तैत्तिरीयसंहिता(विस्वरः)/काण्डम् १/प्रपाठकः ५

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ

1.5 प्रपाठक: 5 पुनराधेयम् अग्न्युपस्थानम् च॥
1.5.1 अनुवाक 1 पुनराधानविधानम्
1 देवासुराः संयत्ता आसन् ते देवा विजयम् उपयन्तो ऽग्नौ वामं वसु सं न्य् अदधत । इदम् उ नो भविष्यति यदि नो जेष्यन्तीति तद् अग्निर् न्य् अकामयत तेनापाक्रामत् तद् देवा विजित्यावरुरुत्समाना अन्व् आयन् तद् अस्य सहसादित्सन्त सो ऽरोदीद् यद् अरोदीत् तद् रुद्रस्य रुद्रत्वम् । यद् अश्र्व् अशीयत तत्
2 रजतꣳ हिरण्यम् अभवत् तस्माद् रजतꣳ हिरण्यम् अदक्षिण्यम् अश्रुजꣳ हि यो बर्हिषि ददाति पुरास्य संवत्सराद् गृहे रुदन्ति तस्माद् बर्हिषि न देयम् । सो ऽग्निर् अब्रवीद् भाग्य् असान्य् अथ व इदम् इति पुनराधेयं ते केवलम् इत्य् अब्रुवन्न् ऋध्नवत् खलु स इत्य् अब्रवीद् यो मद्देवत्यम् अग्निम् आदधाता इति तम् पूषाधत्त तेन
3 पूषार्ध्नोत् तस्मात् पौष्णाः पशव उच्यन्ते तम् त्वष्टाऽऽधत्त तेन त्वष्टाऽऽर्ध्नोत् तस्मात् त्वाष्ट्राः पशव उच्यन्ते तम् मनुर् आधत्त तेन मनुर् आर्ध्नोत् तस्मान् मानव्यः प्रजा उच्यन्ते तम् धाताऽऽधत्त तेन धाताऽऽर्ध्नोत् संवत्सरो वै धाता तस्मात् संवत्सरम् प्रजाः पशवोनु प्र जायन्ते । य एवम् पुनराधेयस्यर्द्धिं वेद
4 ऋध्नोत्य् एव यो ऽस्यैवं बन्धुतां वेद बन्धुमान् भवति । भागधेयं वा अग्निर् आहित इच्छमानः प्रजाम् पशून् यजमानस्योप दोद्राव । उद्वास्य पुनर् आ दधीत भागधेयेनैवैनꣳ सम् अर्धयत्य् अथो शान्तिर् एवास्यैषा पुनर्वस्वोर् आ दधीतैतद् वै पुनराधेयस्य नक्षत्रं यत् पुनर्वसू स्वायाम् एवैनं देवतायाम् आधाय ब्रह्मवर्चसी भवति दर्भैर् आ दधात्य् अयातयामत्वाय दर्भैर् आ दधात्य् अद्भ्य एवैनम् ओषधीभ्यो ऽवरुध्याऽऽधत्ते पञ्चकपालः पुरोडाशो भवति पञ्च वा ऋतव ऋतुभ्य एवैनम् अवरुध्याऽऽधत्ते ॥

1.5.2 अनुवाक 2 याज्यादिविधानम्
1 परा वा एष यज्ञम् पशून् वपति यो ऽग्निम् उद्वासयते । पञ्चकपालः पुरोडाशो भवति पाङ्क्तो यज्ञः पाङ्क्ताः पशवो यज्ञम् एव पशून् अवरुन्द्धे । वीरहा वा एष देवानां यो ऽग्निम् उद्वासयते न वा एतस्य ब्राह्मणा ऋतायवः पुरान्नम् अक्षन् । पङ्क्त्यो याज्यानुवाक्या भवन्ति पाङ्क्तो यज्ञः पाङ्क्तः पुरुषो देवान् एव वीरं निरवदायाग्निम् पुनर् आ
