्या स्थितानां नदन्तश्राद्धैव- स्वादिभावश्रवणान्न पामपि मानपत्यपातिरिति शमां, विचित्र- कर्मणां पाणिनां नियनायम्यानुपपने नधास्त्रा पित्राशेन पुत्रा- दिदत्तानादविविधपरिणामपतिपादकस्य पानं भवति यक्ष राक्ष सत्त्व तथामिपम् । दानवये नया मांस प्रनन्ये मधिरोदकम् । मानु. पत्वेन गानादि नानाभागरमा भवे. दिति मात्स्यवच माऽनुपपत्तिः नियताम्याश्रयणम्य तु तन्छाद्धगतनियतादेशविधिशेपत्वेनाप्युप- पत्तिः । अामत्कको सदिशामिति प्रत्यक्षायोग्यत्वं तेन शब्देन चिनक्षिनं अस्ति च तत्समस्तपित्रादिगु, नास्ति च पात्रेषु ब्राह्मणे- विति चेत् ? न, अश्वमेधे 'दयः स्वाहाहन यांस्वाहा' इत्यादिमन्त्रैः क्रियमाण हामषु अश्वी यदनहन्वादरदेवनात्वापत्तेः । अथांच्यत नैव श्राद्ध कर्तुः पित्रादीनां देवतात्वं, किन्तु वसुरुद्रादित्यानां -भाहालङ्कारसहितमीमांसान्यायप्रकाशे- 'वसुरुद्रादितिसुताः पितरः श्राद्धदेवताः । प्रीणयन्ति मनुष्याणां पितॄन् श्राद्धन तर्पिताः' इति, याज्ञव- स्क्योक्तदन्तहन्वादिशब्दैश्च तदधिष्ठ नृणां शुलोकस्थानामेव देव- तात्वं विवक्षितं, तेषां च प्रसिद्ध मेव द्युलोकस्थत्वादीतियथाश्रुत. स्यैव तस्य लक्षणप्रवेशे नानुपपत्तिरिति । आस्तामेवं, सपिण्डी- करणोत्तरश्राद्धेषु पार्वणदेवताविषयत्वादुक्तवचसां, तत्पूर्वभाविषु तु कर्तुः पित्रादीनां देवतात्वं विना का गतिः । स्थादेतत् अस्ति तावदिन्द्रादिभ्यः पितृणां स्वादश्यकर्म- जन्योत्तमलोकपाप्त्याख्यफलभावेन वैलक्षण्यं रात्रिसत्रन्यायन जातेष्टौ पुत्रगामिफलत्वस्येव श्राद्धपितृगामिफलत्वस्याश्यंभावात श्राद्धे च हविर्विशेषेण पितॄणां तृप्त्यानन्त्यं श्रूयते देशविशेपे कालविशेषे दत्तेन हविःसामान्येनापि, तद्यथा- 'खड्डामिषं महाशल्क मधु मुन्यन्नमेव च । लोहामिषं महाशाकं मांसं वाघीणसस्य च ।। यद्ददाति गयास्थश्च सर्वमानन्त्यमश्रुते' । इति । तत्तद्हविःस्वीकर्तृत्वात्तदुद्देश्यकोत्सर्गस्य च 'यद्ददाति गयास्थश्च सर्वमानन्य मश्नुते' इति । तत्तद्धविःस्वीकारपयुक्तविचित्रफलस्य पित्राश्रितत्वनिहाय च पितॄणां हविःस्वीकारोऽवश्यं वक्तव्यः ततश्चपितॄणां हविःस्वी कर्तृत्वात्तदुद्देश्यकोत्सर्गस्य च यददातिगयास्थ इतिविधौ ददा- तिना निर्देशान्न पितृ गां देवतात्वं, आस्ति च निषेधेषि ददातिना तनिर्देशः। 'न योपिढ्यः पृथग्दद्यादवसानदिनाहते । स्वभर्तृपिण्डमात्रेभ्यस्तृप्तिरासां यतः स्मृतेति' । अत्र च सपत्रीकानां पित्रादीनां श्राद्रीयदेवतास्वविवक्षया पृथक्त्वमात्रं निषिध्यते शूलपाण्युक्तरीया योषिदुद्देश्यकत्वमात्रं वेदेवनाविदः । ३७१ यदनन् । श्राद्धीयान्स गेस्य ददातिना निर्देशाङ्क्राद्धस्य दानत्वं तु गीयन । यज नन वात पिता देवनावस्यापस्तम्बेन निर्देशा- न्ट्रादिवद्धांचवाकतन्वान पित्रपक्षया श्राद्धस्य यागत्वं ब्राह्म- भाहवनीयाथ इनि ब्राहाणगतस्वामित्व जनकत्वमतीतेत्राह्मणापे- पा तस्व दानत्वं भ्रान्तशिष्यप्रकारापेक्षया प्रमात्राप्रमात्व. । प्रतियोगिदापेक्षया नाभयरूपत्वं विरूद्धमिति । तत्तम अन्याहार्यदानविधिवाक्यशेषे ब्राह्मणानां नान्वनि शवदाप गारण पितृणां तन्निर्देशसम्मवात इन्द्रादिवे- अयम्य चापपादितत्वात आहवानी यकायापत्तिनिर्देशन चाहवनी- धिकरणकाक्षपस्या ब्राह्मणभोजनस्य प्रतिपत्तित्वातीतेन- (ह्मणस्पचापादन शास्त्रीयं, नतगं श्राद्धस्य ब्राह्मण सम्प्रदानक नवं, अतः पितृसम्प्रदानकदानात्मकमव श्राद्धमिति कथं पि. वव्याप्तिदवतालक्षणम्यनि । ननन् । दानात्मकवादस्य ब्राह्मणमम्प्रदानकदानपर्यन्तत्वनियमे ति विमुक्तापित कण श्राद्रकरणानुपपत्तेः। न चाकर्त्तव्यमेव तेन त. ति वाच्यम् । नित्य श्रवणात् तस्मास्पितृदेवसयागात्मकमेव श्राद्ध- निपिनवव्याप्तवनालक्षणासम्भवः, न तावत्प्रोक्षणं प्रति वीहीणा- विपिसततमत्वन सम्भवः फचित्पशुपरोडाशादिदेवतायां तत्सम्भवे- सर्वयागीयदेवनामु नदसम्भवात् । किश्चोक्तसर्वलक्षणेपु प्रविष्टोदे- पानिवचनादेव तासु नदसम्भवात् । नच स्ववाचकशब्देन निर्देश वादेश इनि वाच्यम् । इदमादिशब्दनिर्दिष्टद्रव्यादेरप्युद्देश्यत्वापत्तेः । पि पर्वनावदिमानियत्र पर्वतस्येन सिद्धवान्नर्देशाभिव्यरूपयोविष- ताविशेषः अग्नय इदं न ममतित्यागवाक्यस्येतरपदार्थान्प्रति ध- त्विन प्रत्यक्षसिद्धत्वेन द्रव्यस्यैच पर्वततुल्यतया तदापत्तेः । नापि तुर्यतपदनिर्देश्यत्वमुद्देशः धृत्यादिदैवत्यहोमे तेपामदेवतात्वापत्तेः भाट्टालङ्कारमहितमीमांसान्यायप्रकाशे- यथोदाजहार छन्दोगपरिशिष्टवचः शूलपाणिः 'धृति हामे न प्रयु- ज्यागीनाममु तथाटनु चतुर्थ मिति । ननु नैतद्वचस्त्यागकालोचा यं चतुर्थ्या निषेधकं तथाहि धृति होमस्ताबद्गोभिलगृह्यसूत्रे विनाह- प्रकरणे श्रूयते नच 'उत्थाप्य कुमारं ध्रुवाआज्याहुतीजुहोत्यष्टाविहधृ- तिरिति गोनामभि होमोपि तत्रैवाश्वयुजीकमणि श्रूयते गोनामभिश्च पृथक्कान्यासीत्येतत्प्रभृतिभिरिति एतत्मूत्रद्वयव्याख्यावसरे भाप्य - बारेण नारायणेनोभयेषां मन्त्राणां स्थानातानामेव स्वाहान्तना- मभिश्च प्रथमहामे प्रयोगो न तन्मन्त्रगतानां धृत्यादीनां काम्या- दीनां चतुर्थ्य तत्वमित्युपन्यस्य तत्र मानत्वेनैतच्छन्दोगच उदाहते तथा छन्दोगपरिशिष्ट भाष्यकर्वभिराशादित्यपतिभिरपि मन्त्रगत- चतुर्थीनिषेधकत्वेन एतद्वचाव्याख्यातम् , अङ्गभूनमन्त्रगत चतुर्या नि- पेधकत्वेनोपपन्नस्य वच सश्च न प्रधान शरीरप्रविष्टतनिषधकत्वमुचित मितिचेन्न । 'चित्तं च चितिश्चेत्यादिष्विव विनैव शास्त्रेण न्यायत- अतुर्थीनिषेधस्य मन्त्रेषु प्राप्तिसम्भवात् । नच देवतायाश्चतुर्थ्यत. पदनिर्देशे किञ्चित् प्रमाणं स्पष्टस्य तत्कर्तव्यताबोधकवचमोऽनुप- लम्मान । नचावश्यवक्तव्ये देवतानाम्नि योग्यतावलाचतुर्यान्तत्व- लाभ इति वाच्यम् । देवतात्वे ज्ञाप्ये तद्धितमपेक्ष्य चतुर्थ्या दौर्बल्य- प्रयोजकन्यायेन देवतापदोपरि चतुर्थीनिर्देशानहत्वात् अग्नय इदं न ममेत्यषि यागवाक्यप्रयोगसम्भवाच्च, नापि तस्येदमित्यारोपविषय- त्वमुद्देश्यत्वमिति शूलपाण्युक्तिः सङ्गच्छते द्रव्यस्यापि तद्विपयत्वे नोद्देश्यत्वापत्तेः अग्नेरिदं न ममेतित्यागवाक्यप्रसङ्गाच्च, अत उद्दे- शानिर्वचनादपि देवतानिर्वचनासम्भवः । अथ देवतात्वमग्नी- न्द्रादिवृत्तिजातिविशेष इत्युच्यते ? तथासति यागचोदनया द्रव्याणामिव देवतानामप्यनियताक्षेपे प्राप्ते वीद्यादरिवान्या- दिचोदनया नियतान्यादेपचारे द्रव्यान्तराक्षेपेण द्रव्यमति- निधिवदेवतान्तराक्षेपेण देवताप्रतिनिधिस्वीकारापत्तिः । यदि , दवतावादः । हि या याश्यत्वेन विहिना मा तत्र देवताच्येत ततोन वान्यस्य देवतात्यमिति प्रतिनिधिारयितुं शक्यः । किंच हविषा मिव मन्त्रपि देवनातद्धितनिधानाद्धविनिरूपितमिव मन्त्रनिरू- पितमपि देवतावं जागात्मकं वाच्यं तत्र मन्त्रनिरूपिताद्धवि- निरूपितस्याभद मन्त्रांच र स्याऽग्नेय्याग्नीध्र'मित्यादितद्धितस्य श्रवणादिव 'मायच मित्याक्तिद्धितश्ररणादपि न यागकल्पनाप- त्तिः भद समानाधिकरणासाच्याप्यव्यापकभावोऽवश्यं वाच्यः न चासो सम्मान, तृणां हामी ग्रहविर्देवतायां मन्त्रदरतावाभावात् स्तोत्रादिमन्दवतायां हमिदेव नावाभावादिनि न जात्यात्मकमपि देवतात् इनि देवनारक्षणाक्षपः । नदाश्रयायावा ! म्यान्दोवा ? तत्रकेचित प्रकृत्यान्वित- स्वार्थवधिकत्वनियपं प्रत्ययत्वसामान्येन प्राप्तमतिक्रम्प तद्धितचतु- थीभ्यां पतिशम्दान्विनस्वार्थाभिधानं यत्स्वीकार्य तत् प्रकृत्यर्थाभा- थात् ? उनमकृत्यथस्य देवतावान्वयानहत्वाद्वा ? नायः वायव्याग्ने. यनीयर्यादिकतिपयदेवतापदपकृत्यर्थानां प्रत्यक्षादिलौकिकमानसिद्ध- स्वान पन्द्रादिप्रकर्षानामपि स्वर्गवदर्थवादादिमिद्धत्वात , विध्यपे- क्षित वर्ग रूप सम्भवत्यर्थवादादिप्रामाण्यं न तु विध्यनपेक्षितेन्द्रादि- स्वरूप इति चन् ! कथमनपक्षितमेतद्यावता प्रत्ययान्तरवत् प्रकृयर्था- वितत्वेन नदिनादिसमर्पितस्य देवताकारकस्य विधाने प्रवर्त्तमानो विधि स्तम्निया हाय प्रार्थयन पर प्रकृत्यथविशपरूपं, स्फुटं चेन्द्र- स्वादिपलार्थ शताश्वमेधादिकमविधानामिन्द्रादिस्वरूपापेक्षत्वम् । किश्च इद्राय जुष्टं"इन्द्र मावह'इन्द्रस्य प्रियाधामान्ययाडिन्द्रइन्दइन्द्र- स्थाहजिनिंदवनाशब्दात्सुविभक्तयस्तावच्छृरूयन्ते, नचैना इन्द्र शब्दस्याप्रातिपदिकत्वे सङ्गच्छन्ते । नचार्थशून्यस्य प्रातिपदिकत्व- सम्भवः 'अर्थवदधातुरप्रत्ययः प्रातिपदिक मिति पाणिनीयोक्तः, अतोपि नेन्द्रादिशब्दानामर्थशन्यत्वम् । न द्वितीयः यदि हि त्याग३७४ भाहालङ्कारसहितमीमांसान्यायप्रकाशे- कालोच्चार्यत्वादिलक्षणं देवतात्वं शब्दसमवायाह तद्धिनवाच्यत्वेन निर्णीतं स्यात् ततः प्रकृत्यर्थस्य तदन्वयानईत्वं सिध्येत् । नचैव वृद्धव्यवहारादिना नितमस्ति । अथ शब्दसमवायिदेवतात्वाभि- धानानुरोधेन देवतात्वस्य ताइक्लक्षणत्वमुच्यते तदा चक्रकापत्तिः । शब्दममवायिदेवतात्वाभिधानमिति यद्यपि लोके तद्धितार्थत्वेन शब्दसमवायिदेवतात्वं प्रसिद्धं भवेत् तथा 'वायुक्षेपिष्ठादेवते'त्या- दिवाक्य शेषाद्वायव्यादिकतिपयतद्धितेस्तावदर्थगतमेव देवतात्वम- भिधेयं येव हि वायव्यतद्धितसमर्पितदेवता विधिविहिता संवेह वा- क्यशेषे क्षिप्रगामित्वेन गुणेन स्तूयत इत्यविवादम् । न च शब्दस्य प्रसिद्धोयं गुणः स्तुत्य निर्देष्टुं शक्यते अनो यथाऽऽदित्यः प्राय- णीयः पयसि चरु'रिपत्रादितिमोदननेतिवाक्पशेपाचशब्दस्य लोकप्रसिद्धस्थाल्यार्थत्वपरित्यागेनौदनविविवे निति यत्रापि 'सौर्य चरु'मित्यादौ न वाक्य शेषस्तत्रापि वेदावधृतशक्त्यनुरोधेनौ- दनवाचित्वमेवाश्रीयते, तथा वायव्यतद्धितस्य वाक्यशेषादर्थगत- देवतावाभिधायित्वे निणीत यत्रापि सौर्यादौ नासौ, तत्रापि त- द्गतमभिधायित्वमेव स्वीकार्य, एवं च सूर्यगनत्वेन प्रसिद्धगुणप्रका- शकोयाज्यादिमन्त्रगतो'ज्योतिष्कृदसिविश्वमाभासि'इत्यादौ पदनि चयः सङ्गच्छते, तद्धितोक्तन्यायेन चतुर्थीमन्त्रामाणकमपि देवतात्व- मर्थगाम्येव, कथमन्यथा 'एषवह विर्यजते'इत्यादिवाक्यशेपमन्त्रवर्णाः सङ्गच्छेरन,तस्मादानामेव देवतात्वम् ,अतएव तिर्यगधिकरणे देवा- नामनधिकारसिध्यै भाष्यकारोक्तहेतुः सङ्गच्छते 'नदेवानां देवतान्त- राभावात्'इति, शब्दस्य देवतात्वे तदुच्चारणस्यास्माभिरिवेन्द्रादि- भिरपि कर्तुं शक्यत्वान्नानेन हेतुना तेषामनधिकारः सिध्येत् निर- स्तं चैतद्भाष्यवलेन शब्ददेवतामतं मित्रैः । अथार्थस्य देवतात्वे येन केनापि शब्देनादिश्यमानस्य देवतात्वापत्तिः ततश्च 'विधिशब्दस्य मन्त्रत्वों इतिन्यायविरोधः । नच शब्देनोद्देशं विना देवतात्वाऽयोदेवतावादः। - गाच्छन्दविशंपाकालायां श्रुतशब्दं विधिरेव नियमयतीतिवाच्यम् । तम्या देवतात्वन विधाय तमपि विदधतोविधेयावृत्तिपसगात् अतः शब्दनियममभ्युपगच्छताऽनिल्छनाप्यर्थदेवताविध्यभावोभ्यु- पेय इति चन्न । मन्त्रकपदार्थस्य प्रयोगकाले स्मारकाकासायां तद्वियानन चरितार्थस्यापि ब्राह्मणस्या ऽध्ययनविधिवलात्स्मार- कवनियमावतात्तन निहितार्थस्य प्रयोगकालीनोदेशोपयोगिश- ब्दापक्षायाममपणेन चरितार्यस्यापि शब्दस्य तद्वलादेव निय- ममम्भवादित्याहः । तन्न, देवतात्वन विहितस्यार्थस्य शब्दाकाङ्क्षायां निराका- शाम्यापि शब्दम्य केनापि विधिना नियमाङ्गीकारे यत्र 'अग्नये. पावकाम इत्यादी पायाभ्यां देवनासमर्पणमस्ति तत्रैकेनैव शब्दे- नाथ नगकांश्योपपनी सत्यामेकपदार्थ लिङ्गविनियुक्तानेकम- त्रवपयाग योर्विकल्पाप नः । न चेष्टापत्तिः 'प्राकृतस्य गुणश्रुतौ मगणनाभिधानं स्यात्' इति दशमाधिकरणविरोधात् तत्र ह्य तन्नि पिन इंदशम्पले मच्चिताभ्यां पर्यायाभ्यां दवतोद्देशः कार्यइति । अन्य वाहः ? सत्यपीन्द्रादिशब्दार्थसत्वे तद्वाचिशब्दोच्चारण: व्यनिरकण नहीचर पुरुषव्यापारामम्भवात स्वव्यापारे पुरुषोनियु. ज्यते इति न्यायाच्छन्दो चारणमव विधिविधयमवश्यं वाच्यं अत- एवं प्राकृतस्य गुणश्रुता बित्यधिकरण एव भाष्यकारेणोक्तं देव. ताशब्दम्य हविषा सम्बन्धः साक्षादुच्यते' इति । 'विधिशब्दस्य मन्त्रल' न्यनिकरण च मिश्ररपि सर्वत्र देवताविधौ शब्द एव विधीयत नार्थ' इत्युक्तम् , नचाविहिता देवता भवति अतिप्रसङ्गात् । उक्तं च 'न देवनाग्निशब्दाक्रिय' मित्यधिकरण मिश्रः 'या यदर्थ निहिना मा तम्यदेवता' इति। एवं चाविधेयार्थस्य तद्धिताद्यर्थस्य देव- तान्वयवाधादामेवादिपद कृत्यंशेन लक्षणयोपस्थापितशब्दान्वितमेव देवतात्वं प्रसिद्धलक्षणं विलक्षण वा तद्धितादिनाऽभिधेयं, अतएव भाहालङ्कारसहि तमीमामान्यायप्रकाशे- विधेस्तद्धिनपकृत्यर्थगतविशेषरूपानपेक्षत्वान्नार्थवादादेस्तत्र प्रामाण्यं, तदनपेक्षितपि वस्तुनि मन्त्रार्थवादादः पामाण्याभ्युपगमे नक्षत्रेष्टि वाक्यशेषभ्योऽन्यादिदैवत्यकर्मसु अग्न्यादीनामधिकारः म्यात्तस्य च शब्ददेवतात्वं विना ऽसम्भवादनिच्छतापि शब्दस्यैव देवता. त्वमभ्युपेयं तथाहि 'अन्न ये कृत्तिकाभ्यः पुरांडाशमष्टाकपालं निर्वषेत्' इत्यादिनक्षत्रेष्टिसपीप श्रूयते ‘अग्मिर्वा अकामयत, अन्नादोदेवानां स्यामिति, स एतमयथे कृत्तिकाभ्यः पुरोडाशमष्टाकपालं निरवप. त्'इनि 'प्रजापतिः प्रजा असृजत इत्युपक्रम्य 'स एतं प्रजापतये रोहिण्य चळं निरवपत्' इत्यादि अर्थस्य देव तात्वं स्वाल्मानमुद्दिश्य स्वत्वत्यागं कृतवानिति बाधितं, शब्दस्य देवतात्व तु सम्भवत्यग्ने- रप्यग्नये इति शब्द समुच्चार्य त्यागकर्तृत्वम् । यत्तु यस्य कर्मणा भाव्यग्नित्वं लक्षणया स जीवविशेषः प्रथमान्ताग्निशब्दनोच्यते वनमानाग्निभावस्तु चतुर्थ्यन्ताग्निशब्द- नेति वाक्यशेषबोधितस्यान्यायाधिकारस्यापपादनम् । तन्न, वाक्यशेषगतमुख्यानिशब्दे लक्षणैव दापो वरं हि ततोजघन्ये चतुर्थ्यन्ते लक्षणाश्रयणम् किश्च 'रुद्रो वा अकामयत, पशुपान् स्यामिति स एनं रुद्रायायै प्रयङ्ग चलं पयसि निरवपत् विष्णुर्वा अकापयत पुण्यं श्लोकं शृण्वीयं न मा- पापी कीर्तिरागच्छदिति स एतं विष्णवे श्रीगाय पुरोडाशं त्रिक- पालं निरवपत्' इति वाक्य शेषगनौ प्रथमान्तौ रुद्रविष्णु शब्दो नोक्त- रीत्या लक्षणयापि नेतुं शक्यौ तयोरजीववचनत्यस्य नित्यसिद्ध करूपार्थत्वस्य चेतिहासपुराणोपबृंहिताने कश्रुतिसिद्धत्वात , कथं च 'ब्रह्म वा अकामयत ब्रह्मलोकमभिजयेयमिति तदेतं ब्रह्मणेऽभि- जिते चरुं निरवपत् इति वाक्यशेषगतौ प्रथमान्त चतुथलो ब्रह्म शब्दौ परब्रह्मवाचिनौ सन्नौ भिन्नार्थों स्याताम् । यदपि मतं नक्षत्रेष्टिष्यकै कस्मिन्यागे तत्तन्नक्षत्रस्य तदधिष्ठादेवतावादः । तुश्च देव तयोः समुच्चयात् स्नस्वनक्षत्रसाधारणस्वत्वापादकं स्व. सहितनक्षत्रोद्देश्यकमसाधारथस्वत्वन्यागं कुर्वतामग्न्यादीनां स. म्भवत्येवाधिकार इति । तदपि तुच्छम् । यतो न ममेत्येतावन्मात्राकारबुद्ध्यात्मकं यादृशं दानशरीरे यागान्तरशरीरे प्रविष्ट कर्तुर्वि शिष्यमाणाद्यस्वस्वनिवर्तकं साधारणस्वत्वान्तरानापादकं त्यागस्वरूपं तादृशमेव नक्षत्रेष्टिया- गशरीरप्रविष्टं स्वीक्रियते ? उत लोके कचित्यसिद्धं न ममेदं किन्तु तवापीत्याद्या काग्बुद्ध्यात्मकम?, नाद्यः तादृशयागे स्वोद्देशस्य मर्वथा वाधात् । न द्वितीयः नक्षत्रेष्टिवीदृशत्यागस्यैवेदानीन्तनपुरुषैर- नुषुयेत्वापत्तेः । नचैकस्पिन्नेव शाखे पुरुषभेदेन शास्त्रार्थभेदः एक- स्मिंश्च पदे पदार्थभेदः सम्भवति । तस्माच्छब्दस्यैव देवतान्वम् । अथ नावमिकदेवताधिकरणन्यायेन समस्तनक्षत्रेष्टिवाक्यशेषाणां म्तुतिपरत या स्वार्थे प्रामाण्याभावान्निरवपदित्यादि समस्ततिङ्क- तीनां अविवक्षितार्थत्वं ? अतो न तेभ्योऽन्यायधिकारसिद्धिः नतरां शब्ददेवतात्वसिद्धिरित्युच्यते ? तर्हि विग्रहादिमदिन्द्रादिस्व- रूपप्रतिपादकानां मन्त्रार्थवादानां भवदुदाहृतानामर्थदेवतात्वसा- धकानां वाक्पशेपाणां मन्त्रगतमुविभक्तीनां च तेनैव न्यायेनावि- वक्षितार्थत्वान्नेन्द्राद्यर्थोनापि तद्देवतात्वमिति तत्तद्विधिपर्यालोचन- यैव मुतरां शब्दवतात्वसिद्धिरिति । तदपि न, यतो यादृशं चतुर्यन्त पदप्रतिपाद्यत्वप्रयोजकं देवता- त्वं प्रसिद्धं यदि तावत्तादृशमेव शब्दसमवाय्युच्येत ततो यथै- वाग्नेयमार्यादितद्धितसमर्पिततत्तदेवतात्व निर्वाहायावश्यस्वीकर्तव्ये चतुर्यन्त शब्दोचारणे वाक्यशेषादिना वचनविशेष व्याकरणादिना प्रकृतिप्रत्ययविकारविशेष प्रयोगयोग्यतामालोच्यानये मूर्यायेति- विशिष्टशब्दोच्चारणमेव विधिविषयत्वेनानुष्ठेयत्वेन च स्वीक्रियते तथैव लोकपसिद्धार्थविशेषगोचरशक्तीनामम्पादिशब्दानां शब्द. ३७८ भाट्टालङ्कारसहितमीमांसान्यायप्रकाशे- वाचकवायोगात्स्वायत्ते शब्दपयोगे कि मित्यवाचकं प्रयोक्ष्यामह इति न्यायमालोच्याग्निशब्दाय मूर्यशब्दायेत्येव शब्दोच्चारणं तत्वेन त्वभ्युपेयं स्यात् । अथ चतुर्थ्यतत्त्वेन त्यागकालोचार्यत्वमेव देव- तात्वं शब्दगतं तद्धितादिप्रतिपाद्यमित्युच्यते ? उच्यतां तथा सति त्यागकाले यद्यपि नानिष्टशब्दप्रयोगापत्तिः तद्धितप्रकृतिमात्रस्य त्यागकालीन चतुर्यन्तपदोचारण बाधकाभावात् । नापि देवता प्रकाशनार्थेष्वपि मारुत्वतेषु आवाहनादिनिगमेषु 'धान्यममी'तिव दाम्नातैरन्यादिशब्देरैव लक्षणया देवताभूतशब्द प्रकाशनौचि- त्यात् । तथापि सौर्यादिनिकृतिगतप्वाचाहनादिनिगमेषु प्राकृत द- वतापदस्थानेऽवश्यकर्तव्ये वे कृतदेवताप्रकाशकपदपक्षपे स्वायत इत्यायुक्तन्यायात् मूर्य शब्दायेत्येवोहः प्रसज्यत न मूर्यायेति । ननु दशमे 'तथोत्तास्यां नतोतत्प्रकृतित्वाद्' इत्यधिकरण सौर्याङ्गभूतेषु निगमे यु मूर्य देवतागकाशनायानियतशब्दोचारणं पूर्व- पक्षीकृत्य न सौर्यविधिना त्यागलायामेव मूर्यशब्दोनियम्यते, किंतु कृस्ने प्रयोगे यावत्सु प्रदेशेषु देवताप्रकाशनायानियतशब्दांचारण मपेक्ष्यते तत्र सर्वत्रापि युग पदेकरूपमूर्यशब्दोच्चारण नियम्यत कार- काणां भावनान्वयनियमेन देवनात्मककारकविशेषात्मनः शब्दस्यापि भावनान्वयनियमाद्विततभावनाया एव च प्रयोगत्वादिति सिद्धा- न्तितं, ततश्च कालादिवत् प्रयोगानुवन्ध्यङ्गत्वं देवताया यद्यपि ना- स्ति, तथापि त्यागे निगमेषु च शब्दैक्यनियमात् त्यागवेलायाम- प्रयुक्तस्य शब्दशब्दशिरस्कमर्यशब्दस्यादित्यादिशब्दानामिव निगमेषु प्रयोगापत्तिरिति । मैवम् । यद्यपि सर्वत्र सूर्यशब्दनियमेन तत्पर्याया निवर्तन्ते तथापि नास्यैकरूप्यमपि नियमगोचरः नहि त्यागवेलायां चतुर्थ्यन्तोऽसौ प्रयुक्त इति निगमेष्वपि तथैव निय- म्यते अतो यथैव तत्तन्निगमकार्यभूतवाक्यार्थप्रतीत्यानुगुण्येन सूर्यशब्दस्यैव द्वितीयान्तषष्ट्यन्तादिरूपेण नियमेन निगमेषु प्रयोदेवतावादः। ३७९ गः मिपात नथव यागीयदेवताभूतशब्दप्रकाशनात्मक कार्यानु- गधन शब्दशिरक स्पेव तस्य प्रयोगः सिध्येत् । किञ्च तत्परख्या- विकरण इन्द्र का विरति मन्त्रादाघारदेव नालाम इत्युक्तम्। उपां. शुपाज य क्रमावनियुक्तमन्त्रयशाद् विष्पादिदेवतालाभ इत्युक्तम् , ट्रेना यापाशुपानाधिकरण च, शब्दस्यैव देवतान्वमिति मते च सर्व मनद न स्यात । यदि द्यावादियागेप्विवाधारादिपु विधिवला. मदद बनाकरितं स्यात् ततोऽवधारितदेवताप्रकाशनं विना मन्त्राणामानुपपत्त मन्त्रगतेन्द्रविष्यादिसमिदादिशब्दै लक्षणया दवना भू सकाशनं स्यात् । यदि चो तपप्रयाजयाज्यामन्त्रे मूक्त. वाक चासभागादिगागान्तरीयदेवताप्रकाशनार्थत्वमहिम्नाऽन्या- दिशब्दाना लक्षण या शब्दपरवानगयवादन्द्र उर्ध्व इत्यादिष्वाघा- दिमत्रए इन्द्रादिशब्दानां शब्दपरत्वनिर्णयः स्यात् तत उत्तम- प्रया जनारमहरण योरिसाव गदिष्वपि शब्दानां देवतात्वमाक्षि- याचारादिदेवनाभूतशब्दप्रकाशनार्थास्तत्तन्मन्त्रा भवेयुः । नचान्य. सदपि सिद्धपस्नि । नच मन्त्राणां शब्दप्रकाशकत्वासिद्धौ मन्त्र- प्रकाश्यत्वमहिम्ना शब्दानां देवतात्वसिद्धिः सम्भवति । अयाग्न्या. दिश वदिन्द्रादिशब्दार्थस्य लोकतोऽसिद्धत्वादर्थशून्यत्वमेवेन्द्रा- दिशब्दानां शब्दपरवानणायकमित्युच्यते ? तन्न,इन्द्रादिलोकप्राप्ति- फरक कविध्यपक्षिनसपर्पकवाक्यशेपेभ्यः स्वर्गवत्तदर्थसिद्धेः । न- चावर्णिकानां इन्द्रादीनामुपनयनाभावेन कर्माधिकारवाधात्तद्बोध- कमिटिभनीनां वाक्यशेषगतानामविवक्षितार्थत्वमित्र कुतोपि हेतो. रिन्द्रमिन्द्रस्यत्यादिमुविभक्तीनां अविवक्षितार्थत्वं सिद्धं येन ता- यो प्यक्तन्यायनन्द्राद्यर्थत्वसिद्धिर्न स्यात् । किश्च आग्नेयं चतुर्दा क गति'इनि विहितचतुर्दाकरणं नाग्नीपोमीयन्द्राग्नयोर्भवतीति तृतीये प्रथमचरणान्त्ये स्थापितं, शब्ददेवतामते तद्धितप्रकृत्यानिशब्द- स्येन तदटितशब्दान्तरस्यापि लक्षणासम्भवात्तयोरपि चतुर्दा ३८० भाट्टालङ्कारमाहितमीमांसान्यायप्रकाशे-

करणं स्यात् । अथ स्वार्थवाचकवरूपः शक्यसम्बन्धो यं शब्दं पाप्य वर्तते स एव शब्दोलक्षयितुमुचितः । नचाग्नीषोमीयादिशब्देऽग्निशब्दा- वाचकत्वं व्याप्यत्तीत्युच्यते ? तह्यग्नेि गयागीयदेवताभूतस्याग्न- य इति शब्दस्यापि तद्धितप्रकृत्या लक्षणा न स्यात् चतुर्थ्यन्ते पदे पातिपदिकार्थवाचकताया व्याप्यवृत्तित्वसम्भवात् । अयाच्यते चतु: शन्तिीचा यत्वं लक्षणं देव तात्वं तद्धिताभिहितं न चतुर्यन्तान्वाय, किन्तु प्रकृतिमात्रान्वयि, इति नाग्नेय इत्येतावतस्ताद्विताकृत्या ल- क्षणाप्रमक्तिरिति । तन्न । यदाकदाचिद्यत्किञ्चिद्यागकाले वा चतु- थतोचारितस्य कस्यापि शब्दस्य देवतात्वाधातात् । अथ यद्या- गकाले चतुर्थ्यनोच्चार्यत्वेन योविधिनियतः शब्दः स तस्मिन दे. वतेति शब्ददेवतावादिना विशिष्य देवतात्वं निरुच्यते ? तदा ने- दृशदेवतात्वस्य तद्धिनार्थत्वसम्मत्र: तद्धितार्थस्य विधिविपयत्वेन विधेस्तद्धितविषयतावच्छेदकन्वायोगात् । अथ यथा तृतीयाविभ- क्तिः पाराय मनभिदधानापि पाराप्रतीतिपर्यवसायिप्रतीति गोचरं साधनत्वमभिदधाना पारार्थे प्रमाणपित्युच्यते, तथोक्त लक्षणं देवतात्वमनभिदधानोपि तद्धितस्तत्पतीतिपर्यवसायिप्रती तिगोचरं त्यागकालीनं चतुर्यतोच्चारणविषयत्वमाभिदधानोदेवता- स्वे प्रमाणमिति वदसि ? तदा देवतात्वलक्षणे तद्धितार्थे चतुर्थ्यत- स्वप्रवेशोव्यर्थमेव स्वीकृतः स्यात् अप्रमङ्गातिप्रसङ्गानिवारणानुपयो- गात् धृत्यादिहोमदेवतायामच्याप्तिफलकः परं देवतात्व लक्षण तत्प- वेशः स्यात् । अथ तदितार्थस्य चतुर्यन्तस्वस्य विधिविषयभावो पि न स्यात् अतोविधिविषयत्वसिद्ध्यै तस्य तद्भितार्थ- त्वमावश्यकमितिचेत् ! कथमुपांशुयाजदेवताशब्दे चतुर्थ्यन्तत्त्वं विधिविषयः तदन्तशब्दोच्चारणपूर्वकस्वत्वत्यागात्मकयोगेन त. दाक्षेप इति चेत् ? तद्धितस्थलेपि स केन वार्यते अतोन्यलभ्य-- , दद्वतावादः। वादपि न चतुर्थ्यन्तत्वस्य तद्धिनार्थ पवेशः । तमुच्चार्यत्वमेव तद्धि तार्थ: स्यात् त्यागकालोचार्यत्वस्याप्यन्य लभ्यत्वादिचेत् ? न, ता. वन्मात्रस्य तद्धितार्थत्वे सौर्य चरुं वायव्यं श्वेतमित्यादौ दैनीयन्या- यसिद्धाया यागकल्पनाया अनुत्थानापत्तः । अथ तद्धिताभिहितं त्यागकालाच्चार्यत्वं विधिनियतशब्देनैवान्वेति तथामत्येव तद्धित- स्योक्तलक्षणदेवतात्वप्रतातिपर्यवसानसम्भवात् । विधिना चाग्नि- प्रातिपदिकमेव नियम्यते न चतुर्थी, उक्तलक्षणयागस्वरूपेणैव नियमेन तदाक्षेपात् अतोनाग्निशब्दन चतुर्थन लक्षणेत्युच्येत । तदप्यसत् । सामान्यापेक्षस्य चतुर्थ्यामिव प्रातिपदिकेपि तुल्यत्वा- त अन्याधाम्नातविशेषरूपेण प्रातिपादिकस्येवाग्मयध्रियस्वत्या- द्याम्नातैकवचनादिरूपेण चतुर्था अपि नियम्यत्वात् , अन्य- था 'मौद् चळं निर्वपेत् श्रीकाम' इति 'मरुद्भ्यः स्वतवत्भ्यः सप्तक- पाल' मितिच विहितयागयोः श्रीया इतिव तवय इति शब्दोचार- णेनापि देवतोद्देशासिध्यापत्तेः । अत एव 'विधिशब्दस्य मन्त्रत्व' इत्यधिकरण मिश्रः शब्दनियमप्रदर्शनावसरेऽनयइति शब्दमुच्चार्य हविस्त्यजेदित्येव विध्यर्थोदर्शिता नतु चतुर्थतमग्निशब्दमुच्चार्येति, अतश्चतुर्यतस्य तद्धितार्थान्वयाय तद्धिनप्रकृत्या स्वार्थवाचकत्व मव्याप्यवर्तिनमपि सम्बन्धं निमित्तीकृत्यानय इति शब्दो लक्षयि- तव्यः तददग्नीषोमशब्देन्द्राग्नीशब्दावपि लक्षयितुं शक्याविति कथ- मग्नीपोमीयैन्द्राग्नयोन चतुकरणापत्तिः। अथाग्नेयशब्दस्याग्नीषो- मीयप्रतिपादकत्वे सत्यपि यदाग्ने योष्टाकपाल इति यत्र पुरोडाशे दृष्टप्रयोगत्वं तमेव चतुर्थाकरणवाक्ये ऽसौ वक्तुमर्हति नान्यमित्यु- च्येत ? ततः 'पुरोडाशं कूर्म भूत्वा प्रसक्तमपश्यन्' इति तत्रैव पुरोडा. शशब्दस्य दृष्टप्रयोगत्वात् 'पुरोडाशं चतुर्धा करोति' इतिविधिरापि स्वत एव आग्नेयमावविषयः स्यात् 'पुरोडाशंपर्यनिकरोति'इबपि तथा । अथ दृष्टप्रयोगत्वरूपकानादरेणाविशेषपत्तप्रकरणाख्यप ) ३८२ भाहालङ्कारसहितमीमांमान्यायप्रकाशे- माणवलेन प्रकृताखिलपुराडाशपरामर्शीपुरोडाशशब्द: तुल्यमिदमा ग्नेयशब्दपीति सुधिय एव विवेच पन्तु । किश्च वाक्यशेषादि- ना भिन्नार्थत्वेनावगताभ्यां भिन्नविभक्त्यन्ताभ्यां शब्दाभ्यां प्राप्त कर्मानुवादेन देवनासमर्पणे वाक्य भेद इति मीमांसकाः । यथाहुः 'अनेकपदसम्बद्धं यद्येकमपि कारकम् तथापि तदनावृत्तः प्रसयन विधीयत' इति । अत एव यदग्नये चे त्यस्य तत्प्रख्यशास्त्रत्वं नेच्छन्ति मिश्राः। एकार्यत्वेन प्रसिद्धाभ्यां तु तादृशाभ्यां शब्दाभ्यां प्राप्तकर्मानुवा- देन तत्समर्पणेन वाक्य भेद इत्या। मीमांसकप्रसिद्धिः अत एवा- भ्युदयेष्टिवाक्ये प्रकृतयागानुवादेनाग्नयेदात्र इति देवताविधौ ना- सावित्युक्तं पष्टे । अर्थानपेक्षशब्दमावस्' देवतात्वे भिन्नविभक्त्यंत- योः शब्दयोर्विधेयत्वे तुल्ये कथमवंव्यवस्था स्यात् । किञ्च तद्धि- सचतुर्योर्मत्रापेक्षया प्राबल्यं वदद्भिरपि मीमांसकैरपि तद्धितच- तुर्थीभ्यां देवतात्वेन समर्पितस्य गुणस्य मन्त्रसमातगुण्यपेक्षं देवतात्वं स्वीक्रिते । अत एवेन्द्रपीताधिकरणे ‘प नीवतं गृह्णाति'इनि विहितग्रहे 'अग्नायिपनावान्त्सदेवेनच्चष्ट्रासोमंपिब' इतिमन्त्रात् पत्नीवतोपर्देवतात्वात्पनीवदग्निपीत स्पेत्यूहः कार्यानतुत्वष्टपीतस्यति पत्रीवतशिनं त्रीश्चदेवतः नितिमन्त्राद्वा त्रयस्त्रिंशद्देवपीतस्येत्यपि न कार्य इत्युक्तं तातीयद्वितीयपादे ऽनैन्द्रमदानेषु भक्षमन्त्रस्याहेन प्र- त्तिरिति कृत्वाचिन्तारूपयोः 'स्वष्टारन्तृपलक्षयेत् 'पत्यानास्त्रिशच्च- परार्थत्वात्' इत्यधिकरणयोः । अत एव च 'एकदेशद्रव्यं चोत्पत्ती विद्यमानसंयोगात्' इतिचातुर्थिकाधिकरणोदाहृतेनोत्तरा स्विष्टकते समवद्यतीतिवचनेन विहिते स्विष्टकृयागे स्विष्टकूदगुणविशिष्टस्या- ग्नेर्देवतात्वमभ्युपगम्यते कथमन्यथाऽग्नीवरुणौ स्विष्टकृतौ यजती तिआवधिक बचने किं दर्श इव सगुणयोस्तयोततात्वमुत्त केवलयो स्तयोरितिदाशमिकोविचार: सङ्गच्छते, न स्वीक्रियते देवतावादः। च तद्धिनचतुर्थीभ्यां देवतात्वेन समर्पितस्य गुणिनोमन्त्रसम- पिनगुणापेक्षं देवतास्वम्, अतएव सौ-गभूननिर्वापमन्ने मूर्याये. त्येवोहमाहुतु उदुत्यं जातवेदसपितिमन्त्राजातवेदसे मूर्यायति । अतएव च 'अग्नीषोमाभ्यामाज्यभाभागौ यजति' इतिविधिवशा. दानेपण प्रथमाज्यभागस्य प्रथमपधानदेवतासंस्कारार्थत्वे प्राप्ते द्वितीयाज्यभागस्य देवतासंसारवासम्भवात् द्वन्द्रोपाचयोश्च देव- तयोरेकधातू आत्ताभ्यां यागाभ्यां विरुद्धान्वयद्यासम्भवात्सम्भवद- पि प्रथमाज्यभागस्य सन्निपातित्वं न स्वीकार्यमिति सिद्धान्तितं दशमे । अर्थस्य देवतात्रे गुणस्य गुणिन मित्र गुणिनो गुणं प्रति नित्यसापेक्षत्वाभावात्सम्भवत्युक्तव्यवस्था, शब्दस्य देवतात्वे तु नेपा सिध्येत् । किश्चाग्नये पयसि देवतासामान्यादलीयसा द्रव्यसामान्ये. नैवातिदेश इति सिद्धान्तः तसिद्ध्यै द्रव्यस्य स्वरूपेण कर्म- समवायात् बलीयस्त्वं, देवतायास्तु शब्दद्वारेण कर्मणि ममवा- यादवल्पमित्युक्तमष्टमे 'विपतिपत्तो हविषा नियम्येते'त्यधिकरणे । शब्दस्यैव देवतात्वे तदसङ्गतं स्यात् । किं च 'अन्नये पवमानाये'त्या. दाबनेकशब्दोपात्तैकदेवत्ये यागे आग्नेयविध्यन्तस्यातिदेशः 'मारुतं सप्तकपाल'मित्यादौ चैकशब्दोपात्तानेकदैवत्ये कर्मणि चेन्द्राग्न्यादे- रितिव्यवस्था तावन्मीमांमकानां याज्ञिकानां च प्रसिद्धा, शब्दस्य देवतात्वे त परत्यिमवर्जनीयभापद्यत । नच शब्दविशिष्टस्यार्थस्यार्थ. विशिष्टस्य शब्दस्य वा देवतात्वमितिदेवतात्वाधिष्ठानशरीरेऽर्थस्थापि प्रवेशाङ्गीकारणार्थ भेदादेवताभेदसिद्धिरिति शझं, एषा वा नाहिता. ग्नेरिराष्ट्रिय चतुह)तार' इतिवचनेऽनेकवचनव्यक्त्याश्रपेण न चतु)तृहो- मेष्वनाहिताऽन्यधिकारिकतानियपानियमपूर्वपक्षस्प पाष्ठनिराक- रणन्यायेनानियतशास्त्रार्थस्यासम्भवात । विशिष्टस्य देवतात्वे चार्थ- स्येव शब्दस्यापि देवतात्वाधिष्टानशरीरप्रवेशावश्यंभावनार्थवशारे- । भाट्टालङ्कारसहितमीमांसान्यायप्रकाशे- दादेरिव शब्दवशादभेदादेरप्यापत्तेः अर्थस्य देवत्वाधिष्ठानत्व सम्भ. वाङ्गीकारे लक्षणोपस्थाप्यशब्दस्य तदसम्भवापत्तेश्च । कचिनु मारुतादितद्धितस्यैक शेषादुत्पत्ते रेक शेपविग्रहे पयुक्ताना- मेकशेषकाले लुप्तालुतानामने कशब्दानां देवतात्वाङ्गीकारेण शक्यत एव शब्ददेवतात्ववादिनापि मारुतादेरनेकदैवत्यत्वं व्युत्पादाय- तुमित्याहुः । तचिन्त्यं अग्नीपोपीये चतुर्दाकरणापादनायोक्तन्यायन या. शचतुतस्योचारणं त्यागकाले विधिना विधयं ताशस्यैव देव- तात्वं तावच्छब्ददेवनावादिनाऽवश्यं वाच्यं, मारुतयागे च 'मातो यस्य हि क्षय' इत्यादिमन्त्रान्मरुद्भ्य इत्येव शब्दोच्चारणं विधेयं ना- न्यादृशम् । न चैकशेपविग्रहे मरुद्भ्य इति बहतः शब्दाः प्रयुक्ता नापि लुप्ताः ये त्वेकवचनान्तास्तत्र प्रयुक्ता लुप्ताश्च