पृष्ठम्:मीमांसान्यायप्रकाशः (भाट्टालङ्कारटीकायुतः).pdf/५०९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

स्मृतिप्रामाण्यव्यवस्था । म भवात् । लोभादिमूलत्वनिर्णये वा साध्वाचारत्वस्यैवाभावात् । वंदविदां धमनु याऽऽचरणस्यैव साध्वाचारत्वेन विवक्षितत्वा- त् । केप चिदाचार प्रातिस्विकमूलश्रुतिदर्शनात् परं नैप पक्ष नाश्रीयन । नन्वेवमनन्ताचारप्रामाण्यनिर्वाहायानन्तश्रुतिकल्पना- पनिर्मित चेत् । अनन्त चरणावर शाखाम्नाताना मन्त्रार्थवादानु- मिनानां वा मूलत्वेन स्वीक्रियमाणानामानन्त्यं सम्भवत्येवेति कानुपपनिः । नच का चिदाचारेषु विशेषनो मूलश्रुतिदर्शनेऽपि मात्र नाइशनिमूलत्वमेवेन्यवधारणसम्भवः । आत्मतुष्टेनकुलदंश- वन् श्रेयःमाधनशक्ति प्रति कारकहेतुताया मेधातिथिनोक्त- वाद वानिककाराचाधिकरण तस्यास्तदृष्टान्तेनाचाराणां च तथा उपपाद नान । 'सम्यक्सङ्कल्पजः कामः' इत्यत्र विज्ञानेश्वरेण शाम्रावाधिनस्यापि शाम्राविरुद्धम्य 'भोजनव्यतिरकेण जलं न पातन्यम्'इति सङ्कल्पजकामस्य धर्ममूलत्वाभिधानाद्विशेषरूपेण श्रेयःमाधनताबोध श्रुत्यभावेऽपि शिष्टान्मतुष्टथाचारान्यतरविषय- न्वन यत्किर्चित्पुरुपीयनाशमङ्कल्पजकापेन वा श्रेयःसाधन- तां निणीय प्रवृतिसम्भवात् । इदानीमपीदृशकुलधर्मप्रत्त्युपल. म्भात् । नचावन्यधर्मपलशब्दस्य कारकहेतुप्रतिपादकत्वासम्भव इत्युपपादितम् । नच शिष्टात्मतुष्टेः, धर्मविषयत्वनियमसम्भवात् । अन प्रवाह यथा रुपायां लवणाकरेषु मेरोर्यथा चोज्ज्वलरुक्मभूमौ । यजायन तन्मयमेव तत्स्यात्तथा भवेद्वेदविदात्मतुष्टिः ।। इति । नच वैकल्पिकान्यतरावधारणहेतुत्वेनात्मतुष्टिपापाण्योपन्या- मवेयर्यम् । परतुयाऽप्यवधारणप्राप्ती स्वारसिकात्मतुष्टेरवधारणो- पायवनियममम्भवात् । नापि श्रुतिः स्मृतिः'इत्यादेरपरार्कच्याख्या- यामुपदशवयर्थ्यम् । मिद्धधर्ममूलत्वानामपि पूर्वस्मात्परं दुर्बलमिति- पलाचलज्ञापनायापन्याससम्भवात् । श्रुतिस्मृत्योस्तनिरपेक्षत्वसा-