2 धत्ते शताक्षरा भवन्ति शतायुः पुरुषः शतेन्द्रिय आयुष्य् एवेन्द्रिये प्रति तिष्ठति यद् वा अग्निर् आहितो नर्ध्यते ज्यायो भागधेयं निकामयमानो यद् आग्नेयꣳ सर्वम् भवति सैवास्यर्द्धिः सं वा एतस्य गृहे वाक् सृज्यते यो ऽग्निम् उद्वासयते स वाचꣳ सꣳसृष्टां यजमान ईश्वरो ऽनु पराभवितोर् विभक्तयो भवन्ति वाचो विधृत्यै यजमानस्यापराभावाय ॥
3 विभक्तिं करोति ब्रह्मैव तद् अकर् । उपाꣳशु यजति यथा वामं वसु विविदानो गूहति तादृग् एवतद् अग्निम् प्रति स्विष्टकृतं निर् आह यथा वामं वसु विविदानः प्रकाशं जिगमिषति तादृग् एव तत् । विभक्तिम् उक्त्वा प्रयाजेन वषट् करोत्य् आयतनाद् एव नैति यजमानो वै पुरोडाशः पशव एते आहुती यद् अभितः पुरोडाशम् एते आहुती ॥
4 जुहोति यजमानम् एवोभयतः पशुभिः परि गृह्णाति कृतयजुः सम्भृतसम्भार इत्य् आहुर् न सम्भृत्याः सम्भारा न यजुः कर्तव्यम् इति । अथो खलु सम्भृत्या एव सम्भाराः कर्तव्यं यजुर् यज्ञस्य समृद्ध्यै पुनर्निष्कृतो रथो दक्षिणा पुनरुत्स्यूतं वासः पुनरुत्सृष्टो ऽनड्वान् पुनराधेयस्य समृद्ध्यै सप्त ते अग्ने समिधः सप्त जिह्वा इत्य् अग्निहोत्रं जुहोति यत्रयत्रैवास्य न्यक्तं ततः
5 एवैनम् अव रुन्द्धे वीरहा वा एष देवानाम् यो ऽग्निम् उद्वासयते तस्य वरुण एवर्णयाद् आग्निवारुणम् एकादशकपालम् अनु निर् वपेद् यं चैव हन्ति यश् चास्यर्णयात् तौ भागधेयेन प्रीणाति नार्तिम् आर्च्छति यजमानः ॥

1.5.3 अनुवाक 3 पुनराधानमन्त्राः
1 भूमिर् भूम्ना द्यौर् वरिणान्तरिक्षम् महित्वा । उपस्थे ते देव्य् अदिते ऽग्निम् अन्नादम् अन्नाद्याया दधे ॥ आयं गौः पृश्निर् अक्रमीद् असनन् मातरम् पुनः । पितरं च प्रयन्त् सुवः ॥ त्रिꣳशद् धाम वि राजति वाक् पतंगाय शिश्रिये । प्रत्य् अस्य वह द्युभिः ॥ अस्य प्राणाद् अपानत्य् अन्तश् चरति रोचना । व्यख्यन् महिषः सुवः ॥ यत् त्वा
2 क्रुद्धः परोवप मन्युना यद् अवर्त्या । सुकल्पम् अग्ने तत् तव पुनस् त्वोद् दीपयामसि ॥ यत् ते मन्युपरोप्तस्य पृथिवीम् अनु दध्वसे । आदित्या विश्वे तद् देवा वसवश् च समाभरन् ॥ मनो ज्योतिर् जुषताम् आज्यं विच्छिन्नं यज्ञꣳ सम् इमं दधातु । बृहस्पतिस् तनुताम् इमं नो विश्वे देवा इह मादयन्ताम् ॥ सप्त ते अग्ने समिधः सप्त जिह्वाः सप्त
