पृष्ठम्:मीमांसान्यायप्रकाशः (भाट्टालङ्कारटीकायुतः).pdf/५१०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भाहालङ्कारसहितमीमांसान्यायपकाशे- इत्यन्यत्र विस्तरः। , 1 पेक्षत्वाभ्यामेव बलावलं दृष्टम् । स्मृतिसदाचारयोरपि सनिबन्ध नत्वा निवन्धनत्वाभ्यां विशिष्टतदन्ययुगान्तत्वाभ्यां वा द्रव्यशुद्ध्यादे मनस्तुष्टिपरिच्छिन्नतया विधावपि यदि कचित्सदाचारेण तदिय तापरिच्छेदः प्राप्यते, तदा तेनैव मनः सन्तोष्टव्यम् । नतु स्त्रमन स्तुष्ट्येयत्तान्तरपरिच्छेदः कार्यः । सदाचारसिद्धेयत्तायाः श्र तिमूलत्वस्यौत्सर्गिकत्वात् । श्रुतिविरुद्धत्वेन सम्भाविताया 6 मनस्तुष्टेः प्रामाण्यायोगादिति ज्ञापयितुं सदाचारानन्तरं 'स्वर च श्रियमान्मनः' इत्युक्तम् । सत्यपि 'यदेवेनं श्रद्धोपनमेद्' इतिशार श्रद्धामूलकमनःसङ्कल्पजकामवतोऽप्यविहिततुनक्षत्राधाने । यां न मनस्तुष्टिस्तदा नियते वसन्तावृतो कृत्तिकादिनक्षत्रेषु चाध कार्यम् , नतु कालान्तरात्मकधर्माङ्गत्वेन मनस्तुष्टिविधिपरत्वेना मेधातिथिना 'आत्मनस्तुष्टिरेव च'इतिचो व्याख्यानाद् मनस्तुष्टि नरेण कर्मवैगुण्यादिति ज्ञापयितुं स्वस्य च प्रियमात्मन इत्यनन् सम्यक्संकल्पज इत्याद्युक्तम् । एवं स्मृतिप्रक्रमवाक्याप्रामाण्ये नि स्ते पूर्वोक्तविधयोपपन्नस्य स्मृतिप्रायाण्यस्य सम्भवत्येव यदै कि इति, 'सहोवाच'इति च लिङ्गम् । वदतेः शब्दकर्मकत्ववदर्थकर्मक स्यापि बहुलमुपलब्धेः । रुच्या प्रसिद्धार्थप्रतिपादकत्वेन मन्वा शब्दोपपत्तावप्रसिद्धयोगाश्रयणेनार्थान्तरकल्पनानुपपत्तेश्च । प्रति गैसमानानां तासां पूर्ववज्जन्माश्रयणेनाप्याकरे वेदनित्यतोपप नाच ! एवं च यदा पुण्य विशेषलब्धज्ञानातिशयमन्वादिवचःप्राम सिद्धम् । तदा बादरायणोक्तन्यायानुगृहीतश्रुत्याद्यनेकमानसिद्ध भाविकसार्वज्ञस्य चतुर्वेदनिःश्वासितस्य भट्टपादैः स्मृति सर्वलोकप्रमाणत्वेन कीर्तितस्य श्रीवासदेवस्य वचसि पिल पि'इत्यादावितिहासान्तर्गतेऽपि का प्रामाण्यकथेत्याये इत्यन्यत्रविस्तर इति ।