नैव तेषां चतुर्थीव- हुवचनान्तवाद्यादिशब्ददेवतात्वमिति । नचैतादृशकुशकाशावलंबने नापि भवताऽऽश्विनादियागेऽनेकदैवयत्वं वक्तुं युक्तं,शब्दवत् अश्वि नावित्यादेः सन्निहितानेकाभिधायित्वनियमेन मरुञ्चमरुञ्चेति वद. श्वीचाश्वीचतिविग्रहासम्भवेन द्वावित्यादिवदेक शेषित्वापुष्पवन्ता. दियुक्तं सम्भवात् किच नवमे 'पार्वणो जुहोती'त्यत्र किं पर्वशब्दोपात्तकाल- दैवत्यावारादुपकारिणौ विहितौ होमो विकृतिषु प्रवर्तेते उत पर्व शब्दोपातसमुदायदैवत्यौ सन्निपातिनौ संस्कार्यसमुदायाभावाद्विक तिषु न प्रार्त्तते इति सन्दिह्य काले पर्वशब्दस्य मुख्यत्वात् काल- दैवत्याविति पूर्वपक्षे प्राप्ते 'पार्वणहोमयोस्त्वप्रवृत्तिः समुदायार्थसंयो- गात्तदभीज्याहीति सूत्रेण समुदायवाचिपर्व शब्दसंयोगात्ममुदा- यदैवत्यौ इति मिद्धान्तितम् । कालगचित्वनिराकरणार्थे च मूत्रे ना प्रकरणवादित्यस्मिन्भाष्यकारेण समुदायप्रकरणादानकर्मणः प्री- णातेश्च भावे व्युत्पन्नस्य पर्वशब्दस्य दानसमुदाये मुख्यत्वात्समुदेवतावादः। ३८५ दायदैवत्यावे वेत्युत्का “मन्त्रवणच्चितिसूत्रे फलपदत्वेन पूर्णमासादि- प्रकाशको 'ऋपम बानिन' मित्यादिमन्त्रौ तत्रैव हेतुत्वेनोपन्यस्यास- निहितमपि समुदायमुद्दिश्य विकृतौ पावर्णहोमः स्थादित्याशङ्ख्या 'नाधिकारिक-वः दिति मूत्रे उक्तं आग्ने पादीनां चाधिकारः ते चा- व देवतास्तत्यकारार्थी होयौ तदभावे न स्त' इति । उक्तं चास्मि- नधिकरणे मिश्रः 'तन्त्राभिहितत्वात्याकृतानां व्यासज्य देवतात्वं न प्रत्येक' मिति । पशब्दस्य देवतात्वे समुदाहृतपूर्वपक्षसिद्धान्तौ द्वावप्यनुपपन्नौ स्यातां, शब्दाभीज्या हि तदा स्यान्न कालाभाज्या | समुदायाभीज्या वा, तादाहृताः मूत्रप्रभृतिग्रन्था अपहृदयवाचो भवेयुः, एतदनन्तर मुगधारविशेषाद्यदभीज्या चा तद्विषयौ' इति त्रयं भाष्यकारेणाधिकरणान्तरत्वेन व्याख्यातं, वार्तिककारैस्तु पृर्वाधिकरणप्रयोजनत्वेन व्याख्यातं, तदप्यसङ्गतं स्यात्, तथाहि कालदेवत्यत्व इव शब्ददैव त्यत्वेपि समुदायसंस्कारत्वाभावात् यत्स- मुदाय संस्कारकोयत्सतत्पयोगस्यादितिसिद्धान्त मूत्रमसङ्गतम् । य- गुच्यते शब्दस्य देवतात्वेपि समुदायवाचिता तेन नान्तरीयकत या जायमानस्मरणांशेन होमस्य समुदायसंस्कारत्वोपपत्तेरुपपन्नं तदि- ति? तदा शब्दस्य वाचक वमिव कालस्थापि 'पौर्णमास्यां पौर्णमा- स्या यजने'तिशास्त्रादङ्गत्वं समुदायसम्बन्धोस्तीति हास्तज्ञाने हस्ति- पकम्मरणवत् काल ज्ञाने नान्तरीयकत या जायमानस्मरणांशेन हो. मयोः समुदायसंस्कारत्वोपपत्तेः पूर्वपक्षमूत्रमसङ्गामिति । किंच नवम एच 'नियमोबहुदेवते विकारात्स्याद्विकल्पो वामकृतिव'दितिसूत्र- द्वये 'सएताशुनादित्येभ्यः कामायालभत' इतिविहितयागेऽग्नीषो- मीयपशार्विकल्पेन प्राप्तस्य मेधपतिभ्यां मेधं मेधपतये मेध मितिमं. अद्वयस्य यथाक्रमं तत्पूर्वाधिकरणे देवताधिष्टानसङ्ख्याया देवताकार- कसंख्यायाश्च प्रकाशकत्वेन सिद्धस्य मेधपतिबहुवचनान्तोहेनानूहेन च प्रयोग इति निरूपितं, शब्दस्य देवतात्वाधिष्ठानत्वे प्रकृताव. .. ४९ ३८६ भाहालङ्कारसहितमीमांसान्यायप्रकाशे-- ग्निरिति सोम इति सत्यपि अधिष्ठानभेदे निर्दिष्टविकृतावादित्य शब्दस्यैवाधिष्ठानत्वेन कथं चोक्तोरिकल्पः सङ्गच्छते । तस्मान्न शब्दस्याप्याश्रयत्वमिति देवतात्वाश्रयाक्षेपः । प्रमाणमपि तत्र न तावत्तद्धितः सम्भवति, नाह तस्य विधायकत्वेन प्रामाण्यं प्रवर्तनानभिधायित्वात्, नापि बीहा दिशब्दवद्विनियोज्याभिधायित्वेन कारकशक्त्यधिष्ठानत्वेन, बीद्यादि- तुल्यं विनियोज्यत्वं हि तद्धितप्रकृत्यर्थस्याम्पादेरेव वक्तं शक्य न तद्धितार्थस्य । अध करणादिकारकाभिधायिविभक्तिवदेवता- कारकाभिधायितद्धितस्य विनियोजकत्वमुच्यते ? तन्न, गोमानाव- यवमिति तद्धितान्तस्याग्नेयादिपदस्य 'सर्वत्र योगकैः शब्दै द्रव्यमेवाभिधीयते' इतिन्यायेन प्रकृत्यर्थविशिष्टद्रव्यमात्राभिधायित्वात् गोमानि- त्यादौ सम्बन्धसामान्यस्येवेह देवतात्वस्य संसर्गावधया भानमात्रेणानुशासनोपपतेः अग्नेः पुरोडाशेन सह देवतालतरम- म्बन्धासम्भवेन शब्दजन्यविशिष्टप्रतीत्पनन्तरं सम्बन्धसामान्यस्येच देवतात्वस्याप्यन्यलभ्यत्वसम्भवात् । ससपि कारकाभिधायित्वे प्रोक्षिताभ्यामुलूखलमुसलाभ्यामित्यत्र निष्ठाया इव तदितस्य द्र व्योपसर्जनक्रियानन्वारिकारकाभिधायित्वान्न विनियोजकसम्भव:, एवं चतुर्था अपि विनियोजकत्वेन प्रामाण्ये वक्तव्ये तस्यददात्य- न्वितकारकाभिधायिस्वभावतया यागान्वित तदभिधायित्वासम्भ- वादिनियोजकत्वासम्भवोदर्शयितव्यः । अथ लक्षणया यान्वयाई- कारकस्वरूपतयोपस्थाप्यत इत्युच्यते ? तर्हि यावच्छब्दानां शक्य सम्बन्धिदेवतात्वं तावतामषि लक्षणयोपस्थाकत्वसम्भवात् 'तद्धि- तेन चतुझं वेति चतुझं एव विशिष्योपन्यासोनिस्तात्पर्यकः स्यात् । किञ्च यदग्नये च प्रजापतये चे'त्यादौ होमसमभिव्याहारा- चतुझं तदन्वयाईकारकलक्षणा युक्ता अपनीतदेवताकप्रकृतायादेवतावादः। ३८७ गानां सम्बयामा मध्यमाम्नानग्नये दात्र'इसादौ न, नया बापाला भिना पवमानायाष्टाकपालं निर्वपे' दित्यादी । न या व्यिवहारा न चा प्रकृतयागग्रहण- गिात काय च समिद्धिः । निर्वपतिलक्षितयागम- ममिन्याहा। बीतन यागलक्षणायां कि बीजं ? द्रव्यदे- वनासम्बन्ध तान्याश्रपान । अता न चतुर्थ्या अपि दानायां पyi, IIमन्त्रम्प, नस्य प्रामाण्यमाकरे देवा निरू. मानवानप जीवनन यथाऽऽचारमन्त्रोपांशुयाजम वादन १२० ।।14 पशगानाधिकरणादौ, कचित्पूर्वक्लप्ततदु पर्जना, ३ का नया नया स्तानीयदाशमिकाधि- करण: दिनामयदवतानादिनां च मते देवताविधेः विधि ३० ३.६५ मन व इयधिकरणाकन्यायेन चतुर्यन्त शब्दोच्चा- गणपमा बानमन्वय विमानन स्वान्तर्गतशब्दविशेष किं चनुगन्ना गाय- जापनः प्रामापन भविनव्य, नत्रायोदाहरणनै- फाब्द मायाम मन्त्रादकरयच म्य चिदेव शब्दस्य चतुर्थ्यन्तो. भारण शापयतन: 1 नियामकामा वक्तव्यं ? इतरपदार्थान्प्रति पाचायन वायवीय कन्यामनिनन् ? किमत्र प्राधान्पशब्देन शाब्द विशेषयन विवक्षित मन वास्तवं धर्मित्वं ? आयपि विशेष्यत्वशब्देन मुख्यानपान ? उन विशेष्यत्वमा ? नाय विर्देवापृथिवीमेप एता विचक्रम' इत्यादि मन्त्र विचक्रप इत्यादि शब्दोक्तायाः क्रियाया पव नाहन नद्वानिनीवविक्रमशब्दस्यवापांशुगाजे चतुर्थ्यतोच्चारण- प्रसङ्गात् । न द्वितीयः वर्ष हास्य स्थविरस्य नामे निषष्ट्यन्तपदनि- दियविण पनि मायान्यनार्थ बोधयतो नामशब्दस्य चतुर्थन्तो- शारणपमहात् । नाधे द्वितीयः त्रिविक्रमत्वादिभिर्विष्ण्वादीनां धर्म- धार्मभावे नाथमिकदेवताधिकरणन्यायेन वास्तवत्वस्य मीमांसकैर- नङ्गीकारान् । तदङ्गीकारे वा “इन्द्रभागछ हरिव आगच्छे'तिसु. ३८८ भाट्टालङ्कारसहितमीमांसान्यायप्रकाशे-- ब्रह्मण्यानिगदस्याग्निष्वतिपातस्य 'अग्ने आगच्छ रोहिताश्व तिगुण- वाचिषु हरिवदादित्यूहः स्यात् । तथाच नावमिकाधिकरणगिराधः। एतेन यत्र स्वनिरूपितं स्तुत्यत्वरूपं देवतात्वं तत्रैव हविनि. रूपित देवतात्वं मन्त्रेणाक्षिप्यत इति परास्तम् । यत्तिनोधर्माः मन्त्रेन्तर्गतैः पदैः प्रतिपाद्यन्ते स स्तुत्यः, च मन्त्रान्तर्गता धर्माः कचिद्वर्तन्त इति स्वीक्रियते । अथासद्गुण- बत्तया प्रतिपाद्यत्वरूपं स्तुत्पत्वमेव मन्त्रनिरूपितं देवतात्वमिति चेन् ? न, 'अग्निहिमस्य भेषज'मित्येवं स्तुतिभाजां देवतात्वाभाव सङ्गात् । अथ गुणवत्तया प्रतिपाद्यत्वमेव तत् , गुणसत्यासत्वयोस्तु नादर इतिचेत् ? तथापि 'त्रिदेवः पृथिवी'मित्यादिमन्त्रेपु समाना. धिकरणदेवविष्यवाय नेकपदयुकेषु यदेकस्यैव कस्यचित् पदस्या- र्थ स्तुत्यत्वेनाभ्युपगम्य तेनैव पदन मन्त्रहविर्देवता व्यवहारः क्रि- यते तत्र किं बीजं ?, शक्यते हि वक्तुं सर्वैः पदेवदार्थः स्तूप इति, तुल्यं हि लोकप्रसिध्या देवविष्णुशब्दयोरूढत्वं निरुत्यादि प्रसिध्या यौगिकत्वं, तुल्यं चानेकार्थत्वं देवशब्दस्येन्द्रादिष्विव वि- ष्णुशब्दस्यापि पादन्द्रियाधिष्ठातरि द्वादशादित्यान्तर्गते यज्ञे जग. पालके च श्रुत्यादिप्रसिद्धत्वात् । दृष्टं च विष्णुशब्दस्यव देवश- ब्दस्यापि देवतासमर्पकत्वं 'योनः सपनोयोरण'इत्यादिमन्त्रकहोमे। अथ छन्दोदेवनाअनुक्रमणिकाग्रन्थ मन्त्रविशेपदेवताविशेपस्य नियतरूपेण कथनाच्छक्यते मन्त्रेण स्वदेवताया हविर्देवतात्वं क- ल्पयितुमिति निरूप्यते ? नैतदपि, छन्दोनिरूपण इव देवतानिरूपणेपि तस्य ग्रन्थस्य श्रुत्यतिरिक्तमूलताया अवश्यवक्तव्यत्वात् यथैव हीयं गायत्रीयं त्रिष्टुविति प्रतिमन्त्रश्रुत्तयो न सम्भावयितुं शक्यन्ते तथास्याग्निर्दे- बता ऽस्येन्द्र इति न सम्भावयितुं शक्या, शक्यत्वे वा 'तोऽनादिष्ट- देवता मन्त्रास्तेषुदेवतोपपरीक्षा यद्देवतः सयज्ञो वा यज्ञाचं वा तभाट्टालङ्कारसहितमीमांमान्यायप्रकाश- चौषधीनामग्नेश्च दीर्घमायुरस्तु देवा इति । केवलाननन्यदेवता संपृक्तान् निरव शेषान्या, यज्ञियस्य सर्वस्ण हविषाचार्यो. जस्तन्न भागं मह्यं दत्तं घृतं चापांदुवाणां पित्रे प्रथमाज्यभागे ओषधीनामापविमयानां हविषां मध्ये पुरुपं पुरोडाशं चाश्नीयां प्रथमप्रधानयागे हे देवा ममातिदीर्घमायुरस्त्विति, अनुजज्ञिरे च विश्वेदेवाः तस्मै तं भाग 'नव प्रयाजा अनुयाजाश्चकेवलाऊजैस्वन्त। हविषः संतु भागाः तवाग्ने यज्ञोऽयमस्तु सवस्तुभ्यं नमन्तां प्रदि- शश्चतस्र' इति । यास्कोपि छन्दादेवता इत्येवमादिना प्रयाजेष्वने. कविधदेवताकल्पानुपन्यस्याह 'आग्नेया इति तु स्थितिभक्तिमात्राम- तरत्'इति । तस्मान्नोत्तम प्रयाजयाज्याया अग्न्यादीनां देवतात्वे प्रा- माण्यम्। नाप्यनरपि देवतात्वे तत् आग्नेयाः प्रयाजाः आग्नेया अनु- याजा इति यास्कोदा हुनबालगनैव तत् प्रातिः । नत्र तदुदाहने- भ्य 'श्छन्दांसि वै प्रयाजा' इत्यादि ब्राह्मणान्तरेभ्यच्छन्दःप्रभृति- देवतान्तराणामपि प्राप्तेः कथमुक्त ब्राह्मणादग्नरेव देवतात्वमिति शङ्कयं, अग्निदवतात्वपापकब्राह्मण तद्धितयोगेनैव वैशेष्यात् । नापि मू- क्तवाके इदं शब्दनिर्दिष्टप्रस्तरं प्रति अग्न्यादीनां देवतात्वासिद्धिः सूक्तवाकात्यागसिद्धान्पादिसंबन्धस्य प्रस्तरस्येदं हविरिति पद- दयेन निर्देशेऽजुषतेत्यादिभूतक्रियानिर्देशस्य बाधापत्तेः । अतः प्रधानक्रियायाः अनुरोधेनास्यहविरित्यर्थे प्रत्यक्षवर्हिःपरामर्शीद- शब्दसमासमङ्गीकृत्य बर्हिरधिकरणकपुरोडाशादिसम्बन्धित्वेनचा, ग्न्यादिमकाशनं सूक्तवाकेन कर्त्तमुचितं, भवति च सति 'देवा आज्यपा आज्यामित्यस्य वाक्यान्तरैः सह क्लुप्तदेवतासम्बन्धप्र- काशकतयैवकरूप्यं, तथा सति च कथं प्रस्तरं प्रत्यग्न्यादीनां देव- तात्वसिद्धिः। अतो न मन्त्रस्यापि देवतायां प्रामाण्यम् । नापि द्विती- यायाः 'तद्धितेन चतुर्थी वेति वार्तिके देवताप्रमाणपाये तदपरि- गणनात् प्रत्युतोपांशुयाजाधिकरणे 'विष्णुं यजति विष्णुर्यष्टव्य' इति देवतावादः । उपन्यस्य न तु तत्र देवतात्वमभिधीयत इति वार्तिककृद्भिरभिधा- नान त्यागानन्वयित्वेन त्यामान्वयिदेवतात्वाद्विरुद्धस्वभावं कर्मत्वम- दधत्यास्तम्या देवतात्वे प्रामाण्यायोगाच्च । इति देवताप्रमाणाक्षेपः । बलावलपि न तावत्तद्धितचतुर्योः सम्भवति, तद्धितस्य विशे पन: सामान्यतो वा द्रव्याभिधायित्वात् तत्र शब्दशक्त्यैव द्रव्यदेवता- सम्बन्धपतीतः श्रीतान्वयलाभात्पदान्तरेण मामानाधिकरण्यान्वय- लाभात् देयमित्यध्याहारानपेक्षत्वात् चतुर्थ्या द्रव्यानभिधायित्त्वेन मपरीयात् तद्धितचतुर्योदेवतात्वाभिधानानभिधानाभ्यां चति द्वतीय गुणाधिकरणे उक्तम् । नच तद्धितस्य द्रव्यवाचित्वं आख्याता- भिहिन कन्या करिव तद्धिताभिहितदेवतया द्रव्यस्याक्षपसम्भवेन कर्तव्यातानभिधेयन्वनन् द्रव्यस्य तद्धिनान भिधेयत्वौचित्यात् । नच पानकादिकृदन्तानां कर्तृविशेष्यकप्रतीतिजनकत्वात्तषु कर्तु- वि तद्धितस्य द्रव्यविशष्यकपतीनिजनकत्वात्तस्मिन्द्रव्यस्याभिधे. यत्वं स्वीकार्य अन्यथाऽऽख्याते कृतेरिव तद्धिते देवताया विशे. यवन प्रतीतिप्रसङ्गादिति वाच्यम् । पाचकादिषु कर्तुरिव देव- तानदिन' द्रव्यस्य नियतप्रतीत्यभावात् 'वैश्वदेवेन यजेत शिरोवा- एनयज्ञस्य यदाग्नेय' इति तद्धितात्कर्मप्रतीतेः 'आग्नेयोवैब्राह्मण' इति पुरुषस्य 'आग्नेय्याऽऽग्नीध्रमुपतिष्ठत' इति मन्त्रस्य च प्रतीतेः। अथोयत कर्मपुरुपयोईविःसम्बन्धेनैव तद्धितप्रतिपाद्यत्वं यागस्य हविःसाधनकत्वात् पुंसस्तादृशयागकर्तृत्वाल, अत एव मन्त्रसमु. दायात्मके मुक्त हविपि च देवतातद्धितोत्पत्ति व्यवहारान्ति प्राश्चो नान्यत्रेति चेत् । तथा सति याज्यादिमन्त्रप्रकाशितदेवतामु. विश्यव हविस्त्यागादस्तु मन्त्रसंवन्धेनैव कर्मपुरुषहविषां तद्धित. प्रतिपाद्यत्वं मन्त्रस्यैव च तद्धितवाच्यत्वम् । अथ मन्त्रनिरपेक्षप्रतीति- कत्वाद्धविपोपि तद्धितवाच्यत्वं ? तदा मन्त्रहविनिरपेक्षप्रतीति- कत्वात्कर्मपुरुपयोरपि कथं न तद्धितवाच्यत्वापत्तिः अतो व्यक्ति- 2.

३९२ भाट्टालङ्कारसहितमीमांसान्यायप्रकाशे- विशेष्यकपतीतिजनकेष्वपि गवादिशब्देवव्यभिचारिप्रतीतिक- वन जातेरेव वाच्यत्ववद्धविशिष्यकप्रतीतिजन केपि तद्धितऽव्य- भिचरितप्रतीरिकत्वेन देवताया एव वाच्यत्वं वक्तुमुचितमिति न द्रव्यभिधायित्वं, अतश्च न तन्मूलकस्तद्धिबलीयस्त्वे हेतु: कोपि सम्भवति । नापि देवतात्वाभिधायित्वेन बलीयस्त्वं, नहि, यादृशं विधिनियतशब्दोद्देश्यत्वात्मकं यजिप्रवृत्तिनिमित्त प्रविष्टं मी. मांसकाभिमतं देवतात्वं तादृशं तद्धिताभिधेयं विधेर्नियमस्याऽग्न्या- दिशब्दस्य तद्धितान भिधेयत्वात् । अथोद्देश्यत्वमात्राभिधायिनोपि तद्धितस्थ विधिसमभिव्याहारादुकविधदेवतालपतीतिपर्यवसायि तया तदभिधायित्वव्यवहार इत्युच्यते ? भवेत्तर्हि चतुर्थ्यामप्यसौ, समभिव्याहारणोक्तप्रतीतिपर्यवसायितायास्तत्रापि सम्भवात् । ननु सम्प्रदानेऽसौविहितः तत्वं च देवतात्वघटकेभ्यः पदार्थेभ्यो ऽचिकेन प्रतिगृहीनत्वेन घटितमिति तत्यागेन लक्षणया निष्ष्टदे. बतातोपस्थापनेऽस्ति चतुर्या विपको इति चे? न, देवताया अपि यजिीनसोपतसम्पदानविशेषात्मकत्वेन सम्पदानसामान्यविहितच तुवाच्यत्वोपपत्तेः । यथाहुः कैयटकाशिका कृत्तभृतयोवैय्याकरणाः 'यागसम्पदानं देवतेति' । भट्टपादा अप्युपांशुयाजाधिकरण'सर्वथेयं देवता, न चान्यैः सम्पदानस्तुल्या, असाधारणेनैव वात्मना कवलं यजिविषयं सम्पदानं भवति तचैतस्याः क्रियासाधनत्वात्सप्ता- कारकासम्भवाचैवं कल्प्यत' इति । न च गौणसम्प्रदानत्वं देवता या अभिप्रेत्येव ग्रन्थ इति शङ्यं, यच्चान्यस्मै प्रतिश्रुतमित्यत्रा प्रतिग्रहीतुरिव देवताया देवताया आपन्नगौणसम्प्रदानत्वपात्त्यर्थ तयोक्तग्रन्थस्थकेवल शब्दस्य न्यायसुधाकृता व्याख्यानात, अ वश्व दाननिरूपितं सम्प्रदानत्वं प्रतीग्रहीतृत्वघटितं यजिनिरूपित तु तदघटितमिति,द्विविधं सम्प्रदानं, सम्प्रदाने चतुर्थीपूत्राच्चतुर्थी- वाच्यमिति चतुर्था अपि तद्धितवदेवतावाचित्वात् कथं दौर्बल्यम् ? . . देवतावादः । अस्तु वा त्यज्यपानद्रव्योद्देश्यत्वे सति प्रतिग्रहीतृत्वमेव सम्पदानत्वं, तदभिधानं तु ददातिसमभिव्याहृनचतुमिव न स्वीकुर्मः प्रतिग्रहफलोपहित यागाभिधायितयाऽाश्याभ्युपेयस्य ददातेः सम- भिव्याहारोदवोदश्यत्वमात्राभिधायिन्या अपि चतुर्या उक्तविध- सम्प्रदानप्रतीति पर्यवसानसम्भवेन त्यज्यमानद्रव्यांशस्येव प्रति- ग्रहीतृत्वांशस्याप्पभिधानाङ्ग कारवैयर्थात्, यथैव च यजिसमभिः न्याहारे त्यज्यमानत ऽवगत द्रव्यं जुहोतिसमभिव्याहारे प्रक्षेप्पत. याऽप्यवगम्यते,तत्कस्य हेतोः? जुहोतेरधिकाभिधायित्वात् न तु द्रा- विनियोजकशब्दशक्तिवैचित्र्यात्. तथैव यजिप्समभिगाहारे ।ज्य- मानद्रव्योद्देश्यतयाऽवगतस्य चतुर्यन्तार्थस्य ददातिसमभिपाहारे यत्पनिग्रहीतृत्वमपि प्रतीयते तददातेरधिकाभिधायित्वान्ना चतु: भर्यास्तत्वात् एवं चतुपी उद्देश्यत्वमात्राभिधायित्वे सपः कामभ्य' इत्यादितादर्शचतुर्थाः शकान्तरकल्पनागौरवमपि परिहतं भवति ,अस्ति च देवताया यागं प्रति उद्देश्यत्वमिति कथं चतुा देवतासमर्पणे लक्षणाप्रमक्तिरिति । मैवम् । चतुर्यास्तदशा- दपि दाबल्यं प्रत्युत तद्धिनचतुथ्योर्देवताभिधायित्वे तुल्ये चतुया क्रियान्वयिदेवतात्वाभिधानात्तद्धिने तु मीमांसकद्रव्यविशेषणतया देवतात्वाभिधानाङ्गीकाराक्रियान्वयिकारकाभिधायिद्वितीयावच्च त. दनन्वयिकारकाभिधायिनः प्रोक्षिनाभ्यामित्यादि निष्ठा पत्य यस्य न विनियोजकत्वमित्याको निरूपणातद्धितस्पैव चतुर्थापेक्षया दौर्बल्यम् । किश्च 'विधिशब्दस्य मन्त्रत्वं' इत्यधिकरणोक्तन्या येन सर्वस्य देवताविधेश्चतुतिशब्दोच्चारणविषयत्वात्तद्धितस्थले च तादृशशब्दस्य कल्प्यत्वाच्चतुस्थि ले च तादृशशब्दस्य क्लयस्य क्लप्तत्वात्तद्धितस्यैव दौर्बल्यं इति तद्धितचतुथ्योबलाब लाक्षेपः । चतुर्थीमन्त्रयोरपि न बलावलं सम्भवति तद्धिचतुर्थी कथ- चिहचताताभिधानान्मन्त्रेणाधिष्ठानमात्रप्रकाशकन सर्वथा तदन३९४ भाट्टालङ्कारसहितमीमांसान्यायप्रकाशे- भिधानादिति सांपदायिका वर्णयन्ति । अयुक्तं चैतत् 'अग्नये स्वाहेत्यादिमन्वपि के पुचि देवतात्या- भिधानसत्वात् । यत्रापि अग्निज्योतिरनिरित्यादिमन्त्रेषु न चतुर्थी. श्रवणं, तत्रापि पाठाद्वचनाद्वा मन्त्रान्तेऽवश्य पठनीयस्वाहादिशब्दो- पस्थाप्यप्रदान क्रियाया इतरपदार्थान्वितरूपेण प्रकाशन सिद्धयर्थमव- यमग्न्यादिपदोत्तरविभक्त्या लक्षणया देवतात्वमुपस्थाप्यते तथा- विधप्रकाशनस्यै कामताघटकत्वात् प्रधानविध्यपेक्षितत्वाच । ततश्च निष्कृष्टदेवतात्वोपस्थित्यै चतुर्थी मन्त्रे च लक्षणाश्रय गस्य तुल्य खात् कथं मन्त्रस्य दौर्बल्यम् । विधिसमभिव्याहाराहाह्मणगता चतुर्थी बलवतीति चेत् ! तस्मादेव हे तोमिणगता द्वितीयापि बलब त्तया कथं न व्यवाहियते । वस्तुतस्तु यदैव विधिना यागो होमोवा विहितः तदेवैतन्निर्णीतं चतुर्यन्तं कञ्चिदेवताशब्दमुच्चार्य हवि- स्त्याज्यपिति । कोसौ शब्द इति शब्दविशेषमात्रमन्यतः प्रार्थ्यते नतु तस्य चतुर्थ्यन्त त्वं विधिविषयत्वं वा, प्रागेत्र सिद्धत्वात् । यथैव ममन्त्रकपदार्थस्थले मन्त्राणां प्रयोगकाले स्मारकनयाऽन्तरङ्गत्वा- न्मन्त्रक्रमेणेव क्रम आश्रीयते न ब्राह्मणक्रमेण, उक्तं हि पञ्चमे 'ब्रा- ह्मणक्रमस्य बलीयस्त्वादानेयं कृत्वैवानीपोमीयः कर्तव्य'इति । तथैव यागाद्यनुष्ठान कालीनदेवतापकाशनार्थमन्त्रस्य ब्राह्मणादन्तरङ्गत्वा- दुक्त शब्दविशेषाकासायां मन्त्रगतः शब्दविशेष एव यागादिविधि- ना स्वीकर्तुमुचितोन ब्राह्मगगतः, सङ्गच्छत चैवं सति 'पार्वणी जुहोती'तिविहितयोरपि होमयाः ‘अमावास्यासुभगा ऋषभं वाजिन वयं पूर्णमास'मित्यमावास्यापूर्णमासपदोपेतमन्त्रयोरमावास्याया इदं पूर्णमासायदमितित्यागानुष्ठानं सकलयाज्ञिकानाम् । अतस्तद्धितादपि न दुर्वलोमन्त्रो न तरां चतुर्या इति नैव सकलमपि देवतानिरूपणं मीमांसकाभिगत सङ्गछते इति । अत्रोच्यते । प्रधानलोपप्रयोजकव्यतिरेकप्रतियोग्युद्देशविशेष. देवतावादः । ३९५ विषयत्वं देवतात्वं, निरूपितं ह्य तत् षष्ठे, अमय इत्येवं रूपोद्देशविशे. पाभाघे सत्याग्ने पयागलोप'इति । संपदानस्वाभिमतब्राह्मणस्य च चैत्रायत्येवंरूपादेशविशेषयतिर केपि न दानलोप इति । अङ्गार. व्यतिरेक इव तस्मिन्न पति परस्वत्वापादान विशिष्ट स्वत्वत्यागात्म- कदानस्य मिदिमम्भवात् । यद्यपि चन्द्राभ्युदयविशिष्टदर्शप्रयोगे नित्यदेवताशपतिर कपि न प्रधानलोपः तथापि प्रयोगान्तरे त. यतिरक प्रयुक्तस्य प्रधानलोपस्य स्वीकारान क्षतिः अशास्त्रमूल- कत्वेन विशपणी या वा व्यतिरेकः वद्य इत्युद्देशव्यतिरेकस्य चा- थलोपप्रयोजकलाभावान्न तादृशोदेशविपर्यातप्राङ्गः । यद्यपि ने- न्द्रमाया गुद्दे ः सोमयागाङ्गत्वेन विहितः तथा भयाकाडया तयाः मापसाधन भावनियमस्यावश्याभ्युपेयत्वादस्-येवेन्द्रवाचादि- देवतोदेशव्यतिरकस्य स्त्रप्रतियोगिसापप्रधानलोपप्रपोजकत्व- मिति न तावप्रसझोपि पदा यादृशोदेशो यजातीय- क्रियालाधन वेन न वेदवोधितः यदा यत्तादृशोदेशविषयत्वमात्रेण तजातीयक्रियाकारकं तदा तजातीपक्रियाया देवतेति । यादृशेत्यु. क्या यजीतो यत्युक्त्या चाग्नये पावकायेयुद्दे शविषयस्य देवनात्व- निरागः, नहि तादृशादेशविपयतविधिविधेयतावच्छेदकीभूतवै- जात्यविशिष्ट कणि कारकं भवति विपयत्वान्यव्यापारनिरासार्थेन मात्रचा च संपदाननिरासः इन्द्रवारवाद्यद्देशस्याङ्गत्वेन वेदबोधित- वाभावपि सावनवन ताधिततमस्त्येवेति न तास्वरसङ्गोपि। यदा यदिन्युक्त्या नाभ्युदयष्टिप्रयोगान्तर्गतदर्शयागव्यक्तिपु नित्याग्न्या- दीना देवतात्वप्रमङ्गः अभ्युदयेष्टिप्रयोगकाले तासां नित्यप्रयोग- करमादेशतिपयन्वन ननद्विधिविधेयतावच्छेदकीभुतवैजात्यावशिष्ट- ततधागकारकत्वाभावान् । यता दानवाव्याप्यत्यागवृत्तिविधेयतावच्छेदकीभूतजात्य- वच्छिन्नफलोपहितोदेशविपयः तज्जातीयाक्रियादेवतेति । दा- नवृत्तिवैजात्यावच्छिन्नफलोपहितोद्दे शविषयेऽतिप्रसङ्गवारणाय दा- , भाट्टालङ्कारमहिनमीमांसान्यायप्रकाशे- नत्वाव्याप्येति । 'इदं हो। इदमध्वर्यव' इति विभागाक्रयोदे- शविषयेऽतिप्रसङ्गवारणाय त्यागवृत्तीति विधेयनाविशेषणम्, न तु जातो, तथासति क्रियात्वमादाय दोषतावस्थ्यात् । दर्शस्य निय. प्रयोगे वन्हय इन्युद्देशस्याभ्युदयनिमित्त कायोगे अग्नय इन्युद्देशस्य तादृशजात्यवच्छिन्नफलोपचाना भावान्न तद्विषयेप्यतिप्रमङ्गः । उद्देश- श्चतुथ्यंतपदजन्या पारार्थनिरूपकत्वप्रतीतिः तथैव याज्ञिकनिबन्ध व्यवहारात् । न च धृत्यादि होमे तदसम्भवः छन्दोगपरिशिष्टवच- ने गोभिलमूत्रतयाख्यातवचोनुसारेण न्यायमूलकत्वमङ्गीकृत्य मन्त्रगत चतुर्थनिषेधकत्वस्य वक्तुमौचित्यात् । अस्तु वा त्यागकालीनचतुर्थीनिषेधकत्वं तथापि तादृशाद्देशस्य शास्त्रार्थ त्वे सति पाठ्यादिविभक्त्यन्तरे पस्थापितचतुर्थ्यंत जन्यां तां प्रती. तिमादाय शक्यते एव धृत्यादि होमेऽप्युक्तविधो देशोनिरूप. यितुम् । सा च सम्पदाने प्रमात्मिका, देवतायां तु आहार्यारो पात्मिकेति भेदः । अत एव वेदबोधितनलाधनताकारोपात्मकोई. शविषयस्तद्देवतेत्याप लक्षणसिद्धिः । वेदवाधितत्युक्त्या नित्यदर्शप- योगे बन्हय इत्युदेशविषये नातिप्रसङ्गः । तच्छब्देन च व्यक्तिमह- णानाभ्युदयष्टिायोगेऽग्नय इत्युद्देशविषयेऽतिप्रसङ्गः साधनताग्र हणान्नेन्द्रवावादिष्वप्रसङ्गः। आरोपग्रहणात्सम्पदाने विभागक्रियो- द्देश्ये च नातिप्रसङ्गः । उद्देश्यग्रहणाद् द्वादशाहिकमानसयागसाध. नीभूतारोपविषये द्रव्यपात्रादौ नातिप्रसङ्गः । शब्दस्य विधेयत्वे स- स्येवार्थाश्रितत्वेनैवोक्तलक्षणदेवतात्वनिर्वाहान्न देवतात्वपर्थविधि- मपेक्षते भवनि च तदाधितं न देवतेत्यधिकरणे यापि मिश्रोक्तिः 'या यदर्थ विहिता सा तस्य देवतेति' यत्साधनत्वेन विहितोद्दे. शविषयीभूता ये सेवं सापि व्याख्या । सङ्गच्छते चैवं सति 'वि- धिशब्दस्य मन्त्रत्वं' इत्यधिकरणे मिश्रोक्तिः, अर्थसद्भावेपि शब्द एवास्मिन्वाक्ये हविस्त्यागाङ्गतया विधीयते तद्विधाने चार्थस्य देवतावादः । ३९७ देवतात्वं प्राप्तमनूयते इत्यादिका, शब्दस्यैव विधेयत्वाश्रयणाचाग्न- येपावकायेत्यादौ विनिगमनाविरहेणाभयोरपि शब्दयोरेकविधि- विधेयतया साहित्यविवक्षायां न विकल्पापत्तिः असत्यप्यर्थस्य वि. धेयत्वे तदन्वितदेवतात्वस्यैव विधिसमभिव्याहृततद्धिताभिधेय- खादर्यान्वितदेवतास्वाभिधायिचतुर्थी विधिविधयत्वादर्थगतदे. बताखेनैव विधययागशरीरपर्यवसानादपेक्षत एवं विधिरर्थगत विशेषं, अतः सम्भवत्येव तत्प्रतिपादकानां मन्त्रार्थवादानां स्वार्थ पामाण्यम् । नावमिकन्यायस्तु विध्यनपेक्षिते देवतायाः फलदातृत्वादी तत्प्रामाण्य निरासार्थतया नेयः अतएव न विध्यनपेक्षितेऽग्न्यादि. देवतानां तत्तत्कर्माधिकारे नक्षत्रेष्टिवाक्यशेषाणां प्रामाण्यासम्भ- वान्न तदनुरोधेन शब्ददेवतात्वसिद्धिः शब्ददेवतात्यानाश्रयणाच न तद्गोचरपूर्वोपन्यस्तदोषप्र सक्तिः । इति देवतात्वलक्षणतदाश्रयाक्षेपपरिहारः । यत एवार्थस्य देवतात्त्वेपि नासौ विधेयः अतएव तद्गत. देवतात्वं सहकारित्वेनैव वाच्यं तृतीयादिवत्, यच्च न विधे. विषयः कथं तन्न विधिसहकारितयाऽन्यत्प्रमाणं स्यात् । कथं तर्हि तस्य मामाण्यमितिचेत् ? विधेययागशरीरपर्यवसानाय विध्यपेक्षित अनधिगतं अबाधितमर्थविशेषान्वितं देवतात्वं पदान्तरमनपेक्ष्य स्वशक्त्या बोधयतः कथं प्रामाण्ये विवादः नहि विधायकत्वविनियो. जकत्वविनियोज्याभिधायित्वानामन्यतरेणैव प्रकारेण शब्दप्रामाण्य- मिति राजाज्ञाऽस्ति, प्रकारत्रयशून्यस्यापि यन्न दुःखेन सम्भिन्न'मि- सादेः स्वर्गस्वरूपे प्रामाण्यस्वीकारात् । तादृशस्वगोंदेशेन यागविनि- योगप्रतीतिप्रयोजकत्वादस्ति परंपरया तस्यापि विनियोजकत्वमिति चेत् ? भवतु तर्हि चतुर्यन्तशब्दविशेषविनियोगप्रतीतिमयोजकतया तद्धितस्यापि तादृशविनियोजकत्वं, सर्वथाऽप्यर्थविनियोगे नास्य प्रामाण्य मित्यविवादम् । . .. भाट्टालङ्कारसहिनमीमांसान्यायप्रकाशे- अतएव द्रव्योपसर्जनकारकाभिधायित्वेऽप्यस्य न क्षतिः तृतीयादिवद्विधिसहकारित्वेन प्रकन्यथावनियोजकत्वे हि क्रिया- वायकारकाभिधानमपेक्षणीयं स्यात् । न च नास्येव कारका- भिधायित्वं प्रकृयान्वितद्रव्यमानाभिधायित्वादितिशङ्यं, सम्बन्ध- सामान्यविहितनद्धिनाइवतातद्धितस्य विलक्षणप्रतत्यिजनकत्वे पृथ- गनुशासनवैयापत्तः देवतात्वस्य प्रकारतायास्तद्धितजन्यप्रतीता- वानुभविकत्वाच,अन्ययौपगत्र इत्यादितद्धितस्यापत्याचर्थवाचित्व- मपि न मिद्ध्येत् । शक्पते हि प्रकृतिप्रत्ययार्ययोः संसर्गतयाऽपसत्वं भासत इति वक्तुम् । न च तद्धितस्य विध्यनपक्षस्य देवतायां प्रामा- ण्ये 'चरुमुपदधातीति विधिसमीपे पठित 'बार्हस्पत्योभवतीति तद्धिताबृहस्पतर्देवनात्वं सिद्ध्येदिति शक्यं, स्वार्थविधिनियोग- सिय विध्यनपक्षस्यापि तद्धितस्य स्वार्थगौरवतात्पर्यमिय धिवाक्यान्तर्भावसापेक्षत्वात् तत्सिद्धं देवतायां तद्धितस्य प्रामाण्यम् । चतुर्थी तु यद्यपि सम्पदाने विहिता सम्प्रदानशब्दश्च 'कर्मणा यमाभिप्रेति स सम्प्रदान मितिलक्षणानुसारेण दानान्वयिकारकमेवा- भिधत्ते, कथं हि कर्मत्वाभिमतेन द्रव्येण पुरुपोभिऽप्रेतः स्याद्यदि न तत्स्वत्वापादनं कर्मत्वापादकत्वं कर्मत्वाभिमते द्रव्ये चिकी- येत, ततश्च यागायिकारक लक्षणयैवाभिधत्ते तथापि भवत्येवं त- द्धितवत्प्रमाणं वैदिकलौकिकानेकप्रयोगेषु देवतायां चतुर्त्या दृष्टम- योगत्वाल्लक्षणाप्येषा शक्तिकोटिनिक्षिप्तव | नचैतादृशलक्षणया के चन शब्दा देव तायां दृढपवर्त्तकाः येन चतुर्युक्तौ निवेशार्हाः स्युः । अतएवाग्नये पवमानायेत्यादौ यजिसमभिव्याहारमनपेक्ष्य यज्य- वितकारकप्रतिपादनोपपत्तिः निरूढलक्षणाया अनुपपत्तिपतिस- न्धानानपेक्षवाद अधिकारिणः प्रति सम्पदानत्वायोग्यार्थकप्रकृति- समभिव्याहारस्य तत्र तात्पर्यनियामकस्य सत्वात्, अतोयुक्तं चतु- + ा अपि प्रामाण्यम् देवताबादः । ३९९ मन्त्रस्य तु यद्यपि न मन्त्रविधया देवतायां प्रामाण्यं सथाऽप्यपत्यनुमानान्यतरमानेन सम्भवत्येव तत् । नच पूर्वक्लुपदेवतात्वानुप जीवनेन देवतायां मानवाभिमनादुपांशुवा- जादिमन्त्रात्कपदार्थे देवतात्वं कल्प्यमित्यत्र विनिगमकाभावः यत्- मूक्तेसो मन्त्रस्तरमूक्तान्तर्गताने कमन्त्रस्तुत्यत्वप 'विष्णुरुपांशु यष्टव्य' इत्यादिलिङ्गस्य विनिगमकस्य सत्वात् , शक्यते च देववि. छणुशब्दयोर नेकविध साम्ये सत्यपि विष्णुशब्दस्यासकृत्प्रयोग योग- रूढिभ्यामर्थविशेषप्रतिपादकत्वनियमादेवशब्दस्य तु युगपदेकरूपेणा- ऽनेकार्थपनिपादकतया शुक्लादिनद्गुणविशेषवाचकवाच्छेनं पंकज मिसादी पंकजपदार्थस्यैव धमत्ववद्विष्णुपदार्थस्यैव धर्मित्वमित्येव विनिगमकं वक्तुम् , क्लसदेवतातोपजीव नेन देवतायां मानत्वमपि नोत्तमप्रयाजयाज्यामुक्त वाकयोरसम्भवि भाज्यस्य व्यंत्वितीदंह- विरजुपतेति च हविःसम्बन्धित्वेन प्रकाश्यताया देवतात्वमन्तरेणा- नुपपनेः, अग्निशब्दस्य च सम्वुद्ध्यन्तत्वेनावाहननिगरान्तर्गनसम्बु. ढ्यन्ताग्निशब्दबददेवताभूताग्निपतिपादकत्वात् । नच पानीवनग्रहे ऽग्नेरिवेहाप्यन्न हविःसम्बन्धः प्रतीयते, नापि त्रिंशतामिवाज्यभाग देवतानामग्निदार कस्तत्सम्बन्धः येनाग्नदेवतात्वं स्यात् न स्याञ्च तामाम् । नचैवं पूर्वोपन्यस्तमवर्णयास्कोक्तिभ्यां विरोधः प्रयाज- देवतासमर्पकसन्दिग्धार्थकसीपदादिशब्दार्थकथनपरत्वात्तयोः । युक्तं च वैदिकशब्दार्थनिर्वचनाय मवृत्तस्य यास्कस्योक्तेरैदप नतु देवता. विधिपरत्वं, अत एव भक्तिमात्र' मितरादिति वाक्याने किमर्थ पुन- रिदमुख्यते किंविचारे प्रयोजनमिति शङ्कोत्तरत्वेनावतारितं 'यस्यै देवतायै हविगृहीतं स्यातां मनसा ध्याये षट्करिष्य निति निरुक्तं होतुर्वषटकारपूर्वकाले ध्यानविशेषसिद्धिं विचारप्रयोजनं कथयत्स. गच्छते। एष एव च ध्यानकालोयजमानस्याहुतिप्रक्षेपकाल इति व्या.. ४०० भाट्टालङ्कारसहितमीमांसान्यायप्रकाशे- ख्यानृणां प्रयोजनान्तरोक्तिश्च समिदादिशब्दानां देवतासमर्पकत्वम- नङ्गीकृय, सम्बुद्ध्यन्ताग्निशब्दस्य देवतासमर्पकत्वमिति यास्काभि- पाये तु सर्वमेतदसङ्गतं स्यात, अग्नयइत्युदेशस्य स्फुटप्रयोजनस्य सत्वाद। किश्च छन्दःप्रभृतीनामिव समिदादीनामपि देवतात्वं या स्कोक्तदेवतात्वात् कल्पान्तरत्वेन पठ्य पानस्य तह्य नियाइति तु स्थितिरित्यतः प्राग्भीकत्वाभिमतकल्पान्तरः सह सामदादिदैवत्य- स्वमप्यवक्ष्यत् अतोपि ज्ञायते समिदादिशब्दार्थनिर्णयायैव नरुक्तः प्रयाजदेवताविचार इति, येन च न्यायेन चतुर्थायेषु समिदादीनां देवतात्वं तेन न्यायनोत्तममयाज