3 ऋषयः सप्त धाम प्रियाणि । सप्त होत्राः सप्तधा त्वा यजन्ति सप्त योनीर् आ पृणस्वा घृतेन ॥ पुनर् ऊर्जा नि वर्तस्व पुनर् अग्न इषायुषा । पुनर् नः पाहि विश्वतः ॥ सह रय्या नि वर्तस्वाग्ने पिन्वस्व धारया । विश्वप्स्निया विश्वतस् परि ॥ लेकः सलेकः सुलेकस् ते न आदित्या आज्यं जुषाणा वियन्तु केतः सकेतः सुकेतस् ते न आदित्या आज्यं जुषाणा वियन्तु विवस्वाꣳ अदितिर् देवजूतिस् ते न आदित्या आज्यं जुषाणा वियन्तु ॥
 
1.5.4 अनुवाक 4 पुनराधान मन्त्राणां व्याख्यानं
1 भूमिर् भूम्ना द्यौर् वरिणेत्य् आहाशिषैवैनम् आ धत्ते सर्पा वै जीर्यन्तो ऽमन्यन्त स एतं कसर्णीरः काद्रवेयो मन्त्रम् अपश्यत् ततो वै ते जीर्णास् तनूर् अपाघ्नत सर्पराज्ञिया ऋग्भिर् गार्हपत्यम् आ दधाति पुनर्नवम् एवैनम् अजरं कृत्वा धत्ते । अथो पूतम् एव पृथिवीम् अन्नाद्यं नोपानमत् सैतम्
2 मन्त्रम् अपश्यत् ततो वै ताम् अन्नाद्यम् उपानमत् । यत् सर्पराज्ञिया ऋग्भिर् गार्हपत्यम् आदधात्य् अन्नाद्यस्यावरुद्ध्यै । अथो अस्याम् एवैनम् प्रतिष्ठितम् आ धत्ते यत् त्वा क्रुद्धः परोवपेत्य् आहाप ह्नुत एवास्मै तत् पुनस् त्वोद् दीपयामसीत्य् आह सम् इन्द्ध एवैनम् । यत् ते मन्युपरोप्तस्येत्य् आह देवताभिर् एव
3 एनꣳ सम् भरति वि वा एतस्य यज्ञश् छिद्यते यो ऽग्निम् उद्वासयते बृहस्पतिवत्यर्चोप तिष्ठते ब्रह्म वै देवानाम् बृहस्पतिर् ब्रह्मणैव यज्ञꣳ सं दधाति विच्छिन्नं यज्ञꣳ सम् इमं दधात्व् इत्य् आह संतत्यै विश्वे देवा इह मादयन्ताम् इत्य् आह संतत्यैव यज्ञं देवेभ्यो ऽनु दिशति सप्त ते अग्ने समिधः सप्त जिह्वाः ॥
4 इत्य् आह सप्तसप्त वै सप्तधाग्नेः प्रियास् तनुवस् ता एवाव रुन्द्धे पुनर् ऊर्जा सह रय्येत्य् अभितः पुरोडाशम् आहुती जुहोति यजमानम् एवोर्जा च रय्या चोभयतः परि गृह्णाति । आदित्या वा अस्माल् लोकाद् अमुं लोकम् आयन् ते ऽमुष्मिम्̐ लोके व्यतृष्यन् त इमं लोकम् पुनर् अभ्यवेत्याग्निम् आधायैतान् होमान् अजुहवुस् त आर्ध्नुवन् ते सुवर्गं लोकम् आयन् यः पराचीनम् पुनराधेयाद् अग्निम् आदधीत स एतान् होमाञ् जुहुयाद् याम् एवादित्या ऋद्धिम् आर्ध्नुवन् ताम् एवर्ध्नोति

1.5.5 अनुवाक 5 आहवनीयोपस्थानम्
1 उपप्रयन्तो अध्वरम् मन्त्रं वोचेमाग्नये । आरे अस्मे च शृण्वते (ऋ. १.७४.१)॥ अस्य प्रत्नाम् अनु द्युतꣳ शुक्रं दुदुह्रे अह्रयः । पयः सहस्रसाम् ऋषिम् (ऋ. ९.५४.१)॥ अग्निर् मूर्धा दिवः ककुत् पतिः पृथिव्या अयम् । अपाꣳ रेताꣳसि जिन्वति (ऋ. ८.४४.१६) ॥ अयम् इह प्रथमो धायि धातृभिर् होता यजिष्ठो अध्वरेष्व् ईड्यः । यम् अप्नवानो भृगवो विरुरुचुर् वनेषु चित्रं विभुवं विशेविशे (ऋ. ४.७.१)॥ उभा वाम् इन्द्राग्नी आहुवध्यै ॥
2 उभा राधसः सह मादयध्यै । उभा दाताराव् इषाꣳ रयीणाम् उभा वाजस्य सातये हुवे वाम् (ऋ. ६.६०.१३) ।
अयं ते योनिर् ऋत्वियो यतो जातो अरोचथाः । तं जानन्न् अग्न आ रोहाथा नो वर्धया रयिम् (ऋ. ३.२९.१०)। अग्न आयूꣳषि पवस आ सुवोर्जम् इषं च नः । आरे बाधस्व दुच्छुनाम् (ऋ. ९.६६.१९) ॥ अग्ने पवस्व स्वपा अस्मे वर्चः सुवीर्यम् ॥ दधत् पोषꣳ रयिम्
3 मयि (ऋ. ९.६६.२१)॥ अग्ने पावक रोचिषा मन्द्रया देव जिह्वया । आ देवान् वक्षि यक्षि च (ऋ. ५.२६.१)॥ स नः पावक दीदिवो ऽग्ने देवाꣳ इहा वह । उप यज्ञꣳ हविश् च नः (ऋ. १.१२.१०) ॥ अग्निः शुचिव्रततमः शुचिर् विप्रः शुचिः कविः । शुची रोचत आहुतः (ऋ. ८.४४.२१) ॥ उद् अग्ने शुचयस् तव शुक्रा भ्राजन्त ईरते । तव ज्योतीꣳष्य् अर्चयः (ऋ. ८.४४.१७ ) ॥ आयुर्दा अग्ने ऽस्य् आयुर् मे ॥
4 देहि वर्चोदा अग्ने ऽसि वर्चो मे देहि तनूपा अग्ने ऽसि तनुवम् मे पाहि । अग्ने यन् मे तनुवा ऊनं तन् म आ पृण । चित्रावसो स्वस्ति ते पारम् अशीय । इन्धानास् त्वा शतꣳ हिमा द्युमन्तः सम् इधीमहि वयस्वन्तो वयस्कृतं यशस्वन्तो यशस्कृतꣳ सुवीरासो अदाभ्यम् । अग्ने सपत्नदम्भनं वर्षिष्ठे अधि नाके । सं त्वम् अग्ने सूर्यस्य वर्चसागथाः सम् ऋषीणाꣳ स्तुतेन सम् प्रियेण धाम्ना । त्वम् अग्ने सूर्यवर्चा असि सम् माम् आयुषा वर्चसा प्रजया सृज ॥

1.5.6 अनुवाक 6 अग्न्युपस्थानम्
1 सम् पश्यामि प्रजा अहम् इडप्रजसो मानवीः । सर्वा भवन्तु नो गृहे ॥ अम्भ स्थाम्भो वो भक्षीय मह स्थ महो वो भक्षीय सह स्थ सहो वो भक्षीयोर्ज स्थोर्जं वो भक्षीय रेवती रमध्वम् अस्मिम्̐ लोके ऽस्मिन् गोष्ठे ऽस्मिन् क्षये ऽस्मिन् योनाव् इहैव स्तेतो माऽप गात बह्वीर् मे भूयास्त ॥