आज्यभागादिदवतानां देवता- त्वमितिसिद्धं तद्याज्यामन्त्रस्य तत्र प्रापाण्यम् । यत्त्विदंहविरजुषने. स्यत्र व्यधिकरणसमासाश्रयणेन पुरोडाशादिसम्बन्धित्वेन देवता- प्रकाशनं नतु प्रस्तरसम्बन्धित्वेनेत्युक्तं, तन्न, सत्यपि समास चातु. किपितृयज्ञाधिकरणन्यायेन व्यधिकरणन्यायेन व्यधिकरणान्व यात्समानाधिकरणान्वयस्य ज्यायस्त्वंन समानाधिकरणतमाम- स्यैवाचितत्वात् तदुपक्रमानुरोधेनोपसंहारे क्रियापदगतभूतनिर्देशा- विवक्षाया अंगीकार्यत्वात् 'यदनेन हविषाऽऽशास्स'इतिमूक्त वाक- शेषे इदंशब्दहविःशब्दयोरसमस्तत्वदर्शनन प्रागपि श्रुतयोस्तयोस्त- यात्वौचित्याच्च तदुपन्यस्ताद्देवाआज्यपाआज्यमित्येतत्सारूप्यादस्य सारूप्यस्य झटित्युपस्थितः। अस्तु वेदंहविरिपत्र पुरोड। शादीनामेवाग्न्यादिसम्बन्धप- काशनं तथापि 'यदनेन हविषाशास्त' इत्यत्र प्रस्तरस्य ह. विष्टन प्रकाशनमसन्दिग्धम् । नच तदहोमसाधनस्य सम्पति । नच होमादेवतां विना । नचाग्न्यादिभ्योन्या प्रस्तरदेवता कुतश्चि त्पमाणात्सिद्धति मंत्रपकाशिनानामग्न्यादीनामेव देवतात्वं कल्यं, अतः सिद्धं मूक्तवाकस्यापि प्रामाण्यं, द्वितीयायास्तु पापाण्याक्षेप च देवताबादः। पितगुणापेक्ष देवतात्वं अत एव सौर्यांगभूननिर्वापमन्त्रे मूर्याय- स्येवोहमाहुनेतूदुन्यं जातवेदस मिनिमन्त्राजातवेदसे मूर्यायेति । अन एच च 'अग्नीषोमाभ्यामाज्य भागौ यजनीतिविधिवशादानय. स्य प्रथमाज्यभागम्य प्रथमप्रधानदेवतासंस्कारायवे प्राप्ते द्विती. इष्ट एव । नचैवं 'विष्णु यजत'इसादौ विष्ण्यार्देदवनात्यासिद्धिः समभिव्याहारकल्प्य श्रुखा तत्सिद्देः । इति देवतात्वप्रमाणाक्षेपपरिहारः । सम्भवति तद्धितचतुथ्योबलाबल तयाद्रव्याभि- धानमूलकेभ्योगुणाधिकरणोक्तसमस्तहेतुभ्यः । नच तद्धिते द्रव्याभिधानमसिद्धं द्रव्यप्रतीतरनुभवसिद्धत्वात् स्नुषादि- शब्दन्यायेन तस्याकृत्यधिकरणाविषयत्वात् क्रियया कर्तुवि कारकात्मकदेवतया यागक्रियाया एच साक्षादाक्षेप द्रव्यप्रतीते- रनन्यथासिदत्वेन कधिकरणन्यायाविषयत्वाच । नच यागाक्षेप- द्वारेण द्रव्याक्षेपः तद्धितादेवताविशिष्टयागविशिष्टद्रव्यतीत्याप- तेः 'यजतिस्तु कर्मफल भोक्तृसंयोगा दियादावुकायास्तद्धितोक्तद्र. व्यदेवतासम्बन्धेन यागकल्पनाया असम्भवाप तेश्च । अस्ति च दे- वतात्वाभिधानेनापि तद्धितपावल्यम् । न चदेवतायाः सम्प्रदानवि- शेषात्मकत्वात्सम्पदाने विहितचतुर्या देवतापि वाच्यैवेति वाच्यम् । एवमपि सम्प्रदानसामान्य विहिताया स्तस्यास्तद्धितस्य विशेषा- भिधायितया प्रावल्रसिद्धः । वस्तुतः 'कर्मणा यमभिप्रेति स सम्प्रदान' मिति- लक्षणमृत्रे वास्तवाभिप्रेतत्वस्य लक्षणत्वेनाभिप्रेतत्वात् तस्य च देवतायामसम्भवात्समदानपदप्रवृत्तिनिमित्तस्य च ददात्यर्थघ- टितयोगस्य तस्यामभावान्न देवतायाः सम्पदानत्वं नतरां च. तुर्थीवाच्यत्वम् । नच तद्धितचतुयोरुक्तरीत्योद्देश्यत्वमात्राभिधायित्वे तुल्ये सत्येव विचित्रसमभिव्याहारेण विचित्रप्रतीतिपर्यवसायित्वाभाहालङ्कारसहितमीमांसान्यायप्रकाशे- . न शब्दशक्तिवैचित्र्यकृतं बलाबलं सम्भवतीत्यपि शङ्का, सास्यदेव- तेत्यनुशासनवशेन तद्धितस्य समारोपिनपारार्थ्यनिरूपकत्वात्म- कोद्देश्यत्ववाचित्वात् । सम्प्रदानेचतुर्थीत्यनुशासनवशेन चतुर्थ्या असमारोपितपारार्थ्यनिरूपकत्वात्मकोद्देश्यत्ववाचित्वात् । अन्य- थाऽनुशासनवैचित्र्यस्य निस्तात्पर्यत्वापत्तेः देवतात्वाभिमतेवि- न्द्रादिषु सम्प्रदानत्वाभिमतेषु च ब्राह्मणादिषुः हविःस्वीकारावी- काराभ्यामुक्तविधोद्देश्यत्वबौचित्र्यस्य प्रामाणिकत्वात्, एवंच प्रैषा- र्थकविध्यर्थकात्यययोः प्रवर्तनाभिधायित्वे तुल्येपि विधिप्रतिपादने भैषार्थकानां दौर्बल्यप्रयोजकन्यायेन तद्धितचतुथ्योरुद्देश्यत्वाभि- धायित्वे तुल्येपि देवतात्वप्रतीतिपर्यवसाय्युद्देश्यत्वप्रतिपादने सि- द्धं चतुर्था दौर्बल्यम् , तद्धिनचतुर्योरुभयोरपि विनियोजकत्वान- ङ्गीकाराच्च न क्रियान्वय्यनन्यायकारकाभिधायित्वेन विपरीत लावलापत्तिः । यश्च देवतात्वेन निणी तीर्थस्तवाचकः शब्दोविधिना चतुर्थ्यन्तत्वेन विधेय इति प्रथमं देवतात्व निर्णयेन भवितव्यं, देवतात्वनिर्णयश्चोक्तरीत्या तद्धिनादेव झटिति सम्भवतीति चतु- धीस्थले चतुर्यन्तशब्दस्य क्लुप्तत्वेनापि न विपरीतबलापत्तिः प्रा. थमिकलाघवानुरोधेन जघन्यगौरवस्य फलमुखन्यायन स्वीकर्त- व्यत्वात् । तद्धितचतुर्योबलाबलाक्षेपपरिहारः । यागादिविधिसमभिव्याहार तदपेक्षावशेन निर्णीततात्पर्यया चतुर्थ्या देवतात्वावगमोन तथा चतुर्थ्यन्ताग्न्यादिपदयुक्तादपि, नतरां तादृशपदरहितात् , सर्वे षामपि मन्त्राणां जपे विनियोगसम्भवात् । यागा- दौ तद्विनियोगानुपपत्तिप्रसूतार्थापच्या मन्त्रमकाश्यार्थविशेष- गतयोग्यत्वाद्यालोचनसहकृतया परं प्रतीयमानं देवतात्वं मन्त्रप्र- माणकं व्यवहियते यावता च कालेन मन्त्रविनियोजकाल्लिङ्गाद्वा. यथा च मन्त्रादेवतावादः । क्याद्वा मन्त्रविनियोगः प्रतीपते श्रौततद्विनियोगस्थले च मन्त्रार्थ आलोच्यत तावता कालेन यागादिविधिसमभिव्याहतया चतु- र्या देवतात्वमेवावगम्यत इति भवति चतुर्थ्याः प्रावल्यम् । या चा- ग्निज्योतिरित्यादावग्न्यादिपदोत्तरविभक्त्या देवतात्वलक्षणा तु- ल्या अनुपस्थितोपस्थित्यपेक्षया विशिष्टात्मनोपस्थितस्य निष्कृष्टा- त्मनोपस्थिती लाघवात् । यद्यपि द्वितीयायामपि लक्षणयाऽनुप- स्थितदेवतात्वोपस्थापनं तुल्यं तथापि देवताया उद्देश्यात्मकत्ता- सिद्धस्यैवोद्देश्यत्वात्तद्विपरीतसाध्यत्वात्मकर्मत्वं बोधयन्ती द्वि- तीया न मन्त्रसाम्यं लपत, नतरां बलवत्त्वं, आनक्यप्रतिहत. वेन तु प्राबल्यं यदि कचिदापद्यते न तन्निराकुर्मः । यत्तु पाश्चमिकन्यायेन चतुर्यपेक्षया मन्त्रस्य बलीयस्त्वो- पपादनं, तत्र ब्रूमः यागादिविधिना चतुर्थन्तं कश्चि- च्छब्दमुच्चार्य हविस्त्यजे दितिज्ञाने कोसौ शब्द इयाकाङ्क्षायां यदर्थस्य देवतात्वं निणीतं स शब्दोविधेयतया निणी- यत इति प्रथममविशेषस्य देवतात्वनिणयेन भवितव्यं तत्र चोक्तरीत्या चतुर्येव बलवतीति न तद्विरोधे मन्त्रादर्थ- गतदेवतात्वनिर्णयः तद्धितेन चतुर्था वा न देवतात्वनिर्णयोत्त- रं च दाशमिकन्यायेन तद्विधिमुपेक्ष्य शब्दविधिवेलायां यदि पा- ञ्चमिकन्यायेन मन्त्रगतः शब्दएव विधीयते न तावता चतुर्थीमन्त्र- योर्देवतात्वनिर्णये विपरीतबलाबलापत्तिः नहि शब्द एव देवता, न चोचार्यत्वं देवतास्वं, येन तन्निर्णये मन्त्रस्य बलीयस्त्वेन देवतात. निर्णयेवलीयस्त्वं व्यवहियेत । चतुर्थीमन्त्रयोर्बलाबलाक्षेपपरिहारः । देवताविषयाशेषदोषराशिविशोषिणी । अनन्तदेववागेषा सतां तोषाय जायताम् ॥ १ ॥ देवतावादः समाप्तः। भाट्टालार महिनमीमांसान्यायप्रकाशे- .. मपदस्यापि स्वरततः फलपरस्थ कामनानुवादत्व आ- नर्थक्यापत्तेश्च । नव नियमतः पवर्जनकामना भवति कामनातः प्रागेव केन चिहत्ते पशौ तदभावात् । तथा च पशकामपदस्य नित्यवच्छत्रणबाधः । देक्षस्योत्पत्ति- शिष्टपुंस्त्वावरुद्धत्वेन तत्र स्त्रीत्वविधानानुपपत्तेश्च, आ- भिक्षायागानवादेन वाजिनविधानवत । 'कृष्णसारङ्गो- ऽग्नोपोमीय' इति विशेषविहितेन स्वसनिधिपठितेन च कृष्णसारङ्गवर्णनावरुद्धे चित्रत्वस्थानारभ्याधीतत्वेन सामान्यशास्त्रेण विधानानुपपत्तेश्च : । पाञ्चदश्यावरुद्ध इन साप्तदश्यविधानम् । अथ मा भदग्नीषोमीयपश्वन- वादेन चित्रत्वस्त्रीत्वविधानम्, 'सारस्वती मेपी' इति वाक्यविहितयागाङ्गमेष्यनवादेन तु गुणविधानं स्यात् । चित्रयोत स्वीकारकानुवादेन चित्रत्वमात्रविधानात । न च प्राकृतेन कृष्णसारङ्गवर्णेन नैराकाङ्क्षयान्न चि- त्रत्वविधानं युक्तमिति वाच्यम् । उपदिष्टेन चित्रत्वेना- तिदिष्टस्य वर्णान्तरस्य बाधोपपत्तेरिति चेत् । मैवम् । न हि चित्रयेत्येकेन पदेन स्वीकारकस्योदेशः चित्रत्व- स्य च विधानं सम्भवति एकप्रसरतामङ्गलक्षणवाक्य- भेदापत्तेः । उद्देश्यविधेयभावस्यानेकपदसाध्यत्वात् । अत एव वषटकर्तुः प्रथमभक्ष' इत्यत्र विशिष्टभक्षविधिन तु भक्षानुवादेन प्राथम्यविधिरित्युक्तं तृतीये । मेष्यदवतावादः । नुबादेन चित्रत्वाविधाने फलपदानर्थक्यापत्तेश्च । उभ- यविधाने वाक्यभेदान् । प्रकृतस्य च यागस्य फलाका- उक्षाया अनिवृत्तेः । विश्वजिन्न्यायेन फलकल्पने गौ- खम् । दधिमध्वित्याद्युत्पत्तिवाक्येनैतस्याधिकारखाक्यस्य प्रतिपन्न कवाक्यताबाधेन वाक्यभेदप्रसङ्गाच्च । चिना- शब्दस्य तु कर्मनामधेयत्वे प्रकृतस्य कर्मणः फलाकाङ्- क्षस्य फलसम्बन्धमात्रकरणान्न वाक्यभेदः । प्रकृताया इष्टरेनेकद्रव्यकत्वेन चित्राशब्दस्य तत्रोपपत्तेः । तत्सिद्धं वाक्यभेदभयाच्चित्राशब्दः कर्मनामधेयमिति । 'अग्निहोत्रं जुहोति' इत्यत्राग्निहोत्रशब्दस्य कर्म- नामधेयत्वं तत्प्रख्यशास्त्रात । तस्य गुणस्य प्रख्याप- कस्य प्रापकस्य शास्त्रस्य विद्यमानत्वेनाग्निहोत्रशब्दः कर्मनामधेयमिति यावत् । तथा हि विधिना तावत्तदे- व विधेयं यत्प्रकारान्तरेणाप्राप्तम् । अप्राप्ते शास्त्रमर्थव- दिति न्यायात् । अग्निहोत्रशब्दस्य च गुणविधित्वे यो गणस्तेन विधेयः स शास्त्रान्तरेण प्राप्तः । कथ- मिति चेत् ? शृणु। यदि तावदग्नौ होत्रमस्मिन्निति सप्तमीसमासमा- श्रित्य होमाधारत्वेनाग्निविधेय इत्युच्येत, तदा ‘यदा- हवनीये जुहोति' इत्यनेनैव प्राप्तत्वादिध्यानर्थक्यम् । अथाग्नये होत्रमस्मिन्निति चतुर्थीसमासमाश्रित्याग्नि४०६ भाहालङ्कारसहितमीमांसान्यायप्रकाशे- रूपदेवताऽनेन समर्प्यते इति चेत्,-न । शास्त्रान्तरेण प्राप्तत्वात् । किं तच्छास्त्रान्तरमिति चेत- अत्र केचित् 'यदग्नये च प्रजापतये च सायं जुहोति' इति शास्त्रान्तरेण होमानुवादेनाग्निप्रजापत्यो- विधानान्नाग्निहोत्रपदं देवतासमर्पकम् । न चोभयवि- धाने वाक्यभेदः । परस्परनिरपेक्षविधाने हि वाक्यभेदः स्यात, अग्नये जुहोति प्रजापतये जुहोतीत प्रत्येक विधिव्यापारात । च शब्दश्रवणात्तु परस्परसापेक्षस्यैव पदव्यस्याख्यातान्वयान्न वाक्यभेदः । अत एव 'ऋ- विग्भ्यो दक्षिणां ददाति' इति वाक्यविहितदक्षिणा- नुवादेन 'गौश्चाश्वश्वाश्वतरश्च गर्दभश्चाजाश्चावयश्च ब्रीहयश्च यवाश्च तिलाश्च माषाश्च तस्य द्वादशशतं द- क्षिणा' इति वाक्येन गवादीनां विधानं दशमोक्तं सङ्गच्छते । परस्परसापेक्षाणां गवादीनां विधानेन वाक्यभेदाभावात् । अन्यथा दक्षिणानुवादेनानेकेषां गवादीनां विधानं नैव सङ्गच्छेतेति । अग्निप्रजापत्यो- श्च देवतयोः सतोः समुच्चयो न तु समुच्चितयोर्देवता- वं, पृथक्कारकविभक्तिश्रवणात । चकारार्थस्य च विभ- पृथगिति। यजति ददातीतितिङिभक्तिभ्यां धात्वर्थभेदभिन्न- भावनोक्तिवदग्नये प्रजापतय इति सुनिभक्तिभ्यां प्रातिपदिकार्थभे- दभिन्नदेवताप्रतिपादनमुचितमित्याशयः । ननु न प्रत्येक चतुर्थीतः प्रत्येकं देवतात्वं चतुर्थीतोहि तत्कल्प्यं, गुणपर चैकवाक्येऽनेकादेवतावादः । क्त्यर्थेनान्वयात । तस्याप्राधान्यात । अतश्च नाग्नीषो- मादिवदग्निप्रजापत्योर्देवतात्वमिति । अन्ये त्वाचार्या आहुः-'यदग्नये च प्रजापतये च सायं जुहोति' इति वाक्यं नाग्नेः प्रापकम् , । हो- मानुवादेन प्रजापतिविधानात् । न च विनिगमनावि- रहादुभयविधानं युक्तमिति वाच्यम् । विधिना हि तदेव श्रितमेकमेव कल्पयितुमुचितं, आह चत्थं नयाविवेके भवनाथः । न न्वेवं यदग्नयेचेतिवाक्यं न तत्प्रख्यशास्त्रं स्यात् आग्नहोत्रवा- क्ये विधित्सितायाः केवलाग्निदेवतायाः अग्निप्रजापत्युभयाश्रितै- कदेवताकारकापकेनतेन प्रख्यापनासम्भवादितिचत्परिहृतमेतत् वेधा वरदराजेन, चतुर्थीभदचकाराभ्यां जातं विमशरूपं प्राथमि- काचगर्म देवताद्वयं विधेयमित्येवंरूपमादाय तत्पख्यत्वमुच्यते ने स्थायित्वेन । यदा यदग्नये चेति अनुपसर्जनविध्यपेक्षयोपपजनवि. धित्वेन विलम्बितप्रवृत्तिग्निहोत्रीमतिविधिबलवद्विराधेन देवता न्तरं विधातुमशक्तः मन् यद्यग्नि विदध्यात्परविहितदेवतांशत्वनैव विदध्यात् ताइक्वेन च यदग्नयेचेतिवाक्यादेव स प्राप्त इति तत्प- ख्यत्वम् । यद्वाऽग्निरूपाधिष्ठानविशिष्टकारकविधानार्थ प्रवृत्तेन वि. धिना अर्थादधिष्ठानविधिराक्षेप्तव्यः यदग्नयचेतिवाक्यादधिष्ठानत्वे. नाग्निप्राप्ती न तदाक्षेपः कत्र्तमुचित इत्यधिष्टानापेक्षया तत्पख्यतेति त्रिविधं परिहारमभ्युपेत्याह । चकारार्थस्यचेति । स एव कुतो ऽतआह । तस्यति । अतश्चति । 'अग्नेः पूर्वाऽऽहुतिः प्रजापतेरु- त्तराहुति'रितिविरोधान्पनोतामन्त्रन्यायेनाग्निज्योतिरित्यादिमन्त्रे- षु अग्न्यादिशब्दानां देवतात्वाधिष्ठानकदेशाभिधानद्वारेण लाक्ष- णिकदेवताप्रकाशनार्थत्वपसङ्गादित्यनुक्तहेत्वन्तरसमुच्चयार्थश्चः ४०८ भाट्टालङ्कारसाहितमीमामान्यायप्रकाश- विधीयते यत्प्रकारान्तरान्तरेणाप्राप्तम् । तत्र यथाऽनेन वाक्येन सायं कालो न विधीयते 'सायं जुहोति' इति वचनान्तरेण प्राप्तत्वात, तथाऽग्निरपि न विधीयते 'अग्निज्योतिज्योतिरग्निः : स्वाहा' इति मन्त्रवणीदेव देव- तायाः प्राप्तत्वात । मन्त्रवणस्यापि देवतासमर्पकत्वमस्त्ये. व । अत एवापांशुयाजे विष्ण्वादीनां मात्रवर्णिकं दे- वतात्वमित्युक्तम् । नन्वेवं प्रजापतिदेवतया अग्नेर्वाधः स्यात चतुर्था हि प्रजपोर्देवतात्वमवगम्यते, अग्नेस्तु मान्त्रवर्णिकम । तत्र साऽस्यदेवतोत देवतात्वे तद्धि- तस्मरणवद्यद्यपि देवतात्वे चतुर्थी स्मरण नास्ति, 'स- म्प्रदाने चतुर्थी' इति सम्प्रदाने तस्याः स्मरणात् , तथा पि त्यज्यमानद्रव्योद्देश्यत्वं तावदेवतात्वम् । तच्च स- म्प्रदानस्वरूपान्तर्गत, त्यज्यमानद्रव्योद्देश्यत्वे सति प्रति- ग्रहीतृत्वस्यैव सम्प्रदानत्वात् । अतश्चतुर्थीतः सम्प्रदा- नैकदेशतया देवतात्वप्रतीतिरस्त्येव । मन्त्रवर्णातु न देवतात्वं प्रतीयते, किं त्वधिष्टानमात्रम् । अतश्च मन्त्र- वर्णश्चतुर्थीतो दुर्बलः । यथाङः-- 'तद्धितेन चतुर्थ्या वा मन्त्रवर्णन वा पुनः । देवताया विघिस्तत्र दुर्बलं तु परं परम्' इति । अतश्च प्रबलप्रमाणबाधितप्रजापतिदेवतया दुर्ब- लप्रमाणबोधिताग्नेबर्बाधः स्यादिति चे:-सत्यं, स्यानामधेयप्रकरणम् । दबाधो याद प्रजापतये जुहोतीति केवलं प्रजापति- विधानं स्यात् । विधीयमानस्तु प्रजापतिर्मन्त्रवर्णप्राप्त- मग्निमनूद्य तत्समुच्चितो होमोद्देशेन विधीयते । समु- चितोभयविधानापेक्षयाऽन्यतः प्राप्तमग्निमनूद्य तत्स- मुच्चितप्रजापतिमात्रविधाने लाघवात् । अतश्च न बा- धकत्वं, निरपेक्षविधानाभावात् । यथा च त्वन्मतेऽग्निप्रजापत्योरेकहोमोद्देशेन वि. धानात्तुल्यार्थत्वेन विकल्प प्रसक्ते प्रजापतेर्न पाक्षिकम- ग्निबाधकत्वं, समुच्चयविधानात्, एवं मन्त्रवर्णप्राप्तम- ग्निनूमद्य तत्समुच्चितप्रजापतिविधानपि न बाधक- त्वमिति तुल्यम् । यत्वग्नर्मान्त्रणिकत्वे 'अग्निज्योतिज्योतिः सूर्यः स्वाहा' इति मिश्रलिङ्गमन्त्रवर्णबलात्सायंहोमस्य दिदैव- वापत्तिरिति । सत्समुच्चितति । अत्र वरदराजः पूर्वप्रवृत्ताग्निविधिमपेक्ष्य प्रजापतिर्विधीयमान उत्पत्तिशिष्टगुणावद्धे उत्पन्न शिष्ट इव न नि- वेशं लभेत अग्निसमुचितप्रजापतिविधेश्चानेः प्रजापति पति शेष- त्वं प्रसज्येत सोमविशिष्टयागविधेरिव यागं प्रति सोमस्येत्याह । तत्र द्वितीयदोषपरिहारार्थमन्यतः पाप्ताग्निपरामर्शी तच्छन्दः अन्य- तः प्राप्तहोमाभिषवसमानकर्तृकत्वविशिष्टभक्षणविधिनार्थयहोमाभि- पवयोन भक्षणातत्वं तथाऽर्न प्रजापत्यङ्गत्वमित्याशयः । आद्यं परिहर्तुं । यथाचेति । अग्निवाधकत्वमिति भावपत्य- ८२ भाहालङ्कारसहितमीमांसान्यायमकाशे- तन्न । अग्निसमुच्चितप्रजापतिविधानवत्सूर्य- समुच्चितस्याविधानात्मबलप्रमाणबोधितेन प्रजापति- ना मन्त्रवर्णप्राप्तस्य सूर्यस्य बाधितत्वात् । यत्त्व- ग्नेर्मान्त्रवार्णिकत्वे प्रजापतिविधेरेकेनैव वाक्येन सिद्धेः 'यदग्नये च प्रजापतये च सायं जहांति' 'यत्पूर्याय च प्रजापतये च प्रातर्जुहोति इति' वाक्यद्रयं व्यर्थमि- ति। तन्न । भवेयर्थ, यदि प्रजापतिमात्र विधानं विव- वक्षितं स्यात्, सायंहामे ऽग्निसमुच्चितप्रजापतिविधानं, प्रात:मे 'सूर्योोतिर्योतिः सूर्यः स्वाहा' इति म- न्त्रवर्णप्राप्तसूर्यसमुच्चितप्रजापतिविधानं च विवक्षित- म् । न चैतदेकेन वाक्येन सिध्यति । अतोऽर्थवद्धा- क्यदयम् । यत्तु-अग्नेर्मान्त्रवणिकत्वे मन्त्रवर्णस्य 'अग्नि- ज्योंतिज्योतिरग्निः स्वाहेति सायं जुहोति इाते वाक्येन सायहोमे विनियुक्तत्वात तत्प्रकाश्यस्याग्नेपि प्रजापति- समुच्चितस्य तत्रैव देवतात्वावगतर्यदग्नये चति वाक्ये सायंशब्दो व्यर्थ इति, एवं यत्सूर्याय चेति वाक्ये प्रातः शब्दो व्यर्थ इति । किं च मन्त्रवर्णेन ज्योतिष्व- योबहुव्रीहेस्तत्पुरुषाच न बाधकत्वमित्यतः परस्परमितिशे- षः । चतुर्थीविड़ितत्वेन प्रजापतेरिव पूर्वप्रवृत्तत्वेनाधिकत्व- मपि समुच्चयविधिनैवावद्योयत इत्याशयः । अग्निसमुच्चितेत्यस्य नामघयाकरणम् । ४११ गुणविशिष्टस्याग्नेः प्रकाशनाद्विशिष्टस्यैव देवतात्वा- पात इति । तदपि न, होमानुवादेन देवताद्वयविधानेऽपि स- वत्र मन्त्रवर्णयोलिङ्गादय प्राप्तिसम्भवात्तबिध्यानर्थक्या- तु । मिश्रलिङ्गमन्त्रविधिपयुदस्तयोः प्रतिप्रसवार्थ विधा- नेऽपि तद्विधिगतयोः सायम्प्रातःशब्दयोरानर्थक्यं, विधीयमानयोर्मन्त्रयोर्व्यवस्थयैव प्राप्तिसम्भवात। तत्प्रका- श्ययोर्देवतयोर्व्यवस्थितत्वात । अनुवादत्वोक्तिस्तूभयत्र तुल्येति । मान्त्रवर्णिकत्वेऽपि अग्नेः केवलस्यैव देव- तात्वं न गुणविशिष्टस्य । यदग्नये चति वाक्ये 'अ- ग्नेः पूर्वाहुति' रित्यत्र च केवलस्यैवाग्नेः सङ्कीर्तनात्के- वलस्यैव देवतात्वावगतेः। यथा ह्युपांशुयाजे विष्ण्वा- सायमित्यादिः। मन्त्रवर्णप्राप्तस्येत्यत्र मिश्रलिजेत्यादिः। प्रतिप्र. सवार्थ विधानपीति । कालद्वयगतदेवताप्रकाशकतया द्वयोरपि मिश्रलिज मन्त्रयोः कालद्वयेयव्यवस्थया प्राप्तयोव्यवस्थार्थत्वेन वा- न्यादिविधियन्मिश्रीलङ्गकमन्त्रविध्युपपत्तेर्न तद्वोन केवला- न्यादिलिगकमन्त्रयोः पर्युदासप्रसक्तिरित्याशयेनैपोपि । नच मि- श्रलिङ्गकमन्त्रयोमुख्याग्निसूर्यपदसामानाधिकरण्यानुरोधेन जघन्य- सूर्याग्निपदयोगाण्याऽग्निसूर्यपरत्वाद्यवस्थितदेवताप्रकाशनार्थत्वेन व्यवस्थयव प्राप्तिरितिशक्षा, न्यायमुधोदाहना दुभाभ्यां सायं हूयते, उभाभ्यां प्रातः न देवताभ्यः समदं दधाति इत्येवरूपात्तद्विधि वाक्यशेष तत्तद्गताग्निसूर्यशब्दयोः सामानाधिकरण्यवाधात् सूक्तवा- कन्यायेन मिश्रलिङ्गकमन्त्रयोः स्वाहाकारस्य स्वतन्त्रपदत्वाङ्गीकारे- n ४१२ भाहालङ्कारसहितमीमांसान्यायप्रकाशे- देर्मान्त्रवर्णिकत्वेपि न गुणविशिष्टस्य देवतात्वं विष्णुरु- पांशु यष्टव्य' इत्यर्थवादे केवलस्यैव सङ्कीर्तनात्तददि- ति । अतश्च मान्त्रवर्णिकत्वे दोषाभावाद्देवतादयविधाने च गौरखापत्तेरन्यतः प्राप्तमग्निमनद्य तत्समुच्चितः प्रजापतिरेवात्र विधीयते । होमानुवादेनोमयविधाने वाक्यभेदप्रसङ्गाच्च । न च चकारश्रवणान्न :वाक्यभेद इति वाच्यम् । चकारार्थो हि समुच्चयः । तं च समु- च्चयं यदि चकारः प्रधान्येन ब्रूयात्तदा प्रधानस्यानेक- विशेषणसङ्ग्राहकत्वादारुण्यादिविशिष्टक्रयविधान इब कारकद्वयसमुच्चयविधाने वाक्यमेदो नभवेत् । न च चकारः समुच्चयं प्रधान्येन ब्रूते परोपसर्जनत्वेनैवामि- धानात । अत एव दशमे भाष्यकारैश्चकारस्य समुच्च- यशहादैलक्षण्यं प्रतिपादितम् । समुच्चयशब्दो हि तं प्राधान्येन ब्रूते न चकारः । समुच्चयः शोभनः समुच्चयो द्रष्टव्य इतिवत च शोभनश्च द्रष्टव्य इति णाग्निज्योतिरित्यस्य मूर्योज्योतिरित्यस्य प्रातरिति प्रसक्तविन ज्यविनियोगनिरासार्थत्वेनोपपन्नाभ्यां तद्विधिभ्यां नेतरयोः पर्युदा- समसक्तिरित्याशयेनापिइतिकश्चित् । यदिकश्चिद्व्यात् प्रादिवच्चादी. नामपि द्योतकत्वाच्च कारगृहीततात्पर्यवेणान्यादिपदेनेतरेतरममु- चितस्वार्थाभिधाने सत्येकपदाभिहितानेकार्थविधानेन वाक्यभेदप- रिहार इति तमभ्युपेत्याह । गौरवापत्तेश्चेति। नन्वेकश्येनव्यक्ति४१३ नामधेयप्रकरणम् । प्रयोगः स्यात् । समुच्चयशब्दवच्चकारस्य प्राधान्येन समुच्चयबाचित्वे धवखदियोः समुच्चय इतिवद् धव- खदिश्योश्चेत्यपि प्रयोगः स्यादिति । अतश्चकारः समु- च्चयं प्राधान्येन न ब्रूते, येन प्रधानस्यैकस्यैव विधानान वाक्यभेदो भवेत् । किं तु कारक- द्वयोपसर्जनत्वेनैव स तं ब्रूते । समुच्चितौ अग्निप्रजा- पती इति । यद्यपि चकारः समुच्चयं प्राधान्ये- न यात्तथापि तस्य कारकद्वयं प्रति प्राधा- न्यमनुपपन्नम, विभक्त्यमिहितस्य कारकद्रयस्य क्रियो- पसर्जनत्वेन समुच्चयोपसर्जनत्वाभावात् । कृदन्तादिश- दैरुपस्थितं हि कारक क्रियातोऽन्येन सन्बध्यते । का- रकसमुच्चयः करणसमुच्चय इति । विभक्त्यऽभिहितं तु क्रिययैव, कारकाणां तयैवान्वयात् । अतश्चकारेणो- च्यमानः स कारकोपसर्जनत्वेनैवोच्यते । कारकदयं च प्रधानम् । एकोद्देशेन च प्रधानद्वयविधाने वाक्यभेद एव । यथाहुः। 'अनेकपदसम्बद्धं योकमपि कारकम् । तथापि तदनावृत्तैः प्रत्ययैर्न विधीयते' इति । यच्च यथा दक्षिणानुवादेन गवादीनामनेकेषां विधाने न वाक्यभेदस्तथा कारकद्वयविधानेपीति । तन्न। न हि गौश्चाश्वश्चेत्यस्मिन् वाक्ये दक्षिणानुवादेन गवामाहालङ्कारसहितवीमांसान्यायपकाशे- दयो विधीयन्ते । उक्तरीत्या वाक्य भेदापत्तेः । चकार- श्रवणेन कथं चित्तत्परिहारेऽपि गवादीनामनकेषां द्वा- दशशतसङ्ख्यायाश्च विधान वास्यभेद एव । आर्य- वशाखायां गौश्चेत्यादेः तस्य द्वादशशतमित्यन्तस्य सह श्रुतत्वेन वाक्यैकवाक्यत्वमित्युक्तं दशमे । अतोऽनेन वाक्येनोभयविशिष्टा दक्षिणैव विधीयते । विशिष्टविधा- नाच्च न वाक्यभेदः । अत एव पार्थसारथिमित्रैर्दशमे तत्र तत्र ‘सोभयरिशिष्टा विधीयते' 'अनेगवाद्यात्मि- कैका दक्षिणा विधीयत' इति चोक्तम् । नचैवं 'ऋत्विग्भ्यो दक्षिणां ददाति' इत्यस्यानर्थक्यं, तस्यानुवादत्वात । ऋ. त्विक्सम्बन्धपरत्वादा। दक्षिणाशब्दसामाद्धि ऋत्विजां चमसाध्वर्युणां च तत्सम्बन्धः स्याताएतद्वाक्यसत्त्वे च न भवति ऋत्विशब्दस्य ब्रह्मादिगतऋतुयजननिमित्त- खेन चमसाधणामृत्विक्त्वाभावस्य तृतीये उक्तत्वात् । अतश्च गौश्चाश्वश्चेत्यस्मिन् वाक्ये विशिष्टविधानान्न वाक्यभेदः । यदग्नये च प्रजापतये च सायं जुहोतीति तु न विशिष्टविधानं, होमस्याग्निहोत्रं जुहोतीत्यनेन प्राप्तत्वात् । अतश्च होमानुवादेन समुच्चितोमयविधाने वाक्यभेदागौरखापत्तश्च नानन वाक्येन देवतादयं वि- धीयते, किन्तु मन्त्रवणप्राप्तमग्निमनूद्य तत्समुच्चितः प्रजापति)मोद्देशेन विधीयते । अतश्च नेदमग्नेः प्रापकं नामधयाकरणम् । किंतु मन्त्रवर्ण एव । अतश्च तेनाग्नेः प्राप्तत्वान्ना- ग्निहोत्रपदं देवतासमर्पकं. किं तर्हि ! नामधेयमेव । तत्सिद्धमेतत्तत्प्रख्यशास्त्रादग्निहोत्रशब्दस्य कर्मनामधे- यत्वमिति । एवं प्रयाजेषु समिदादिदेवतानां सामिधः समिधो ऽग्न आज्यस्य व्यन्त्वि' त्यादिमन्त्रग्वणेभ्यः प्राप्तत्वा- समिधो यजतीत्यादिषु समिदादिशब्दास्तत्प्रख्यशास्त्रा- कर्मनामधयानि । यथाः 'विधिलितगणप्रापि शास्त्रमन्यद्यतस्त्विह। तस्मा- त्तत्प्रापणं व्यर्थमिति नामत्वमिष्यत' इति दिक् ॥ 'श्यनेनाभिचरन्यजेते त्यत्र श्येनशब्दस्य कर्मनाम- धेयत्वं तदव्यपदेशात्तेन व्यपदेशः उपमानं तदन्यथा. नुपपत्त्येति यावत् । तथा हि यदिधयं तस्य स्तुतिर्भव- ति । तद्यदि अत्र श्येनो विधेयः स्यात्तदार्थवादैस्तस्यैव स्तुतिः कार्या । न च 'यथा वै श्येनो निपत्यादत्ते एवमयं द्विपन्तं भ्रातृव्यं निपत्यादत्त' इत्यनेनात्रत्येना- र्थवादेन श्येनस्तोतुं शक्यः । श्येनोपमानेनार्थान्त- रस्तुतेः क्रियमाणत्वात् । न च श्येनोपमानेन स एव साम्येन शक्यते एव श्थेनव्यक्त्यन्तरं स्तोतुमत आह । श्येनोपमा- नेनेति । श्येनसामान्योपमानेनेत्यर्थः । नात्र श्येनविशेषसादृश्यं स्तु- तिकरणत्वेन प्रतीयत इत्याशयः । ननु रामरावणयोर्युद्धं रामरावण योरिवेत्यादिवदभेदेपि सम्भवत्येवोपमाऽतआइ । नचइपेनेति । भाहालङ्कारसहितमामांमान्यायप्रकाश-- स्तोतुं शक्यते । उपमानोपमेयभावस्य भिन्ननिष्ठत्वात् । यदा तु श्येनसंज्ञको यागो विधीयते तदा अर्थवादेन श्येनोपमानेन तस्य स्तुतिः कर्तुं शक्यते इति श्येनश- व्दस्य तव्यपदेशाद्यागनामधेयत्वम् । तत्सिद्धं निमि- त्तचतुष्टयानामधेयत्वम् । उत्पत्तिशिष्टगुणबलीयस्त्वमपि पञ्चमं केचित्रामधे यत्वे निमित्तमाः । 'वैश्वदेवेन यजेते त्यत्र वैश्वदेव- वशब्दस्य कर्मनामधेयत्वमुत्पत्तिशिष्टगणबलीयस्त्वात् । उक्तमत्वर्थलक्षणादिप्रकारचतुष्टयासम्भवात् । तथा हि न तावन्मत्वर्थलथणाभयानामधेयत्वं युक्तमिति वक्तुं शक्य, वैश्वदेवेनेति तद्धितेनैव मत्वर्थस्य यागास्यो- क्तत्वात् । साऽस्यदेवतेत्यस्मिन्नर्थे हि तद्धितस्मरणम् । तत्रास्य शब्दस्य तद्धितान्तर्गतस्य यद्यपि सूक्तहविषो- रिति स्मृतेः सूक्ते हविषि वा मुख्यत्वमवगतं तथापि सर्वनाम्नामुपस्थितवाचित्वात् हविषोश्चात्रानुपस्थितत्वा- द्यजेतेत्युपस्थितं यागमेवास्यशब्दो ऽभिधत्त इति न तत्राप्यगत्या दिनोपाधिकं भेदमादायैवोपमेत्याशयः । नच प्रकृते गत्यभावः यागे गोण्या वृत्या श्येनपदप्रवृत्त्यै गौणीनिमित्तानामाद्य- तत्सिध्याख्यनिमित्तकथने 'समानमितरच्छयेनेने त्यादिविधिमृलप- वृत्तिविशेषकरत्वेन केवलस्तुत्यपेक्षया प्रयोजनालाभादित्याशये- नाह । यदाविति। तथापि सप्तसु नामधेयप्रकरणम् । यागे मत्वर्थलक्षणा । विश्वदेवरूपैकदेवताविधानाच्च न वाक्यभेदः । नापि तत्प्रख्यशास्त्रानामत्वम् । यत्र हि विधि- त्सितो गणोऽन्यतः प्राप्तः तत्र तत्प्रख्यशास्त्रान्नामधेय. त्वम् । यथाऽग्निहोत्रशब्दे । अत्र चाग्नेयादयो ऽष्टौ यागाः प्रकृताः । तत्रामिक्षायागे यद्यपि विश्वेदेवाः प्राप्ताः वैश्वदेव्यामिक्षेति, तेषामप्राप्तत्वा- दैश्वदेवेन यजेतेत्यनेन तत्र तद्विधाने न तत्प्रख्यशा- स्वमन्यत् येन तदशान्नामत्वं स्यात् । न चामिक्षायाग- स्यैवैतन्नामेति वाच्यम् । वैश्वदेवेन यजेतति वाक्यवै- यापत्तेः । वैश्वदेवशब्दस्यामिक्षायागमात्रनामत्वे स एव यागो ऽनेनानुद्यत इति वाच्यम् , न च तदनुवादे- नास्ति किं चित्कृत्यम् ‘प्राचीनप्रवणे वैश्वदेवेन यजेत- इति विधीयमानस्य प्राचीनप्रवणदेशस्य विनाप्येतद्- वाक्यं आमिक्षायाग एव सम्बन्धोपपत्तेः । विश्वेदेवस- म्बन्धात तस्य । आग्नेयाद्यशेषप्रकृतयागनामत्वे तु न वैश्वदेवेन यजेतेति वाक्यानर्थक्यं, तदा त्वनेनाष्टौ यागाः अनूयन्ते । अनुवादेन चैकप्रतीत्यारूढत्वात्म- मुदितानामष्टानामपि वैश्वदेवशन्दी नामधेयं सिध्यति । एवं च प्राचीनप्रवणे वैश्वदेवेन यजतेत्यत्र वैश्वदेवश- ब्दो नामधेयं सिध्यति । एवं च प्राचीनप्रवण वैश्वदेव४१८ भाहालङ्कारसहितमीमांसान्यायप्रकाशे- न यजेत इत्यत्र वैश्वदेव शब्देनाष्टौ यागानन्द्य प्राची- नप्रवणविधानं तत्र सिद्धं भवति । तदाक्यस्यासत्वे ऽनेन वाक्येनामिक्षायाग एव प्राचीनप्रवणदेशसम्बन्धः स्यात्। अतश्चाष्टसु यागेषु प्राचीनप्रवणदेशसम्बन्ध एवै- तद्धाक्यप्रयोजनम् । एवं च वैश्वदेवशब्दोऽष्टानां नाम- धेयम् । न च तत्र तत्प्रख्यशास्त्रं निमित्तं सम्भवति सप्तसु विश्वेदेवाऽप्राप्तेः अतो न वैश्वदेवशब्दस्य तत्प्रख्यशास्त्रानामधेयत्वमिति । नापि तव्यपदेशात् । तादृशस्य व्यपदेशस्यानप- लम्भाल । अतश्च वैश्वदेवशब्दस्य नामधेयवे उक्तप्र- कारचतुष्टयस्यानिमित्तत्वादुत्पत्तिशिष्टगुणवलीयस्त्वमेव निमित्तम् ।। तथा हि बैश्वदेवेन यजेतेत्यत्र न तावदप्रकृतक- मानुवादेन देवताविधानं सम्भवति तेषामत्रानुपस्थि- तेः । नापि देवताविशिष्टकर्मान्तरविधानं सम्भवति गौ- खापत्तः । अष्टौ हवींषीत्यनन्यगतिकलिङ्गविरोधात् । अनोऽनेन वाक्येन प्रकृतकर्मानुवादेन देवता विधीय- ल इति वक्तव्यम् । तत्रामिक्षायागे विश्वेदेवप्राप्तेः स- तनु यागेवनेन वाक्येन विश्वदवा विधीयन्त इति वक्तव्यम् । न च तत्सम्भवाति । तेषामुत्पत्तिशिष्टाग्न्या- धवरोधात । आकाझ्या हि सम्बन्धो भवति । आग्नेनामधेयपकरणम् । यादियागानां हि देवताकाङ्क्षा उत्पत्तिशिष्टैरग्न्यादिभि- ख निवृत्तेति न तत्र विश्वेदेवविधानं युक्तम् । अत- थोत्पत्तिशिष्टगुणबलीयस्त्वाद्वैश्वदेवशब्दस्य कर्मनाम- धेयत्वामिति । यथा ऽऽहुः- 'गुणान्तरावरुद्धत्वान्नावकाश्यो गुणोऽपरः । विकल्पोपि न वैषम्यात्तस्मानामैव युज्यत' इति ।। अन्ये त्वाचार्याः आहुः-यः शब्दो यत्र कर्मणि केचित् न्यायसुशकृतः । मिश्राशयमाह । अन्यत्विति । ननु यद्गुण सम्बन्धमित्वस्य यश्चासौ गुणसम्बन्धश्वेत्यर्थः, तथा च तद्गुणनिरूपित्तस्य यत्किश्चित्सम्बन्धस्य ततः प्रतिपत्ती तत्तख्य- तेति वाच्यं तथा सति तानि वा इति वाक्यशेषात्पाग्यदीया- दिज्योतिःसमुदायस्य विधेयतया प्रतीतिज्योतिष्टोमशब्दाद्भवति तग्निरूपितो न कोपि सम्बन्धस्तस्माद्वाक्यशेषात्पत्तिपन्न इति कथं तत्पख्यता । अयोध्येत वाक्यीयविधानादिदोषनिरस्तगुणविधित्वे यः शब्दः कर्माण नासत्वेन प्रवर्त्तमानः प्रवृत्तिनिमित्तत्वाभिमतं गुणसम्बन्धं शास्त्रान्त र प्रतिपन्नं निमित्तीकृत्य प्रवर्तते तत्र तत्य- ख्यतेति । तन्न । तथासति चित्राज्यपृष्ठश्येनशब्दानामपि तत्तख्यत. यैव नामत्त्वापत्तेः उत्तत्तिविधित्तोर्थवादतोवाऽवगतं तत्तत्सम्बन्धं निमित्ती कृत्यैव तेषां प्रवृत्तेरिति चेत् । न । यतो यत्संबद्धोर्थः शब्देन बोध्यते तदेव शब्दस्थ प्रवृत्तिनिमित्तं अग्निहोत्रज्योतिष्टोमवदेवा. दिशब्दानां यौगिकतया शास्त्रान्तरप्रतिपन्नगुण सम्बद्धार्थबोधकानां सम्भवति तादृशगुणसम्बन्धनिमित्तत्वं, चित्रादीनां तु रूढत्या ता- दृशगुणसम्बन्धकर्माबोधकानां कथं तादृशगुणसम्बन्धनिमित्तत्वं स्यात् । नचैवमयौगिकदर्शसमिदादिपदानां तत्प्रख्यन्यायाविषय- -४२० भाहालङ्कारसहितमीमांसान्यायप्रकाशे- यदगुणसम्बन्धं बोधयति स चेत्सम्बन्धः शास्त्रान्तरप्र- तिपन्नः तदा तस्य शब्दस्य तन्नामधेयत्वं तत्प्रख्यशा- खात् । तच्च शास्त्रान्तरं विधिर्वाऽर्थवादो वेत्यत्रानाद- रः । तत्राग्निहोत्रशब्देऽग्निसम्बन्धबोधकं शास्त्रान्तरं विधिरेव । वैश्वदेवशब्दश्च विश्वेदेवसम्बन्धं कर्मणि बो- धयात । विश्वेदेवसम्बन्धश्चाष्टम यागेषु 'यद्विश्वेदेवाः समयजन्त तद्वैश्वदेवस्य वैश्वदेवत्व मित्यर्थवादावगतः । न च विधिरेव तत्प्रख्यशास्त्रं नार्थवाद इत्यत्र किं चि. प्रमाणमस्ति । अत एव 'ज्योतिष्टोमेन स्वर्गकामो यजते' त्यत्र ज्योतिष्टोमशब्दस्तानि वा एतानि ज्योतींषि य एतस्य स्तोमा' इत्यर्थवादावगतज्योतिः सम्बन्धं निमित्ती- वापत्तिः तेषामपि लाक्षणिकतया तादृशगुणसम्बन्धकर्मबोधकत्वात् । नच लाक्षणिकानां गङ्गादिपदानां लक्ष्यतावच्छेद कीभूतनीरत्वादि- प्रकारकबोधजनकत्वनियमान दर्शादिपदानां तथा बोधकत्वं स- म्भवतीति वाच्यम् । गङ्गापदगतसांप्रतिकलक्षणाययोजनभूतस्य तीर गतप्राशस्त्यमत्य यम्य निर्वाहाय गङ्गापदेपि गङ्गासम्बन्धित्वेनैव तीरे बोधकतायां दक्तुमुचितत्वात् । अन्यथाऽवर्तमाने वर्तमानोक्तिः स्तुत्यर्थेति हेत्वधिकरणाद्याकरोक्तनिस्तात्पर्यकत्वापत्तेः । यदि हि भूत भविष्यदर्थ कलकारणव वर्तमानार्थकलकारेणापि भूतताधाका- रेण भूतादिकालोबोध्यते तदा को विशेषो वर्तमानातौ यदि य. स्तुत्यर्थी भवति नेनरोक्तिरिति । नचैवमालङ्कारिकमतानुसारेण गङ्गात्ववर्तमानत्वादिप्रकारक एव बोधोलक्षणया स्वीक्रियतामिति 11 नामध्यप्रकरणम् । ४२१ कृत्य सोमयागे प्रवर्त्तमानस्तत्प्रख्यशास्त्रान्नामधेयं भवति । एवं प्रकृतेपि द्रष्टव्यम् । पञ्चमप्रकारकल्पने प्रमाणामा- वात् । अत एव वैश्वदेवाधिकरणे वार्तिककारैखमपसं- हृतं तत्प्रख्यतयैव सर्वेषां नामधेयत्व मिति । यच्चोत्प- त्तिशिष्टगणवलीयस्त्वमुक्तं तद्गुणविष्यसम्भवे युक्त्य- भ्युच्चयमात्रम् । तत् सिद्धं तत्प्रख्यशास्त्रादैश्वदेवशब्द- स्य कर्मनामधेत्वमिति । नन पशुसोमाधिकरणे 'ऐन्द्रवायवं गृह्णाति इत्या- दौ न यजिकल्पनं सोमेन यजेते ति प्रत्यक्षयजिश्रुते- रित्युक्तम् । तेन न्यायेन वैश्वदेव्यामिक्षा'इत्यत्रापि य- जिकल्पना मास्तु । 