2 सꣳहितासि विश्वरूपीर् आ मोर्जा विशा गौपत्येना रायस् पोषेण सहस्रपोषं वः पुष्यासम् मयि वो रायः श्रयन्ताम् उप त्वाग्ने दिवेदिवे दोषावस्तर् धिया वयम् । नमो भरन्त एमसि ॥ राजन्तम् अध्वराणाम् गोपाम् ऋतस्य दीदिविम् । वर्धमानꣳ स्वे दमे ॥ स नः पितेव सूनवे ऽग्ने सूपायनो भव । सचस्वा नः स्वस्तये ॥ अग्ने
3 त्वं नो अन्तमः । उत त्राता शिवो भव वरूथ्यः । तं त्वा शोचिष्ठ दीदिवः । सुम्नाय नूनम् ईमहे सखिभ्यः । वसुर् अग्निर् वसुश्रवाः । अच्छा नक्षि द्युमत्तमो रयिं दाः ॥
ऊर्जा वः पश्याम्य् ऊर्जा मा पश्यत रायस् पोषेण वः पश्यामि रायस् पोषेण मा पश्यत ।
इडा स्थ मधुकृतः स्योना मा विशतेरा मदः । सहस्रपोषं वः पुष्यासम् ॥
4 मयि वो रायः श्रयन्ताम् ॥ तत् सवितुर् वरेण्यम् भर्गो देवस्य धीमहि । धियो यो नः प्रचोदयात् ॥ सोमानꣳ स्वरणं कृणुहि ब्रह्मणस् पते । कक्षीवन्तम् य औशिजम् ॥ कदा चन स्तरीर् असि नेन्द्र सश्चसि दाशुषे । उपोपेन् नु मघवन् भूय इन् नु ते दानं देवस्य पृच्यते ॥ परि त्वाग्ने पुरं वयं विप्रꣳ सहस्य धीमहि । धृषद्वर्णं दिवेदिवे भेत्तारम् भङ्गुरावतः ॥ अग्ने गृहपते सुगृहपतिर् अहं त्वया गृहपतिना भूयासꣳ सुगृहपतिर् मया त्वं गृहपतिना भूयाः शतꣳ हिमास् ताम् आशिषम् आ शासे तन्तवे ज्योतिष्मतीं ताम् आशिषम् आ शासे ऽमुष्मै ज्योतिष्मतीम् ॥
 
1.5.7 अनुवाक 7 आहवनीयोपस्थानमन्त्राणां व्याख्यानम्
1 अयज्ञो वा एष यो ऽसामोपप्रयन्तो अध्वरम् इत्य् आह स्तोमम् एवास्मै युनक्त्य् उपेत्य् आह प्रजा वै पशव उपेमं लोकम् प्रजाम् एव पशून् इमं लोकम् उपैति । अस्य प्रत्नाम् अनु द्युतम् इत्य् आह सुवर्गो वै लोकः प्रत्नः सुवर्गम् एव लोकꣳ समारोहति । अग्निर् मूर्धा दिवः ककुद् इत्य् आह मूर्धानम्
2 एवैनꣳ समानानां करोत्य् अथो देवलोकाद् एव मनुष्यलोके प्रति तिष्ठति । अयम् इह प्रथमो धायि धातृभिर् इत्य् आह मुख्यम् एवैनं करोति । उभा वाम् इन्द्राग्नी आहुवध्या इत्य् आहौजो बलम् एवाव रुन्द्धे । अयं ते योनिर् ऋत्विय इत्य् आह पशवो वै रयिः पशून् एवाव रुन्द्धे षड्भिर् उप तिष्ठते षड् वै
3 ऋतव ऋतुष्व् एव प्रति तिष्ठति षड्भिर् उत्तराभिर् उप तिष्ठते द्वादश सम् पद्यन्ते द्वादश मासाः संवत्सरः संवत्सर एव प्रति तिष्ठति यथा वै पुरुषो ऽश्वो गौर् जीर्यत्य् एवम् अग्निर् आहितो जीर्यति संवत्सरस्य परस्ताद् आग्निपावमानीभिर् उप तिष्ठते पुनर्नवम् एवैनम् अजरं करोत्य् अथो पुनात्य् एव । उप तिष्ठते योग एवास्यैष उप तिष्ठते ॥
4 दम एवास्यैष उप तिष्ठते याच्ञैवास्यैषोप तिष्ठते यथा पापीयाञ् छ्रेयस आहृत्य नमस्यति तादृग् एव तत् । आयुर्दा अग्ने ऽस्य् आयुर् मे देहीत्य् आहायुर्दा ह्य् एष वर्चोदा अग्ने ऽसि वर्चो मे देहीत्य् आह वर्चोदा ह्य् एष तनूपा अग्ने ऽसि तनुवम् मे पाहीत्य् आह ॥
5 तनूपा ह्य् एषः । अग्ने यन् मे तनुवा ऊनं तन् म आ पृणेत्य् आह यन् मे प्रजायै पशूनामूनं तन् म आ पूरयेति वावैतद् आह चित्रावसो स्वस्ति ते पारम् अशीयेत्य् आह रात्रिर् वै चित्रावसुर् अव्युष्ट्यै वा एतस्यै पुरा ब्राह्मणा अभैषुर् व्युष्टिम् एवाव रुन्द्धे । इन्धानास् त्वा शतम्
6 हिमा इत्य् आह शतायुः पुरुषः शतेन्द्रिय आयुष्य् एवेन्द्रिये प्रति तिष्ठति । एषा वै सूर्मी कर्णकावत्य् एतया ह स्म वै देवा असुराणाꣳ शततर्हाꣳस् तृꣳहन्ति यद् एतया समिधम् आदधाति वज्रम् एवैतच् छतघ्नीं यजमानो भ्रातृव्याय प्र हरति स्तृत्या अच्छम्बट्कारम् । सं त्वम् अग्ने सूर्यस्य वर्चसागथा इत्य् आहैतत् त्वम् असीदम् अहम् भूयासम् इति वावैतद् आह त्वम् अग्ने सूर्यवर्चा असीत्य् आहाशिषम् एवैताम् आ शास्ते ॥

1.5.8 अनुवाक 8 ग्रह पश्वादि उपस्थानमन्त्राणां व्याख्यानम्
1 सम् पश्यामि प्रजा अहम् इत्य् आह यावन्त एव ग्राम्याः पशवस् तान् एवाव रुन्द्धे । अम्भ स्थाम्भो वो भक्षीय । इत्य् आहाम्भो ह्य् एताः । मह स्थ महो वो भक्षीय । इत्य् आह महो ह्य् एताः स्सह स्थ सहो वो भक्षीय । इत्य् आह सहो ह्य् एता । ऊर्ज स्थोर्जं वो भक्षीय । इति
2 आहोर्जो ह्य् एताः । रेवती रमध्वम् इत्य् आह पशवो वै रेवतीः पशून् एवात्मन् रमयते । इहैव स्तेतो माप गात । इत्य् आह ध्रुवा एवैना अनपगाः कुरुते । इष्टकचिद् वा अन्यो ऽग्निः पशुचिद् अन्यः सꣳहितासि विश्वरूपीः । इति वत्सम् अभि मृशत्य् उपैवैनं धत्ते पशुचितम् एनं कुरुते प्र
3 वा एषो ऽस्माल् लोकाच् च्यवते य आहवनीयम् उपतिष्ठते गार्हपत्यम् उप तिष्ठते ऽस्मिन्न् एव लोके प्रति तिष्ठति । अथो गार्हपत्यायैव नि ह्नुते गायत्रीभिर् उप तिष्ठते तेजो वै गायत्री तेज एवात्मन् धत्ते । अथो यद् एतं तृचम् अन्वाह संतत्यै गार्हपत्यं वा अनु द्विपादो वीराः प्र जायन्ते य एवं विद्वान् द्विपदाभिर् गार्हपत्यम् उपतिष्ठते