'वैश्वदेवेन यजेते' इत्यत्र प्रत्यक्ष- यजिश्रुतेः, एवं चानेन वाक्येन देवताविशिष्टिकवि- धानमस्तु । तस्य च द्रव्याकाङ्क्षायां वैदश्वेदव्यामिक्षति द्रव्यविधानमस्तु, एवं च न वाक्यदयस्याप्यनुवादक- त्वम् ' नाप्यष्टौ हवींषीत्यनन्यगतिकलिङ्गविरोधो भवे- दिति चेत-मैवम् । शवयं, तस्य बाधितत्वात आहार्यबोधस्य च पदादस्वीकरणात् । अतोलाक्षणिकपदस्य शक्यसम्बन्धित्वेनार्थान्तरबोधकत्वमभ्युपेयम् । उक्तं च न्यायसुधाकृताऽभिधेयाविनाभूत इति श्लोक व्याख्यावसरे नात्र लक्षणाहेतुत्वे नाभावोपादानं तस्याः सम्बन्धमात्रेण शब्द- तात्पर्यवशादुपपत्तेः किन्तु अभिधेयसम्बन्धित्वरूपादरप्रदर्शनार्थ- मिति । नचैवं चित्राशब्दस्य दर्शतुल्यन्यायतापतिः लाक्षणिकेपि ४२२ भाट्टालङ्कारसहितमीमांसान्यायप्रकाशे- वैश्यदेव्यामिक्षत्यत्र यज्यकल्पन आमिक्षा किम- मुवादेन विधीयत इति वक्तव्यम् । विश्वेदेवानुवादेन विधाने द्रव्यस्य देवताङ्गत्वमेव स्यात् , न यागाङ्गत्वम् । तस्मिन् चित्रत्वविशिष्टस्त्रीत्वसम्बन्धस्य प्रवृत्तिनिमित्तत्वात् तस्य च शास्त्रान्तरादप्रतिपत्तेः । नच श्यन शब्दस्य तदापत्तिः तस्मिन् गौ गतयाऽभिधेय सम्बन्धित्वरूपादराभावात् उक्तश्वोक्तश्लोकव्याख्या वसरे लक्षणातो गोण्या विवेकसिद्ध्य तदादराभावो न्यायमुधा- कृता । भूमलिङ्गसमत्रायोदाहरणयोश्च तदादरसत्वन प्रसिद्धमपि गौणत्वं न स्वीकृतं, अतः सर्वमनवद्यम् । यद्वा येन शब्देन यत्र यो- गुणोविधित्सितः विध्यन्तरमापितं । निमित्तीकृत्य तत्र प्रवर्त- मानः स शब्दस्तत्मख्यन्यायगोचरो भवति वैश्वदेवशब्देप्यामिक्षा- यागीय देवताविधिरेव तत्प्रख्यशास्त्रं यथैव प्रात)मेऽप्राप्तस्याप्यग्नेः सायं होमे प्राप्तिमात्रेणाग्निहोत्रशब्दः सायंपातरनुष्ठीयपानकर्मणो. र्नामधेयं तथाऽष्टयागसमुदायमध्ये सप्तस्वप्राप्तानामपि विश्वेषां देवा- नां आमिक्षा यागे भाप्तिमात्रेण अध्यागसमुदायनामत्वं शक्यत एव वैश्वदेवशब्दस्य वक्तुं ज्योतिष्टोमशब्देपि तानिवाइति वाक्यशेषात् त्रिवृदादिस्तोमसमुदाय एव विधित्सितोगुणः 'ग्रह वा गृहीत्वा च- मसं बोनीय स्तोत्रमुपाकरोतीति शास्त्रं च तत्प्रख्यशास्त्रं चतुर्थ्या- स्वेतन्निमित्ता प्राप्तिमादाय ज्योतिष्टोमशब्दस्य नामवोपपादनात अर्थवादमप्पादाय शक्यत एव तत्प्रख्यन्यायोयोजयितुमित्यतिश- याय परमुभयार्थवादोदाहरणं मूले । चित्राशब्दे च चित्रत्ववि- शिष्टस्त्रीत्वस्य विधिसितगुणस्य विध्यन्तरादमा सेर्न तत्पख्यन्याय इति न का चिदनुपपचिरिति । नन्वभ्युदयेष्टौ मध्यमादिद्रव्योद्देशेन विहितस्यापि द्रव्यस्य न देवताङ्गत्वापत्तिर्यागगान्धितसम्बन्धस्यैव विधितात्पर्यवि- . ४२३ नामधेयप्रकरणम् । किञ्च वैश्वदेवीशब्दो देवतातद्धितत्वादामिक्षान्तर्गतत्वे. न ब्रूत इत्युक्तम् । तत्र विश्वेदेवानुवादेन द्रव्यविधानं वैश्वदवीशब्देनैव कर्त्तव्यं, पदश्रुतेः । यथा भावनायां करणसमर्पणं धातुनैव क्रियते पदश्रुतेः न तृपपदेने- त्युक्तं भावार्थाधिकरणे तहत । तत्र च वषट्कर्तुः प्र- थमभक्ष' इति वदेकप्रसरताविरोधः । अतो यागानुवा- देनापि द्रव्यविधानार्थं वैश्वदेव्यामिक्षेत्यत्र यजिकल्पनं तावदवश्यं कर्त्तव्यम् । ततश्च पशुसोमाधिकरणन्याय- वैषम्यम् । 'ऐन्द्रवायवं गृह्णाती त्यत्र देवताविशिष्टग्रहण- विधानेन यज्यकल्पनात । यजिकल्पने च वैश्वदेव्या- मिक्षेत्यत्रैव द्रव्यदेवताविशिष्टकर्मविधानं युक्तं रूपद्रय- श्रवणात । एवं चाग्नेयोऽटाकपालः सौम्यश्चरित्यादि- वाक्यैवैश्वदेव्यामिक्षेत्यस्य वाक्यस्य प्रायपाठोरक्षितो भवति । अन्यथा हि तेषु सर्वेषु द्रव्यदेवतासम्बन्धक- ल्पितयागविधानमत्र च द्रव्यमात्रविधानमिति वैरूप्यं पयत्वादत आह । किञ्चति । अथैकप्रसरताभङ्गं यजिकल्प- नागौरवं च परिहत्तुं वैश्वदेवीपदेन विश्वान् देवानुद्दिश्या- मिक्षापदेन द्रव्यविधिक्रमः 'चतुरवत्तं जुहोती'त्यत्र वार्तिककुन्मते जुहोतेस्तदुक्तेः श्रवणाज्जुहोतिरासेचनाधिके स्या'दिति न्यायेन प्रक्षेपाधिकयागवाचित्वेपि विधेयताया विशेषणीभूतमक्षेपमात्रपर्यव- सायित्ववश्वदेवी पदस्य देवताविशिष्टद्रव्यवाचित्वेपि उद्देश्यतायाः सम्भवत्येव देवतामात्रपर्यवसायित्वमत आह । एवंचेति । ननु ४२४ भाहालङ्कारसहितमीमांसान्यायप्रकाश- प्रसज्येत । किञ्च वैश्वदेवेन यजेतेत्यत्र वैश्वदेवस्य देवतास- मर्पकत्वे 'यद्विश्वेदेवाः समयजन्त तद्वैश्वदेवस्य वैश्वदे- वत्व' मित्येतस्यार्थवादस्यात्यन्तमेव निरालम्बनत्वम् । एतदर्थवादाद्धि वैश्वदेवशब्दो विश्वेदेवकर्टकत्वेन क- मणि प्रवृत्त इति ज्ञायते । तदेवतासमर्पकत्वे विरुध्य- ते । किञ्च वैश्वदेवेन यजतेत्यस्य यागावीधले आमि- क्षाया नोत्पत्तिशिष्टत्वम् । तथा च तया न वाजिनं बाधितुं शक्यत इति उभयोरपि आमिक्षावाजिनयोर्या- गाङ्गत्वं स्यात् । तथा च विकल्पः स चाष्टदोष इति । तस्माद्वैश्वदेव्यामिक्षत्यत्रैव यागविधानम् । इतरस्य त्वनुवादत्वम् । अनुवादत्वे च यथा नानर्थक्यं तथो- क्तमित्यास्तां तावत् । तत्सिद्धं वैश्वदेवस्य कर्मनाम- 'वर्षामु रथकार' इत्यत्र योगाश्रयणगौरवमयादमन्तादिवाक्यप्राय- पाठवायवद्यागकल्पनागौरवमयादिहापि तद्वाघोस्तु, तत्राह । किश्चेति । स्यादेतत् देवतानां कर्मण्यनधिकाराद लोकस्य विश्वेदेवकतक- स्वस्य नमवृत्तिनिमित्त सम्भवतीति वैश्वदेव शब्दस्य कर्मविशेष्य- कपतीतिपरत्वज्ञापनमात्रपरोयमर्थवादा न देवताविधि प्रतिबध्नाति तत्राह । किंचति । न चोत्पत्युत्पन्न शिष्टबलावलाभावेपि गुणा- धिकरणोक्तबलावलान्तरसद्भावात्कथं विकल्प इति शङ्यं, इतरब- लावलानुरोधेन कर्मान्तरकल्पनाया आकरादृष्यत्वेनागत्या विकल्प .. नबो निवर्तनाप्रतिपादकत्वम् । धेयत्वम् । तदेवं निरूपितं मत्वर्थलक्षणादिप्रकारचतुष्टय- निरूपणेन नामधेयस्य विधेयार्थपरिच्छेदकत्वेनार्थवत्त्वम् । अनर्थहेतुकर्मणः सकाशात्पुरुषस्य निवृत्तिकरत्वेन निषेधानां पुरुषार्थानुबन्धित्वम् ।। तथा हि-यथा विधयः प्रेरणामभिदधतः स्वप्रवर्त्त- कत्वनिर्वाहार्थ विधेयस्य यागादेः श्रेयःसाधनत्वमाक्षि- पन्तः पुरुषं तत्र प्रवर्त्तयन्ति, एवं 'न कलों भक्षयेद'- इत्यादयो निषेधा अपि निवर्तनामभिदधतः स्वनि- वर्तकत्वनिर्वाहार्थ निषेभ्यस्य कलञ्जभक्षणादेः अनर्थ- हेतुत्वमाक्षिपन्तः पुरुषं ततो निवर्त्तयन्ति । ननु कथं निषेधानां निवर्त्तनाप्रतिपादकत्वम् ? यावता न भक्षयेन हन्तव्य इत्येवमादावव्यवधानेन स्याभ्युपेयत्वात् वैश्वदेवीशब्देन विश्वान् देवानुद्दिश्यामिक्षापदेन द्रव्याविधौ च न बलाबलान्तराणि सम्भवन्तीत्यपि सुधीभि- रूह्यम् । अनति । हिंसादिनिषेधेऽनर्थो नरकादिदुःखं तद्धतु- हिमादीति पारूये पम् । 'नातिराने पोडशिनं गृहाति'इत्यादी अर्थः प्रकृततुफलमात्र अतद्धतुः कर्म पोडशिग्रहणं तस्य तद्गतातिशयहेतुन्वात् । 'दीक्षिनो न जुहोति'इसादी अर्थः क्रतु- फलपेव, तदहेतुत्वं तद्धतुविपरीतरूपयत्वम् , तत्प्रतिबन्धकत्व- मिति यावत् । तादृशं कर्माग्निहोत्रादि । एवं च नात्र सकल. निषेधाव्यापित्तदोषः । भाट्टकदेशिनां मतमाशङ्कते-न बिति । अव्यवधानेनेति । यद्यपि धात्वर्थीदव्यवहितं कलञ्जादि, तथा ऽपि समासं विना न तदन्वययोग्यतेति दुराशयः । नच प्रागभावा3 भाट्टालङ्कारसहितमीमांसान्यायप्रकाशे- नार्थस्याभावस्य धात्वर्थेनान्वये धात्वर्थवर्जनकर्त्तव्य- तैव सर्वत्र वाक्यार्थः प्रतीयते । ततश्च यथा यजेते- त्यादौ यागकर्तव्यता वाक्यार्थः, एवं निषेधेषु तत्तद्धा- त्वर्थवर्जनकर्त्तव्यता वाक्यार्थो न निवर्त्तना इति चेत ? । मैवम् । अव्यवधानेऽपि धात्वर्थस्य प्रत्ययार्थोपसर्जनत्वे- नोपस्थितस्य नार्थेनान्वयायोगात् । न ह्यन्योपसर्ज- नमन्येनान्वेति । मा भूद 'राजपुरुषमानय'इत्यत्र राज्ञ आनयनान्वयित्वम् । ततश्चाव्यवधानेऽपिं नार्थस्य न धात्वर्थेनान्वयः, आरुण्यस्येवैकहायन्या । नापि कल- आदिपदार्थैरन्वयः । तेषामपि कारकोपसर्जनतयोपस्थि- तत्वेन भिन्नपदस्य नार्थेनान्वयायोगात्, एकहायन्या इवारुण्येन । अतश्चान्येनान्वयायोगानार्थः प्रत्ययार्थेन स्मनो वर्जनस्य कथं कर्त्तव्यतेयपि शङ्काम् , योगक्षेमसाधारणकर्त व्यतायास्तत्रापि सम्भवात् । अवश्यं च रागपाप्तशास्त्रप्राप्तनिषेधेपु 'न खियमुषेयाद्' 'दीक्षितो न जुहोति'इत्यादिषु क्रत्वगत्वाभिमतेषु इत्थमेव स्वीकार्यम् । नचाविहितमङ्गं भवतीति प्रमिद्धेः कर्तव्यतयाऽ बोधितम्य च विहितत्वासम्भवात् । यच्च न कर्त्तव्यतया बोधितं, प्यङ्गं, तस्येतिकर्तव्यताकासालक्षणप्रकरणेन ग्रहणानुपपत्ते श्चेत्याश- येनाह एवमिति । धात्वर्थानन्वये दृष्टान्तसिद्ध्यर्थ कलञ्जाद्यनन्व- यमुपपादयति नापीति । राजपुरुषमित्यादिस्थल राज्ञान्वित स्य सत्तः पुरुषस्य कारकोपसर्जनत्वमित्युपपादयितुं भिन्नपदस्थे- ति । नतु नः सुबन्तसम्बन्धे नित्यसमास इति दुराशयेन, त- निराकरणस्याकर एव स्फुटत्वात, वक्ष्यपाणपर्युदामसिद्ध्या. अब- . ४२७ नमो निवर्तनाप्रतिपादकत्वम् । सम्बध्यते प्राधान्यात् , क्रयभावनयेवारुण्यादीनि । तत्रापि नाख्यातांशवाच्ययाऽर्थभावनया, तस्या अपि लिङ वांशवाच्यप्रवर्तनोपसर्जनत्वेनोपस्थितत्वात । अतो लिङ्-वांशेन नन सम्बध्यते । तस्य सर्वापेक्षया प्राधा- न्यात । नञश्चैष स्वभावो यत्स्वसम्बन्धिप्रतिपक्षबोधक- श्याभ्युपयेत्वाच्च । प्रवर्तनोपसर्जनत्वेनेति । उपपादितमेत- दधस्तात् । लिङ्त्वांशेनेति। तदर्थेनेसर्थः । नअश्चति । ननु यस्य शब्दस्य यत्र शक्तिस्तद्बोधकत्वमेव तस्य स्वभावः, नच नमः स्वसम्बधिप्रतिपक्षे शाक्तिरस्ति अनन्तरमेव तदन्यतविरुद्धयोन शक्यत्वस्य वक्ष्यमाणत्वात् , अतः कथमेतत्, कथं च नास्तीत्यत्र नत्रः प्रतिपक्षबोधकत्वे दृष्टान्तत्वं 'घटो नास्ति' इत्यादिस्थलेऽभावस्यैव प्रतीतेः, नहि प्रवर्तनाया निवर्तनेव सत्त्वस्य प्रतिपक्षभूतमसत्त्वं नाम भावान्तरमस्ति, कथं च निषेधान्तर्गतानां भक्षयेदियादिविधि- प्रत्ययानां प्रवर्तनाभिधायित्वमुपन्यस्तम् , यतो यत् 'कलशं भक्षयेद्' इतिरागप्राप्तानुवादेन नेति नत्रा तनिषेधो वोध्यते इति तव मतं, नच शब्दव्यापाररूपायाः प्रवर्त्तनाया रागतः प्राप्तिः सम्भवति, येन तदनुवादो वक्तुं शक्येत, कथं च विधिना नना च प्रतिपादितयोः प्रवर्तनानिवर्तनयोः परस्परविरुद्धयोरुद्देश्यविधेयभावेन मिथोऽन्व- यो निरूपयितुं शक्यः ?। अत्र भवदेवः-नात्र विधिरस्ति लिङादिप्रत्ययेन तु विधि- फलभूतो रागतः प्राप्तः कुर्यामिति सङ्कल्पो लक्ष्यते, विरोधिवचनश्च नञ् तद्विरोधिनं 'न कुर्याम्' इतिप्रत्ययमादधानो निषेधको भवतीति । तत्तुच्छम् । प्रवर्त्तनाबाचिना प्रत्ययेन कुर्यामितिसङ्कल्पस्य अभाभाट्टालङ्कारसहितमीमांसान्यायप्रकाशे- ववाचिना ना तद्विरोधिसङ्कल्पान्तरस्य च लक्षणामपेक्ष्य पर्युदासे समापतन्त्या निरूढायास्तदन्य लक्षणाया ज्यायस्त्वेनाकरस्थस्य पर्यु- दासानिषेधज्यायस्वव्यवहारस्यासम्भवापत्तेः । विध्यभावे च 'न कुर्याम्' इति सङ्कल्पस्य कर्तव्यताप्रतीत्यसम्भवान, 'न कुर्याम्' इति शब्दवद् 'न भक्षयेद्'इसस्यापि निवर्तकत्वासम्भवापत्तेः । किश्चा- चाराधिकरणे 'न ब्राह्मणं हन्याद'इत्यत्र ब्राह्मणगतपुंस्त्वावि. वक्षाप्रदर्शनार्थस्य- 'यो ब्राह्मण इति हाक्ते हननप्रतिषेधतः । ब्राह्मणे प्रतिषेध वा लिई नान्यद्विधीयते' इति श्लोकस्य विवरणार्थः प्रतिपधविधिपरो हि विधायक इत्या. दिग्रन्थो द्वेधा न्यायसुधायां व्याख्यातः-'नयर्थगोचरप्रवर्तनाबोध- को विधिः इत्यभिप्रायो, 'नसहितो विधिनिवर्तनाचोधकः' इति चेति । तत्र यद्यपि केवलनमो निवर्तनाभिधायित्वप्रदर्शनार्थस्योत्त- रवार्तिकस्य व्याख्यानावसरे न्यायसुधाकृतो नेकधाभिषायगोच- रोऽस्वरसो दर्शितः, तथैव निराकृतश्च तदभिप्रायगोचरो मूलेऽपि, तथाऽपि तत्रत्यद्वितीयव्याख्यामप्युपेक्ष्य कथं केवलनमो निवर्तना- भिधायित्वमुपन्यस्य ते यावता प्रवर्तनाबाचित्वेन विधेरभाववाचित्वे नत्रः क्लुप्तावशेषेण कस्य निवर्तनाबाचित्वं कल्प्यमित्याकासायां विनिगमनाविरहेणाभयोरेव तदाचित्वं कल्पयितुमुचितं पङ्कजपदश्र- वणानन्तरं जायमानपनत्वप्रकारकप्रतीतिवलेन कल्प्यमानशक्तः पङ्कपद जनिधात्वोः स्वीकारवत् । यद्वा विधिरेव निवर्तनावाच- को वक्तुमुचितः नओ निपातत्वेन घोतकत्वात् । यथाहुराकृत्य- धिकरणे- 'चतुर्विधे पदे चात्र द्विविधस्याथेनिर्णयः । क्रियते संशयोत्पत्तेनोपसर्गनिपातयोः । तयोराभिधाने हि व्यापारो नैव विद्यते । .. नओ निवर्तनापतिपादकत्वम् । ४२९ सदर्थद्योतको तौ तु वाचकः स विचार्यत' इति । असत्यापि च निपातान्तराणां द्योतकत्वे नन एव द्योतक- त्वमभ्युपेयम् , तथा सत्येवाब्राह्मण इत्यादौ नद्योतितशक्तिकेन ब्राह्मग पदेन ब्राह्मण भिन्नवोधे सति उत्तरपदार्थप्राधान्येन तव- पुरुषत्वनिर्वाहात् । नन्वेवं वार्तिककारैः केवलनबो निवर्तनाभिधायिनो 'यत् ब्रा- ह्मणं हन्यात्तन्न' इति वचनव्यक्तियथोपन्यस्ता. यथा वा नविथ्यो- रुभयोनिवर्तनाभिधायित्वे हननस्यापि रागतः प्राप्तर्वस्तुत्तमपे. क्ष्य 'यह्राह्मण हननं तन्न कुर्याद्'इतिवचनव्यक्तिदर्शिता. एकस्मिन् पदे धात्वंशेऽनुवादः प्रत्ययांश विधिरिति वैकृप्यासम्भवात, शब्द. वृत्तमपक्ष्य 'यो ब्राह्मणस्तं न हन्याद्'इतिवचनव्यक्तिर्दर्शिता तथा केवलविधेर्निवर्तनाभिधायित्वे तदभिप्रेतेऽन्याऽपि वचनव्यकिः प्रदश्येत । प्रदर्शनीया भवतेति चेत् । उभयोरभिधायित्वे या वचन- व्यक्तिः केवलविध्यभिधायित्वेऽपि तस्या एव स्वीकारात् , द्योतक स्यापि नओऽवश्योचार्यत्वात् । किश्च विरोधियात्रे क्लप्तशक्त्यैव नो निवर्त्तनाप्रतीतिरुच्यते ?, निवर्तनात्वेन प्रतीत्यै शक्यतरं वा स्त्री. क्रियते । नाधो, निवर्तनात्वेन प्रतीत्यभावे 'अयं मां निवर्तयति' इति व्यवहारासम्भवापत्तः, यथैव हि तदन्यवाचिनाऽपि नना तदन्यत्व- मकारक एव बोधो जन्यते एवं तद्विरोधिवाचिनाऽपि तद्विरोधित्वप्र- कारक एव जनयितुमुचितः । एतेन विधिसमभिव्याहृतस्य ननः क्लृप्तशक्त्यै निवर्तनाभिधायित्वमिति भवदेवीयो द्वितीयोऽपि प्रका- रो निरस्तः । वाचकद्योतकत्वान्याप्रसिद्धयोर्विधिना परीसकल्प नाया अन्याय्यत्वाच्च । यस्य यद्वाचकत्वमविवक्षितस्वार्थकयत्समभि- व्याहारलभ्यं तत्समभिव्याहारस्य तत्र द्योतकत्वात् । न द्वितीयः । यतः प्रवर्तनाव निवर्तनाया अपि धात्वर्थानुरक्तभावनाविषयत्वमा वश्याभ्युपेयम्, एकविषयत्वेनैव विरोधनिर्वाहातू, विधिवभिषेपस्या- . %3D भाट्टालङ्कारसहितमीमांसान्यायप्रकाशे- पि वाक्यार्थरूपा भावना विषय एवेति न्यायसुधोक्तेश्च । ततश्चाव- श्यकल्प्ये शस्यन्तरे विषयविषयिणोः समानाभिधानश्रुत्वाऽन्वय- लाभाय विधावेव तत् स्वीकार्य, नतु वाक्याय तदन्वयापादको नजि शक्त्यन्तरस्वीकार उचितः, अतो नबश्वेत्यादिर्गमयतीत्यन्तो ग्रन्थोऽयुक्त इति चेत् । मैवम् । यद्यपि विरोधिबोधकत्वं नओ न स्वाभाविकम् । 'तत्मादृश्यमभावश्च तदन्यत्वं तदल्पता । अप्राशस्त्यं विरोधश्च नबर्थाः षट् प्रकीर्तिताः' । इतिवृद्धवाक्ये निर्दिष्टसादृश्पाद्यर्थान्तरवद्विरोधस्याप्य भावघ. टिनत्वेन लाघपादभावगोचरक्लपशक्त्यैव प्रतीतिनिर्वाहे शक्त्य- न्तरानाक्षेपात् अग्रिपग्रन्थविरोधाच्च, तथाऽपि प्रकृतनिषेधग- तनमो निवर्तनाभिधायित्वाभिमायेण सङ्गच्छत एव ग्रन्थः । यथा- हि पङ्कजपदानन्तरं जायमानपद्मत्वप्रकारकप्रतीतेः पङ्कशब्दा- दिगतक्लुप्त शक्त्या लक्षणया वाऽनिर्वाहात्तन्निर्वाहार्थं शक्तिः कल्प्यते एवं निषेधवाक्यश्रवणानन्तरं जायमानाया निवर्त नात्वेन निवर्तनाप्रतीतेः क्लृप्तशक्त्या लक्षणया वा निर्वाहासं. भवादवश्यं शक्त्यन्तरं कल्पनीयम् । नहि विरोधवनिवर्तनात्वमभाव- घटितं येन तद्वदेव प्रतीतिनिर्वाहः शङ्येत, तन्नित्तेरपि विजाती- ययनात्मकत्वात्।तच्च शक्त्यन्तरं न लिङगदिनिष्ठम्, तत्र हि न लित्वा. येव शक्ततावच्छेदकं विधिवाक्यगतलिङोऽपि निवर्तनाप्रतीत्याप- तेः । द्योतकनजस्तत्राभावान्न सेति चेत् ? तर्हि नविशिष्टलिक्वं शक्ततावच्छेदकं ब्रूहि । व्युत्तरहरतित्वमिव क्रीडायाः।नहि शब्दान्तर- गतशक्ततावच्छेदकत्वादन्यद् द्योतकत्वं शक्यनिर्वचनम् । तथाऽस्त्विति चेत् । मा कुरु'इत्यादौ तथा प्रतीसनापत्तिः। अथाभाववाच्यव्ययविशि- प्रवर्तनावाचिप्रत्ययत्वेन निवर्तनाबाचित्वम् ? अभावः प्रवर्तनेति- शब्दाभ्यां निवर्तनाप्रतीतिनिवारणायाव्ययेति प्रत्ययेति च ग्रहण- 1 ४३२ भाट्टालङ्कारसहितमीमांसान्यायप्रकाशे- लोच्य तेनोत्तरपदार्थप्राधान्यबाधप्रसक्तः। उपपादयिष्यते चैतत् प्रेका रान्तरेणाप्यवसरे, अता नत्र एव निवर्तनाचाचित्वम्, एवं च 'खपुष्पं नास्ति' इत्यादिवाक्यगतनास्तीतिपदाभिप्रायां दृष्टान्तग्रन्थोऽपि सङ्ग. क्छने,न छत्र खपुष्पाभानो ज्ञाप्यत इति शक्य वक्तुं, असत्पतियोगि- काभावानभ्युपगमात्, किन्तु अलीकापरपर्यायमसदेव ज्ञाप्यते, तत्र शब्दजन्यप्रतीतिविषयत्वस्यावश्याभ्युपेयत्वात् । नच निधेषु प्रवर्त. नाया लिङर्थत्वोक्तिः कथमित्यपि साम्प्रतम्।स्वगतद्वेषस्यैव हननाय. नुकूलस्य प्रवर्तनात्वेनानुवादसम्भवात् , 'यं मां द्वेषजननेनानिष्टका. रित्वादिप्रत्ययो हनने प्रवर्तयति,तं भामेष निवर्तयति'इति प्रतीतः । नच प्रवर्तनायां परगामित्वमपि लिडादिवाच्यकोटिनिक्षिप्तं येन स्वगतद्वेषादेः प्रवर्तनात्वेन ततः प्रतीतिनोपपद्यत, प्रवर्त्तनाश्रयम- तीतेर्मानान्तरलभ्यत्वस्य त्वयाऽप्युपपादनात्, अनुवादस्य तदधी नत्वात् । उक्तं च वार्तिके प्रत्ययसम्बन्धानुगृहीतशक्तिरभावमात्रा. भिधानादभ्यधिकलब्धव्यापारोन विध्यर्थमपि पाद्यर्थप्राप्तं पति- षिध्य चरितार्थ' इति । अत एवाकृत्यधिकरण निपातानां द्योतक- स्वोक्तिः सम्भविद्योतकत्वनिपातान्तरविषयत्वेन नेया । यद्वा नात्र निवर्तनाप्रतीतिवेलायामनुवाद्यत्वेन प्रतीत्यै प्रवर्तनायां लिङर्थत्वो- पन्यास :,किन्तु परे यथा 'भूतलं घटो न,भूतले घटो न' इत्पादो भेद- संसर्गाभावतीत्योयवस्थायेयाशसमभिव्याहारो ययोस्तादात्म्यं संसर्ग चा बोधयति नसहितस्तादृशस्तदन्यतरधर्मिप्रतियोगिक भेदं संसर्गाभावं च यथाक्रमं बोधयतीति व्युत्पत्तिमङ्गीकृत्य तर्कित नसभावाङ्गीकारेण बदन्ति-'भूतलं घट इति समभिव्याहारस्तादृशा- स्य बोधक' इति तथा यादृशसमभिव्याहारः प्रवर्त्तनां यद्गोचरां बोधयति नहितस्तादृशस्तद्गोचरां निवर्तनां बोधयतीति व्युत्पत्तिमङ्गीकृत्य तर्कितनअभावाभ्युपगमेनेष प्रवर्तनायां लिडर्थ- त्वोपन्यास इति बोध्यम् । प्रकारान्तरेणापि निषेधेषु प्रवर्तनानु- नमो निवर्तनाप्रतिषादकत्वम् । त्वम् । 'नास्ति' इत्यत्र हस्तीतिसत्त्वशब्देन सम्बध्यमानो नञ् सत्त्वप्रतिपक्षमसत्त्वं गमयति । तदिह लिङयस्ता- वत्प्रवर्त्तना । अतस्तेन सम्बध्यमानो न प्रवर्तनाप- तिपक्षां निवर्तनां गमयति । विधिवाक्यश्रवणे 'अयं मां निवर्तयति इति निवृत्त्यनुकलव्यापारनिवर्त्तनायाः प्रती- तेः । अतश्च सर्वत्र निषेधेषु निवर्तनव वाक्याथः । . वादसम्भवं वक्ष्यामः । नच लिङर्थनिवर्तमाया अपि समानाभिधान- श्रुत्या विषयलाभः । ब्राह्मणकर्मकहन नावच्छिन्नाया एव भावनाया विषयत्वात् , तया तस्या आतीतेः । नच नअर्थनिवत्तेनाया विषय लाभाऽपि सर्वथा वाक्यीयः, यस्य पदान्तरीयेणापि येनार्थनाव- च्छिन्नार्थबोधकत्तनियमः स तज्जन्यस्तवच्छिन्नार्थवाधः श्रीन एवेति सर्वाधिकरणाद्याकरग्रन्थे प्रसिद्धन्वान् अतश्चति । 'न कलशं भक्षयेद्' 'न दीभितो जुहोनि' 'नातिरात्र षोडशिनं गृह्णाति' इसत्र यद्यपि कचिनिषेधस्य प्र- त्यवायहेतुत्वं, परत्र ऋतुफलप्रतिबन्धकत्वम् , अन्यत्र तदन्तरे- णेवाभावस्य ऋतुफलजनकत्वयिति वैषम्यपस्ति, तथाऽपि तस्य मानान्तरसहकृतनिवर्तनयैवाक्षेपलभ्यत्वानाम्माकमिष्टसाधननावि. धिवादिनामिव कचिद् व्युत्पत्तिवैचित्र्यकल्पनागारवमित्याशयः । ननु भवतु निधेषु निवर्त्तनाया वाक्यार्थत्वं तन्निवाहस्तु नवा लिङश्चाभावपवर्तनागोचरमसिद्धशक्तिभ्यामेव सम्भवति, तथा- हि-यजेतेसादौ ताबदाख्यातजन्यकृत्यपरप यायभावनात्मकपट- त्तिप्रतीतिमपेक्ष्यानुकूलव्यापारमात्रशक्तेन लिङादिना प्रवर्तनाप्रती- तिः क्रियत इति प्रागुक्तं, आख्याताभिहिता च कृतिधात्वथाव- च्छिन्ना प्रवृत्तिरित्युच्यते, धावप्रतियोगिकनाभिहिनाभावावच्छि ४३४ भाहालङ्कारसहितमीमांसान्यायप्रकाशे- एवं च विधिनिषेधयोभिन्नार्थत्वं सिद्धं भवति। हननादि- वर्जनकर्त्तव्यतावाक्यार्थपक्षे तु कर्त्तव्यताया एवोभयत्र प्रतिपाद्यत्वात्तयोरेकार्थत्वं स्यात् । तच्च न युक्तम् । यथाहु:- 'अन्तरं यादृशं लोके ब्रह्महत्याऽश्वमेधयोः । दृश्यते तादृगेवेदं विधानप्रतिषेधयोः ॥ इति । तथा 'फलबुद्धिप्रमेयाधिकारिबोधकभेदतः । पञ्चधाऽत्यन्तभिन्नत्वाद्देदो विधिनिषेधयोः ॥ इति । ना च निवृत्तिरिति, ततश्च विनैव शक्त्यन्तरं निवर्तनाप्रतीतिः स- म्भवतीत्यत आह एवं चेति । च एवार्थे । निवर्तनागो. चरशस्यन्तर सवेत्यर्थः । कर्तव्यता-विध्यन्वयिकृतिविषयता, तस्या वाक्यार्थत्वम्-तात्पर्यविषयत्वमिति यावत् । भवतु कर्तव्य- ताप्रतिपादकत्वनैकार्थत्वं कृत्यवच्छेदकभेदादेव तया/दो भवेदत आह तच्चेति । प्रतिषेधादेत्र कर्तव्यार्थतीत्युपपत्तौ 'नेक्षेत' इत्यस्य प्रतिषेधभूतस्यैव तस्य व्रतम्' इत्य नेनै कवाक्यत्वोपपत्तेश्चातु- र्थिकप्रतिषेधत्वपरित्यागेन सङ्कल्पलक्षणाश्रयणं नोपपद्येत, उपप येत चार्थवादशुन्येयु 'न कलञ्ज भक्षयेद्' इत्यादिपु पाष्टन्यायः निरस्तमपि विश्वजिन्न्यायन काम्यत्वं परोपसर्जत्वेनोपस्थितस्य प्रकृत्यर्थस्य नअर्थोपसर्जनत्वकल्पने निर्हेतुको व्युत्पत्तिविरोध- थापद्यतेत्याशयः । तादृक्-औपाधिकम् । फलेति । यद्यपि बुद्ध्यादिभेदः परस्यापि कथञ्चित्सुवचनः, तथाऽपि पाटन्याय- सिद्धमिष्टानिष्प्राप्तिपरिहारफलत्वेन विधिनिषेधयोभिन्नफलत्वं धि- धिनिषेधयो त्यन्तभेदं विना सम्भवतीत्याशयेनेदम् । निषेधस्थ. नमो निवर्तनाप्रतिपादकत्वम् । यन्मते इष्टसाधनवं लिङयस्तन्मते लिड्समष्टो नञ् इष्टसाधनत्वप्रतिपक्षमनिष्टसाधनत्वं गमयति । सर्वथाऽपि तु नत्रः प्राधान्यात्प्रत्ययेनान्वयः । यदा तु तदन्वये किंचिढ़ बाधकं तदाऽगत्या धा. लीयनञो विध्यन्वयन तद्विपरीतार्थबोधकत्वं परशङ्कया द्रढयति घन्मत इति । नचेष्टसाधनत्वाभावबोधक एव नञ् तन्मते कुतो न स्यादिति शङ्ख्यम्, प्रत्यक्षसिद्धस्य कलञ्ज भक्षणादिगतेष्टसाधनत्व. स्याभावबोधनासम्भवात् । नापीष्टांश एव प्रतिपक्षवोधनत्वं कुतो नो- पन्यस्तमिति शङ्काम् , तस्यापदार्थत्वनापरपदार्थान्वयानहत्वात् । ननु कलञ्जभक्षणाभावस्येष्टसाधनत्वमेव लिडोच्यताम् , इष्टं च नित्यवि- धाविध प्रत्यवायपरिहारः,तत्साधनत्वं च तदभावप्रयोजकाभावप्रति- योगित्वात्मकं सुवचमभावेऽप्यत आह सर्वथापि विति । प्रा. धान्यान्-धात्वर्थ प्रति प्रत्ययार्थभावनाया एव प्राधान्यनियमान् । अयमाशयः-'कृतिसाध्येष्टमाधनत्वं विध्यर्थः' इति मते तावत् पर्यागादिधात्वर्थविशेष्पकतत्पकारकबोधस्य विधावभ्युपगमान्नि- पेधस्थलेऽभावविशेष्यकस्तत्प्रकारको बोधो वाच्यः, नच स शक्यो वक्तुम् , अभावे यागादिवत्कृतिसाध्यत्वाभावात् । 'इष्टसाधनत्वमा विध्यर्थः' इति पक्षे तु यागकृतिरिष्टसाधनमित्येव विधौ बोधः स्वी- कार्यः । 'धात्वर्थगतप्रकारतानिरूपितविशेष्यतासम्बन्धेन प्रतीतो भा- चनात्वावच्छिन्नाख्यातजन्योपस्थितिः कारणम इति व्युत्पत्तेलडादिषु क्लप्ताया लिङादिष्वपि सति सम्भवेऽनुसरणीयत्वात्, ततश्च तद्शा- देव न नबर्थे भक्षणाद्यन्वयः,अतः कथं 'भक्षणाभाव इष्टसाधनम् इति बोधः स्यात् , यदि च स्यात् वाक्यशेषशून्यनिषेधानां विश्वजिन्न्या- येन काम्यत्वं स्यादिति । धात्वर्थेनेति । उपलक्षणमेतत्, विधिभाहालङ्कारसहितमीमांसान्यायप्रकाशे- उकम्, स्वर्थेनान्वयः। तच्च बाधकं दिविधम् । 'तस्य व्रतम्'इ- भिनेन केनापीनि द्रष्टव्यम् । तच्चेति । नन्वयुक्तमेतत् यतोऽस्ति तृती- यमपि पर्युदासनिमित्तमाकरसिद्धम् तथाहि-'न दीक्षितस्यान्नमश्नी- यात्' इति तस्मादीक्षितस्याविज्ञातस्याक्रीतराजकस्यान्नमभोज्यं भ- वति' इति च यथाक्रम अय्यामथर्ववेदे चाम्नातस्य वाक्ययस्य दीक्षितान्न भोजननिषेधार्थत्वप्रनीती तुल्यायामपि 'क्रीतराजको भो. ज्यानः, संस्थितेऽनीपोपीये दीक्षितस्यानमनीयाद्' इति शास्त्रीय- विधियस्य केवलनिषद्यान्वयासम्भवाद्राजक्रयावधिनिषेध एकेन शारणाववैदिकेन बोध्यते, अपरण च त्रयीमतनाग्नीषो. मीयसंस्थाविधिर भोजनमल्पविधिः पयुदामाश्रयणेनति विरो- धाधिकरण वार्तिके अत्रावधि पसङ्कर्तिनानुपपत्ति- रेव पर्युदासनिमित्तत्वेन प्रतीयते, अनः फ्युदासनिमित्तद्वविध्य- नियमो न सङ्गच्छते । नचापदनापद्विषयत्वेनापि वाक्यद्वयव्यव- स्थाया वार्तिककृदुक्तत्यानेयं व्यवस्था बार्तिक कृत्संगतेति वक्तुं शक्यम् । पूर्वोपन्यस्ताया एतस्याः शास्त्रीयतुल्यकल्पनाबाधापा- दकतया वार्तिक कृदनभिप्रेतत्वस्थ न्याय सुधायामुपन्यासात् । नच 'तस्य व्रतम्'इत्युपक्रमादेव पर्युदास इति नियमः। चातुर्मास्यव्रतान्युपे. याद्' इत्युपक्रम्य पठितेषु न मध्वनीयान मासमश्नीयाद्'इत्यादिष्व- पि तदभ्युपगमस्यावश्यकत्वात् । न चोपक्रयाविरोधादेव पर्युदास इत्य पिनियन्तुं शक्यम्। एकादश्यां न भुञ्जीत पक्षयोरुभयोरपि । वनस्थ- यतिधर्मोऽयम्' इत्यत्रोपसंहारगतधर्मपदानुरोधेन पूर्वार्दै हेमाद्रिणा पर्युदासाश्रयणान् । यथाह सः 'ग्राहकगृहीतो निषेधो धर्मो भवेदपि, न पुनः स्वतन्त्रो निषेधस्तथा भवतीति श्रेयः साधनत्वरूपस्य धर्म- स्वस्य क्रत्वर्थनिषधेषु सम्भवेऽपि स्वतन्त्र निषेधष्व संभवः' इति धर्म- पदानुरोधेन पर्युदास आश्रयणीय इति तदाशयः, अतः कथमु. पक्रमविरोधस्यैव पर्युदासनिमित्तत्वम् । अथोपक्रमग्रहणमुपलनञः पर्युदासकत्वम् । ४३५ क्षणार्य पर्युदासमन्तरेणानुपपद्यमानपदान्तरेणैकवाक्यतापात्रं नि- मित्तत्वेन विवक्षितमिति चेत्, सायकवाक्यतैव पहुंदामानिमित्तल्वेन वक्तुमुचिता न विकल्यामक्तेः पृथनिमित्तत्वोपन्यासः सङ्गच्छते । तथाहि 'यजतिषु ये यजामई करोति नानु याजेयु' इत्यत्र यदि नञ् न स्यात्तदा यजतिष्वनुयाजेष्वितिविरुद्ध विभक्तिरहिताभ्यां नामभ्यां तावदभेदान्वयबोधः स्यात् 'नीलो घटः' इतिन् । यश्चाभे. दबोधकः समभिव्याहारस्तत्र श्रूयमाणनञ् भेदमेव बोधयति यथा. 'घटो न नीलः' इति । एवं च 'नानुयाजेषु' इति नओ व्युत्पत्तिसिद्धभेद- बोधकन्वाथयणकवाक्यो सम्भवति न पदद्वयानुपरकल्पनापूर्व- कं 'नानुयाजेषु ये यजामहं करोति' इति पृथवाक्यकलपनमुचितमि- खेकवाक्यतानुरोधेनहापि पर्युदाससिद्धिः । नचेह विकल्पप्रमक्तिः, 'दधि ब्राह्मणेभ्यो दातव्यं कौण्डिन्याय न दातव्यम्'इनि न्यायेन विशेषशास्त्रेण सामान्य शास्त्रस्य वाघोपपत्तेः । नचेहापि कौण्डिन्य- भेदबोधका नत्रः शक्यं, कौण्डिन्यपदस्य विरुद्धकवचनावरुदत्वा- त्। 