4 आस्य वीरो जायते । ऊर्जा वः पश्याम्य् ऊर्जा मा पश्यत । इत्य् आहाशिषम् एवैताम् आ शास्ते तत् सवितुर् वरेण्यम् इत्य् आह प्रसूत्यै सोमानꣳ स्वरणम् इत्य् आह सोमपीथम् एवाव रुन्द्धे कृणुहि ब्रह्मणस् पते । इत्य् आह प्रसूत्यै सोमानꣳ स्वरणम् इत्य् आह सोमपीथम् एवाव रुन्द्धे कृणुहि ब्रह्मणस् पते । इत्य् आह ब्रह्मवर्चसम् एवाव रुन्द्धे कदा चन स्तरीर् असि । इत्य् आह न स्तरीꣳ रात्रिं वसति ॥
5 य एवं विद्वान् अग्निम् उपतिष्ठते परि त्वाग्ने पुरं वयम् इत्य् आह परिधिम् एवैतम् परि दधात्य् अस्कन्दाय । अग्ने गृहपते । इत्य् आह यथायजुर् एवैतत् । शतꣳ हिमाः । इत्य् आह शतं त्वा हेमन्तान् इन्धिषीय । इत्य् वावैतद् आह पुत्रस्य नाम गृह्णात्य् अन्नादम् एवैनं करोति ताम् आशिषम् आ शासे तन्तवे ज्योतिष्मतीम् इति ब्रूयाद् यस्य पुत्रो ऽजातः स्यात् तेजस्व्य् एवास्य ब्रह्मवर्चसी पुत्रो जायते ताम् आशिषम् आ शासे ऽमुष्मै ज्योतिष्मतीम् इति ब्रूयाद् यस्य पुत्रो जातः स्यात् तेज एवास्मिन् ब्रह्मवर्चसं दधाति ॥

1.5.9 अनुवाक 9 अग्न्युपस्थानस्य अग्निहोत्राङ्गता
1 अग्निहोत्रं जुहोति यद् एव किं च यजमानस्य स्वं तस्यैव तत् । रेतः सिञ्चति प्रजनने प्रजननꣳ हि वा अग्निः। अथौषधीर् अन्तगता दहति तास् ततो भूयसीः प्र जायन्ते यत् सायं जुहोति रेत एव तत् सिञ्चति प्रैव प्रातस्तनेन जनयति तत् । रेतः सिक्तं न त्वष्ट्राऽविकृतम् प्र जायते यावच्छो वै रेतसः सिक्तस्य ॥
2 त्वष्टा रूपाणि विकरोति तावच्छो वै तत् प्र जायत एष वै दैव्यस् त्वष्टा यो यजते बह्वीभिर् उप तिष्ठते रेतस एव सिक्तस्य बहुशो रूपाणि वि करोति स परैव जायते श्वःश्वो भूयान् भवति य एवं विद्वान् अग्निम् उपतिष्ठते । अहर् देवानाम् आसीद् रात्रिर् असुराणां ते ऽसुरा यद् देवानां वित्तं वेद्यम् आसीत् तेन सह
3 रात्रिम् प्राविशन् ते देवा हीना अमन्यन्त ते ऽपश्यन् । आग्नेयी रात्रिर् आग्नेयाः पशव इमम् एवाग्निꣳ स्तवाम स न स्तुतः पशून् पुनर् दास्यतीति ते ऽग्निम् अस्तुवन्त् स एभ्य स्तुतो रात्रिया अध्य् अहर् अभि पशून् निर् आर्जत् ते देवाः पशून् वित्त्वा कामाꣳ अकुर्वत य एवं विद्वान् अग्निम् उपतिष्ठते पशुमान् भवति ॥