'न महतो राज्ञः इत्यत्र राजनि महद्भेदप्रतीतिवत् 'न महतां राज्ञः' इत्यत्रापि तस्मिन्महद्भेदप्रतीतिर्जायते । न च ‘एको न द्वौ' इतिवद्विरु- द्धविभक्तिकपदसममिव्याहरेऽपि नबो भेदवोधकत्वमस्त्विनि शल्य- म् । तथासति द्वितीयस्य दातव्यमित्यस्य चयापत्तेः । यदि चेदृश- सामान्यविशेषविषयेऽपि विकल्पापत्तिः,नदा 'रात्रौ श्राद्धं न कुर्वीत' 'न दीक्षितो जुहोति' 'अयज्ञिया वै माषाः इति निषेधेभ्योऽपि कथं न विकल्पापत्तिः । नचैतेषु पर्युदासोऽभ्युपगम्यते । नच सम्भवतिारात्री. तरकाले श्राद्धकर्तव्यताज्ञानेऽपि रात्रिश्राडे दोषाभावापतेः। दीक्षि- तान्यस्य होमकर्तव्यताज्ञानेऽपि दीक्षितेन कृते होमे क्रना गुण्याभा- बापत्तेः । माषभिन्नस्य यज्ञसाधनत्वावगमेऽपि माषाणां प्रतिनिधित्वे वैगुण्याभावापत्तेः । तस्मादनुयाजेषु न विकल्पप्रभक्तिर्येयजामहस्य सामान्य शास्त्रस्यानुयाजेतरविषयत्वे प्रसत्य भावान्निषेधानुपपत्तिरिति -भाट्टालङ्कारसहितमीमांसान्यायप्रकाशे- चेन् । साध्विदं मन्त्रात्परम्परायातं मीमांसकवचः, यतोऽनुयाजे- तरविषयस्यापि सामा यशास्त्र स्थानुयाजलाधारण्येन तात्पर्य भ्रमादनुयाजेषु प्रसक्तस्य येयजामहस्य सम्भवपत्र निषेधः । नहि निषेधो वास्तरमाप्तिमेवापेक्षते, हृदे वहिनिषेधस्यापि तादृशमाप्ति सापेक्षत्वापत्तेः । नच शास्त्रीयनिषेधो भ्रान्तिप्राप्तस्य न सम्भ- वतीति राजाज्ञाऽस्ति । स्वीकृतं च कुण्डगोलकयोः श्राद्धभोजननिषेश्स्य भ्रान्ति प्राप्तविषयत्वं कश्चित्स्मृतिव्याख्यातृभिः । नच 'सवणेभ्यः सवर्णासु जायन्ते हि सजातयः' इति शास्त्राद्राह्मणाड्राह्मण्यां व्यभिचारो- त्पन्न योरपि तयोब्राह्मण्याद्वास्तव एव श्राद्धभोजनप्रसङ्गोऽस्तीति वाच्यम् । 'विन्नास्वचः विधिः स्मृतः' इति वाक्य शेपादू हायामेव सवर्णायां सवर्णोत्पत्तिप्रतीतेः । स्वीकृतश्च भ्रान्तिपातपर्युदासोऽपि प्रवराध्यायविद्भिः, यथा 'एक एव ऋषिवित्तवरेष्वनुवर्त्तते तावत्समानगोत्रत्वमन्यत्र भृग्वङ्गिरसां गणादिषु' इति । अत्र ह्यविवाहपयोजकसमानगो. त्रत्वलक्षणं भृग्वङ्गिरोगणपयुदासविशिष्टं बोध्यते । सन्ति च द्विविधा भृग्वशिरोगणाः समर्यपत्यभूता जमदग्न्यादयः केव- लाश्च हारीतादयः । तत्र सप्तानां सप्तर्षीणायगस्त्याष्टमानां यदपत्यं तद्द्वात्रमित्याचक्षत इति गोत्र लक्षणाक्रान्तेष्वाद्यगणेषु सत्यामपि समानगोत्रत्वप्रसक्तौ न पर्युदासस्य तद्विषयत्वम् , तत्पयोजनभू- ताया विवाहसिद्धर्जामदग्न्यानां सर्वेषामविवाह इत्यादिशाखा. न्तरेण प्रतिबन्धात् पयुद्धासवैयापत्तेः । द्वितीयगणेषु तु पर्युदासप्रयोजनं सम्भवति भृग्वङ्गिरोगणेषु पञ्चप्रवरिणां प्र. चरत्रयसाम्येन त्रिपवरिणां प्रवरद्वयसाम्येनैव समानप्रवरत्वमि- तिनियमन कस्यानुवृत्तौ समानप्रवरतया शास्त्रान्तरेण वा विवाहा- प्रतिबन्धात् , तथाऽपि तु तेषुः समानगोवत्वाप्रसक्तिः, सप्तय- , , नञः पर्युदासकत्वम् । त्युपक्रमो विकल्पप्रसक्तिश्च । तत्र च बाधकद्रयेन न- अयुक्तेषु वाक्येषु पर्युदासाश्रयणं भवति । तदभावे निषेध एव । नपत्येषु तेषु गोवलक्षणाभावात् । अतो भ्रान्तिप्रसक्तस्य च तेषु पयुदासो वाच्यः । अस्तु तथा भ्रान्तिप्रसक्त येयजामहनिष- धत्वं नान याजेवित्पस्य ततो नात्र विकल्पप्रमक्तिः । सत्यामपि तस्यां 'न तो पशौ करोति' इतिवन्न पर्युदासाश्रयणमुचितम् । अ- न्यथा विकल्पप्रसक्तेहेतोस्तुल्यत्वे किमिति तत्रापि पयुंदासो नाश्री. यते । दर्शप्रकरणपठितस्य 'न तो पशो करोति' इत्यस्य पाशुकातिदे. शेनैकवाक्यता न सम्भवतीति न पर्युदासत्त्वमिति चेत, हन्त यय- तिरेकेण पर्युदासव्यतिरेकः सैकवाक्यतैव पर्युदासनिमित्तत्वेन व- क्तुमुचिता न व्यभिचारिणी विकल्पमसक्तिः । यदि च तद्भयाज्जय- न्यत्तिरपि पर्युदास आश्रीयत, तर्हि व्रीहियवयोरपि विकल्पभया- द्यववाक्ये यवपदं गौण्या वृत्या बीहिष्वेव यवसादृश्याविधिप किमिति नाश्रीयते । वैपरीत्यस्यापि सम्भवेन न किञ्चिद्विनिगमकम- पि चेत् । 'नीहीणां मेध मुमनस्यमान' इति मन्त्रस्य नित्यवत् पाठ- सवात्कथं न स्वीकृतेऽपि पर्युदासे विकल्पपरिहारः । नहि निषेध एव प्राप्तिमपेक्षते न पर्युदास इति शक्यं वक्तुम् । तथासति 'न सौम्येऽध्वरे' इत्यस्य पर्युदासत्त्वापत्तेः, अनो नेदं पहुंदासनिमित्तदै- विध्यं सम्भवतीत्याशङ्का क्रमेण निराकर्तुमाह-तदभाव इत्या- दिना । एक्कारेण 'न दीक्षितस्यान्नमश्नीयाद्' इत्यत्र पयुंदामेऽपि नातिरिक्तं कारणामिति मूचितम् । स्वीकृता हि विरोधाधिकरण एवं तन्निमित्तत्वेन विकल्पप्रसाक्तिः । उपपादिता च न्यायसुधायां क्रयो- त्तरमर्थप्रासदीक्षितान्नभोजननिषधे पूर्वपतिपेधगस्थाक्रीतराजस्येति विशेषणस्यानर्थक्यापत्तेः : शास्त्रानुज्ञातप्रतिषेधस्याभ्युपगमनीयत्वाद्वि४४० भाहालङ्कारसहितमीमांसान्यायप्रकाशे- 7 'पर्युदामः स विज्ञेयो यत्रोत्तरपदेन नम्। प्रतिषेधरा विज्ञेयः क्रियया सह यत्र नञ् ॥ इति च तयोर्लक्षणे । लत्र नेक्षेनोद्यन्तमादित्यम्' इत्यादी पर्युदासाश्रयणम्, 'तस्य ब्रतम् इत्युपक्रमात । तथा हि व्र- कल्पप्रसक्तिरिति । ननु स्वीकृलेऽपि पयुदासे विकल्पः स्यादेव, 'अ शितव्यं वपायो हुलायाम्' इत्यैतरेयब्राह्मणानावधिशास्त्र स्थानीपो- मीयसंस्थावधिशास्त्रवत्पर्युदासेन्वयादिति चेत् । किं ततः। परिहत- म्तावद्राजक्र यनिरूपिलो विकल्पः एयुदामेन । नच कश्चिदोषः परिह . तुं शक्योऽपि न परिहार्यः कः प्रतिषेधपर्युदालयोर्भेद इत्याशङ्कयाह पर्युदास इति । अवोत्तरत्वं नाव्यवहितोत्तरोच्चारितत्वम् , 'न दी- क्षिनस्याननीयाद्'इयत्र नो व्यय हितधावन्य यस्यापि पर्युदास- त्वात् । अतो व्यवहिताव्यवाहितसाधारणोत्तरोच्चारितमक्रियार्थकपद. मुत्तरपदशब्देन विवक्षितम् । तेन निषेये पर्युदासलक्षणाप्रसाः।' नेक्षत' 'नानुगाजेपु' इत्यायुदाहरणगतोत्सर्गदर्शनम तुमृत्य चदम् । वस्तुत- स्त्वदावार्थकंपदस्याक्रियार्थकपदान्वयः पर्षदास इति बोध्यम् । तेना- न्यत्र भृग्वगिर गाङ्गणादित्यादेः सिद्धस्य पदारस्य नासङ्ग्रहः । नापि 'दीक्षितो न जुहोति' इबादेः मूत्रकारायभिमतसाध्यपयुदासस्य । इत्यादाविति । आदिना 'न मध्वश्नीयाद्' 'एकादश्यां न भुञ्जति' इत्यादि सङ्ग्रहः । अत एव 'तस्य व्रतम्' इतीतिकरणः प्रकारार्थः । उपक्रमादिति चोपलक्षणम् । अनुष्टेवार्थकपदसपभिव्याहारादित्यर्थः । उपसंहारगतं हि पर्युदामानिमित्तभूपस्त्वेन शान्तरसंवादेन वाऽ. नुगृही नवोपक्रमे लक्षणया पर्युदासमापादयितुमलम् । काचित्कं च उपक्रमगतत्वं तु वेदाधिकरणन्यायेन निरपेक्षमेव तत्रालम् । औत्स- गिकं चेत्यभिप्रायेण परममकदुपक्रपोपन्यासः । यथाचैवं सत्यपि विकल्पस्य पृथ'युदासनिमित्तत्वं तथाऽवसरे वक्ष्यामः । नमः पयुदासकत्वम् । तशब्देन कर्तव्योऽर्थ उच्यते । अतश्च स्नातकस्य क- र्तव्यार्थानां वक्तव्यत्वेनोपक्रमात 'किंतत कर्तव्यम्' इत्य- पेक्षायामग्रे 'नेक्षेतोयन्तम्' इत्यादौ कर्त्तव्य एवार्थो वक्त- व्यः, आकासिताभिधानात् । अर्थान्तरोक्तौ च पूर्ववा- क्यस्य साकासवेनाप्रामाण्यं स्यात् । न हि कर्तव्या- थस्य वक्तव्यत्वेनोपक्रमे ऽग्रे च तदनभिधाने पूर्ववाक्य- स्य निराकासत्वं सम्भवति। न च साकाङ्क्षस्य प्रमाणत्वम् , गौरश्वः पुरुष इत्यादावपि प्रसङ्गात्। किं च 'नेक्षेत इत्य- स्योपक्रमेण प्रतीयमाना एकवाक्यता च न स्यात, अ- र्थान्तरोक्तेः । अतश्चास्मिन्वाक्ये कश्चित्कर्तव्य एवार्थों वक्तव्यः । तदुक्तौ च न नञः प्रत्ययेन सम्बन्धो घटते। तत्सम्बन्धे कर्त्तव्यार्थोक्तेरनुपपत्तेः । प्रत्ययाच्चावता- रितो नञ् धातुना सम्बध्यते । तत्सम्बन्धे च न नत्रः प्रतिषेधकत्वम् । विधायकसम्बन्धेनैव तस्य प्रतिषेधक- त्वात् । प्रतिषेधकत्वस्य विधायकतिपक्षत्वात। नामधातु- कर्तव्योऽर्थ इति । आकररीतिमनुसृत्येदम् । वस्तुतो व्रतशब्दस्य सङ्कल्प एव वाच्यः । तथासत्येव केशान्निवर्त्तयीत, श्मश्रूणि वापयर्यात, अधः शयीत इत्यायनिषेधवाक्येषु कल्पमूत्रस्म- तिव्याख्यातॄणां सङ्कल्पलक्षणोक्तिनिर्वाहात् । अभिधानादिति । तल्लाभादियर्थः । साकाङ्कत्वन-अपरिपूर्णत्वेन ।। ननु 'तस्य व्रतम्' इत्यत्रैवानुष्ठेयविशेषः कल्प्योऽतआइ-कि- ञ्चति । नामधातुयोगिनोस्तुल्यन्यायत्वान्नामयोगिनो नमस्ताव- ५६ ४४२ भाहालङ्कारसहि तमीमांसान्यायप्रकाशे- नञ् प्रतिषेधकः योगे तु न नत्रः प्रतिषेधकत्वम् । तयोरभिधायकत्वात्। यथाऽहु:- 'नामधात्वर्थयोगी तु नैव S: 1 (१)वदत्यब्राह्मणाधविन्यमात्रविरोधिनौ ॥ इति । अतश्च नेक्षेत इत्यत्र नत्रो धातुयोगानञीक्षतिभ्या- मीक्षणविरोधी कश्चनार्थः प्रतिपाद्यते । ननु तदन्यतविरुद्धतदभावेषु नम्' इति सत्यपि स्मरणे नत्रः स्वसंसृष्टाभाव एव शक्तिः लाघवात, न तु तदन्यतबिरुद्धयोः, तयोरभावघटित्वेन गौरवात, अनेकार्थत्वस्य चान्याय्यत्वात् । अतो नत्रो धातुयो- गे धात्वर्थाभावबोधकत्वमेव, न तु तबिरुद्धार्थबोधक- द्वोध्यमर्थमाह-वदतीति । अत्राह्मणाधाविति । नञ् क्रमे- णान्यमानं विरोधिमात्रं च पदतीति योजना । नन्वब्राह्मण इति पदाद्राह्मणान्य इति प्रतीत्याश्रयणे पूर्व- पदार्थप्राधान्यं नसमासे समाश्रितं स्यात् । नच तद् युक्तम् । केवलना इव नब्समासस्यापि लिङ्गसङ्खधानन्धयप्रसङ्गात् अनेकमित्येकवचनानुपपत्तेश्च । असर्व इत्यादावपि गुणभूतस्य सर्वादः सर्वनामसज्ञाऽभावेन तत्प्रयुक्तस्य स्पैस्मादित्यादिकार्य- स्यासम्भवापत्तेश्च । अतो नन आरोपितार्थत्वमाश्रियोत्तरपदार्थ- प्राधान्याश्रयणेनारोपितो ब्राह्मण इत्यर्थो वक्तुमुचित इति चेत् । न, 'त्वयाऽऽरोपितमिह रजतं वस्तुतस्त्वरजतमेतद्' इति प्रयोगानुपपत्त्यापत्तेः । न कस्मिन्नेव वाक्ये वस्तुतस्त्वारोपि. (१) वदतोऽब्राह्मणेतिपाठः । - नः पर्युदासकत्वम् । ४४३ तरजतमेतदिति प्रयोगः सम्भवति । किञ्चारोपितबाधितब्राह्मण्येषु अनारोपित ब्राह्मण्येषु च ब्राह्मणभिन्नेषु सन्निहितेषु 'अब्राह्मणानान- य'इत्युक्ते येषु ब्राह्मण्यारोप आसीत्तेषामेवानयनं सिद्ध्यन्नान्येषाम् क्लुप्तसम्बन्धेन तेष्वेवारोषस्य झाटेत्युपलक्षणत्वातीतः। किश्चाबा- ह्मण इत्यत्र नबोक्तमारोपितत्वं प्रति का चिद्राह्मणव्यक्तिः प्रती- प्रतीयते, उत सर्वाः, अथवा ब्राह्मणत्वजातिः ? । नाद्यः । यतस्तथा. सति तब्यक्तिप्रतियोगिक एव भेदः प्रतीयेत, नान्यव्यक्तिपतियोगि- कः । न द्वितीयः । अब्राह्मणशब्दस्य नित्यबहुवचनान्तत्वापत्तेः । न तृतीयः। निष्कृष्टब्राह्मणविशेष्यकातीतावेव पर्यवसितस्याब्राह्मण. शब्दस्य क्षत्रियादिपदसामानाधिकरण्यासंभवापत्तेः । आरोपित. स्वविशिष्टजातिकारिकायापारोपाधिष्ठानभूतक्षत्रियादिविशेष्यका- यां प्रतीतावेष पर्यवस्यतीति चेत्, न।अभाववाचिना नाऽऽरोपित. त्वलक्षणा ब्राह्मणपदेन निष्कृष्टजातेर्लक्षणा तद्विशेष्यतया क्षत्रिय- स्य च लक्षणेति लक्षणात्रयापत्तेः । अनेकमिलेकवचनानुपपत्तिता. दवस्थ्याच्च । एकत्वारोपाधिष्ठानत्वं हि द्वयोबहूनां वा स्यात् । न च तत्रैकवचनोपपत्तिः । अतः पूर्वपदार्थप्राधान्याश्रयणेन ब्राह्मणान्य इत्येवार्थो वक्तुमुचितः । नच तथासति नन्समासे लिङ्गसंख्यान्वया- नुपपत्तिः । केवलस्य नमोऽसत्त्वभूनार्थाभिधायित्वेऽपि समासान्त- गतस्य सत्त्वभूतार्थाभिधायित्वं भविष्यतीति महाभाष्यकैयटाभ्यामेव सत्परिहारात् । अनेकमित्यत्र त्वनिर्धारितविशेष्यकत्वेनैकवचनमित्य- निच्छताऽपि भवताऽभ्युपेयम्, उक्तन्यायात् । 'किंधानोऽयं समा- सः । उत्तरपदार्थप्रधान'इति भाष्यस्य पारिभाषिकोत्तरपदार्थमा- धान्यावधित्वाश्रयणेन च परिहतसमस्तानुपपचिपरिहारः । यथा- हि विशेष्यार्थकस्याप्यव्ययादेः 'प्रथमानिर्दिष्टं समास उपसर्जनम्' इति पारिभाषिकोपसर्जनत्ववशेन 'उपसर्जनं पूर्वम्' इति पूर्वनिपातो भवति,तथा विशेषणार्थकस्यापि नसमासोत्तरपदस्य पारिभाषिक४४४ भाट्टालङ्कार महिनमीमांसान्यायप्रकाशे- स्वामिति चेता सत्यम् । नत्रो ऽभाव एव शक्तिः । स्म- रणं तु प्रतीत्यभिप्रायं, न शक्त्यभिप्रायम् । 'नामधात्व- योगी इत्यपि प्रतीत्यभिप्रायम । तथाऽपि नेक्षेत इत्यत्र प्रत्ययस्य नाऽसम्बन्धात्तेन तावत्कश्चिदर्थो विधेयः । तत्र न तावद्धात्वर्थो विधातुं शक्यते, नत्रा तदभाव- बोधनात् । नापि तदभावो विधातुं शक्यते, अभाव- स्याविषेयत्वात् । अतश्च नत्रीमतिभ्यां विधानयोग्यः कश्चनेक्षणविरोधी अर्थो लक्षणया प्रतिपाद्यते। स चेक्षण- विरोधी लक्ष्यमाणः पदार्थो नेक्षिष्ये इत्यनीक्षणसङ्कल्पः, तस्येक्षणविरोधित्वात् । सत्यापि पदार्थान्तरस्येक्षणविरो- धित्वे सर्वक्रियाऽविनाभूतत्वेन सङ्कल्पस्यैव लक्षणात् । प्राधान्यवशेन सम्भवत्येवानस्मिन्नित्यादि । न च प्राधान्यपरिभाषा- कल्पनमेव दोष इति शङ्यम्, निर्निभागपदतत्त्ववादिभिः परैरपि पूर्वोत्तरपदार्थप्राधान्योक्तेः पारिभाषिकस्यैव वाच्यत्वात् । यद्वा यथा केवलं तिष्ठतेर्गतिनिवृत्यर्थकत्वेऽपि प्रतिष्ठते' इत्यत्र पशब्दद्योतित- शक्तिकेन तेनैव गत्तिबोध्यते, तथैव नसो द्योतकत्वाश्रयणे ब्राह्मण- पदेनैव ब्राह्मणान्य इति प्रतीतेः सम्भवाते निर्वाह इति नास्माकमे- तत्यतीतिनिर्वाहाय पूर्वपदार्थप्राधान्यमवश्यादरणीयम् । दर्शितं चास्य पक्षस्य भाष्याभिप्रेतत्वं कैयटेन । अस्मिश्च पक्षे ब्राह्मणशब्दो. ऽन्यमानं वदति, अधर्मशब्दो विरोधिमात्रं वदतीति इलोकार्थ इत्यलं प्रसङ्गचिन्तया। स्मरणमिति । तदन्येत्यादि शङ्कावादिदर्शितं दृद्ध- स्मरणमित्यर्थः । अविधेयत्वादिति । विध्ययोग्यत्वादित्यर्थः । नबः पर्युदासकत्वम् । ४४५ स एवं नेक्षेतेत्यत्र कर्तव्यतया विधीयते । अनी- क्षणसङ्कल्पेन भावयदिति भाव्याकाङ्क्षायां च एताव- ता हैनसा वियुक्तो भवति' इति वाक्यशेषावगतः पाप- क्षयो भाव्यतया सम्बध्यते । एवं चात्र पापक्षयार्थसङ्क- ल्पस्य कर्त्तव्यतया विधानात तस्य व्रतम्'इत्यनेनैकवाक्य- ता सिद्धा भवति । तत्सिद्धं 'नेक्षेत'इत्यत्र 'तस्य व्रतम्' इत्युपक्रमात्पर्युदासाश्रयणमिति । 'नानुयाजेषु ये यजामहं करोति इत्यत्र विकल्प- नानुयाजेष्विति । यथाभाष्यं करोत्यन्तवाक्योदाहरणनैतत्सूचि- तम्-नैवात्रानुषङ्गप्रसक्तिः, नापि पदैकवाक्यत्वसम्भव इति। तथाहि भाष्ये-'एष सप्तदशो यज्ञेष्वन्वायत्त इति' वाक्यं येयजामहविधाय- कत्वेनोदाहृत्य 'नानुपाजेषु ये यजामहं करोति' इति वाक्यं निषे- धकवनोदाहृतम् । न्यायसुधाकृत्मभृतिभिरपि दाशमिकाधिकरण- शरीरं दर्शयद्भिरित्थमेव वाक्यद्वयं समुदाहृतम् । एवं चोत्तरवाक्य एव श्रुतस्य करोतीत्यस्य कुतः कानुषङ्गः कथं चान्वायत्तःकरोतीतिभिन्न क्रियापर्यवसितयोः पदैकवाक्यन्वम्? असति च तस्मिन् कथं व्युत्पत्ति- बलेन पर्युदासलाम: ? सतोर्वेकवाक्यत्वतन्मूलकपर्युदासयोः 'अनु. याजेषु"सप्तदशोऽन्वायत्त' इति शास्त्रेणाश्रावयेत्यादेरप्यनुयाजेषु नि- त्यापत्तिः। 'यजतिषु येयजामहं करोति' इति वाक्येनैव सह मयैकवा. क्यत्वमुपन्यस्तं नात एष पर्यनुयोगः सम्भवतीति चेत् । कस्यां शा. खायामुपलब्धमीदृशं वाक्यमायुष्मता ?। मीमांसकमुखाच्छुतामिति चेत् । किं तदीयाकरवृत्तान्तं नाश्रौषीः, यथैव हि 'यो दीक्षितो यद. ग्नीषोमीयं पशुमालभते' इति वाक्यं विषयत्वेनोदाहृत्याग्नीषोमीयेन पशुना यजेतेति वाक्यं न्यायसिद्धमादाय ताचिकवाक्यानुसारिन्या४४६ भाट्टालङ्कारसहितमीमांसान्यायप्रकाशे- योपन्यामो विदुषामुचितः । भवतु वा साधी यानेष वाक्यपाठः । कथं तु व्युत्पत्तिलभ्यः पयुंदासः ? नहि 'सुन्दरे गृहे नायं तिष्ठति' इत्युक्ते. ऽवश्यममुन्दरे गृहे तिष्ठतीत्येव बोधो भवतीति कनापि स्वीकर्तुं श क्यम् । वनवासिन्यपीदृशायोगात् । अस्तु वा पर्युदासस्य व्युत्पत्तिल- भ्यत्वम्,तथाऽप्यनुयाजभेदविशिष्टान्यागानुद्दिश्य ये यजामहविधावुद्दे- श्यविशेषणस्थानुयाजभेदस्य कथं त्वविवक्षा। न चानुयाजभेद एवो- द्देश्यतावच्छेदक इति शक्यं वक्तुम् । नारिष्टहोमादिष्वपि येयजामहा- पत्तेः । एतेन मीमांसकै कदेशिनोऽपि पर्युदासहेतुत्वेनैकवाक्यतामेव ये मन्यन्ते, ते यदि पदैकवाक्यतां तथा मन्ये रन् तदा निरस्ताः। किञ्च उपात्र वपन्ति' इत्यत्रात्रशब्देन चातुर्मास्यान्युद्दिश्य विहितोत्त- खेदिः 'न वैश्वदेवे उत्तरबेदिमुपवपन्ति न शुनासीरीय'इत्येताभ्या- माद्योत्तमपर्वभ्यां पर्युदस्यत इति साप्तामिकाधिकरणे भाष्ये वार्तिके चोक्तम् । तत्र पदैकवाक्यतायामुद्देश्यविशेषणयविवक्षानिमित्तवा- क्यभेदद्वयमापद्यते । ववश्च ग्रन्थास्तन्मतेऽनुपपन्ना भवेयुः । तथाहि. 'नानुयाजेषु' इति पयुदासविषयाधिकरणस्य विषयान्तरे 'न होतारं वृणीते' इत्यत्रातिदेशिकहो तवरणपर्युदासत्वेनाभिमतेऽतिदेशेनैव सह पदैकवाक्यता वाच्या। नच सा सम्भवति । आम्नातयोः समीपाम्ना. नमन्तरेण पदैकवाक्यत्वासम्भवात् । अन्यथा दूरस्थस्यापि स्तावक- वेनैकवाक्यत्वापत्तेः। आपद्यतामिति चेत् न । 'जायमानो वै ब्राह्मण- स्त्रिभिः'इतिवाक्यशेषवशेन सोमे ब्राह्मणमात्राधिकारापत्तेः । एवं न्या- यसुधाकृन्मते 'न प्रथम यज्ञे प्रयाद'इत्यस्मिन् 'यत्प्रवृञ्जन्ति' इति अनारभ्यवादपर्युदासेऽप्यनारभ्यवादेन सह पदैकवाक्यत्वानुपप- तिर्दर्शयितव्या । नच सैव पार्थसारथिप्रभृतीनामिह पर्युदासानङ्गी- कारे वीजमिति शक्यम् । तत्र वीजान्तरस्यानुपदं वक्ष्यमाणत्वात् । किश्च । 'संक्रान्त्यामुपवासं च कृष्णैकादशिवासरे । नमः पर्युदासकत्वम् । चन्द्रमूर्यग्रहे चैव न कुर्यात्पुत्रवान्गृही' । इत्यादिषु नारदादिवाक्येषु 'शयनीबोधनीमध्ये या कृष्णकादशी भवेत् । सैवोपोष्या गृहस्थेन नान्या कृष्णा कदाचन ॥ इतिभावष्योत्तरवचनेन प्राप्तस्य गृहिणां कृष्णकादश्युष- वासस्य पुत्रवद्भिनविषयत्वेन पयुदासो वाध्यत इति हेमाद्रिणोक्त- म् । तत्र कथं तेषां तस्य च पदैकवाक्यतोपपत्तिः । भिन्नग्रन्थ- गतत्वात् । भिन्नविभक्त्यन्तगृहिगृहस्थपदोपेतत्वाच्च । तदुपपत्तौ वा तुल्पन्यायतया स्वीकार्यस्य चन्द्रमूर्योपरागनिमित्तापवासे पुत्रव. त्पर्युदासस्य शब्दवृत्तेन तत्प्रापकैरेव वाक्यैः सहकवाक्यता स्यात् । सन्ति हि- अयने विषुवे चैव चन्द्रसूर्यग्रहे तथा । अहोरात्रोषितः स्नात्वा सर्वपापैः प्रमुच्यते ॥ इत्यादीनि विष्ण्वादिवचनानि तादृशानि हेमाद्रिणेवोदाहना- नि । ननु सूर्यग्रस्तास्तेऽर्थादुपवास प्रापयट्यां 'मूर्यग्रहे तु नाश्नी- यात्पूर्व यामचतुष्टयम्'इति 'अविमुच्यास्तगतयोदृष्ट्वा स्नात्वा परे- ऽहनि' इति च वृद्धगौतममात्स्यवचोभ्यां माऽस्तु ताभ्यामेकवाक्यते- ति चेत् । न । तथासति ताभ्यां प्रापितोपवासस्य पुत्रगृहीणा स्वीकारे बाधकाभावेन हेमाद्रिणवापुत्रगृहिणामुपवासनिषेधवशेन तद्वाक्यद्वय- पापितोपवासानुपपत्तिशङ्का या प्रदर्शिता,यच तत्समाधानाय 'साया- हे संगषेऽश्नीयाच्छारदे संगवादधः' इत्यादिस्मार्चवचनस्य वेघसंको- चबोधकस्य पुत्रिगृहिविषयत्वमुक्तं तदुभयमप्यनुपपन्नं स्यात् । यदि तु होमानुवादेन दध्यादिगुणविधिवदुपवासानुवादेन पयुदासविधि- माश्रित्योपवासपापकेण वाक्पैकवाक्यताऽऽश्रीयते तदाऽनुवादस्य शब्दादर्थाच प्राप्तोपवासविषयत्वसंभवाच्च शक्यते तदुभवमप्युपपाद४४८ भाहालङ्कारसहितमीमांसान्यायप्रकाश प्रसक्त्या तदाश्रयणम् । तथा हि यद्यत्र प्रधानसम्ब- न्धलाभान्ननः प्रत्ययसम्बन्धः स्वीक्रियते तथा सत्यनेन वाक्येनानुयाजेषु येयजामहः प्रतिषिध्यते इति वक्तव्य मनुयाजेषु येयजामहं न कुर्यादिति । न च तत्र तस्य प्रतिषेधः प्राप्तिं विना सम्भवति प्राप्तिसापेक्षत्वात्पति- षेधस्य । अत एव 'नान्तरिक्ष न दिवि' इत्यस्य न यितुम् । अथ वाक्येकवाक्यतामेव पर्युदासहेतुत्वेन स्वीकुर्म इति चे व । यद्यपि हि येयजामहप्रापकविधिना सह नानुयाजेष्वित्यस्य संनि धिपाठोऽस्ति तथाऽपि वाक्य वाक्यतायां को लाभो यदर्थं पर्युदास कलप्यते ? । न तावत्पदै कवाक्यतायामिवानेकतात्पर्य कल्पनागौरवर्ष- रिहारः, प्रत्येकवाक्यार्थगोचरतात्पर्यभेदकल्पनाया आवश्यकत्वात् । प्रत्युत महावाक्यार्थ गोचरस्य वाक्यद्यपर्याप्तस्य तात्पर्यान्तरस्य कल्पने गौरवाधिक्यात् । नच येयजामहविधिः प्रकरणितया निश्चित : येन प्रकरणानुग्रहायापि साऽऽश्रीयेत । माऽस्त्वेकवाक्यतायाः पर्यु दामहेतुत्वं कथं तु विकल्पप्रसक्तिः, कथं च तया पहुंदाससिद्धिरि- त्याशङ्क्य विकल्पमसक्तिं तावदुपपादयति तथाहीत्यादिना । प्राप्तिमिति अत्राप्तिर्निपेध्यस्येष्ट साधनत्वप्रतीतिः, प्रकर्षश्च तस्याः प्रमात्वेन वृत्तिफलोपहितत्वेन च प्रतीयमानत्वम् । प्रतिषेधस्येत्यन- न्तरं वैदिकस्येति शेषः । यद्विषयेटसाधनत्वपमा यत्पुरुषीयत्ति- फलोपहिताऽवगता भवति तनिषेध एव तदधिकारिको वैदिक सम्भवतीत्यर्थः । प्रमात्वापेक्षामुपपादयति अत एवेति। वेदपुराणेतिहासेषु लोकान्तरस्थानामिन्द्रादीनां यज्ञानुष्ठानश्रवणा- दन्तरिक्षयुलोकाधिकरणकचयनं तेषां यःसायनमिति ये भ्रा- म्यन्ति तदर्शन च तादृशचयनस्येन्द्रादिपत्तिविषयमभावं सम्भाव- " ४४२ नञः पर्युदामकत्वम् । प्रतिषेधक वमन्तरिक्ष चयनाप्राप्तेः । अत एव 'न ब्रा- ह्मणो हन्तव्यः' इत्यस्य नित्यवंद्धनननिवर्तकत्वमुपप- द्यते । सर्वो हि पुरुषः कदाचिद्धननादौ प्रवर्तते कदा- चिच्च रागाद्यभावेन निवर्त्तते । तत्र यदि निषेधस्य प्राप्तिसापेक्षत्वं न स्यात्तदा रागाद्यविरोधाय हननादाव- प्रवृत्तं प्रत्येव शास्त्रप्रामाण्योपपत्तौ रागादिना हननादौ प्रवृत्तेन पुंसा न ततो निवर्तितव्यम् । प्राप्तिसापेक्षत्वे तु खयमप्रवृत्तं प्रति प्रसक्त्यभावेन निषेधशास्त्राप्र- त्तेः । अतश्च 'ब्राह्मणो न हन्तव्यः' इति रागादिना प्रवृत्तं प्रत्येव भ्रान्तिनिमित्तरागबाधेन निषेधशास्त्र- प्रवृत्तेर्युक्ता प्रवृत्तस्य ततो निवृत्तिः । अतश्च ब्राह्मणो न हन्तव्यः' इत्यस्य निषेधस्य निवृत्तिनियमबोधक- यन्ति तद्धमापनयनेन संभवत्प्रतिषेधस्वस्यापि 'नान्तरिक्ष' इत्या- देयः प्रतिपेधत्वानङ्गीकारः स प्रारूपाप्तिं विना निषेधानुपपचे. रेव । अन्यथा तस्य निसानुबाइत्वं न स्यादिसर्थः । प्रवृत्तिफलो. पहितत्वापेक्षामुपपादयति अन एवेति । पुरुष इत्यनन्तरं हन- नेष्टसाधनताप्रमावानपीति शेषः । प्रामापयति । अनिर्णीत. स्यानिष्टानुवन्धित्वस्य निर्णयजननेनेत्याशयः । पुंसेति । प्रवृत्तः पुमान्न नतो निवर्तयितव्यः । यचाहि सिद्धविद्यत्रैवर्णिकान्प्रति सम्भवत्मामाण्यानां निषेधानां नानिष्टाननुबन्धित्वनिश्चयेन प्रवृत्तान् प्रति प्रतिरुचिता, तनिश्चयबाधेऽत्यन्ताप्राप्तस्यानिष्टानुवन्धि- स्वस्य प्रापणे च गौरवातिशयादित्याशयः । बोधकत्वमित्यन- न्तरमपीत्युक्तमिति शेषः । अप्रवृत्तं प्रत्येव तत्पत्तौ न नियम४५० भाट्टालङ्कारसहितमीमामान्यायप्रकाशे- त्वम् , 'ब्रीहीनवहन्याद' इत्यस्येवावघातनियमबोधक- त्वम् । यथा खलु 'ब्रीहीनवहन्याद्' इति शास्त्रं वैतु- प्यार्थमवघाते स्वतः प्रवृत्तं पुरुषं प्रति न प्रवर्त- ते वैयर्थ्यात, किं तु विदलनादौ प्रवृत्तं प्रति । एवं 'न हन्याद'इति शास्त्र हननात्स्वयं निवृत्तं पुरुषं प्रति न प्रवर्त्तते वैयक्त , किंतु हनने प्रवृत्तं पुरुषं प्रति कर्तव्यत्वेन प्रसक्तस्य निषेधाद 'यत कर्त्तव्यं तन्न'इति । अतश्च प्राप्तिसापेक्षत्वात्प्रतिषेधानामनुयाजेषु येयजामहप्र- तिषेधे तस्य तत्र प्राप्तिर्वक्तव्या। सा न तावद्धनना- दाविव रागतः सम्भवति । अतो 'यजतिषु येयजा- महं करोति' इति शास्त्रात्सा वक्तव्या । शास्त्रप्राप्तस्य च निषेधे विकल्पः स्याद् , शास्त्रेण भ्रान्तिनिमित्तरागस्येव शास्त्रान्तरस्यात्यन्तबाधायोगात् । न च पदशास्त्रेणा- हवनीयशास्त्रस्येव 'नानुयाजेषु इति विशेषशास्त्रण 'यज- तिषु येयजामहं करोति इति सामान्यशास्त्रस्य बाधः स्या- दिति वाच्यम् । शास्त्रयोर्हि तत्र बाध्यबाधकभावो यत्र परस्परनिरपेक्षता । न हि पदशास्त्रस्य स्वार्थविधाना- परत्वं स्यादित्याशयः। भवत्वरूपप्राप्तिसापेक्षत्वं निषेधानां तथाऽ- पि हनननिषेध इव येयजामहानिषेधेऽपि न विकल्पप्रसक्तिरत आह सानेति । भ्रान्तिःअनिष्टाननुबन्धित्वभ्रान्तिः ! शास्त्रत्यस्येष्ट- साधनत्वप्रापकस्येत्यादिः । तस्यात्यन्तबाघे हि सत्यनुयाजरूपेष्ट- साधनत्वमाप्तान्तित्वं वाच्यम् , तथा सति पूर्वोक्तमाप्त्यभावे निषेध एच दु:स्थितः स्यादित्याशयः । कौण्डिन्यदृष्टान्तेन पूर्वशङ्कितं सा- . . . नजः पर्युदासकत्वम् । र्थमाहवनीयशास्त्रापेक्षाऽस्ति । निषेधशास्त्रस्य तु प्रस- क्त्यर्थ यजतिषु येयजामहं करोति' इति विधेरस्त्यपेक्षा। मान्यविशेषवाचं निरस्यति बाध्यति । निषेधशास्त्रस्य-वैदिक- निषेधस्येत्यर्थः । इनिशब्दः प्रकारवाची । विधेरिष्टसाधनत्वप्रमिते- रित्यर्थः । अपमाशयः-वोचकवाक्यानां सर्वदा सर्व पुरुषान्प्रत्यक- रूप्येणैव प्रामाण्यं वक्तव्यम् । ग्रहणधारणाध्ययनविधिभ्यां तथैवा. पेक्षणात् , 'एषा वा अनहिताग्नेरिष्टिर्यचतुझेतारः' इत्येतद्गोचरषा- ठन्यायाच्च, निषेधनिरूपणावसरोकन्यायाद्वा। ननु तत्र भावे अनूया- नेषु येयजामहङ्करोति' इतिवचनम् उपसंहारार्थ स्यात् , तत्र चानुयाजो. द्देशेन येयजामहस्याग्नेयोद्देशेन चतुर्दाकरणस्येव विधेयत्वात् , सति नजि तस्यैव निषेध्यत्वमुचितमिति चेत् । समानशाखाया उपसंहार- विधावतात्पर्यविषयस्याप्युद्देश्यविधेयभावस्य शास्त्रान्तरतात्पर्यप्र- तीत्युपायपात्रतयोपन्यासात् नमभावेन किं तस्य । वास्तवोद्दे- श्यविधेयभावस्यैव सति नजि विध्युद्देश्यनिषेध्य भावनियामकत्वात् । अत उक्तविध एव वाक्यार्थो वाच्यः-यदनुयाजेषु येयजामहं कुर्या- त् तन्न । निर्वचनव्यक्तिनिषेधपक्षवाच्या । वक्ष्यमाणन्यायेन च नन- भावेऽनुवाद्यतया प्रतीतपदार्थमध्ये कस्यापि सति नजि तच्छब्दो- पबन्धेन निषेध्यतारूपविषयताऽसम्भवः । ईदृशवाक्यार्थबोधश्च 'कुर्यात्' इय॑न्तावान्तरवाक्यार्थप्रसिद्ध्यधीनः, अप्रसिद्धस्यानुवाद्य. स्वायोगात् । नच विशिष्टानुवादे वाक्यभेदवशेन येयजामहयात्रस्य निषेध्यत्वान्नावान्तरवाक्यार्थप्रसिद्धथपेक्षेति शङ्काम् । नैमित्तिकवै. दिकत्वेन निमित्ताश्वदाने क्रत्वपूर्वसाधनत्वात्मविशेषसिद्धिवटै दिकनिषेधवशेन निषेध्यस्य ऋत्वपूर्वसाधनत्वात्मकविशेषसिद्धिद- शायां ‘य इष्टया'इतिवाक्ये यजिनेष्टयाद्यपूर्वसाधनस्येव येयजामहप- देनानुयाजापूर्वसाधनत्वोपहितस्यैव येयजामहस्य विवक्षायां तत्प. । भाट्टालङ्कारसहितमीमांसान्यायमकाशे- एवं च निषेधशास्त्रस्य विशेषविषयत्वेन प्राबल्यवद्विधिः शास्त्रस्याप्युपजीव्यत्वेन प्राबल्यमस्तीति न निषेधेन विधेरत्यन्तबाधा युक्त इति विहितप्रतिपिद्धत्वाद्विकल्पः सिद्ध्यपेक्षाया अवश्यवक्तव्यत्वात् । ननिषेधमत्तेः प्राक् सामा न्यशास्त्रतात्पर्य भ्रमोत्थतमसिद्धिरापाद्यते तदाऽनुयाजयेयजामह- संसर्गस्य तताऽसिद्धरन्यतश्च तत्ससिद्धे रशक्यत्वादप्रसिद्धस्य चा- नुवाचवायोगाकमुक्तविधवचनव्यक्त्याश्रयणेन निषेधमामा- यमवतिष्ठेन ? । नहि शशविषाणभ्रमदशायां यच्छशविषाणेन कार्मु- के कुर्यात्तन्न इति सम्भवत्यत्तिकोऽपि निषेधस्तद्वाघदशायां प्रवर्ति- तुमुत्स हत इत्ति सहृदयैरेवालोचनीयम् । अतो निषेधेनैव स्वप्रामाण्यै- करूप्यनिर्वाहाय सामान्यशास्त्रस्यानुयाजयेयजामहसंसर्गे प्रामा- ग्यमनुमन्तव्यम् । नचैवं स्मृतिष्वपि भ्रान्तिमाप्तस्य निषेधपर्युदा- सो न स्यातामिति शक्यम् । एकरूपप्रामाण्यशून्य वाक्यानां तासु व- हूपलब्धेः । यथैव ह्यन्वयव्यतिरेकमूलकानि यत्रानुकूल्यं दम्पत्यो. खिवर्गस्तत्र बर्द्धते' इत्यादिवाक्यानि अन्वयाद्यालोचनाकुशलान् प्रति प्रामाण्यमनुभवन्त्यपि तदालोचनकुशलान्प्रति न प्रामाण्यम- नुभवन्ति, तथा यदि कानिचित् तमेव प्रति भ्रान्तिदशायां प्रामा- ज्यमनुभूय बाघदशायां नानुभवेयुस्तदा न क्षतिः । नतु वेदवाक्य- स्यैवंविधता, तत्रैकरूप्येणैव मामाण्यस्य वक्तुमुचितत्वात् । अन्यथैष गुणविधिः,एष उत्पत्तिविधिः,एष नित्यानुवाद इति व्यवस्थोच्छेदाप- तेः । पुरुष भेदेन कालभेदेन प्रतिपत्तिवैचित्र्यस्यानिवार्यत्वात् । नचैव 'न दीक्षितो जुहोति' इत्यादावपि विकल्पापत्तिः,तत्परिहारस्या- नुपदं वक्ष्यमाणत्वादिति । फलितमाह-एवं चेति । भवतु विक- ल्प इसाशक्य तस्य दूषकतावीजमाह-स चेति । भावाभावा. नत्रः पर्युदासकत्वम् ४५३ स्यात् । स च न युक्तः। विकल्पे हि पक्षे शास्त्रस्या- प्रामाण्यं भवति । न ह्यनुयाजेषु येयजामहकरणे ना- नुयाजेष्वित्यस्य प्रामाण्यं सम्भवति, ब्रीह्यनुष्ठानसमय इव यवशास्त्रस्य । दिरदृष्टकल्पना च स्यात् । विधेर्हि एवं ज्ञायते यदनुयाजेषु येयजामहकरणे कश्चनोपकारो भवतीति, निषेधाच तदकरणादिति ज्ञायते, अनृत- चिनोर्नअनुयाजशब्दयोः कथं सम्बन्ध इत्याशझ्याह-नयनुयाः जेष्यिति । न तौ पशौ करोति' इत्यत्र प्रयोजनासम्भवेन पर्युदासा- भावं सूचयितुं प्रकृते वाक्याथेशोधनपूर्वकं पर्युदासप्रयोजनमाइ- अत्र चेति । यथा येयजामहो यज्ञसामान्यानुवादेन विहितस्तथा यद्याज्यभागौ विहितौ स्यातां तदा तद्विधेविषयसमर्पणाय 'पशुव- नम्' इति पर्युदास आश्रीयेत । नचैवम् । उपदेशविधेर्दर्शपूर्णमासमात्र- विषयत्वात् , अतिदेशस्य च तत्तद्विकृतिविश्रान्तत्वात् । नच 'नार्षेयं वृणीते'इतिवद्'आज्यभागवर्ने पशौ तद्वत्कुर्याद्'इत्यातिदेशविषयसम- र्पणायैव पर्युदासाश्रयणसम्भवः।तथा सति 'न तो पशौ करोति'इ- त्यस्य पाशुकातिदेशप्रत्युत्तरं प्रवृत्त्यापत्तेः । अस्तु तथेति चेत् । न । दार्शिकाज्यभागविधिमात्रजन्यामसाधारण्येनाज्यभागोपस्थिति- मपक्ष्य प्रवृत्तेन 'तो' इतिपदेन युक्तस्यास्य शास्त्रस्य समस्तोपदेश- प्रत्युत्तरभाविपाशुकातिदेशोत्तरप्रवृत्यसम्भवात् । न च निषेध स्यापि प्राप्त्यपेक्षत्वात्पाशुकार्तिदशोत्तरप्रवृत्तित्वं तुल्यमिति शङ्ग्यम् । 'यः पशुस्तत्र तौ न कायौं' इतिपश्वनुवादेनाज्यभागवर्जनमङ्गत्वे- न बोधयतोऽस्य प्राक्सिद्धपशुप्राप्तिमात्रसापेक्षत्वात् , भाविप्राप्ति- सम्भवेन च प्रयोजनत्वात् । पयुदासपक्षे त्वतिदेशविषयसमर्पण- निर्वाहाय 'यत् पशौ तत् कुर्यात्तदाज्यभागवर्नम्' इत्येव वचनव्यक्त भाट्टालङ्कारसहितमीमांसान्यायप्रकाशे- वदनाकरणादिवदर्शपूर्णमासयोः । स चोपाकारोऽदृष्ट- रूप इति द्विरदृष्टकल्पनाप्रसङ्गः। अतश्च विकल्पो न यु- क्तः । प्रतिषेधाश्रयणे च तदापत्तेर्न तदाश्रयणं, किं तु नत्रोऽनुयाजशब्देन सम्बन्धमाश्रिस्य पर्युदास आ- श्रीयते नअनुयाजशब्दाभ्यामनुयाजव्यतिरिक्तलक्षणात् । अनुयाजव्यतिरिक्तेषु येयजामहं करोतीत्यत्र च वाक्ये येयजामहः कर्त्तव्यतया न विधीयते यजतिषु येयजामहं करोतीत्यनेनैव विहितत्वात, किं तु सामा- न्यशास्त्रविहितयेयजामहानुवादेन तस्यानुयाजव्यातरि- क्तविषयता विधीयते यत् यजतिषु येयजामहं करोति तदनुयाजव्यतिरिक्तविति । एवं च सामान्यशास्त्रस्य विशेषापेक्षिणो नानुयाजेष्वित्यनेनानुयाजव्यतिरिक्तवि- पयसमर्पणादनयाजव्यतिरिक्तेषु येयजामहः कर्तव्यतया प्राप्तः । अनुयाजेषु तु स न कर्तव्यतया प्राप्तो न वा । प्रात रुचितत्वात् . तस्याश्च प्राक्सिद्धातिदेशसापेक्षत्वादित्याशयः । पर्यु- दासाश्रयणे वा कथं न विकल्प इत्याशङ्याह-एवं चेति इति । प्राप्नोतीत्यर्थः । न चैवं 'न सौम्येऽध्वरे' इत्यत्रापि पर्युदासा- पत्तिः । युदासस्थले वाक्यार्थबोधनिहाय प्रासिद्धप्राप्त्यनेपक्ष- खेऽपि प्रपोजनबत्त्वनिहाय स्वव्यतिरेके पर्युदसनीयगोचरसम्भा- वितप्राप्त्यपेक्षत्वात् , इह च तदभावात् । नन्वेवं व्रीहियवविकल्प- परिहाराय यक्शब्दोऽपि यवशास्त्रे ब्रीहिषु यवसादृश्यविधानार्थः स्थान, सभामनन्त्यपि गौणी पर्युदासस्थलीयलक्षणावददोष ४५५ पर्युदासोपसंहारयोरभेदशङ्का । प्रतिषिद्ध इति न विकल्पः। लक्षणया चानुयाजव्यतिरि- क्तविषयसमर्पणान्नानुयाजेविति वाक्यस्य नाप्रामाण्यम् , अतश्च पर्युदासाश्रयणे न किंचिद बाधकम् । तसिद्धं नानुयाजेष्विति वाक्ये विकल्पभयात्पर्युदासाश्रय- णमिति । ननु पर्युदासाश्रयणे यजतिषु येयजामहं करोती- ति शास्त्रेण यागसामान्य प्राप्तस्य येयजामहस्य नानु. याजेष्वित्यनेनानुयाजव्यतिरिक्त सङ्कोचनात पर्युदास- स्योपसंहाराभेदः स्यात् । उपसंहारे हि सामान्ये प्राप्त स्थ विशेषे सङ्कोचो भवति । यथा 'पुरोडाशं चतुर्दा करोति' इति पुरोडाशसामान्ये प्राप्तं चतुर्दाकरणम्, 'आ- ग्नेयं चतुर्दा करोति'इत्याग्नेये सङ्कोच्यत इति चेत- इत्यत आह-लक्षणयेति । वाक्यस्ये सनन्तरं स्वार्थ इति पूरणी. यम् । 'नानुयाजेषु'इतिनिषेधादि येयजामहनिवृत्तिरनुयाजेषु ता- त्पर्येण प्रतीयते । नच लक्षण या पर्युदासाश्रयणे सा त्यज्यते । अपा- क्षिकत्वासद्ध्या सुतरां तनि हात् । अतस्तात्पर्यविषयतया प्र. तीयमानार्थगोचरप्रामाण्यसियनुगुणाया लक्षणाया 'वेदोऽयमाश्र यत्यर्थम्' इतिन्यायेन वेदानुमतत्वाददोषत्वम् । यवशास्त्रे तु यवानां नित्यत्ववत्साधनत्वं तात्पर्येण प्रतीयते, गौणी चाश्रीयमाणा तद्धा- धेनैवेति तद्गोचरप्रामाण्यसिद्ध्यननगुणायास्तस्या चेदाननुमतत्वा- दोषत्वमित्याशयः । नच शाब्दबोधवेलायामबोध्यायां फलत्वेना- सिध्यन्त्यामपि निवृत्तौ 'नानुयाजेषु'इत्यस्य कथं प्रामाण्योपप- त्तिरिति शङ्कपम् । हन्त्यादिविधेनियमादाविच तात्पर्यविषयत्वेन तस्यां भाट्टालङ्कारसहितमीमांसान्यायप्रकाश न । तन्मात्रसङ्कोचार्यत्वादुपसंहारस्य, तदन्यमात्रसको- चार्थत्वात पर्युदासस्येति केचित् । अन्ये तु उपसंहारो नाम सामान्यतः प्राप्तस्य वि शेषे सोचनरूपो व्यापारविशेषो विधेः । 'पर्युदाप्तः स विज्ञेयो यत्रोत्तरपदेन नञ्'-इत्यभियुक्तोक्त्या प्रत्यया- तिरिक्तन धातुना वा नाम्ना वा नत्रः सम्बन्धः । अ. तोऽनयोस्तावत्स्वरूपतः स्पष्ट एव भेदः । एवं सत्य- प्यभेद आशङ्क्येत यदि यत्र पर्युदासो विहितस्तत्रा- वश्यमुपसंहारः स्यात् । न चैतदस्ति । 'नेक्षेनोद्यन्तम्' त्यादौ सत्याप तस्मिन्नुपसंहाराभावात् । न हि तत्रा- ग्नेयचतुर्दाकरणमिव सामान्ये प्राप्तं किंचिदिशेष स- कोच्यते । पापक्षयोदेशेनानीक्षणसङ्कल्पमात्रविधानात् । प्रकृतोदाहरणे तु यजिसामान्ये प्राप्तस्य येयजामहस्या- नुयाजव्यतिरिक्तषु सङ्कोचनाद्यदि विधेरुपसंहारविधित्व प्रामाण्योपपत्तेः । न्यायसुधाकारोक्तं परिहारमाह-तन्मात्रेति । तयणाय सम्प्रदाय मतमाह-अन्दस्थिति । रूप इति । सङ्कोचनं रूप्यतऽनेनेत्यर्थः । विशेष प्रति पारार्यज्ञापनात्मक इत्याशयः । अभेद इति । फलैक्यात्प्रमाणान्तर त्वरूपभेदाभाव इत्यर्थः । सङ्कल्पमात्रविधानादिति-पानशब्दो भिन्नक्रमः कायवाची च विधानमात्रादिति यदि सङ्कल्पसामान्यतः फलप्साधनत्वेन विहितः सन्निह पापक्षयार्थत्वेन विधीयते सम्भव दपि तत्सङ्कोचः, नचवमस्ति, इहैव सङ्कल्पगोचरविधिचतुष्टयाङ्गी- करणादित्याशयः । प्रत्युत विधेरूपसंहारविधित्वाभाव एव तदा उपसंहारस्वरूपविवरणम् । भवति, नैतावता किंचिदिरुध्यते । विध्यभावे हि कथं विधिकार्यमुपसंहारः पर्युदासेन क्रियत इति भव- ति विरोधः । न चात्र विधिर्नास्ति नत्रोऽनुयाजपदस- म्बन्धन विधेर्विधायकत्वस्याख्यापनात । अत्र हि पर्य- दासोऽनुयाजव्यतिरिक्तविषयसमर्पकः, आग्नेयवत् । उ- पसंहारकस्तु विधिरेव । न च-अत्र तन्मात्रसङ्कोचाभावान्नोपसंहार इति वाच्यम् । तन्मात्रसङ्कोच इति कोऽर्थः ?-आग्नेयमात्रे सङ्कोचो वा, सामान्यप्राप्तस्य विशेषमात्र सङ्कोचो वा ? । आये ऽनारभ्याधीतसाप्तदश्यस्य मित्रविन्दादिप्रकरण- स्थेन वाक्येनोपसंहारो न स्यादाग्नेये सङ्कोचाभावात् । द्वितीये चतुर्दाकरणस्य पुरोडाशमात्रे प्राप्तस्याग्नेये स- कोचवत् अनुयाजाननुयाजसाधारण्येन प्राप्तस्याननुया- जेषु सङ्कोचादुपसंहारः स्यादेव । एतावांस्तु विशेषः- आग्नेयादिवाक्येषु आग्नयादयो विशेषाः स्वपदोप- स्थिताः, प्रकृते तु पर्युदासेन तस्योपस्थितिरिति । उपसंहारन्यायस्त्वविशिष्ट एव । विरोध इत्याह-विध्यभाव इति । ननु पर्यदासेन स्वय- मेव विषयविशेषसमर्पणान विधिरपेक्ष्यतेऽतः श्रुतोऽप्यविवक्षि- तोऽत आह-नचानेति । नास्तीत्यविवक्षित इत्यर्थः । फला- भावादविवक्षा मो न यच्छब्दादिवत्पर्युदासस्य तच्छक्तिविघात- कत्वेनेत्यत आह-अत्रहीति । समर्पकइत्यनन्तरम्-इति ससमिभाट्टालङ्कारसहितमीमांसान्यायप्रकाशे- यच्च तदन्यमात्रसङ्कोचनार्थत्वात्पर्युदासस्येति । त- न। नक्षतइत्यत्र सत्यपि पर्युदासे सङ्कोचाभावात् । न हि सामान्ये प्राप्तं तदन्यमात्रे सङ्कोच्यते सङ्कल्पमात्रवि- धानादित्युक्तमित्यास्तां तावत् । तत्सिद्धं नानुयाजे- वित्यत्र विकल्पग्रसक्त्या पर्युदासाश्रयणमिति । यत्र तु स आश्रयितुं न शक्यते तत्र तत्प्रस- तावपि निषेध एवाश्रीयते । यथा 'नातिरात्रे षोडशिनं गृह्णाति'इत्यत्र । नहि 'अतिरात्रे षोडशिनं गृह्णाति'इति शास्त्रप्राप्तमतिरात्रे षोडशिग्रहणं प्रतिषिध्यत इति विहित- प्रतिषिद्धत्वाद्रिकल्पप्रसक्तावपि पर्युदास आश्रीयते ऽश- क्यत्वात् । यद्यत्र नत्रः षोडशिपदेन सम्बन्धः स्वीक्रियेत तदाऽतिरात्रे षोडशिव्यतिरिक्तं गृहातीति वाक्यार्थः स्यात् , तत्र च 'अतिरात्रे षोडशिनं गृह्णाति इति प्रत्यक्षवि- धिविरोधः । अत एवातिरात्रपदेन न नत्रः सम्बन्धः, 'अतिरात्रे घोडशिनं गृह्णाति इति प्रत्यक्षविधिविरोधात् । अतश्चात्र पर्युदास यानुपपत्तेनिषेध एव स्वीक्रियते । ति शेषः । पारायवोधने विभक्तरिवोपसंहारे विधिसहकारित्वेनैव विशेषोपस्थापकपदस्य मित्रविन्दादिप्रकरणं न तु स्वातन्त्र्येण, पारायंप्रनीतिमूलकत्वादुपसंहारस्त्याशयः विधिचिरोध इति । पर्युदासो हि स्वीक्रियमाणो विकल्पपरिहारेण निवृत्तिफ- लको वाच्यः । न चैष पयुदासस्तथा वक्तुं शक्यते, प्रत्यक्षविधिवि. रोधादिति भावः । अत एवेति । अनेनैव प्रकारेणेत्यर्थकविरोधा- दिति पञ्चम्यन्तेनान्वेति । अतश्चेति । चो भिन्नक्रमः । अत्रेति । प्रतिषेधगतो विशेषः । ४५९ विकल्पो ऽपि स्वीक्रियते अनन्यगतेः । अतश्चैतसिद्धम्-यत्र 'तस्य व्रतम् इत्याापक्रमः विकल्पप्रसक्तिश्च नास्ति तत्र प्रतिषेधः, यथा-'न कल- जं भक्षयेद्' इति । यत्र वा विकल्पप्रसक्तावपि पर्युदास आश्रयितुं न शक्यते तत्र प्रतिषेधः, यथा 'नातिरत्रे षोडशिनं गृह्णाति' इति । एतावांस्तु विशेषः यत्र वि- कल्पापादकः प्रतिषेधः, तत्र प्रतिषिव्यमानस्य नानर्थहे- तुत्वम् उभयोरपि विधिनिषेधयोः क्रत्वर्थत्वात् । यत्र तु न विकल्पः प्रसज्यते प्राप्तिश्च रागतः प्रतिषेधश्च पुरुषार्थः, तत्र निषियमानस्यानर्थहेतुत्वम् । यथा कलञ्जभक्षणस्य । दीक्षितो न ददाति न जुहोतीत्या- यथाऽत्र पर्युदासकलानानिमित्ते ससपि तदनुपपत्तेनिवेधस्तथा क्लुप्त- स्यापि पयुदासस्य कचिदनुपपत्तनिषेध एव । यथा 'सहस्रसंवत्सरं मनुष्याणामसम्भवाद्' इति कातीयस्वे । व्याख्यातं च तथा कर्का- चारित्याशयः। यत्रेयनन्तरं क्रत्वर्थ इति शेषः । उपलक्षणं चैतत् । पुरुषार्थविकल्पापादकोऽपि यत्र निषेधस्तत्रापि न निषेध्यस्यानर्थ. हेतुत्वं निषेधस्यानावश्यकताज्ञापनपरत्वात् । अत एव वाऽऽह-पत्र स्विति। प्राप्तिश्चरागत इत्यस्य प्रयोजनदर्शनव्याजेन 'दीक्षितो न जुहोति इत्यादौ विकल्पापति निराकरोति-दीक्षित इति । ननु 'यावज्जीवमग्निहोत्रं जुहुयाद्'इत्यादेदीक्षितेतरविषयत्वेन सङ्कोचे प्राप्त्यभावानिषेधानुपपत्तिः । असङ्कोचे वा शास्त्रमासस्यायन्तिकबा- धायोगादवर्जनीया विकल्पापत्तिरिति चेत् । स्यादेतदेवम्, यदि 'यद्दी- क्षितो जुहोति तन्न' इति वचनव्यक्तिराश्रीयेत, नत्वेवम्, 'यज्जुहोति भाट्टालङ्कारसहितमीमांसान्यायप्रकाशे- तदीक्षितो न' इति होममात्रप्राप्तिसापेक्षाया वचनव्यक्तेराश्रयणात् । तथाहि नसभावे यद्विवातुं योग्य सखपि तस्मिन्नतच्छब्दोपबन्धे नानु बन्धकविनिक्षिप्ततया शक्यं दर्शयितुमिति नञभावे तच्छब्दोपब न्धेन यथा विधेयं भवति, तथा सति तस्मिस्तच्छब्दोपबन्धेन नि. पेभ्यता प्रतिपद्यते । विधेयतात्मिकाया इव निषेध्यतात्मिकाया अपि विषयतायास्तदुपबन्धादिनाऽर्थविशेषेऽनुभवसिद्धत्वात् । यदि 'यदीक्षितो जुहोति' इति स्यात्तदा यावज्जीवविधिनाऽपि होमं प्रति दीक्षाविशिष्टकर्तुगुणभावाप्राप्तहोमोद्देशेन दीक्षित एव विधेयः स्यात् , अतः सति ना 'यज्जुहोति' इतिहोममात्रानुवादेन 'तद्दीक्षितो न' इत्येवं स एव निषेध्यत्वेन वक्तुमुचितः । तथा च होमप्राप्ति- मात्रेणोपपन्नत्वादसत्यामपि याव जीवविधिना दीक्षितकर्तृक हो- मप्राप्तौ नानुपपत्तिनिषेधस्य, असति चास्मिन्दीक्षितं प्रति होममा- प्तिसम्भवात् पर्युदासवत्ययोजनसम्भवः । अत एव सौत्रः पर्युदास- स्वव्यवहारः । नच दीक्षितत्वेन रूपेण पुंस इवानुयाजत्वेन रूपेणा- नुयाजानामपि सम्बन्धाप्राप्तेः 'नानुयाजेषु'इत्यत्रापि 'यदनुयाजेषु येयजामहङ्करोति'इत्यनुवादानुपपत्तिरिति शङ्काम् । यज्ञेषु येयजामहः कर्तव्य इति विधेः प्रत्युद्देश्यममाप्त्याऽनुयाजदेनानुयाजशेषिता- प्राप्तिसंभवात् । 'अग्निहोत्रं जुहुयाद्' इतिविधस्तु कर्तुविधेयत्वे सत्य- पि प्रतिव्यक्ति समाप्त्यभावेन दीक्षितत्वेन दीक्षितकर्तव्य- स्वाप्राप्तेः । नच तत्वेन दीक्षितककत्वापाप्तावपि दीक्षाकाली. नहोमप्राप्तिमात्रेण यदीक्षितो जुहोति' इत्यनुवादः किं न स्यादिति शङ्ख्याम् । नञभावे प्रतीतायास्तच्छन्दोल्लेखिविषयताया असति बाधके त्यागस्यान्याय्यत्वात् । दीक्षाया उपलक्षणत्यप्रसक्तेश्च । सम्मायावज्जीवविधेदीक्षितेतरविषयत्वेन सङ्कोचेऽपि 'यज्जुहोति तदीक्षितो न इति निषेधस्य नानुपपत्तिः । यद्वा नैव तत्सङ्कोचः, नच शास्त्रमाप्तस्य बाधप्रसङ्गः । यदि हि यावज्जीवविधिकृतां दीक्षाप्रतिषेधगतो विशेषः । ४६१ कालीनहोमप्राप्तिमादाय प्रवृत्तेन 'यदीक्षितो जुहोति तन्न' इति नि- षेधेन तस्य विधीक्षेतरकालावच्छिन्नजीवन निमित्तत्व परतया स- कोचः क्रियेत, तदा दीक्षाकालीनहोमाकरणान्न प्रत्यवायः, तत्क- रणाद्वा न पापक्षय इत्येव सिध्येत्, नतु तत्करणाज्जोतिष्टोमवै. गुण्यम, उपजीव्यमाप्त्यर्थमवश्यालोचनीयविधिसोचनव निषेधस्य प्रयोजनवत्व लाभे प्रकरणेन क्रत्वङ्गत्वकल्पनानुदयात् । तथाच प्रकरणपाठवाधापत्तिः । अतो 'यो होमस्त दीक्षितो न कुर्याद्' इति केवलोत्पत्तिसिद्धहोमस्वरूपानुवादेन तर्जनरूपनिवृतेः समीहितसामान्यानुवन्धबोधकशास्त्रेण तविशेषाकाङ्क्षायां क्रतुवि- ध्येकवाक्पतां प्राप्य वर्जनस्यापूर्व हेतु बोधयता प्रतियोगिनस्तत्य- तिबन्धकत्वमापाद्यते, नतु विध्यन्तरसङ्कोचः, नतरां तद्धाधः । नचैवमकरणे प्रयवायभयान दीक्षितो होमान्निवर्तेतेति शक्यम् । हिंसागोचरसाङ्ख्योक्तन्यायेन ज्योतिष्टोमफलकामस्य प्रत्यवा- यमभ्युपगम्यापि निवृत्त्युपपत्तेः । महाभाष्यकारोक्त कूपखननन्या- येन वोत्पन्नस्यापि प्रत्यवायस्य प्रधानापूर्वेणैव नाशाभ्युपगमात् । ननु क्रत्वर्थहिंसाविधिना पुरुषार्थनिषेधस्येव क्रत्वर्थनिषेधेन पुरु- पार्थहोमविधेरपि सङ्कोच एव कुतो नाभ्युगम्यत इति चेत् , न । यतो निषेधस्य प्राप्त्यपेक्षायां रागप्राप्त्यापपन्नस्य स्वत एव शास्त्री. यहिंसायामप्रवृत्तिं बदामो नतु विधिना तत्सङ्कोचं ब्रूमः । इहापि यदि यावज्जीवविधिरकरणनिषेधबोधकः स्यात् , तेनैव न्यायेन शास्त्रीयप्रकरणं न विषयीकुर्यात् । करणविधिस्त्वयं कथमकारणस- शोचं गच्छेत, अतो यथैकस्मिन्पर्वपूवाढेऽनेककामस्यानककाम्ये- ष्टिसन्निपाते युगपदनुष्ठानासम्भवाद्यत्फले एवोत्कटकामस्ततोऽ- न्यत्र न प्रवर्तते इत्यतो नान्यशास्त्राणां विषयतः फलतो वा बाधो व्यवह्रियते, तथा ज्योतिष्टोमफलार्थी यदि नाग्निहोत्रे प्रवर्तते नैतावता यावज्जीवविधेः कथमपि बाधव्यवहार उचित इति कथं . + ४६२ भाट्टालङ्कारसहितमीमांसान्यायप्रकाशे- दिषु दानहोमादीनां शास्त्रप्राप्तावपि पुरुषार्थत्वेन प्राप्तत्वा- तु क्रत्वर्थत्वेन च प्रतिषेधात्तुल्यार्थत्वाभावेन विकल्पा- शास्त्रबाधनिमितविकल्पमसक्तिः । अमुनेवाशयेनोक्तम्-तुल्पा- र्थत्वाभावति । यो यावज्जीवविधेस्तात्पर्यविषयोऽकरणस्य प्रत्यवाय हेतुन्वं स नैव प्रतिषेधस्य विषयो निषेध्यत्वेनेत्या- शयः । विधेरनुवाद्यकोटिनिक्षेपाभावेन पर्युदासतुल्यत्वात्सौ. प्रव्यवहारोपपत्तिः । एतेन 'यच्छाद्धं तद्रात्रौ न कुर्वीत,' 'यो यज्ञस्तं मार्न कुर्वीत' इति केवलं श्राद्धं यज्ञं चानूय रात्रिमावर्ज नयोरङ्गत्वबोधकशास्त्राभ्यां विकल्पाप्रसक्तिव्याख्याता । रात्रिमा- षयोर्यज्ञानत्वमाप्त्यनपेक्षत्वमात्रेण तुल्यन्यायत्वोपपनेः । नन्वे. वमपि न प्रथम यज्ञे प्रवृज्याद' इत्यत्र तार्ती यसिद्धान्तो न सङ्गच्छते, तथाहि वाक्यपादे "मंख्यायुक्तं क्रतोः प्रकरणात्स्याद्" इत्यधिकर. णे 'न प्रथमयज्ञ प्रवृज्यात्, न द्वितीये तृतीये वा प्रज्याद्'इत्युदा: हृत्य चिन्तितम्-किं प्रथमयज्ञशब्देन ज्योतिष्टोममुद्दिश्य तदीय- सर्वप्रयोगेषु प्रवर्यो निषिध्यते, उत तदीयं प्रथमप्रयोगमुद्दिश्य तत्रैव स निषिध्यत इति । तत्र ‘य एतेनानिष्ट्वा' इति शास्त्रेण ज्योतिष्टोमे प्रथमयज्ञपदप्रवृत्तिनिमित्तागपात , तद्वाक्षशेषे च 'एष वाव प्रथमो यज्ञो यज्ञानां यज्ज्योतिष्टोमः' इति प्रथमयज्ञशब्दस्य ज्योतिष्टोम एव दृष्टप्रयोगत्वाद्, यज्ञशब्दस्य च प्रयोगे लक्षणापत्ते, प्रथमपत्तिवाचिनः प्रथमशब्दस्य यागगोचरलक्षणायास्तु पृष्ठश- ब्दस्य रथन्तरादिष्विव वेद दृष्टत्वेनादोषत्वात् , प्रकरणानुग्रहला भाच्च ज्योतिष्टोमे एव प्रवयनिषेधः । नन्वनारभ्य 'यत्प्रवृञ्जन्ति'- इति विहितं प्रवयं प्रकृत्य पठितनिषेधे कथं प्रकरणानुग्रहः । 'पुर- स्तादुपसदां प्राग्येण प्रचरन्ति इति शास्त्रेण यत्रोपसदस्तत्रायं स्या- दित्यवगतेस्तासां ज्योतिष्टोम एवोपदेशात् 'प्रकृतौ वाऽद्विरुक्तत्वाद्' इति न्यायेन ज्योतिष्टोमप्रकरणानुपविष्टे विधौ सति निषेधस्या- . प्रतिषेधगतो विशेषः 1 . पि तत्रानुप्रवेशात् । कोषीतकिब्राह्मण तत्प्रकरण एव प्रवर्षे सति विधनिषेधस्य च पाठाच । अत एवोपसदङ्गत्वशङ्काऽपि निर- स्ता । तस्माजोतिष्टोमस्य सर्वपयोगेषु निषेधप्रवृत्तिरित्याशय सिद्धान्तितम्-प्रथमशब्दस्याप्रवृत्तप्रवृत्तिवाचित्वात्तयोगनैव यागे प्रवृत्तेमुख्यतदनुरोधेन च जघन्ययज्ञशब्दे लक्षणौचित्यादसं- दिग्धप्रयोगवाचिद्वितीय तृतीयशब्दसाइचर्येण प्रथम यज्ञशब्दस्य प्र- योगवाचित्वावसायाच प्रथमप्रयोग एवं प्रवानिपेध इति । एवं सिद्धे सति 'अग्निष्टोमे प्रवृणक्ति' इति तैत्तिरीयाम्नातवाक्यस्य का गतिरिति शङ्का यामाहुः-द्वितीयादिप्रयोगेषु सामान्यशास्त्रेणैव प्रवर्यप्राप्तः प्रथमप्रयोगविषयमेवैतत् , तत्र न तावदस्य निरवकाश स्वान्निधस्य विकृतिपथमपयोगविषयत्वम् । अस्यापि अग्निष्टोमसं- स्थाविकृतिष्वतिदेशप्राप्तनिषेधबाधेन सावकाशत्वसम्भवात् । 'य- एतेन इति शास्त्रावगतपथमयजनस्य ज्योतिष्टोमादन्यत्र सम्भवाच्च । अयोध्येताग्निष्टोमसंस्थाप्रथमप्रयोगांवेषपतविधिवलादतिरामस्थप्र- थमप्रयोगविषयो निषधोऽस्तु । अस्ति हि तस्यापि विधिः । तस्मात्तु प्रथमं यज्ञोऽतिरात्रेण यजेत'इतीति चेत , न । निषेधस्य प्रकृतिप्रथमप्र- योगद्वयविषयत्वे सति विधेश्च प्रकृतिविकृत्यग्निष्टोपसाधारण्ये सति विधिप्रावल्याश्रयणेन निषेयस्यैव सङ्कोचात्मकवाधाश्रयणे नियाम- काभावात् । तस्मादग्निष्टोमप्रथमप्रयोगे 'न प्रथमप्रयोगे','न प्रथमयज्ञे' इति निषेधाद् ‘अग्निष्टोमे प्रवृणक्ति'इतिप्रतिप्रसवाद्विकल्पः । अतिरात्रे तु निषेधपतेरनग्निष्टोमत्वेन च पनिप्रसवाप्राप्तेनियमकरणम् । अथ 'यत्मवृञ्जन्ति'इत्यनारभ्योत्पन्नस्य प्रवर्यस्य 'अग्निष्टोमे प्रवृणक्ति इति विनियोगोऽस्तु, तस्य च 'नानुयाजेषु'इतिन्यायेन प्रथमयज्ञवर्जमिति पर्युदासादकरणमेववाग्निष्टोमप्रथमपयोगेऽपीति चेत् , न । कौषीत- किशाखाम्नातवचसा 'पुरस्तादुपसदाम्' इतिवचसा चोक्तन्यायेना. मिष्टोमसंस्थज्योतिष्टोमाख्यप्रकृत्यर्थत्वार स्वसिद्धरुक्तत्वात् । एतेन साप्तद- श्यन्यायेनानारभ्यवादोपसंहारार्थत्वमग्निष्टोपवाक्यस्य प्रत्युक्तम् । नच ४६४ भाट्टालङ्कारसहितमीमांसान्यायप्रकाशे- पर्युदासोऽपि सम्भवति । म ह्यग्निष्टोमवाक्य शेष' स्थाद्, अनारभ्यत्रा- दशेषो वा ?। नायः । पयुदासस्यामिष्टोमवावग शेषत्वे सत्यग्निष्टोमवा- क्यस्य पर्युदासप्रतिप्रसवत्वस्याप्यसम्भवेनोक्तरीत्यापसंहाराविनि- योगार्थत्वस्याप्य सम्भवेन च सागान्यप्रवृत्तानारभ्यवादानधिका- यस्यानर्थक्यापत्तेः । मपर्युदासैतल्लभ्य द्वितीयादिप्रयोगे प्रवा- नुष्ठानस्य सपयुदासेन तेनैवोपपत्तेः । न द्वितीयः । तदा ह्ययं प युदामोऽनारब्धवादस्य प्रकृतावेवोपदेशत्वे नावस्थितस्यातिरात्र दशमाद्यन्यायनोपकारपदार्थपृष्ठभावेन प्राप्तस्य शेपः स्यात् , उप देशत्वेनैवाग्निष्टोमानिरात्रसाधारणस्य वा, तत्त्वेनातिरात्रमात्रवि- षयस्य वा, तत्वेन प्रकृतिमात्रविषस्य वा ? । नाद्यः । 'प्रकृती वा- द्विरुक्तत्वादु'इति न्यायेन कौषीतकिमकरणपाठेन वा प्रकृतिनिवि. टस्य 'न प्रथमयज्ञे' इस स्य कथांचदपि तत्रैव प्रयोजन सम्भवे सत्यु. स्कर्षकल्पनायोगात् । एतेन निषेधविधया ऽप्यतिरात्रविषयत्वमस्य मत्युक्तम् । न द्वितीयः । पूर्वोक्तन्यायेन प्रकृतिप्रविष्टस्य 'यत्प्रवृञ्ज न्ति' इत्यस्यातिरात्रसाधारण्यं तदा स्याद् यदि संस्थाः समानवि- धाना भवेयुः । निरस्तं तु तासां समानविधानत्वं तृतीये । न तृती- यः। अतिरात्रावान्तरप्रकरणपाठाभावेऽतिरात्रविषयस्याशक्यवचन- स्वात् । न चतुर्थः । तथा सत्यनारभ्यवादपयुदासस्याग्निष्टोमपथमप्रयो- गमात्रविषयत्वाद् 'निटोपे प्रवृणक्ति'इनि प्रतिप्रसवोऽपि तन्मात्रवि- पयः स्यात् । तत्र पर्युदासवशान्नित्यमकरणमुच्येत प्रतिपसको व्यर्थः स्यात् । प्रतिप्रसवबलेन नित्यकरणे वा पर्युदासवैयर्यमिति पुनरु- भयानुरोधेन विकल्पापत्तेः किं पयुदासेन । यथाहुः-यस्मादिक ल्पाद्विभ्यद्भिः पर्युदास आश्रितः, स तस्मिन्सत्ययापन्न इति वरं शब्दस्वरसलभ्यः प्रतिषेध एवाश्रित इति । अतोऽग्निष्टोमप्रथमप्रयोगे निषेधप्रतिप्रसवाभ्यां विकल्पेऽपि अतिरात्रेऽग्निष्टोम सस्थानिमित्त- प्रतिप्रसवानतिदशान्नित्यमकरणमिति । एवममिष्टोमप्रथममयोग- गतं वैकल्पिककरणं 'कामं तु योऽनूचानः श्रोत्रियः स्यात् तस्य + निषेधगतो विशेषः। ४६५ . प्रज्याद्' इति वचनादनूचानश्रोत्रियविषयम्, अन्येषां नित्यगक- रणमिति वार्तिककारीयः पन्थाः । अत्र न्यायसुधाकार:-'न प्रथम यज्ञे' इत्यस्य प्रतिषेधत्वेन 'अनुयाजेपु' इति न्यायेन सामान्य प्रवृत्तस्यापि प्रापकविधेः- निषेधेन समबलत्वात् प्रतिप्रसवं विनैवाग्निष्टोमे विकल्पसिद्धेः प्रतिप्रसवानर्थक्यम् , अतिरात्रेऽपि प्रतिषेधमात्रमहिम्ना वि- कल्पमसक्तिश्च । अतः पर्युदास एवायमनारभ्यवादशेषः । पर्युदा- सेन तेन द्वितीयादिप्रयोगगतकर्तव्यतामात्रमापणादग्निष्टोमवाक्या- त्पथमपयोगे नित्यकर्त्तव्यतापत्तिः । अन्यत्र पर्यदासस्याकतव्यता:- पापकत्वेऽपि प्रतिप्रसवानर्थक्यभये नेहैव पर्युदासस्याकर्तव्यताप्रा- पकत्वाश्रयणात् । अत एव पर्युदासेऽपि प्रतिषेधोक्तिः वार्तिकका- रीया सङ्गच्छते । अतोऽग्निष्टोमप्रथममयोगे पर्युदासपतिप्रसवसाम- थ्र्याद्विकल्पः । सो ऽप्यनूचानश्रोत्रियविषयः, अन्येषां तत्र, सर्वेषा- मतिरात्रसंस्थप्रथमप्रयोगे च नित्यमकरणमित्याह । ननु पर्युदासस्य प्रतिषेधवदकर्तव्यतोक्त्यर्थत्वे कथं तेना. तिरात्रऽपि विकल्पपरिहारः, प्रतिप्रसवस्यानतिदेशेऽपि तेनाकत्त- व्यतायां गृहीततात्पर्यकस्य पर्युदासस्य नावमिकैकधाशब्दगो- चरन्यायेन विकृतौ विपरीततात्पर्यकत्वासम्भवादिति चेत् । किं नालोचितो न्यायमुधाग्रन्थः-नशब्दस्याकर्त्त- व्यत्वोक्तो तात्पर्याभावेऽपि नशब्दसामोदकर्तव्यत्वप्रती- तेः प्रतिषेधोतिर्भाष्यकारादिभिराश्रिोति । अकर्तव्यताया- स्तात्पर्याविषयत्व कथं तत्पतीतिः पर्युदासादिति चेत्, 'इत्यश्वाभिधानीमादत्ते' इति शास्त्रागर्दभाभिधान्यां मन्त्रनिवृत्ति- प्रतीतिवदिति ब्रूमः । प्रापकशास्त्रप्रतिबन्धसङ्कोचकृतविशेषसत्त्वे- ऽपि तात्पर्याविषयीभूतनिवृत्तिप्रतीतेः शास्त्रफलत्वस्योभयत्र सा. म्यात् । नच शास्त्रे तादयतात्पर्ययोरभेदादतत्परस्य कथं तदर्थ- ८९ भाट्टाल वारनहितमीमांसान्यायप्रकाशे- •. स्वापरपर्यायं नत्फलत्वपक्षीति शङ्यम् । न्यायसुधाकृत्प्रक्रियामा तात्पर्यस्य तादातिरकात् । कथमन्यथा तसिद्ध्यधिकरणादौ तात्पर्याख्यवृत्तेः शाब्दत्वनियापकत्वं वदता तेनैवार्थिकमन्त्रनित्य- र्थत्वं रशनादानमन्त्रविधेः स्वीक्रियेत । ननु पर्युदासान्तरेऽपि अर्था- दकर्तव्यत्वप्रतीतिः सम्भव क्षेत्र । यतो नानु बाजेषु यजतिषु ये यजामहः कर्तव्य इत्युक्ते भवयर्थादीशी बुद्धिः-अनुयाजेषु येयजामहो न कर्त- व्य इति,अतोऽकर्तव्यतायां तात्पर्याभावे कथं पर्युदासान्तरवैलक्षण्यो- क्तियायसुधाकृतः सङ्गच्छत इति चेत् न । शास्त्रान्तरसङ्कोचार्थ पर्युदासान्तरेऽकर्तव्यताप्रतीतिरानुपगिकी, प्रकृतपर्युदासे तु फल- मिति वैलक्षण्योपपत्तेः । नच शास्त्रप्राप्तस्याप्यार्थिकनिवृत्तिप्रतीति- विकल्पमापादयति, गर्दभाभिधान्यां मन्त्राविकल्पापत्तेः । अत उप- चारवृत्या प्रतिषेधत्वेन व्यवहियमाणं पर्युदासमाश्रित्यैव सम्भवति सिद्धान्त इति न्यायसुधानुसारिणां पन्थाः । मिश्रास्तु प्रतिषेधाद्विकल्पप्रमाक्तिमनुपन्यस्यैव प्रतिषेधपति- प्रसवाभ्यां विकल्पं सोऽप्यनूचानवापार्थोदाहुतायवस्थितविषयो ऽनूचानस्य नित्यं करणपन्येषामकरणमित्याहुः । कथमेतदुपपद्यत इति चेत् , शृणु-यथा द्वादशाहाङ्गत्वेनावग- ताया एकादशिन्या अङ्गत्वेन प्रायणीयोदयनीययोः 'ऐकादशिना. नाल भेरन्' इति वाक्येन प्रायणीयोदयनीयदेश एव विधीयते । अत एव विवक्षितसाहित्य सत्याभपत्र विभज्यैकादशिनानामनुष्ठानमि- स्युक्तं दशमे । तथा 'न प्रथमयज्ञे प्रवृज्याद'इत्यत्र ननभावे ताव- ज्ज्योतिष्टोमाङ्गत्वेन प्राप्तस्य प्रवग्यस्य प्रथममयोगो देशवेन विधीयते यच्च नञभावे विधेयतया प्रतीयते तस्यैव नवति निषेध्यत्वमु. चितमिति पूर्वोक्तन्यायेन देशनिषेध एवायम् , न तु प्रयनि- पेधः । तथाच शास्त्रमाप्तस्य निषेधाभावान्न विकल्पमसक्तिः। अमुनवाशयेनाह भवदेवः-'यदा प्रथमैकप्रयोगविषयः प्र. .. निषेधगतो विशेषः। तिषेधस्तदा तद्गत सामान्यविधिबाधेनैव निषेधाद् व्यवस्थित- विषय एव विकल्पः-प्रथमप्रयोगेऽननुष्टानं द्वितीयादावनुष्ठान मिति निषेधपतिपसवाभ्यां तु विकल्पप्रसक्तिर्वाच्या । अनूचानवाक्योपसंहताग्निष्टोमवाक्पस्य बनूचानाख्यविशेषनिष्ठ- त्वात्तेन सङ्कोचं गमिता विकल्पप्रसक्तिः सामान्यनिषेधो. ऽननूचानविषयत्वेनावतिष्ठते इति । विकल्पस्यानूचानविषयत्वो- क्तिवार्तिककारीया तु नात्र व्यारूपयेति मिश्रानुसारिणां पन्थाः । सर्वेऽप्येते पन्थानः सिद्धान्तसंरक्षणाय प्रवृत्ता न तु बुद्धिमता स्वीकर्तमुचिताः । तथाहि-मिद्धोडापे निषेधो विकल्पापादकत्वेन 'नानुयाजेषु'इत्यादौ यर्न स्वीक्रियते नैः ‘आग्निष्टोमे प्रवृणक्ति' इत्य- स्य विकल्पापादकं प्रतिप्रसवत्वं किमित्याश्रीयत इत्याश्चर्यम् । तर्हि किमेतत् करोतीति चेत । अनूचानवाक्पादनूचानकर्तृकत्वेन प्राप्त प्रवर्यस्याग्निष्टोमनिमित्तत्व बोधयतु, अनू नानवाक्यं तु 'यत्पन्न न्ति' इति सामान्यविवेः 'न प्रथमयज्ञे इत्यनेन द्वितीयादिप्रयोगविष. यता नीतस्यानूचानविषयतापापकं भवतु, सर्वशास्त्राणां परस्पराना- लोचनेनोत्पत्तिशास्त्रालाच नयैव प्रवृत्यौचित्यात् । अनिष्टोमवाक्ये च निमित्तसम्बन्धप्रतिप्रसवोभयापेक्षया निमित्तसम्बन्धमात्रबो. धने लाघवात । अनूचानवाक्यादननूचानकर्तृकक्रतौ क्लृप्तसम्ब- न्धायाः प्रवयनिवृत्तेरनूचानक कनिमित्तरहितपयोगेऽपि प्रापणेन लाघवाञ्च अधिकारिव्यावर्तनस्वभावनिमिससमर्पणस्य च शा. ब्दाधिकारिमाप्तिमपेक्ष्य प्रवृत्त्यौचित्यात् । एतेन यत्कैश्चिन्निषेधस्य विकल्पप्रसञ्जकत्वं स्वीकृत्य सिद्धा- न्तसंरक्षणायोक्तं 'अग्निष्टोमे प्रवृणक्ति'इति वचनं प्रथमप्रयोगे वैक- ल्पिकत्वेनाव गतस्य प्रवर्यस्यातिरात्रपथमप्रयोगात् परिसंख्यार्थम् । द्वितीयादिप्रयोगेऽत्यन्ताप्राप्तनिवृत्तिमापणात्प्राप्तनिवृत्ति के प्रथमप्रयो- गे निवृत्तिनियमने नियमविधिवल्लाघवात् । सामान्यप्रवृत्त्याऽपि विधेर्हरण्यगभर्मन्त्रविधिगोचरदाशमिकन्यायेन लाघववशेन वि. ४६८ भाट्टालङ्कारसहितमीमांसान्यायप्रकाशे- शेषविषयत्व सम्भवात् । नचेयं पारसंख्या विदोषा, रशनामन्त्र- विधिना लैङ्गिकश्रुतिकल्पनाया इवानेनापि विधिनाऽतिरात्र- प्रथम प्रयोगे यन्प्रवृञ्जन्ति' इत्यस्यातिदेशकल्पना प्रतिवन्यादिति तन्नि: रस्तम् । उक्तरी या द्वितीयादिप्रयोगे लाघवसामान्यात् । 'न होतारं वृणीत' इनिवत्पर्युदासेन शक्यपरिहारस्य विकल्पस्य विना कार- णमभ्युपगमायोगाच । सर्वप्रयोगसर्वपदार्थसाधारणातिदेशस्य प्रथम प्रयोगगतपवय॑मात्र बाधकशास्त्रंण प्रतिवन्धायोगाच । सङ्कोचना- थप्राप्तबाधव्यवहारे विशेषशास्त्रादिना सामान्य शास्त्रबाधस्याप्य- प्राप्तवाधित्वापत्तेः । अतः पूर्वोक्तन्यायद्वैविध्येन पर्युदासं निपेचं वा स्वीकृत्य प्रथमप्रयोगमात्रे नित्यं प्रवर्याकरणमेनोचितं स्वीकर्नु द्वितीयादिप्रयोगे त्वग्निष्टोमसंस्थेऽनूचानम्य चिन्त्यं करणम् । अननूचानस्य तत्रेतर संस्थाद्वितीयादिप्रयोगे च मर्वेषां नियमकरण- मिनि व्यवस्था स्वीकार्येति चेत् । द्वितीयादिप्रयोगे विकल्पप्राप्त्य- भावेनैच्छिकविकल्पवाचिनः काममित्यस्यानुवादत्वासम्भवात् । दृश्यते हि 'कामं यस्मै कामयेतां तस्मै दद्याताम्'इत्यापस्तम्बादिवाक्यं व्याचक्षाणानां धूप्रिभृतीनां काममित्यव्ययवलादेव विकल्पोक्तिः । नचानूचान वाक्ये विकल्पो विधीयत इति युक्तम् । प्राप्तप्रवर्गाऽनूचान- सम्बन्धस्य विकल्पस्य च विधाने वाक्यभेदात् । नचानूचानकर्तृ कावग्यानुवादेनेह विकल्पो विधीयतामिति शङ्यम् । विशिष्टानुवादे वाक्यभेदात् । अत एवाग्निष्टोमवाक्यं यद्यप्यनूचानवाक्योत्तरं प्रव- र्तने, तथाऽप्यनूचानवाक्ये विकल्पानुवादनिहाय 'न प्रथमयज्ञे' इन्यस्य विकल्पापादकमेव प्रतिषेधत्व स्वीकृत्य तत्सिद्धवैकल्पिक करणानुवादनानूचानसम्बन्धविधिपरमनूचानवाक्यं स्वीकार्यम् । यच्च प्रथमप्रयोगेऽनूचानकर्तृकं वैकल्पिक करणं शब्दादुपस्थितं तस्या- मिष्टोमनिमित्तत्वममिष्टोमवाक्येन यथावार्तिकं सिद्धान्त्यभिमतानुष्ठानसिद्धिः-न अग्निष्टोमप्रथमप्रयोगे,अनूचानस्य वैकसिकं करणम्, तवान्येषामतिरात्रप्रथमपयोगे सर्वेषां नित्यम- बोध्यत इति शाब्दभावनानिरूपणम् । प्रसक्तावपि न तेषामनर्थहेतुत्वम्, रागप्राप्त्यभावान् । रागतः प्राप्तस्यापि क्रत्वर्थत्वेन प्रतिषेधे तदनुष्टानात तोवैगुण्येनानर्थोत्पत्तिः ! यथा स्वस्त्र्युपगमनादिप्र- तिषेधे, रागतः प्राप्तस्य पुरुषार्थत्वेन प्रतिषधे निषिद्ध्यमा- नस्यानर्थहेतुत्वमिति दिक् । तत्सिद्धं निषेधानां पुरुषार्थानुबन्धित्वम् । एवं सर्वस्यापि वेदस्य पुरुषार्थानुवन्धित्वम् । प्रकृतम- नुसरामः। तदेवं यथा विध्यादीनामध्ययनविध्युपात्तानां नानर्थक्यमेवमर्थवादानामपि तदुपात्तत्वेनानर्थक्यानुप- पत्तेः स्वार्थप्रतिपादने च प्रयोजनाभावाल्लक्षणया प्रयो- जनवदर्थपर्यवसानं वक्तव्यम् । ते चार्थवादाः द्विविधाः विधिशेषा निषेधशषाश्च । 'तत्र वायव्यं खेतमालमेन'इ- त्यादिविधिशेषाणां वायुबै क्षेपिष्ठा देवता'इत्यादीनामर्थ- वादानां विधेयार्थस्तावकतयाऽर्थवत्त्वम्। 'बर्हिषि रजतं न देयम्' इत्यादिनिषेधशेषाणां सोऽरोदीद्' इत्यादीनामर्थ- वादानां तु निषेध्यनिन्दकतयेति । अतश्च लक्षणया प्राशस्त्यमर्थवादैर्वाध्यते । तच्च प्राशस्त्यज्ञानं शब्द- भावनायामितिकर्तव्यतात्वेन सम्बध्यते. तामिद्धं वक्ष्य- माणार्थभावनाभाव्यिका लिङगदिज्ञानकरणिका प्राश- स्त्यज्ञानतिकर्त्तव्यताका शाब्दी भावना लिङ्त्वांभाट्टालङ्कारसहितमीमांसान्यायप्रकाशे- शनोच्यते इति । ननु केयं शाब्दी भावना । उच्यते । पुरुषप्रवृत्त्य- नुकूलो व्यापारविशेषः । स एव विध्यर्थः । लिङमदिन- वणे 'अयं मां प्रवर्तयति इति नियमेन प्रतीतः। यत्त- इष्टसाधनत्वं विध्यर्थस्तन्न । तथा सति इष्टसाधनमिति शब्दस्य विधिशब्दः पर्यायः स्यात् । न च पर्यायत्वं युज्यते । सन्ध्योपासनं ते इष्टसाधनं तस्मात त्वं कुर्वि- ति सहप्रयोगात्, पर्यायाणां च सहप्रयोगाभावात् । अतश्च व्यापारविशेष एव विध्यर्थः । स च लोके पुरुष- 4 करणमिति । या तु वार्तिके ऽनूचानवाक्योदाहरणानन्तरमपि अग्निष्टोम- वाक्यस्य विकल्पकारित्वप्रतिप्रसवत्वोक्तिः, सा पूर्वाभ्युपगतयोस्त- योर्वाक्यानपेक्षणत्वेनेति बोध्यम् । एतेन श्रीकरोपन्यस्तपर्युदासनिराकरणाय 'न प्रथमय ज्ञे' इति निषेधस्यैव नैमित्तिकनिषेधत्वेन विकल्पानापादकत्वोक्तिन यविवे- कस्था निरस्ता । उक्तरीत्या विकल्पापादकनिषेधस्यैव शास्त्रानुम. तत्वादित्यनवद्यम् । अतश्चेति तच्चेति चौपाशस्त्यं प्राशस्त्यज्ञानमित्यनन्तरौ शेयौ अ- प्राशस्त्यस्य तज्ज्ञानस्य च संग्रहाय स्वर्गादिकर्मकभावनासमभिव्या. हारलभ्यस्य यागादिगतस्य सर्गादीष्टसाधनत्वस्य घटादिवल्लोकग- म्यस्य च कार्यत्वस्यान्य लभ्यत्वान्न विध्यर्थत्वमुचितम् । उचितं तु प्रवर्त्तनाया अताइक्वात्पूर्वोक्तनयाञ्चेत्याशयादाह स एवेति । दूषि- तमपि दोषान्तराभिधानायानुवदति-यत्त्विति । न्यायसुधाकृन्मतं मपञ्चयितुं स्मारयति सचेति । यद्धर्मावच्छिन्ने यस्य शब्दस्य था. -- शाब्दभावनानिरूपणम् । निष्ठो ऽभिप्रायविशेषः । वेदे तु पुरुषाभावाच्छन्दनिष्ठ एव प्रेरणापरपर्याय इत्युक्तम् । ननु लोके शब्दनिष्ठे प्रेरणापरपयायव्यापारे श- ब्दप्रयोगाभावेन शक्तिमहाभावात्कयं तस्य विधिशब्दा- प्रतिपत्तिरिति चेत, सत्यमेतत् । तथापि बालस्तावत्स्त- नदानादौ स्वकृतरोदनादिजनितमालप्रवृत्तेः स्वाभिप्रा- यरूपप्रवर्तनाज्ञानजन्यत्वावधारणात्सविधिकप्रयोजकवा- क्यश्रवणसमनन्तरभाविनी प्रयोज्यवृद्धप्रवृत्तिमुपलभ्य तत्कारणत्वेन तस्य प्रवर्त्तनाज्ञानमनुमिमीते । यद्यपि भोजनादौं स्वप्रवृत्तेः समीहितसाधनताज्ञानपूर्वकत्वा- वधारणात्प्रयोज्यवृद्धप्रवृत्तेरपि तत्पूर्वकत्वाध्यवसानं यु- क्तम् , तथाऽप्यन्यप्रेरितप्रवृत्तौ प्रवर्त्तनाज्ञानजन्यत्व- स्योक्तमात्रप्रवृत्तौ दर्शनेन प्रयोज्यवृद्धप्रवृत्तेरप्यन्यप्रेरि. तप्रवृत्तित्वात्तत्कारणत्वेन प्रवर्त्तनाज्ञानस्यैवाध्यवसा- नम् । तच्च प्रवर्त्तनाज्ञानमन्वयव्यतिरेकाभ्यां प्रयो- जकवाक्यजन्यमित्यवधारयति । तत्र चावापोदापाभ्यां प्रवर्त्तनायां विधिशक्तिमवधारयति । प्रवृत्त्यनुकूलव्या- क्तिग्रहो जातः स तद्धर्मप्रकारकबोधे तेन शब्देन जनिते सति तद्धर्या- श्रयप्रसिद्धव्यक्तीनां विशेष्यत्वानुपपत्ती सत्यामप्रसिद्धव्यक्तिमा. क्षिप्यैव बोधः पर्यवस्यतीत्यपूर्वात्मक कार्यविध्यर्थवादिमते लोके च प्रसिद न्याय च प्रेरणाविध्यर्थमते योजयति-तथापीत्यादिना ४७२ भाट्टालङ्कारसहितामांसान्यायप्रकाशे- पारः प्रवर्त्तना । स च व्यापारः प्रैषादिरूपो विविध इति प्रत्येक व्यभिचारित्वादिधिशब्दवाच्यत्वानुपपत्तेः प्रवर्त्तनासामान्यमेव विधिशब्दवाच्यमिति कल्पयति । एवं च विधिश्रवण प्रैषादिरूपस्य वक्त्रभिप्रायस्य प्रवर्त्तनात्वेनैव रूपेण प्रतीतिर्न विशेषतया, तथैव शक्तिग्रहात । विशेषरूपेण तु प्रतीतिर्लक्षणयैव । एवं च वैदिकलिङादिश्रवणे ऽपि प्रवर्तनासामान्यमेव प्रतीयते । तत्र कोऽसौ व्यापार इत्यपेक्षायां प्रैषादिरूपस्य वक्त्रभिप्रायस्यापौरुषेये वेदे ऽनुपपत्तेः शब्दनिष्ठ ए- व प्रेरणापरपर्यायः कश्चिद् व्यापार इति कल्प्यते । अतश्च शब्दनिष्ठ एव प्रेरणापरपर्यायो व्यापारः शा- ब्दी भावना । सैव च प्रवर्तनात्वेन रूपेण विध्यर्थ- इति । अयमेव चार्थः-'अभिधाभावनामाहुरन्यामेव लिङादयः इतिवार्तिकस्य अभिधीयते अनयति व्युत्प- च्या ऽभिधाशब्देन शब्द उच्यते, तद्यापारात्मिका भावना लिङगदिवाच्यति केचिदाचार्या आहुः । अन्ये वाहुः । सत्यं प्रवर्तनासामान्यं विध्यर्थः तत्रैव वार्तिकं योजयति-अयमेवचेति । मिश्रमतमाह-अन्ये- त्विति । तस्यापीसनन्तरं ज्ञातस्येति शेषः । यत्तु प्रेरणाचादिभिरुच्यते ज्ञातेष्टसाधनत्वेऽपि न प्रवर्ततशाब्दभावनानिरूपणम् । तथैव शक्तिमहात् । प्रवृत्त्यनुकूलो व्यापारः प्रवर्तना । अपौरुषेये च वेदे प्रैषादेरसम्भवात्कश्चित्पुरुषप्रवृत्त्यनुकूलो व्यापारविशेषः कल्पनीयः । विधिशब्दाभिधेयप्रवर्त्तना- सामान्यस्य विशेषमन्तरेणापर्यवसानात् । 'तत्र को ऽसौ व्यापार इत्यपेक्षायां धात्वर्थावगतसमीहितसाधनत्वमेवेति कल्प्यते । तस्यापि प्रवृत्त्यनुकूलत्वात् । सर्वो हि समी- हितसाधनतां ज्ञात्वा प्रवर्तते । अन्यप्रेरितो यदीष्ट- साधनतां न जानाति तदा नैव प्रवर्तते । स्वतन्त्र- प्रेरणावादेऽपि तदाक्षिप्तसमीहितसाधनताज्ञानं स्वी- क्रियत एव । अन्यथा विधेः प्रवर्तकत्वानुपपत्तेः । अतश्नावश्यकत्वात्समीहितसाधनतैव प्रवर्तनात्वेन रूपे- ण विध्यर्थः । एवं च विधिशब्दस्यान्यनिष्ठव्यापारबो- धकत्वं लोकसिद्धं सिद्धं भवति । प्रेरणाज्ञानाच प्रवर्तत इति, तद्वैपरीत्यमपि संभवतीत्याशयेनाइ- अन्येति। आवश्यकत्वादिति । ज्ञातायाः समाहितसाधनतायाः प्रवत्तनात्वस्य परेणाप्यवश्यस्वीकार्यत्वादिति व्याख्येयम्, विशेष- रूपेणाक्षेपस्य स्वमते ऽप्यपरिहार्यत्वात् । एवंचेति । ननु प्रतिकू- लमेतत् । 'अयं मां प्रवर्तयति' इति यस्याः प्रतीतेः प्रसादेन प्रवर्तना- या वाच्यत्वसिद्धिः,तया यथा लोके प्रवर्तनायाः निष्ठत्वसिद्धिस्तथा तयैव वेदे तस्याः शब्दनिष्ठत्वसिद्धरिति चेत् न । लोके प्रवर्चना- याः शब्दनिष्ठत्वाभाचेऽपि एतच्छब्दो मां प्रवर्तयतीतिवत् वेदेऽपि शब्दनिष्ठत्वमन्तरेण तथा प्रतीत्युपपत्ते वैदिकालिज्बोधितत्वविशि- स्यैव यागादेः स्वर्गादीष्टसाधनताश्रयत्वेन लिङोऽप्याश्रयकोटिनि- . ४७४ भाट्टालङ्कारसहितमीमामान्यायप्रकाशे- किं च शब्दे एको व्यापारः स्पन्दाद्यतिरिक्तः कल्पनीयः, तस्य च स्वप्रवृत्तौ पगधीनप्रवृत्तौ वा का- रणत्वेनाक्लप्तस्य प्रवर्त्तनात्वेन रूपेण ज्ञातस्य प्रवृत्त्य- नुकूलत्वम्, शब्दस्य च परनिष्ठव्यापारज्ञापकत्वेन क्लुप्त- स्य स्वनिष्ठव्यापारबोधकत्वम् , विधेश्च प्रवर्तकत्वनि- हाथ धात्वर्थस्य समीहितसाधनत्वमिति कल्पनादर- क्षिप्ततया तदुपपत्तेश्च । नन्वेवमपि 'यागो मा प्रवर्त्त पति' इति व्यवहारः स्वादिष्टसाधनतारूपपवर्तनाया यागाश्रित वादित्याशयाह-किंचे- ति। परमिति। नैमित्तिकं दृष्ट्वा निमित्तानुसरणं कार्य नतु निमि- तमस्तीति नैमित्तिकापादनं निमिचान्तराभावादपि तदुपपत्तेरिति । विषया इन्द्रियाणि स्वस्मिन्प्रवर्तयन्तीतिवदिष्टसाधनत्वेनावगतो- यागः स्वस्मिन्पुरुषं प्रवर्त्तयतीति संभवत्येव व्यवहार इति च संभ- वत्परिहारैकदोपाभ्युपगमो नेकदोषाभ्युपगमायुक्त इत्याशयः । न न्वर्थप्रतीत्युभयो लिकादिगतो यो ऽभिधाख्या व्यापारः, असावपि समीहितसाधनत्ववदावश्यक एव, कथमस्यैव प्रवर्तनात्वेन लिवा- च्यत्वं न स्वीक्रियते, एवं च 'अभिधाभावनामाहुः' इति वार्तिक- मक्लेशेनानुमृतं भवेन् । अभिधाशब्दस्य प्रसिद्धार्थस्त्रीकरणात् । कोऽसौ व्यापार इति चेत् , शक्तिरिति केचित् । परे स्वाहुः-यमागन्तुकं धर्म प्राप्य कार्याय पर्याप्तो भवति स तव्यापारः । ज्ञातश्च शब्दोऽर्थप्रतीत्यै पर्याप्तः, अतो ज्ञानमेव ध्यापारः । नच ज्ञाने कर्मीभूतस्य शब्दस्य ज्ञानात्मिकायामभिधायाँ कथं कर्तृत्वेन करणत्वेन वा व्यवहार इति शङ्यम् । एकस्या अपि क्रियायास्तत्फलावच्छेदलब्धतत्तद्धात्वभिधयत्वायाः कर्तृकर्मादि- चैचित्र्यस्पैकत्रापि सम्भवात् । दृश्यते शुद्यमनादिक्रियायाः कर्म- 7 F: शाब्दभावनानिरूपणम् । ४७५ मावश्यकस्यैव समीहितसाधनत्वस्य स्वप्रवृत्तिहेतुत्वेन क्लप्तस्य प्रवर्त्तनात्वेन रूपेण विध्यर्थकल्पनम् , लाघवात, अन्यनिष्ठत्वाच । न च विधेः प्रवर्तकत्वनिर्वाहार्थ समीहि- णोऽपि परगावीभानारूयफलावच्छेदलब्धच्छिदेत्यभिधेयस्वाय तम्पा करणत्वम्, स्वानन्यविवक्षायां कर्तृत्वं च, तकस्यामपि ज्ञानक्रियायां शब्दप्रकाशार्थप्रतिपत्तिप्रवृत्तिभावनाख्यफलावच्छे. दन यगासंधं जानात्यभिदधानीति भावयतीतिलब्धतत्तद्धात्व- भिधयत्वायां शब्दार्थमवृत्तीनां कर्मत्वं शब्दस्यैव कर्मत्वकर्तृत्वक- रणत्वानि च नानुपपन्नानीनि। अतः कथं समीहितसाधनत्वस्यैव प्रवर्तनात्वन लिभिधेयत्वमिति शङ्का निराकर्तुं साधनस्व. स्यैवेति । भिन्नक्रम एवकारः । स्वेत्यस्य ज्ञाततयेत्यादिः । अस्तु वांऽशत्रयविशिष्टभावनामतिपादनमेव शब्दव्यापारः, प्रवर्त्तनात्वेन लिरः, उक्तो यमपि पक्षः पठाये शास्त्रदीपिकायां मिश्रः-यदि ज्ञातं सत् प्रतिदतुलेन कल तस्यैव प्रवर्तनात्वन रूपेण विधिज्ञा- प्यत्वकल्पनमुचितम् । अन्यथेच्छायाः साक्षात्मचिहेतुत्वेन क्लुप्ता- यास्तत्वेन तदभिधेयत्वस्य दुर्मिचारत्वात । तत्र प्रेरणा स्वत एवा- घटमा, शक्तिरूपाऽभिधातु स्वतःसिद्धाऽपि न प्रति हेतुत्वेन सिद्धा, शब्दज्ञानात्मिकाऽभिधा विशिष्टभावनाभिधानं वा प्रवृत्ति हेतुत्वेन सिद्धमपि न ज्ञातं सनथा । ५ त्विष्ट हेतुत्वं ज्ञातं सत् प्रवृत्तिहतुरि- साशयः । ननु यजोत्यादिपाऽऽनुपूर्वी ज्ञाता सती प्रतिहेतुत्वेन याता, कथं स्वगना मन तवन न वाच्या?। अत आह अन्यति । स्वनिष्ठप्रवर्तमानाभिधाने या ऽनुपपत्तिस्तच्छ्न्यत्वादित्यर्थः । 'न कल अं भक्षयद्'इत्यादौ याकर 'विध्य नुवादेन नञ् प्रतिषेधति' इति पचन व्यक्तिदर्शिमा, सा च प्रेरणाभिधाभावनाप्रतिपादनानुपूर्वी- णामन्यतमस्य स्वनिष्टस्य लिहा प्रवर्तनात्वेनाभिधाने नोपपद्यते । , 1 भाट्टालङ्कारसहितमीमांसान्यायप्रकाशे- नहि 'भक्षयेद्' इतिप्रय यगतमुक्तपकाराणामन्यतममपि प्रवर्तना- रूपमनुवदितुं योग्यम् , भ्रान्त्याऽपि प्राप्त्यभावात् । नहि निषेधान्त- गतः प्रत्ययः प्रवर्तक इति कस्य चिद्धप्रप्तम्भवः । क्लेशन तु तद्न्यो- पपादनमुन्नीवेत, यथोनीतं पुरस्तात् । शक्यते तु भक्षणगतेष्टपाध- नताया अनिष्टानवन्धित्वेनागृहीतायाः प्रवर्तनात्वभ्रमे सति लिङा तामन्ध निषेधोऽलेशेन बोधयितुम् यद् अन्नभोजनादाविव क- बञ्जभक्षणे ऽपीष्टहेतुत्वं प्रवर्तकत्वेन ज्ञातम्, तन्न तथा, कलञ्जभक्षण- प्राप्यष्टस्यानिष्टानुबन्धित्वादिति । नचैवमनिष्टानुवन्धीष्टसाधनत्वस्य प्रवर्तकत्वाद्यजेतेत्यादिलिडाऽभिधानापत्तिः । पदार्थभूतेष्टसाधनता- गतस्य प्रवर्त्तनात्वान्यधर्मस्य लिङा प्रतीत्यसम्भवेन वाच्यत्वस्य दु. निस्यत्वात् । प्रवर्तनात्वसामर्थ्य लभ्यत्वेनायिलभ्यत्वाच्च । इष्टहेतुता- यास्तत्वनैव लिङ्वाच्यत्वे परमेतद्गौरवं स्यात् । नच हि प्रवर्तना- त्वं हेतुः, स चानिष्टाननुबन्धित्व विशिष्टायामेव तस्यां विद्यते(१)। अनिष्टाननुवन्धीष्टहेतुत्वनिर्णयेनैव हि श्वर्तमाना दृश्यन्ते प्रेक्षाव- न्तः । विशिष्टाया एव वाच्यत्वे निषेध्यत्वोपपत्तेश्च । अन्यथाऽनिष्टा. नुबन्धिताया अशब्दार्थत्वेन तृप्तिरूपेष्टहेतुतायाश्च प्रत्यक्षसिद्धत्वेन निषध्यत्वासम्भवात् । अतो यागगतेष्टहेतुताया एच प्रवर्तनात्वेनैव विध्यर्थत्वमिसाशयः। ननु यागगतं कृत्यहत्वमेव भवतु तदर्थः । शक्यते हिं तन् प्रेक्षावत्प्रवृत्तिहेतुत्वेन निरूपयितुम् । इष्ट हेतुत्वानिष्टाननुबन्धि स्वाभ्यां कृत्य ईत्वमेव हि निणीय प्रवर्तन्ते प्रेक्षावन्तः । सम्भवति च कृत्यहत्वमनूच निषेधः । तत इष्टा हेतुत्वस्यानिष्टहेतुत्वस्य वाऽप- निपत्तिश्च । यथा 'पुत्रकामः सौर्य न कुर्वीत'. इत्यादौ कर्तव्यता- वचनो भावनायां पुरुषं प्रवर्तयतीत्यादिराकरग्रन्यश्चैवमनुमृतो भवतीत्याशङ्का निराकर्तुं हेत्वन्तरसमुच्चयाभिधायी चः । इदं तव कृत्यईमतः कुरु, यद्यपि न कृसह तथाऽपि कुर्वित्यादिप्रयोगोपपत्ते- (१) विधत्तइति पाठः।

शाब्दभावनानिरूपणम् ४७७ तसाधनत्वकल्पनात्प्रेरणानभिधाने च विधेःप्रवर्तकत्वा- भावाद्धात्वर्थस्य समीहितसाधनत्वकल्पकमेव नास्तीति वाच्यम् । प्रवत्तनाभिधाननैवतन्मतेऽपि विधेः प्रवर्तकत्वा- दिन्या हितस्य प्रवर्तनासामान्यस्य विशेषमन्तरेणापर्यव- मानात्समाहितसाधनत्वाक्षेपकत्वात । न चेष्टसाधनत्वस्य सिता न ह्या प्रयोगो भवति 'तव कृत्यहमतः कृत्यहम् इति, नवा 'नै- तत् कृत्याईमनः कृत्य ईम'इति । सम्भवति तु सर्वो ऽपीदृशः प्रयोगः प्रवन नावनेष्टहे तताया लिवाच्यच इत्याशयः । ननु प्रवर्त्तनाया- मध्ययनविधिप्ररिता लिङगदयः प्रवर्तकता प्रतिपद्यन्ते, तेषां प्रवर्त- कत्वमहिम्ना च कर्मण इटहेतुनासिद्भिरित्याकररीतिः । नच लिका- घव्यापारस्य प्रवर्तनात्वे प्रवर्तनायां लिहादयः प्रेरयितुं शक्याः । 'स्वच्यापारे सर्वो नियुज्यते' इति न्यायात् । अतस्तेषां प्रवर्तकत्वा- सिद्धी कर्मण इष्टहेतुत्वमपि न सिध्येदित्याशङ्मयाह-नचेति । यथा- व्यापारेऽपि गोदाहने पञ्चमवादी पुंच्यापारभूतपणयनोपनयना- दिव्यापाराविशिष्ट पुरुषः प्रवर्यते तथाऽव्यापारभूतायापपीष्ट- हेतुतात्मकमवर्तनायामभिधानात्मकशब्दव्यापाराविष्टायां सम्भव- त्व शब्दप प्रवयत्वव्यबहारः । नच यागभाननायाः पुन्नि- पायन्वय प्रेरणात्मभावनाया अपि शब्दनिष्पाद्यत्वमस्ति येना- न्यानपंक्षनया शब्दप्रवृत्तिविषयभावं गच्छेत् । अतः प्रेरणामते ऽपी- त्यमेव समायमिन्याशयेनाह-विध्यभिहितस्येति । नन्धिष्टह तुतायाः प्रवर्तनात्वे लिङर्थत्वे कथपिष्टहे तुतालि. उन्मादिनं प्रत्युपन्यस्तदोषानापत्तिः ?, कथं चाशब्दानिष्ठायाः शम्दभावनातव्यपदेशः, का चाभिधाभावनामाहुरिति वार्तिकस्य गनिमिति, शङ्काः क्रमेण निरस्यति-नत्यादिना। नन्वेवमपि नैप प्रयोगस्तवापपद्यते । 'यद्यपि तवैतम्भेष्टसाधनं तथाऽपि त्वङ्कुरु' ४७८ भाट्टालङ्कारसहितमीमांसान्यायप्रकाशे- विध्यर्यत्वे 'सन्ध्योपासनं ते इष्टसाधनं तत त्वं कुरु'इति सहप्रयोगानुपपत्तिरिति वाच्यम् । इष्टसाधनत्वस्य विशे- परूपेण विधिनाऽनभिवानात् । प्रवर्तनात्वेन रूपेणा- भिधानात । सामान्यशब्दस्य च विशेषशध्देन दृष्टः सह- प्रयोगः-पाञ्चालराजा द्रुपद इत्यादौ । तस्मात्समीहि- तसाधन तैव प्रर्वत्तनात्वेन रूपेण विध्यर्थः । सैष च तेन रूपेण शब्देनैवाभिधीयत इति शाब्दी भावना। उक्तवार्तिकस्यापि अयमेवाभिप्रायः । अभिधीयते सा ऽभिधा समाहितसाधनता सैव प्रवर्त्तनात्वेनाभिहि- ता पुरुषप्रवृत्तिं भावयतीति भावना, तां लिङादय आ- हुरिति । यथाऽऽहुः- पुंसां नेष्टाभ्युपायत्वाक्रियास्वन्यः प्रवर्तकः । प्रवृत्तिहेतुं धर्म च प्रवदन्ति प्रवर्तनाम् ॥ इति । तत्सिद्धं यजेतेत्यत्र लित्वांशेन शाब्दी भा- वनोच्यते । आख्यातांशेनार्थी भावनोच्यते इति । इति स्वरूपतो निषिद्धस्वरूपान्तरेणापि प्रतिपादनासम्भवात् । नहि घटो नास्तीत्यपमितप्रतिषेधस्य घटस्य द्रव्यमस्तीति द्रव्यत्वा- कारेण सत्त्वमा सम्भवतीति चेत् न । परावगतेष्टाविशेषसाधनत्व. प्रतिषधेऽपि दृष्टान्तरसाधनत्वस्य प्रवर्तनात्वेन प्रतिपादन सम्भवात् । यद्यपि तव नेष्टसाधनं तधाऽपीष्टसाधनमिति प्रयोगस्य सर्वधाऽप्यु- पहसनीयत्वात् । उक्तार्थे मण्डनसम्मतिमाह-यथेति । अभावा- दिखनन्तरं प्रकृत्यर्थभास्यभावनायामभेदान्वयापत्तेः, करणत्वा. ४७१ आर्थभावनास्वरूपम् । ननु केयमार्थी भावना ? । कर्तव्यापार इति चेन्न । यागादेरपि तद्यापारत्वेन भावनात्वापत्तः । तस्य प्रकृत्यर्थत्वेन प्रत्ययार्थत्वाभावादिति चेत् । अत्राहुः सत्यं न यागो भावना, किन्तु स्वर्गेच्छाजनितो याग- विषयो यः प्रयत्नः स भावना । स एव चाख्यातांशे- नोच्यते । यजेतेत्याख्यातश्रवणे यागेन यजेतेति धन्वयानापत्ते श्चेति शेषः । अतो यागत्वेन प्रकृत्यर्थ स्पापि भाव- नात्वेन प्रत्ययार्थत्वे किं बाधकमिति शङ्कानिरासः । न्यायसुधाकृन्मतमाह अत्रेति । 'प्रयत्नो भावना' इत्येव व. क्तव्ये प्रकृतोदाहरणे फलस्य भाव्यनिष्ठत पा भावनात्वमुपपादयितुं स्वर्गेच्छाजनितत्वमुक्तम् । यागस्य भावनायां कर्मत्वकरणत्वे उपपा- दायितुं यागाविषयत्वपतीतेश्च यथा कर्मत्वकरणत्वपर्यवसानं तथोक्त- मधस्तात् । स इति । यत्नत्वविशिष्टपरामर्शः । यत्नत्वविशिष्ट एवा- ख्यातवाच्यो यत्नत्वमेव तस्य शक्यतावच्छेदके, न व्यापारत्वम्, जातित्वेन यत्नत्वस्यैव लघुभूतत्वादिति सूचनार्थ एवकारः । 'पाके यनवान वा इतिसंशयनिवृत्तिस्तावत्पचतीतिश्रवणाज्जायते । नच सा यत्ननिश्चयं विना सम्भवतीत्याख्यातेन यजनिश्च यस्यावठयं वाच्य- स्वात् , पचति पाकयत्नवानितिविवरणदर्शनाचति हेत्वन्तरसमुच्चया- र्थश्चः । नच यत्नाविनाभूतपाकेन यत्नानुमानात्तन्निश्चयोपपत्तिरिति शवयम् चैत्रः पचतीत्यादावशाब्दयत्नस्य लडाद्यर्थवर्तमानत्वाद्य- न्वयित्वेन चैत्रादिवृत्तित्वेन च प्रतीत्यभावापत्तेः । जानातीत्यादी हि पर्तमानत्वाद्यन्वयो धात्वर्थे दृष्टः, यजतीत्यादौ चाख्यातार्थव्या- पारे । नत्वनुमेयेऽर्थे कुत्रापि सोऽनुभूतः । नच चैत्रवृत्तित्ववर्तमान- त्वाभ्यां विदोषितेन पाकानुकूलव्यापारेणैव तदुभयविशेषिततत्तदनु४८० भाट्टालङ्कारसहितमीमांसान्यायप्रकाशे- प्रतीतेर्जायमानत्वात् । यश्च प्रयत्नपूर्वकं गमनादि करोति तस्मिन्देवदत्ता गमनं करोतीति करोतिप्रयोगदर्शनात, वातादिना स्पन्दमाने तु नायं करोति, किं तु बातादिना 2 - कूल यनानुमानमित्याप साम्प्रतम् । तद्वृत्तिवर्तमानतादृशव्यापार- स्याप्यन्यदीय यत्नादपि जन्मसम्भवेन हतोपभिचारात । नचैताहश- स्थले लक्षणया यत्नस्य शाब्दत्वम् । वरा हि नतो रथो गच्छनीत्यादौ व्यापारलक्षणाऽभ्युपगता । प्रथमतः स्वीकार्ये शक्यतावच्छेदक एव लाघरम्यानुसरणीयवानपश्चात्स्वीकार्ये लक्ष्यतावच्छेदके गौरवस्य फलमुखत्वे नादोषत्वात् । जायमानत्वादिति सिद्धवनिर्दशन ता- शप्रतीतिजन्मन आकरसिद्धतां दर्शयति । उक्तं ह्याख्यातार्थप्रदर्शनाव- सरे भावार्थाधिकरणे भाष्यकना-'तथा यजले तथा किश्चिद्भवति' इति । गुणकामाधिकरणेऽपि 'जुहुयादिति शब्दस्यैतत्सामर्थ्य यो- मविशिष्टप्रयत्नमाद' इति । यद्वा तादशानिर्देशेन यजतेत्यत्र तस्या अव- श्यस्वीकार्यतां दर्शयति । चेतनव्यापारभूतयनाभिधाने हि विषेश्चे- तनप्रवर्तकन्य नियमः सङ्गच्छते, कथमन्वया काष्ठादिप्रवर्तकत्वा- भावः । यथाऽऽहुयायसुधाकृतः- चतनमेरकत्वं हि विधेस्तद्विषयत्वतः । काष्ठाद्यप्यन्यथा कम्मान प्रेरयति वायुवत् ॥ विध्यर्थाज्ञानतोऽयं चेत्काष्ठादि ततः कथम् । सौधन्वननिषादादेरप्रेयस्याधिकारिता ॥ विधिस्त्वां प्रेरयत्यजेत्यप्रेयो ज्ञाप्यते कथम् । विद्वद्भिज्ञापनादेव प्रेयत्वेऽन्योन्यसंश्रयम् । इति । करोतिपर्यायत्वेनापि यत्नवाचित्वमाख्याते दयितुं करोतेय. बवाचितां साधयति-पश्चेति । करोते यत्नवाचित्वे हेत्वन्तरसमु- बमाश्वः । व्यापारसाध्यत्वावगमे तुल्येऽपि हि प्रयत्नसाध्यत्वाआर्थभावनास्वरूपम् । 1 ऽस्य स्पन्दो जायत इति प्रयोगात्करोत्यर्थस्तावत्प्रयः नः । करोतिमामानाधिकरण्यं चाख्याते दृश्यते । यजत यांगन कुर्यात, पचति पाकं करोति, गच्छति- गमनं कराताति । अतश्च करोतिसामानाधिकरण्या- प्रयनस्याख्यातवाच्यत्वम् । न च रथो गच्छतीति प्र. योगानपपत्तिः, रथ यनाभावादिति वाच्यम् । बोदश्व- गर्ने प्रयत्न रथे आरोप्य प्रयोगोपपत्तेः । यन्मनेऽप्यन्यात्पादनानुकूलं व्यापारसामान्यं भा- मापत्रमतीतरवादनतण्डलयां कृताकृतव्यपदेशव्यवस्था दृश्यते । दृश्यते च सबकारक णा व्यापाराश्रयत्वे तुल्येऽपि यत्नाश्रय एव काव्यवहारः । सम्भवति चैतदुभयमपि यत्नस्य करोत्यर्थत्वे सवि- पयार्थधातू नरकनिष्ठा या विषयार्थत्वात् ओदनस्याप्युइंश्यतया नद्विपात्वात् । सविषयार्थधातूनरकर्मण आश्रयार्थत्वादाश्रयत्वस्य च सरकार केबमम्मवादित्यायः । उक्तं च न्यायाचार्य:---- कृनाकृतविभागेन कर्तरूपव्यवस्थया । यन्न एन कृतिः पूर्वा परस्मिन्मैव भावना ॥ इति । विधरन्यत्वेऽपकवानस्य करोतिसामानाधिकरण्येन यत्नवा- चितां दर्शयितुमाह पचतीति । रथो गच्छतीसाधनुरोधेन गम्यु. तराच्यातस्यापि न व्यापारवाचित्वमुचितमिलाशयेनाह गच्छ- नीति । बोदेति । यद्यपि न्यायसुधाकृता पक्षान्तरमप्युक्तम्- 'सात्वाभावेऽपि खट्वादी टाबादिप्रत्ययो यथा । प्रयुज्यते नथाऽव्यातं यन्नाभावेऽप्यचंतने ।। धानोरनुग्रहार्थ वा वाच्यान्तरधियाऽधवा । इति, तथाऽप्या- ख्यातत्वांशम्याप्यत्वसम्भव नानर्थक्यमुचितमित्याशयनत्यमे४८२ भाट्टालङ्कारसहितमीमांसान्यायमकाशे- वना, तन्मतेऽपि रथे गमनातिरिक्तव्यापागनुपलब्धे रथो गच्छतीति प्रयोगस्यौपचारिकत्वमेवेति । अतश्च यत्न एवार्थी भावना । यथाहुः- प्रयत्नव्यतिरिक्ताऽऽर्थी भावना तु न शक्यते । वक्तुमाख्यातवाच्येह प्रस्तुतेत्युपरम्यते ॥ इति । अन्ये वाहः-भवितुर्भवनानुकूलो भावक- व्यापारस्तावद्भावना । यस्मिन्व्यापारे कृते करणं फलो- त्पादनाय समर्थं भवति तादृशो व्यापार इति यावत् । स वोक्तम् । औपचारिकत्वमिति । आश्रयत्वे लक्षणेत्याश- यः । मिश्रपतमाह-अन्यत्विति तत्र व्यापारमात्रस्या- ख्यातवाच्यतां वक्तुं यत्तावन्मीमांसकानामाख्यातजन्यमतीति- विषयनिरूपणपरं वचः प्रागुक्तं तस्य सर्वव्यापारसाधारण्यं दर्शयति-भवितुरिति । स इति । व्यापारत्वविशिष्टपरामर्शः । व्यापारत्वमेव शक्यतावच्छेदकम् , यत्नत्ववद् व्यापारत्वस्याप्य- खण्डोपाधित्वेन जातितुल्यत्वात् । नच तस्याखण्डोपाधित्वे मा- नाभावः । श्रुत एव मधुररसः स्वाश्रये जलाभिलाषगोचरतां नय- तीति व्यवहारानुरोधेन तत्समवायतज्ज्ञानादेरवश्यवक्तव्यव्यापार- त्वस्य तज्जन्यत्वाद्यात्मत्वासम्भवनाखण्डोपाधेरेचौचित्यापातत्वा- दिति सूचनार्थ एवकारः । अस्तु वा गुर्वेव व्यापारत्वं तथाऽपि तदे- वावच्छेदकम,पचतीत्यस्मात्पाकयत्रस्येव हि पतति फलं वृक्षादित्या- दो गुरुत्वस्थ, स्रवति जलं गिरेरित्यादौ द्रवत्वस्य, व्रजति शरो मित्यादी वेगम्य, कम्पन्ते पत्राणि तरीरित्यादौ वायुसंयोगस्या- पि संशयनिवृत्त्या निश्चयोऽभ्युपेयः । अस्ति च गुरुत्वादौ वर्तमा- नत्वाद्यन्वयस्य फलवृत्तित्वादेश्च प्रत्ययो यतो नानुमानिकत्वेनापि । आर्थभावनास्वरूपम् । ४८३ एव चाख्यातार्थः । कुठारेण च्छिनत्तीत्याख्या- तश्रवणे हि भवत्येतादृशी मतिः कुठारेण तथा व्याप्रियेत यस्मिन्व्यापारे कृते कुठारात् छेदनं भवती- ति । एवं यजेत स्वर्गकाम इत्यस्यायमर्थः-या- गेन तथा व्याप्रियेत यस्मिन्व्यापारे कृते यागात्स्व- लॊ भवतीति। स च व्यापारः क्वचिदुद्यमननिपतनादिः, क्वचिच्चाग्न्यन्वाधानादिब्राह्मणतर्पणान्तः । कथंभा- वाकाङ्क्षायां विशेषरूपेण पश्चादवगम्यते । अन्योत्पाद- तदन्यथासिद्धिः । भवन्ति च यत्नत्ववद्रुत्ववादीनि जातय इति कथं गुरुत्ववादीनि विहाय यत्नत्वमेव शक्यतावच्छेदकत्वेन शक्य- मवधारयितुम् । भवतु सर्वाण्यपि शक्यतावच्छेदकानि व्यापा- रत्वस्य तु न तथात्वसिद्धिरिति चेत् । न । परस्परानपेक्षा- नेकशक्यतावच्छेदकाभ्युपगमेनानकवाच्यवाचकभावाभ्युपगममपेक्ष्य गुरुभूतैकशक्यतावच्छेदकाभ्युपगमन कस्यैव स्वीकमुचितत्वात् । अनेकपदार्थघटितोपाध्यात्मनो हि व्यापार- स्वस्यावच्छेदकत्वम्, तदाश्रयत्वमनेकेषां कल्प्यामिति गौरवं वाच्य. म् । आश्रयतावच्छेदकत्वं तु सर्वेषु पर्याप्तमेकमेव स्यात् । यत्नत्वा- घनेकावच्छेदकाभ्युपगमे त्वाश्रयित्वमप्यनेकत्र कल्प्यं सम्ब- न्धानेकत्वं चेत्यपि गौरवमिति हेत्वन्तरकथनार्थश्चः । व्यापा- रत्वस्याख्यातशक्यतावच्छेदकले लौकिकवैदिकवाक्ययोर्बोधप्रकार दर्शयति-कुठारेणेत्यादिना । आख्यातात्तु सामान्यत एवेति त्वेचा भिन्नक्रमौ । सामान्यमेवाहान्येति । सामान्यतोऽवगतस्य विशेषाकाला हि कथामेति व्यपदिश्यते । संभवति चैषा व्यापारत्वे विनैव लक्षणाम् । अचेतनक्रियावाचिषु सारख्यातेषु प्रतीतिनिर्वाह वाच्यवाचकभावस्य ४८४ भाहालङ्कारसहितमीमांसान्यायप्रकाशे- नानुकूलत्वेन सामान्यतस्त्वाख्यातादेव । रथो प्राम गच्छतीत्यत्रापि आख्यातेन ग्रामप्राप्त्यनुकुलो व्यापार एव प्रतीयते । रथस्तथा गमने व्याप्रियते यस्मिन्व्या- पारे कृते गमनाद ग्रामप्राप्तिर्भवतीति प्रतीतेः । नत्वत्र गमनमात्रमाख्यातार्थः, तस्य धातुनोक्तत्वात् । तत्र को ऽसौ व्यापार इत्यपेक्षायां पूर्वोत्तरावान्तरदेशविमजन- रूप इति पश्चादवगम्यते । पूर्वेण प्रदेशेन विभज्योत्त- रेण संयुज्य रथो प्रामं गच्छतीति प्रयोगात् । उद्यम्य निपात्य कठारेण च्छिनत्तीतिवत् । एवं देवदत्तः प्रय- तत इत्यत्रापि देवदत्तस्तथा व्याप्रियते यथा प्रयत्नो भवतीति प्रयत्नानुकलो व्यापार एवाख्यातार्थो न तु प्रयत्नः । तस्य धातुनोक्तत्वात् । व्यापारविशेषापेक्षायां चेच्छादिः पश्चादवगम्यते उद्यमननिपातनवत् । तथा च सर्वत्रानुगतत्वादन्योत्पादनानुकूलव्यापारसामान्यमे- दर्शयति रथइति । चेतनकर्तृकक्रियावाचिष्वपि यतत इत्यादिषु परमत एव लक्षणाप्रसक्ति स्मन्मत इत्याह एवमिति । असिद्धक- कक्रियावाचिनो भवतीयादेः संग्रहार्थमुक्तं सर्वत्रति । उपपादिता हिं भवतीत्यादावयवभेदन प्रयोज्यप्रयोजकभेदमङ्गीकृत्य भावनाम- तीतिर्वार्तिक कृद्भिर्भावार्थाधिकरणे । वस्तुतस्तु यथैव भवतीत्यत्र भावनापतीत्युपपादनं बार्तिककारीयमतिशयार्थ तथैव हापि रथो ग- छतीत्यादिषु तदुपपादनमतिशयार्थमेव । नहि रथो गमनं करोति, पुरुषो यवं करोति,घटो भवनं करोतीति कस्याप्यनुभवोऽस्ति । अतोआर्थभावनास्वरूपम् । ४८५ वाख्यातार्थः, न तु प्रयत्नमात्रम् । रथो गच्छति देवद- त्तः प्रयतत इत्यादिषु तदभावात् । न चात्रौपचारिक- त्वं वक्तुं युक्तम् । मुख्य सम्भवति तस्यान्याय्यत्वात् । करोत्यर्थोऽप्यन्योत्पादनानुकुलो व्यापार एव, न प्रयत्न- मात्रम् । करोतश्चेतनाचेतनकर्टकाख्यातसामानाधिक- ऽन्योत्पादानुकूलत्वांशानादरेण व्यापार सामान्यमेव सर्वत्राख्यानार्थ इत्येतावत्यर्थे ग्रन्थतात्पर्यम् । यथा चेदृशोदाहरणेषु रथ श्रितो गम- नव्यापारः, पुरुषाश्रितो यत्नव्यापारः, घटाश्रितो भवनव्यापार इति विनैव लक्षणां बोधोपपत्तिस्तथोपपादितमधस्तात् । नन्वाकरे हि यजेतेत्यादौ यजेतत्याख्यातार्थविवरणाद्भवितुम्पयतत इत्या- दावाख्यातस्यौपचारिकत्वमत आह नचायेति । आपजतेत्या- दो यनस्याख्यातार्थत्वमुक्तम् । नच व्यापारत्वस्य शक्यतावच्छेद- कत्व तद्वाधः । तस्याप्यारुपातार्थेऽनुमवेशमत्वात् । तादृशाख्यातार्थे सत्यपि व्यापारान्तरानुपबशे तस्यानियतत्वायनस्यैव नियत- स्वात् परं यत्नस्याख्यातार्थत्वकथनम् । न च परेणापि यतेतेति विवरणानुरोधेन यततेराख्यातस्य च सर्वात्मना तुल्यार्थत्वं शक्य वक्तुम् । यततेरिवाख्यातस्यापि कर्मानपेक्षक्रियाभिधायित्वापत्तेः । भवतु वा को विरोधः, प्रतिपाद्याख्यातानां सर्वेषां सामञ्जस्यानु- रोधेन नत्रैवासामञ्जस्यं वक्तुमुचितम् , नतु तदनुरोधेनात्र प्रतिपा- द्याख्यातघ्वसामञ्जस्यमित्याशयेन अत्रेति । नच चेतनप्रवर्तकत्व. नियमानुपपत्तिः,तदनुष्टेयधात्वर्थानुरक्तव्यापाराभिधायित्वेन तन्नि- थमोपपत्तेः' 'अहमत्र प्रेर्य' इति साक्षात्परम्परया वा स्वप्रयुक्तम- तीतिभाज एव प्रेर्यत्वनियमाञ्च, न यत्नत्वं करोतेः शक्यतावच्छेदक येनाख्यातस्यापि करोतिना विचरणात्तथा स्यादित्याह-करो- .. ४८६ भाहालङ्कारसहितमीमांसान्यायप्रकाशे- रण्यादिति । यवत्व- त्य(१)र्थश्चति । व्यापारत्वं शक्यतावच्छे दकं मित्येतावनि तात्पर्षम, अन्योत्पत्यनुकूलत्वम्य तु शक्यतावच्छेद- कान्त वन प्रतीतिराक्षेपात्यन्यदेतत् । अत एवाह -करोतमिति । तत्कनुकव्यापाराभिधायित्वेनाख्यातस्य तत्कर्तृकत्वं यथैव चैत्रः पचतीत्यस्य पाकं नीति विवरणं दृश्यते, तथा स्थाली वि. भर्तीत्यस्यापि धारण करोतीति विवरणं दृश्यते, स्थाली पच- तीत्यस्य पाकं करोतीति । नच तन करोतेयत्नवाचित्वे सङ्गच्छत इत्याशयः । एतेन कृताकृतत्रिभागकर्तृव्यवस्थे अपि निराकृते । दृश्यते ह्ययनजातेऽपि कृतव्यवहारा यत्नाभाववति च कव्यव- हारः, अग्निना ऽद्य पाकः कृतः, अग्निः पाककर्तेति । यस्तु यनसाध्यत्वासाश्यत्वाभ्यां कचित्कृताकृतव्यपदेशः स यत्रसाध्ययोरेव योर्मध्येऽल्पयनसाध्येऽकृतत्वव्यपदेशव्यापा- रसाध्यत्वाविशेषेऽपि कचिद्यानन्यूनत्वेनैव स्वल्पव्यापारसाध्यत्वा- त्वादकृतव्यवहारोपपत्ते सम्भवी । यत्राश्रयत्वे तुल्येऽपि चैत्राश्वयोः स्वातन्त्र्यपारतन्याभ्यां यथा कर्तृकरणव्यपदेशव्यवस्था भवति चत्रोऽश्वन गच्छतीति नतु कदाचिदश्वचैत्रेण गच्छतीति, तथा करोतेयापाराभिधायित्वेऽपि ताभ्यामेव सम्भवति सा व्यवस्था । यथा च सत्यपि तदनुकूलव्यापाराश्रयत्वे तदभावविवक्षयैव स- म्भवति कर्तुत्वनिषेधव्यवहारो वातादिना स्पन्दमाने स्वातन्त्र्य- विवक्षयाऽनुभवति तस्मिन्नपि कर्तृत्वव्यवहारः, यथा तदीयस्पन्देन भने केनेदं भग्नमनेनैव नान्येनेति । अतो न व्यापारस्याख्यात- वाच्यत्वे किञ्चिद्वाचकं, प्रत्युत पाकानुकूलयनवत्वस्य चत्रेश्वरयो- स्तुल्यत्वाञ्चत्रः पचतीतिवदीश्वरः पचतीसपि प्रयोगापत्तियन- (१) करोत्यर्थोपीति पाठः । . आर्थभावनास्वरूपम् । ४८७ पाकज- तमिद्धमन्योत्पादनानुकुलो व्यापार आर्थी भा- स्य वाच्यतये बाधिका । अयेच्छा जन्यतावच्छेदको यत्नत्वव्याप्यो जातिविशेष एवारठ्यातशक्यतावच्छेदकः, यद्वा धात्वर्थस्य पा. कादरायालार्थगने वादिद्वारकमेव जनकत्वं संसर्गः, आख्या- तार्थपत्रम्य वा प्रथमान्नपदार्थे चत्रादाववच्छदकत्वं संसर्ग इति स्वीकृत्य 'इश्वरः पचति' इति प्रयोग वारयामः, न हीश्वरो जन्य. कृतिमान, नापि नत्कृतश्चेष्टाद्वारकं जनकत्वम् , नापि कृतिजन्म- नि चैत्रस्य वेश्वरस्यावच्छेदकत्वमिति चेन्न । तथासतीसरक- कक्रियावाचिनां वेद पुराणतिहासगतानामाख्यातपदानामनुपपत्तः । तथा ऽगत्या व्युत्पत्तित्याग इति चेत् । न 'शास्त्रम्था वा त. निमित्तत्वादु' इत्यत्रोक्तंन त्रिवधालादिन्यायन तादृशापद- नुसारिण्या एच व्युत्पत्तेरङ्गीकार्यत्वात् । फिञ्च यावन्तः नका यनास्त प्रत्येकमारख्यातवाच्याः , किंवा यावतो यत्नसमुदा. यम्ग फलांपधाननियमम्तावान्ममुदाया वाच्यः । आये तादृश- यत्र वन्नं कचित्परं च तादृशसमुदायवन्तमुद्दिय नेदृशवचःप्रयोगः म्गात-नायमपाक्षीत् किन्तु पर एवति । पाकजनक यत्नस्य द्वयोर- पि साविशेषात् । द्वितीय यत्नत्वं न शक्यतावच्छेदकं तस्य प्र- यफ समाप्तयेन समुदायावृत्तित्वात् । अस्मन्मते तु व्यापारत्वश- क्यतावच्छेदकत्वेऽपि फलोपदितत्व सम्बन्धेन माव्यनिष्ठस्यैव त- स्याख्यातन मन्याम्यत्वात् । फलोपहितत्वस्य च व्यापारनिच. यवृनिन्यायापारवस्य चायपरिस्पन्दप्रभृत्याफललाभाद्विततत्वाद् भावनतियवहाराकोऽसा व्यापार इत्याकासाक्षायामन्याधाना. दिग्राह्मणतर्पणान्तपदार्थनिचयस्यायमसौं व्यापार इत्यन्वयक- यनाच समुदायऽपि व्यवहारोपपत्तेः सम्भवति व्यापारनिचय- यवत्याख्यानप्रयोगनियम इत्यलं बहुना । अर्थभावनानिरूपण. मुपसंहरति सत्मिद्धमिति । तदारकं यागादेर्विध्यन्वयं दर्श४८८ भाहालङ्कारसहितमीमांसान्यायप्रकाशे- वनेति । सैव च यजेतेत्यत्राख्यातांशेनोच्यते भावये- दिति । तस्याश्च भाव्याकाङ्क्षायां स्वर्गादिर्भाव्यत्वे- न सम्बध्यते । करणाकालायां यागादिः करण त्वेन सम्बध्यते । प्रयाजादय इतिकर्तव्यतात्वेन । एवं च यजेतेत्यादिना स्वर्गायुद्देशेन यागादेर्वि- धानासिद्धं यागादेर्धमत्वम् । प्रयोजनमुद्दिश्य वेदेन कि- यितुं तस्या आख्याताभिधेयरूपप्रदर्शन पूर्वकमंशत्रयान्वयेन पूर्ण तया विध्यन्वयमापादयति सैव चेत्यादिना । विशिष्टभाव- नां विषयाकुर्वता च विधिना तद्वारा विशेपणीभूतस्य यागस्यापि विषयीकरणाल्लिप्साधिकरणन्यायेन चाविषयी कृतस्य स्वर्गादे- रुद्देश्यतयैव स्वीकरणासन्थारम्भोक्तधर्मलक्षणाक्रान्तत्वेन यागा- देर्धमत्वसिद्धिरिति । ग्रन्थार्थमुपसंहरनि-एवं चनि । अंशत्रयपूर्ण- तया भावनाया विध्यन्वये सतीत्यर्थः । अत्र केचित्कपिलगौतपादिप्रणीतशास्त्राणां मोक्षार्थतत्त्वज्ञान- जनकत्वात्परमपुरुषार्थपर्यवसायित्वं नतु जमिनिप्रणीत शास्त्रस्य, तत्प्रतिपाद्यकर्मणां मोक्षाजनकत्वात् । तदजनकत्वमेव कुत इति चेत् । स्वर्गादि फलान्तरोद्देशनैव कर्मणां विधिदर्शनात , 'न कर्मणा न प्रजया धनेन त्यागेनैकेऽमृतत्वमानशुः' इति मोक्षे कर्मज 'न्यत्वप्रतिषेधदर्शनात, 'तमेव विदित्वाऽतिमृत्युमति नान्यः पन्या विद्यतेऽयनाय' इति मोक्ष ज्ञानेकसाध्यत्व श्रवणाच्च । नच भगवदर्प- णबुद्ध्या ऽनुष्ठितानामपि तेषां मोक्षहेतुत्वम् । 'कर्मशुद्धिर्मदर्पणम्'इ- त्यादिशात्रवशेन भगवत्यर्पणस्य तत्तत्फलार्थकर्षवैगुण्यपरिहारार्थ- स्वेन कर्माङ्गत्वात् , परार्थतावगमे च फलश्रुतेरर्थवादत्वादित्याहुः । . स्मृतिमामाण्यव्यवस्था। हितत्वादिति । मोऽयं धर्मो यदुद्देशेन विहितस्तदुद्देशे- न क्रियमाणस्तद्धतुः, श्रीगोविन्दार्पणबुद्ध्या क्रियमाण- स्तु निश्रेयसहेतुः । न च तदर्पणबुद्ध्या ऽनुष्ठाने प्रमा- णाभावः । 'यत्करोपि यदश्नासि यज्जुहोषि ददासि यत । यत्तपस्यामि कौन्तेय तत्कुरुष्व मदर्पणमिति निराकरणच्याजेन स्मृतिप्रामाण्यं दायतुमाह-सोऽयामिति । सुशब्दस्तत्तत्फलोद्देश्यककृतिव्यवच्छेदार्थः । 'एप नु वा' आतिवादी'. इत्यादी तु शब्दस्य तथा शक्त्यवधारणात् । यद्यपि तत्फलोद्देश्यका- नष्टानेऽर्पणवृद्धिगुण्यपरिहारमात्रार्था, तथाऽपि कल्पान्तरोदेशम- न्तरेण भगवत्पीन्युदेशात्मकार्पणबुधाऽनुष्ठीयमानकर्मणां मुक्त्यर्थ- ताऽवश्यमभ्युपेया। वेदोदितानि कर्माणि कुर्यादीवरतुष्टये । यथाश्रपन्त्यक्तकामः प्रामोति परमं पदम् ।। शुभाशुभफलवं मोक्ष्यम कर्मवन्धनैः । इत्यादिभ्यः पुराणतिहासवचोभ्यः संयोगपृथक्त्वन्यायेन तत्तत्फलार्थानापपि मुत्स्यर्थत्वसम्भवात् । विध्येकवाक्यतामन्तरेणार्थ- वादताया दुर्वचत्वात् । नच फलान्तरे विनियोगशून्यानां नित्यनै- मितिकानामवष पक्षि विनियोग इसपि शक्यम् । तेषामपि प्रातिस्वि. कषिभिः पापक्षये विनियोगात् । त्यक्तकामः, शुभफलैर्मोक्ष्यस इति पदानां वैयोपत्तेश्च । काम्यं विषयभोगामिहामुत्र प्रयुज्यते । मोक्षाय मुकतन्तद्धि ब्रह्मार्पणधिया कृतम् ॥ इति-~-- स्फुटन बचान्तरेण काम्यानामपि मोक्षार्थत्वप्रतीतेश्च । भाट्टालङ्कारसहितमीमांसान्यायप्रकाशे- नच, 'कर्मणा' इत्यादिश्रुतिविरोधः । सामान्यप्रवृत्तायास्तस्यास्ताह- शार्पणबुद्धिशून्यकर्मविषयत्वोपपत्तेः । नापि तमेव विदित्वा' इति श्रुतिविरोधः । कर्मानुष्ठानसहितस्यात्मज्ञानस्याप्यस्माभिर्मोक्षजन- कत्वाभ्युपगमात् । यथोक्तं बृहदीपिकायाम्- ननु निःश्रेयसं ज्ञानाद्वन्धहेतोर्न कर्मणः । नैकस्मादपि तत्कि तु ज्ञानकर्मसमुच्चयात् ।। इति । नाप्येवकारश्रुतिविरोधः । तस्या मोक्षजनकीभूतज्ञाने त- च्छन्दोपात्तात्मभिन्नविषयनिरासार्थत्वात् । नापि 'नान्यः पन्था विद्यतेऽयनाय' इति श्रुतिविरोधः । तस्या एवकारबोधितनि रासानुवादत्वात् । एत्रकारसमभिव्याहृमनिषेधस्य सर्वत्र तथा- स्वदर्शनात् । अन्यथा वाक्यभेदाच्च । नन्वेवमपि श्रौतेन ज्ञानस्य मुक्तिसाधनत्वे कर्मणां मुक्ति साधनत्वस्मार्तस्य बाधः स्यादिति चेत् । न । मोक्षविरोधिपापानिवृत्त्युत्पनि कारिणां कर्मणां मोक्ष- विरोधिकर्तृत्वाद्यभिमाननिवृत्यर्थत्वप्रकाशनकारिणश्च ज्ञानस्य भि. भावान्तरकार्यत्वेन बाधविकल्पयोरनाशकात्वात् । अत एवोक्तं बृ- हद्दीपिकायाम्- निसनैमित्तिकैरेव कुर्वाणो दुरितक्षयम् । ज्ञानं च विमलीकुर्वन्नभ्यासेन च पाचयन् ।। वैराग्यात्पकविज्ञानः कैवल्यं भजते नरः । इति । 'यजेत स्वर्गकामः'इतिवज्ज्ञानस्य मोक्षसाधनताविधेः स्पष्टस्या- दर्शनाच । मानान्तरसंवादविसंवादहितेन 'तरति शोकमात्माविद्' इतीहशेनैव विधिशुन्येनापि वचसा तस्याः सिद्धिरिति चेत् । न । 'म- याजानुयाजा इज्यन्ते भ्रातृव्यस्याभिभूत्यै'इति वचसा प्रयाजानुया- जानां भ्रातृव्याभिभवार्थत्वापत्या फलवदफलन्यायेनाङ्गत्वासम्भवा- पत्तेः । प्रकरणसहायेन वाऽमुना सार्वकाम्यशास्त्रावगतदार्शिकफलस्मृतिप्रामाण्यव्यवस्था । ४९१ भूतभ्रातृव्याभिभवं प्रत्येव ऋतूपकारप्रणालिकया साधनत्वाप- त्तेः । नच 'तरति शोकप'इसादौ विधिकल्पनेनापि ज्ञानमोक्षयोः सा- ध्यसाधनत्वोपपत्तिः । औपनिषदैर्ज्ञाने विध्यनङ्गीकारात् । परैरपि मिथ्याज्ञाननिवृत्त्यधीनजन्मनि मोक्षे तत्वज्ञानाधीनताया लोकसि- दत्वाभ्युपगमेन विधिकल्पनायाः कर्तुं ननुचितत्वात् । अत एव लो. कसिद्धसाधनत्वानुवादिनी श्रुतिर्न स्मासस्य कर्मसाधनत्वस्य बाधायालम् । नहि कर्मणां मोक्षसाधनत्वं ज्ञानस्येव लोकसिद्धा, येन स्मृतेरप्यनुवाद त्वं शङ्केत । अस्मन्मते तु सत्यपि ज्ञानाविध्याश्रयणे भिन्नावान्तर कार्यत्वेनैवोक्तरीत्या वाधपरिहारात् । तदाश्रयणफ- लं त्वनन्तरमेव वक्ष्यामः । तर्हि परमतेन लोकसिद्धं ज्ञानस्य मोक्ष- हेतुत्वं शास्त्रीयेण कर्मणां हेतुत्वेन बाध्यते इति कर्मणैव मोक्षसिद्धिरि- ति कर्पोक्तं साध्विति चेत् । न । अपूर्वाधिकरणन्यायेन लोकसिद्ध- वस्तुस्वभावानतिक्रमेणैव शास्त्रपतेः । लोके च मिथ्याशाननि- वृत्तेस्तत्वज्ञानाधीनत्वावगमातं । तामन्तरेण मोक्षासम्भवात् । अतो यथैव पश्यादिप्राप्तिहेतुत्वेन विहितं चित्रादि लोकावगततदेतुभाव शरीरादिसहितमेव स्वफलायालमित्यङ्गीक्रियते, तथैव मोक्षहेतुत्वेन विहितानि कर्माणि ज्ञानसापेक्षाण्येव तत्पापकणीत्वभ्युपेयम् । अव एव ज्ञानकर्मणोरन्यतरव्यतिरेकतोऽपि मोक्षाभावं दर्शयति श्रुतिः- 'अन्धं तमः प्रविशन्ति ये ऽविद्यामुपासते । सतो भूय इव ते तमो य उ विद्यायां रताः' ॥ इति । . अत्रोपासते रता इति चैकत्र निष्ठोक्त्या परव्यातिरेकः कथ्यते । तेनोभयनिष्ठा एव तमस्तरन्तीत्युक्त्या समुचितोभयमेव मुक्तिहेतुरित्युक्तं भवति । नच कर्मणां प्रतिबन्धकदुरितनि- रासेनान्यथासिद्धत्वान्न फलहेतुत्वमिति साम्प्रतम् । ज्ञानस्या- पि प्रतिबन्धकमिथ्याज्ञाननिवर्तकतायास्तुल्यत्वात् । प्रतिबन्धक निरासस्य व्यापारत्वकल्पनाया अपि समत्वात् । नच मुमुक्षु प्रति भाहालङ्कारसहितमीमांसान्यायप्रकाशे- 'वेदानिमं च लोकममुं च परित्यज्यात्मानमन्विच्छेद्'इतिवेदोक्तकर्म- त्यागश्रवणान्न कर्मणां मोक्षहेतुत्वमिति सांप्रतम् । ज्ञानात्पूर्वमनुष्ठि- सानां ज्ञानेन सह मुक्तिहेतुत्वस्य ज्ञानपरिपाककालीनतत्यागेन सह विरोधाभावात् । यथा रोगिणं प्रति कश्चिद् ब्रूयात् 'प्रथममयं काथों ग्राह्यस्ततस्तं परित्यज्येदं चूर्ण सेव्यमेवं स्वास्थ्यं भविष्यति' इति । नचैवं सति चूर्णमेव स्वास्थ्यहतुर्न काथ इति शक्यं व क्तुम् । तथा ज्ञानपरिपाककाले कर्मणां त्यागश्रवणेऽपि न मोक्षहेतु. त्वानुपपत्तिः। उक्तं हि न्यायसुधायाम्-परिपकेन ज्ञानेनात्मनः कर्म- सम्बन्धो वार्यत इति । अस्तु वा तत्तत्फलकामनया कर्मानुष्ठानत्या- गाभिप्रायत्वं त्यागवचसाम् । अत एवोक्तं 'काम्यानां कर्मणा न्यासं सन्यासं कत्र यो विदुः इति । एवमपि ज्ञानादेव तु कैवल्यमिति श्रुतिवि- रोधोऽपरिहार्य इति चेत् । न । यदि रथन्तरसामा सोमः स्याद्'इयत्र रथन्तरेण स्वप्रतिस्पर्द्धिबृहया निवत् तत्वज्ञानवाचिज्ञानपदोत्तरैव- कारेण तत्प्रतिस्पर्दिनोऽतत्वज्ञानस्यैव निरासौचित्यात् । नन्वेव- मपि ज्ञानस्य मोक्षहेतुत्वे प्रामाणिके विविदिषावाक्याच कर्मणां ज्ञानहेतुत्वेऽवगते स्वर्गाद्यर्थं विहितरपूर्वस्येव मोक्षाय विहितैस्तच- ज्ञानस्य व्यापारत्वाश्रयणान्नानेयाग्नीषोमीयवकर्मज्ञानयोर्मोक्षे समु- च्चयसिद्धिरिति चेन्न । ज्ञानोत्तरमप्यनुष्ठेयानां नित्यादिकर्मणां मो- क्षप्रतिबन्धकदुरितनिरासपात्रार्थत्वेन मोक्षोपयोगिनां ज्ञानव्या- पारत्वासम्भवात् । करणतावच्छेदकरूपावच्छिन्नं यजनयित्वैव फलं जनयति तस्यैव व्यापारत्वनियमात् । ननु देहादिभिन्नजी- वात्मज्ञानस्योपनिषदस्यापि 'यदेव श्रद्धया करोति विद्ययोपनिष- दा' इतिवचने उपनिषच्छब्दोक्तस्यानेनैव वाक्येन लिङ्गेन वा क्र त्वयंता तावदाकरे सम्बन्धवार्तिकादौ 'कर्मप्रवृत्तिहेतुत्वमात्मज्ञा- नस्य लक्ष्यते' इत्यादिनोक्ता । अपहतपाप्मत्वादिसत्यकामत्वादिगु- अवदात्मनोत्तरस्य 'सोऽन्वेष्टव्यः स विजिज्ञासितव्यो मन्तव्यो बोस्मृतिप्रामाण्यवस्था दय' इत्यादिशा विहितस्य तु विज्ञानस्य ‘स सर्वांश्च लोका- नानाति सर्वाध कामानामानि संकल्पादेवास्य पितरः समुत्तिष्ठ- न्तिइत्याचनादाताभ्युदयफलायत्वं व्याकरणाधिकरणे निर्दिष्टम् । 'आत्मानमुपासीत' इति अनिविहितम्य निर्गुणात्मतत्त्वज्ञानस्य तु ‘स खल्या पतन गावदायुबमलोकममि संपद्यते न स पुनराव तत' इत्यपुनमग्यात्मकपरपात्मप्राप्त्यवस्थाफलसङ्कीर्तनानिःश्रे- यमायनमिति नवा क्तम् । परमशब्दोऽनौषाधिकत्वपरः । अनौपा धिक पनामा ब्रह्मान्दवाच्यः । परमानन्दोपभोगहेतुत्वाल्लोकश. म्दयामा मन श्रुनी ब्रह्मलोकमिनिकर्मधारयेन विवक्षित इति सूचयितुमापाधिकारित्यागनासंसारिरूपनि जावस्थात्मकत्वेन त प्राप्तरक्षयत्वं प मूलयितुं श्रनिनिर्दिष्टा ब्रह्मलोकप्राप्तिः परमात्मा प्राप्तिशदन व्यापाता । प्राप्ती बन्धककर्माभावात्माप्ताया अ- पुनरारत र नुवादमा 'न स पुनसबर्तन' इति, नतु पृथक्फलमेतदि- नियातुनतम्या पापुनगर यात्मक नोक्तति न्यायमुधायां व्याख्या- तम् । अमाथ ग्रन्धा भकर्तृत्वाभोक्तृत्वाद्यात्मकासंसारिरूपात्मतच्च- शामस्पानामानन्दाममोक्षप्रापकत्वातीतेस्तादृशात्मज्ञानोत्तरं म कर्मानुष्ठानासम्भयानक शानोत्तरं कर्मानुष्ठानस्य मोक्षोपयोगवा ा माछते । ननु मासं कथमानन्दोपभोगः, न तावदुत्पत्ति- मत्सु नत्र प्रकाशन इति शक्पं पक्तम् । सुग्योपभोगमपच यदि मोक्षः प्रकस्यते । स्वर्ग पख भवदेष पर्यायेण क्षयी च सः ॥ नहि कारणपस्किबिदसपिसेन गम्यते । इति- सम्बन्धमासिके निरासा । नापि स्वरूपमुखं स्वप्रकाशत- या प्रकाशत इति शक्यं वक्तुम् । संसाराषस्थायामपि प्र- काशापः । भोमित्युक्तेरनुभवविरुद्धायाः साहसमात्रत्वात् । स्व- ४९४ भाट्टालङ्कारसहितमीमांसान्यायप्रका- तत्र सोऽभिभूत इति चेत्, न । प्रकाशमाने प्रकाशनिवारणा- त्मकाभिभवस्य दुर्निरूपत्वात् । यत्तु केचिदाहुः-मुक्तौ बाह्यन्द्रियनिवृत्तावपि मनसोऽवस्थितेः स्वरूपसुखं मानसपत्यक्षेणानुभवन्नवात्माऽवतिष्ठत इति । तत्तुच्छम् । शरीरं विना मानसप्रत्यक्षासम्भवात् । 'अपनोऽवाग'इति मनसो ऽपि तत्राभावप्रतीतेश्च । न्यायसुधायामनौपाधिकात्मनो मुक्तप्राप्य- स्वसंकीर्तनेन मनोरूपोपाध्यवास्थितस्तत्र तदसम्मतत्वाचेति चेन्न । वायुविक्षिप्तदेशस्थितदीपप्रभावत्सांसारिकदुःखसम्वलितस्य रूपसुखप्रकाशस्य सतोऽप्यसत्त्वव्यवहारोपपत्तेः । निर्वायुदेशस्था- पिततत्प्रभावच्च मुक्तौ तत्माप्तिव्यवहारोपपत्तेरिति । उक्तं च- निजं यत्वात्मचैतन्यमानन्दचेष्यते च यः । यञ्च नित्यविभुत्वादि तेनात्मा नैवमुच्यते । इति । इतिन्यायसुधानुसारिणां पन्थाः । आत्मवादग्रन्थे मिश्रास्त्वाहुः-देहव्यतिरिक्तस्याविनाश्यात्मन औपनिषदं ज्ञानमध्ययनविधिसिद्धार्थज्ञानवल्लिङ्गात् पारलौकिक- फलक्रत्वङ्गम् । इत्याह नास्तिक्यनिराकारिष्णुरात्मास्तितां भाष्यकृदन युत्या। दृढत्वमेतद्विषयः प्रबोधः प्रयाति वेदान्तनिषेवणेन' ॥ इति-- वार्त्तिकोक्तेः। प्रदेशविशेषचिन्तनाद्यात्मकेतिकर्तव्यताविशिष्ठी- पासनानाम् अभ्युदयार्थत्यम् । शान्त्यादीतिकर्तव्यतोपेतोपासनाना काम्यनिषिद्धवर्जनसहितनित्यनैमित्तिकानुष्ठानसहितानां मुक्त्यर्थ- त्वम् । मुक्तिश्च भोगायतनभोगसाधनभोग्यात्मकत्रिविधवन्धस्या त्यन्तिको विलयः, नतु सुखप्रकाशः । 'अशरीरं वाव सन्तं न पियाप्रिये स्पृशतः' इति मुक्तौ पियस्पर्शस्यापि निषेधात् । 'विशातारमरे केन विजानीयाद् इति मुक्तावात्मप्रकाशनिवारणाश्च । मृतिप्रामाण्यव्यवस्था । भानन्द पामिनपा दावाभाव पापाचारण गमयितव्याः। 'द्रष्टुई हामारलापन विथ' इति न पकाशशक्तय विलोपाभिप्रायेण । नच भियापशेष वनं वपापक गुम्वनिपधाभिप्रायम् , यतः श्रुत्योर्विरोधे पानान्तरण निण. 'फनमुचितः । बाधिनं च स्वरूपसुखं 'नेदानीमई किषि मुम्बपनुभवामि'इति प्रत्ययेन, मीषुप्तिकेन सुवाननुभवेन च । बाधित न यानिनिस्पृष्टिविहानीना नियत चक्षुरादीन्द्रियजन्य- नियतमादिविषम मानायका मुक्ती सत्त्वम् । चार्तिकेऽपि मंवय - मामक्ष यादव निभावन मुच्यते । नमान. मुन्ना माक्षनित्यत्वकारणम् । मेष क्रियायाः फम्याश्चिदभावः फलामिप्यते ।। AX HI-मनवाना भोगापूर्वक्रियाक्षये । उमरगाथाहा नात्याने पूनः ॥ इति-- गोपनियाभावात्मक माक्षपतिपादनादानन्दमाप्तिवचनमुपन्या समापिनि । मिमपि मत उपासनाध्यापारभूनदेवभिन्नात्मतस्वसाक्षा- कारस्य पानसरं कर्ममु प्रहातः संभवति । देहसम्बन्धोपाधि- कन 'बागा मइपाधभिमानन ब्रापणत्यादिव्यपदेशभाज एव वमनवागावाने धिकारपत्रस्थागा अपूर्माधिकरणाकग्ग्रन्थेऽभिषा- नान् । उमाक्षात्कारानन्तरं च तारशाभिमाननिस्सरवश्यंभा: बार । नरकममन्यतम् । श्रीपनिषदस्य देहव्यतिरिक्तात्मज्ञानस्य सिङ्गापरलोकमावहितकाङ्गो सारक्फलनिपिद्धकर्माङ्गत्वमपि प्रसपेन तारामानशुनमस्य तारक्फले कर्मणि प्रवृत्तेरिव नायकमामिषिद्धाभिनेरमसंभवात् । नचेष्टापतिः । अनात्मान कृतमहत्या गुण्येन प्रखवायाजनकत्वपसनात् । अतएवात्मज्ञा- नस्य करपयेप्रतिज्ञायां पासिकोपन्यस्तस्य तेन विना परलोकफलेषु मृतिप्रामाण्यव्यवस्था । भानन्द पामिनपा दावाभाव पापाचारण गमयितव्याः। 'द्रष्टुई हामारलापन विथ' इति न पकाशशक्तय विलोपाभिप्रायेण । नच भियापशेष वनं वपापक गुम्वनिपधाभिप्रायम् , यतः श्रुत्योर्विरोधे पानान्तरण निण. 'फनमुचितः । बाधिनं च स्वरूपसुखं 'नेदानीमई किषि मुम्बपनुभवामि'इति प्रत्ययेन, मीषुप्तिकेन सुवाननुभवेन च । बाधित न यानिनिस्पृष्टिविहानीना नियत चक्षुरादीन्द्रियजन्य- नियतमादिविषम मानायका मुक्ती सत्त्वम् । चार्तिकेऽपि मंवय - मामक्ष यादव निभावन मुच्यते । नमान. मुन्ना माक्षनित्यत्वकारणम् । मेष क्रियायाः फम्याश्चिदभावः फलामिप्यते ।। AX HI-मनवाना भोगापूर्वक्रियाक्षये । उमरगाथाहा नात्याने पूनः ॥ इति-- गोपनियाभावात्मक माक्षपतिपादनादानन्दमाप्तिवचनमुपन्या समापिनि । मिमपि मत उपासनाध्यापारभूनदेवभिन्नात्मतस्वसाक्षा- कारस्य पानसरं कर्ममु प्रहातः संभवति । देहसम्बन्धोपाधि- कन 'बागा मइपाधभिमानन ब्रापणत्यादिव्यपदेशभाज एव वमनवागावाने धिकारपत्रस्थागा अपूर्माधिकरणाकग्ग्रन्थेऽभिषा- नान् । उमाक्षात्कारानन्तरं च तारशाभिमाननिस्सरवश्यंभा: बार । नरकममन्यतम् । श्रीपनिषदस्य देहव्यतिरिक्तात्मज्ञानस्य सिङ्गापरलोकमावहितकाङ्गो सारक्फलनिपिद्धकर्माङ्गत्वमपि प्रसपेन तारामानशुनमस्य तारक्फले कर्मणि प्रवृत्तेरिव नायकमामिषिद्धाभिनेरमसंभवात् । नचेष्टापतिः । अनात्मान कृतमहत्या गुण्येन प्रखवायाजनकत्वपसनात् । अतएवात्मज्ञा- नस्य करपयेप्रतिज्ञायां पासिकोपन्यस्तस्य तेन विना परलोकफलेषु स्मृतिप्रामाण्यव्यवस्था । 'मानानिः मनकर्माणि भस्ममान्कुरुतेऽर्जुन'इतिस्मृतस्तत्त्वज्ञानेनैव मबदार नाननिमिति नेन । अपामा शङ्कानास्कन्दितत्वरूपतत्त्व- शानपापा कात्माकम्पापि भ्रमस्य निरपसम्भवेन कर्माधिकारो- पपनः । सम्बन्ध ग्रन्थे बार्तिककार निाग्निरित्यादिस्मतेरौपचारि- कलाश्रयणन ज्ञानप कर्मनाशकत्यनिषधाच । यथाहुः - 'यद्याप्यतान जन्यत्वं कर्मणापत्रगम्यते । रागादिवसथाऽप्यपान ज्ञानेन निराक्रिया। कर्मक्षया हि विज्ञानादित्येननिष्पमाणकम् ।। फलस्याल्पस्य चादानं राजपुत्रापराधाबद् । इति । तम्मा तमुक्त ज्ञानोनरगनुष्ठयानां कर्मणां न ज्ञानव्यापा- रत्वमिति । किश्च शानस्य व्यापारत्वे यागण्यापूर्व प्रतीव कर्मणां ज्ञानं प्रत्यत्वं वाच्यम्। नच तत् सम्वति । एकाधिकारिकयोरेच विहितयोरङ्गाङ्गित्वसम्भवात् । कर्मणां च जीवनादिनिमित्तवदधि- कारिपात्रार्ययात् । कर्मणा मुनिज्ञानस्य मुमुक्षुपात्राधिकारिकत्वा- ह । विचिदिपावागंतु मोक्षार्थत्वेन विचिदिषार्थत्वेन चा कर्म- णा विधायकम् । तस्मात्सममाधान्यनैव ज्ञानकर्मणोर्मुक्तिहेतुत्वम् , यदि वा ज्ञानदाग कर्मणां मुक्तिनु चम्, सर्वथाऽपि कर्मणां मुक्ति- फरवात कर्मविचाराथम्य शास्त्रस्य सम्भवति मुक्तो पर्यवसानमि- त्याशयः। नन्नी रापणबुयाऽनुष्ठीयमानानां वेदोक्तममस्तकर्मणां परम्परसहिताना मुक्त्यर्थत्वेन विधाने ऽशक्यार्थविधिः स्यात् । नहि समस्तकाणि केनापि कर्ते शक्यन्ते । अतो 'वेदोदितानि'इत्याधु- दाहनशास्त्रं ने मुक्त्यर्थत्वेन कर्मानुष्ठाने माणमित्यत आह-नचे- ति। याहि यत्करापि यदश्नासि'इति ये क्रिये स्वभावतः कर्तव्य- सया प्राप्त तयारवेश्वरार्पणघुझ्याऽनुष्ठानं विधीयते, न त्वपूः क्रि- ये विधीयते, नयंब होमदानतपस्पिषि यान्येव यस्य पुंसः स्वव- र्णाश्रमानुसारण कर्तव्यतया प्राप्तानि तत्तच्छास्त्रेभ्यस्लान्येच ता- 1 ४९८ भाट्टालङ्कारमाहितमीर्मासान्यायप्रकाश- दृशबुद्ध्या कर्तव्यतया विधीयन्ते न त्वपूर्णणि कर्माणि, यच्छन्दो- पबन्धानुपपन्यापातात् । 'यथाश्रमं त्यक्तकामः' इति शास्त्रान्तराच । नचैवं स्वभावप्राप्तस्य गमनादेरपि भगवत्यर्पणाङ्गीकारे निपिद्धस्था पि दैवात्कृतस्य तदापत्तिः । देवतानां गुरूणां च मातापित्रोस्तु सर्वथा । पुण्यं देयं प्रयत्नेन नापुण्यं चोदितं कचिद् ॥ इति- माधवोदाहृतागिरोवचनाद अपुण्यशब्दस्याधर्मशब्दपर्यायवाद अर्पणशब्दस्य दानवाचितायाः प्रसिद्धत्वात् । ननु स्मृतिशब्देन यदि ज्ञानविशेषः, तन्मूलकं वचो वा विवक्ष्यते। उभयथाऽपि न तस्य प्रा. माण्यं सम्भवति । अनधिगतार्थगन्तृताया अभावात् । पौरुषेयवाक्य. स्यापि धर्मपामाण्यसंभवे वेदापौरुपयत्वसमर्थनस्य वैयथ्यापाताच । अथ स्वतन्त्रप्रामाण्यसिद्ध्यै तत् कृतम् ‘स्मृतीनां तु प्रमाणान्तरमुल- त्वेन पराधीनप्रामाण्यं ब्रूम इति चेत् । न । प्रत्यक्षमूत्र निरस्तधर्ममा. माण्यानां प्रत्यक्षादिलौकिकममाणानां मूलत्वासम्भवात् । श्रुति- रपि मूलत्वनोच्यमाना नित्यानुमेया वा स्यात्, उत्सना वा, इदा. नीन्तनप्रत्यक्षा वा । नाद्यः । अन्धपरम्पराप्रसङ्गात् । द्वितीयेऽपि स्मार्तधर्मनिबन्धनरूपायाः कस्याश्चिच्छाखाया एव तावनोत्मादो वक्तुं शक्यः । प्रतिवेदं शाखानां नियतमंख्यत्वात् । नापि नाना- शाखाविप्रकीर्णाः स्मृतिमूलभूताः श्रुतय उत्सन्ना इति शक्यं कल्प. यितुम् । अत्यन्तावहिताध्यतृकामु मात्रामात्रस्याप्युच्छेदासम्भवात् । न तृतीयः । अनुपलब्ध्या बाधितत्वात् । शाखान्तरीयत्वेन परमत्यक्षा यामप्युपलम्भकाभावेन पाठानुपलब्धिः मम्भवत्येवेति चेत् । प्रमा- णसिद्धस्यानुपलम्भे वक्तुमुचितमेवम् । नच स्वयंप्रत्यक्षतयाऽनुपल, भ्यमानाया अपि परप्रत्यक्षायाः स्मृतिमूलश्रुतेः सरचे प्रमाणपस्ति । न तावदनुमानम् । पौरुषेयत्रचसो वेदामूलकस्यापि लोके व्या करणे च दर्शनेन वेदमूलकत्वाविनाभावाभावात् । नच धर्मशा: स्मृतिप्रामाण्यव्यवस्था। ४९९ खपवर्तकत्वन परिगणितमन्नादिवाक्यस्य वेदमूलकत्वाविनाभा- वः । विराधाधिकरणे भाष्याक्तन्यायेन श्रुतिविरुद्धस्मृतिवत्स्फुट- व्यभिचारप्रीतः 'दो ऽखिला धर्ममूलं स्मृतिशील च तद्विदाम् । आचाराचव साधूनामात्मनस्तुष्टिरेव च ।। इत्यादि न, न्यायमूलत्वा । एतेन प्रामाण्यानुपपत्तिप्रभूतार्था- पत्तिय वेद मूलत्वे प्रमाणमिति निरस्तम् । श्रुतिविरुद्ध- स्मृतिवदाहनस्मृतिवच स्मृतित्वहेतु ना सर्वस्मृतीनां वेदमूल- स्वाभावनिश्चये धर्म प्रामाण्यस्यैव बाधात् । नच वेदमूलक- वाभावेनाटकादिस्मृतीनां धर्म प्रामाण्यासम्पवेऽप्युक्तस्मृतिवदर्था- न्सरऽपि प्रामाण्यं वक्तुं शक्यम् । अर्थान्तरस्याप्रतीतेः । तर्हि 'वेदोऽखिलः' इत्यादन्यायानभिज्ञं प्रति न्यायसिद्धमप्यर्थमनधिगतं बोधगता वचनस्य प्रामाण्यमप्रतिहतमिनि चेत् । न । उक्तस्मृत्यर्थस्य न्यायतोऽपि निरूपणानईत्वात् । तथाहि-नाखिलवेदस्य धर्ममूलत्व शक्यं वक्तुम् । श्येनादिवाक्यानां निषेधवचा च तदसम्भवात् । नच तद्विदामित्यनेनोक्तस्मृतिकर्तृणां स्मृतिमूलबदवित्त्वं सम्भवति । आर्यवणवेदगतानां मूलभूनवेदनव सर्वेषां धर्मप्रतीतिसम्भवेन स्मू- निप्रणयने प्रवृत्त्ययोगात् । नच तद्विदामियनेनातद्वित्स्मृतधर्ममूल- स्वाभावः शक्या बोधयितुम् । चतुईशविद्यास्थानसंवादिन्याः सत्य. वदनादिगोचराया अतद्विद्वाह्यस्मृतेरपि धर्म प्रामाण्योपपत्तेः । नच चतुर्दशाविद्यास्थानानामेव धर्मे प्रामाण्यनियमनान्न बाह्य- स्मृतः प्रामाण्यम् अनधिगायथ थबोध के वचसि प्रायाण्याभावस्य दुर्निरूपत्वात् । पनाविषयत्व नैनवोरितसत्यवदना श्रेयःसा- धनत्वाभावान्न यथार्थबोधकत्वमस्यति चेत् न । सत्यवदनं श्रेयःसा- धनमित्येवास्य वचसोऽर्थः, नतु स्वबोधितं तत्तत्माधीमति । नच सस्यवदनं न श्रेयःसाधनम् , येनायथार्थत्वं स्यात् । तथाऽपि स्वबो. भाट्टालङ्कारसहितमीमामान्यायप्रकाश- धितसत्यवदनात्मकस्वार्थैकदेशे स्यादप्रामाण्य मिति चेन्न । अवाह्य स्मृ- त्यनुष्ठापितसत्यवदनान्मकैकदेशे मन्वादिस्मृतिमामाण्यस्यापि वक्तुं शक्यत्वात् । नच शीलस्य पृथगुपन्यासः सङ्गच्छते । न तावत् 'नद्वि- दां च स्मृतिशीले' इत्यत्र हरदत्तेन शीलपदस्याचारतंया व्याख्या- नादिहापि शीलपदमाचारपरामिति शक्यम् । आचारश्चैव साधूना- मित्यनेन पौनरुक्त्यात् । नच शीलं रागद्वेषप्रहाणम्, तच्च न ज्ञापक- तया धर्ममूलं किन्तु निर्वर्तकतयेत्यस्यार्थ इति गोविन्दराजोक्तं साधु । एकस्य धर्ममूलशब्दस्य वेदादिविषये शील विपये च भिन्ना- थबोधकत्वायोगात । मनोजयविधाय्यीग्रवच:पानरुत्याच्च । एतेन 'ब्राह्मण्यं, वेदपितृशक्तिता, सौम्यता, ऽपरोपतापिता, उनसूयता, मृदुता, पारुष्यं, मैत्रता पियवादित्वं कृतज्ञताशरण्यता प्रशांनिश्चेति- त्रयोदशविध शीलम्'इति हारीतापदिष्टमिह शीलपदार्थ इति कुल्लूक- भट्टोक्तं निरस्तम् । अस्यापि धर्मनिर्तकत्वोपदेशे पूर्वोक्तदोषानपा- यात् । यत्तु वेदविदां बहूनां चित्तप्रसादः शीलं धर्मे प्रमाणं स्मृते- दुर्वलमाचाराच प्रबलम | निनिवन्धनवामिथ्याप्रसिद्धिमूलत्वेना- नाशङ्ख्यत्वाच्च । आत्मतुष्टिस्तु वेदविद एकस्य चित्तप्रसाद उक्त- मानान्तरेभ्यो दुर्वल इति सर्वज्ञनारायणीयं व्याख्यानम्, तद. प्य युक्तम् । एक पुरुषीयप्रसादस्य प्रामाण्योक्तो कैमुतिकन्यायेन बहुपुरुषीयप्रसादस्य प्रामाण्यसिद्ध्या शीलोपन्यासस्य वैया- पत्तेः । स्यादेतत् । . अन्यविषयव्याक्षेपपरिहारेण शास्त्रार्थनि- रूपणप्रवणतारूपो मनोधर्मः शीलमुच्यते । 'शील समाधी' इति धा. तुपाठात् । मृतिशीले इति द्वन्द्वेन चोक्तशीले सापेक्षा स्मृतिधर्म प्रमा- णमिति कथ्यते । तेन वेदार्थविदामप्युक्तसमाधिशून्यानां स्मृतिर्ने प्रमाणमिति मेधातिथिव्याख्या स्वीकार्येति । मैवम् । यदि त्वस्माभिः स्मृतिकर्तृणां मन्वादीनां मध्ये के समाधिशून्याः के च तद्वन्त इति विवेकः कर्तुं शक्येत, तदोक्तसमाधिशून्यवेदवित्स्मृत्यनादरसिद्ध्यै -

K स्मृतिप्रामाण्यव्यवस्था । फलवानेप उपदेशोऽम्मान प्रति स्यात् । न च चिरातिषु मन्त्रा- दिवप विवेकः शक्यो ऽस्माभिरािंत वैयोपातः । 'आचारश्चैव साधनाम इत्यस्यापि किम् ईपसर्वाचारसाधारणश्रुत्यङ्गीकारेण निर्वाहः, उत स्मृतिवत् प्रत्येक मूलश्रुतिकल्पनया । नायः । विशेष- झपगोचरमूलनिशून्यतया निर्णीतस्यापि साध्वाचारस्यानुसरणी- यत्वापत्तेः । न द्वितायः । प्रतिदेशं प्रतिकुलमनन्ताचारेषु श्रुतीनां सम्भावनाऽयोगात् । आत्मतुष्टरपि धर्ममूलत्वं कारकहेतुत्वन वा स्याज्ञापकहेतुत्वन वा ?। आधेऽपि नकुलदशनौषधेपिनिहरणश क्तिवन्छिष्टात्मतुष्ट्या स्वविषयाणां श्रयःसाधनशक्तिजननाद्धर्मत्वं पति कारकत्वं स्यात, यद्बा सिद्धश्रेयःसाधनशक्ति के धर्मेऽधिका रसंपादनेन साक्षाच्छेषत्वेन वा कारकत्वं स्यात् ? । सर्वथाऽपि वे. दायंशे झापकहेतुतां वदतो धर्ममूल शब्दस्यानन्यापत्तिः । अथ संदिग्धानिणायकत्वन ज्ञापकहेतुत्वमेवास्तु । तथाच श्रुतिः-'यदेव किंचनानूचानोऽभ्युहत्यार्प तद्भवनि'इनि । कविवचच 'सतां हि संद हपदेषु वस्तुषु प्रमणमन्तःकरणपतयः' इति । मैवम् । आत्मतु- हानियतविपयत्वेन धर्माधर्मयोरव्यवस्थापत्तेः । अथ वैकल्पिकानां मध्य यत्रात्मतुष्टिस्तस्यैन श्रेयःमाघनत्वनिर्णयं कुर्वती भवतु धर्म- मूलम् । तथाच 'स्वस्य च पियमात्मात्मनः' इति याज्ञवल्क्यस्मृत- रेतत्समानार्थी या व्याख्यानं कृतं विज्ञानेश्वरेण । अनुसृतं चेहापि मेधातिथिना। आप च वेदव्यास:-'वैकल्पिके आत्मनस्तुष्टिः प्रमा- णम्' इति । तश्च न । वैकल्पिकानामन्यतमस्यात्मातुष्ट्यवधार्थताया लोकर त्वनोपन्यातवयात । दृष्टो ह्यग्न्यर्थिनस्तृणाणिमणीना- मन्यतमे स्वतुष्ट चव प्रवृत्तिनियमः । एतेन- श्रुतिः स्मृतिः सदाचारः स्वस्य च प्रियमात्मनः । सम्यक्यसंकल्पजः कामो धर्ममूलमिदं स्मृतम् ॥ इति- याज्ञवल्क्यस्मृताच्यावसरे यदपराणोक्तं प्रियं मनस्तु- -५०२ भाहालङ्कारसहितमीमांसान्यायप्रकाशे- अस्याश्चाष्टकादिस्मृतिवत्प्रामाण्याद् स्मृतेः ष्टिः, यत्कर्म द्रव्यशुद्ध्यादिमनस्तुष्टिपरिच्छिन्नतया विधीयते, यथा स्मिन्कर्मण्यकृत मनसः स्यादलाघवं तत् कुर्याद्यावत्तुष्टिकरं भवेदिति तस्य निश्चये मनस्तुष्टिमूलम् । अनेन साधयामीति मनःकम संकल्पः । तज्जः कामः कर्मचिकीर्पा । सोऽपि धर्मनिश्चये । 'यदेन श्रद्धापनमेदथादधीत' 'श्राद्धं प्रति रुचिश्चैव'इत्यादाविति। तदपिनि रस्तम् । यया रीत्या मनस्तुष्टिसंकल्पजकामयोधर्ममूलत्वमिह वित्र क्षितं तया रीत्योदाहतप्रातिस्विकविधिभिरेव धर्ममूलतया तयोः सिद्धावस्योपदेशस्य वैयात् । अतः स्मृतिप्रक्रमगतवाक्यानाम- प्रामाण्ये तदृष्टान्तेन दृढं स्मृतीनामप्रामाण्यम् । अथ ‘यत्किंच मनुर- वदत्तद्भपजम्' इति श्रुत्यैव मनुस्मृतेः प्रामाण्यकथनानापामाण्यशङ्कति चेत् । न । सोमारौद्रयागप्रकरणपठितस्य मानवी ऋचौ धाय्ये कुर्या- द्'इत्यस्य विधेः समीपाम्ना तस्य 'यदै किञ्च'इत्यस्य स्तुतिपरत्वे. न स्वार्थतात्पर्याभावात् । वदत्यथोंच्चारणकर्मणः शब्दस्यादृष्टार्थ- ब्रह्मयज्ञादिद्वारा दोषनिवर्तकत्वेन प्रामाण्यस्याप्युपपदेश । बव- रप्रमगन्दादिशब्दवन्मनुशब्दस्य श्रुतिसामान्यमानत्वेन विशेषपर- त्वासिद्धेश्च । एतेन 'सहोवाच व्यासः पाराशर्यः' इति श्रुतौ परा. शरपुत्रत्वमुपजीव्य व्यासस्य स्तुतत्वादचिन्त्यमहिमा पराशर इति माधोक्तं परास्तम् । अतः कथं व्यासप्रणीतेतिहासान्तर्गतस्य 'य- करोषि'इत्यादेः प्रामाण्यमत आह-अस्थाश्चति । चो यद्यपीत्यर्थः, पौरुषेयत्वाभ्युपगमार्थः । यद्यप्यस्याः पौरुषेयत्वं तथाऽप्यष्टकादि- स्मृतिवत्सम्भवत्येव प्रामाण्यमिति दृष्टान्तव्याजेन स्मृतिप्रामाण्य व्य- वस्थाप्यते । न तावद्वेद एव धर्ममूलमिति वदतां धर्मत्वेन स्मरण तादृशानां पारम्पर्येण तथा स्वीकरणं चाष्टकादिषु वेदमूलत्वं विना सम्भवति । उत्सन्ननित्यानुमेयवेदमूलत्वासम्भवेऽपि शक्यपृष्ठम्:मीमांसान्यायप्रकाशः (भाट्टालङ्कारटीकायुतः).pdf/५०७ पृष्ठम्:मीमांसान्यायप्रकाशः (भाट्टालङ्कारटीकायुतः).pdf/५०८ पृष्ठम्:मीमांसान्यायप्रकाशः (भाट्टालङ्कारटीकायुतः).pdf/५०९ पृष्ठम्:मीमांसान्यायप्रकाशः (भाट्टालङ्कारटीकायुतः).pdf/५१० पृष्ठम्:मीमांसान्यायप्रकाशः (भाट्टालङ्कारटीकायुतः).pdf/५११ 562- 106 1528 THE

}}