4 आदित्यो वा अस्माल् लोकाद् अमुं लोकम् ऐत् सो ऽमुं लोकं गत्वा पुनर् इमं लोकम् अभ्यध्यायत् स इमं लोकम् आगत्य मृत्योर् अबिभेन् मृत्युसंयुत इव ह्य् अयं लोकः सो ऽमन्यत । इमम् एवाग्निꣳ स्तवानि स मा स्तुतः सुवर्गं लोकं गमयिष्यतीति सो ऽग्निम् अस्तौत् स एनꣳ स्तुतः सुवर्गं लोकम् अगमयत् । यः
5 एवं विद्वान् अग्निम् उपतिष्ठते सुवर्गम् एव लोकम् एति सर्वम् आयुर् एति । अभि वा एषो ऽग्नी आ रोहति य एनाव् उपतिष्ठते यथा खलु वै श्रेयान् अभ्यारूढः कामयते तथा करोति नक्तम् उप तिष्ठते न प्रातः सꣳ हि नक्तं व्रतानि सृज्यन्ते सह श्रेयाꣳश् च पापीयाꣳश् चासाते ज्योतिर् वा अग्निस् तमो रात्रिर् यत्
6 नक्तम् उपतिष्ठते ज्योतिषैव तमस् तरति । उपस्थेयो ऽग्नी३र् नोपस्थेया३ इत्य् आहुर् मनुष्याय इत् नु वै यो ऽहरहर् आहृत्याथैनं याचति स इन् न्वै तम् उपार्च्छति । अथ को देवान् अहरहर् याचिष्यति । इति तस्मान् नोपस्थेयः । अथो खल्व् आहुर् आशिषे वै कं यजमानो यजते । इत्य् एषा खलु वै
7 आहिताग्नेर् आशीर् यद् अग्निम् उपतिष्ठते तस्माद् उपस्थेयः प्रजापतिः पशून् असृजत ते सृष्टा अहोरात्रे प्राविशन् ताञ् छन्दोभिर् अन्व् अविन्दद् यच् छन्दोभिर् उपतिष्ठते स्वम् एव तद् अन्व् इच्छति न तत्र जाम्य् अस्ति । इत्य् आहुर् यो ऽहरहर् उपतिष्ठत इति यो वा अग्निम् प्रत्यङ्ङ् उपतिष्ठते प्रत्य् एनम् ओषति यः पराङ् विष्वङ् प्रजया पशुभिर् एति कवातिर्यङ्ङ् इवोप तिष्ठेत नैनम् प्रत्योषति न विष्वङ् प्रजया पशुभिर् एति ॥

1.5.10 अनुवाक 10 प्रवत्स्यतो यजमानस्य अग्न्युपस्थानमन्त्राः दर्शपूर्णमासाङ्ग मन्त्राश्च
1 मम नाम प्रथमं जातवेदः पिता माता च दधतुर् यद् अग्रे । तत् त्वम् बिभृहि पुनर् आ मद् ऐतोस् तवाहं नाम बिभराण्य् अग्ने ॥ मम नाम तव च जातवेदो वाससी इव विवसानौ ये चरावः । आयुषे त्वं जीवसे वयं यथायथं वि परि दधावहै पुनस् ते ॥ नमो ऽग्नये ऽप्रतिविद्धाय नमो ऽनाधृष्टाय नमः सम्राजे । अषाढो
2 अग्निर् बृहद्वया विश्वजित् सहन्त्यः श्रेष्ठो गन्धर्वः ॥ त्वत्पितारो अग्ने देवास् त्वामाहुतयस् त्वद्विवाचनाः । सम् माम् आयुषा सं गौपत्येन सुहिते मा धाः ॥ अयम् अग्निः श्रेष्ठतमो ऽयम् भगवत्तमो ऽयꣳ सहस्रसातमः । अस्मा अस्तु सुवीर्यम् ॥
मनो ज्योतिर् जुषताम् आज्यं विच्छिन्नं यज्ञꣳ सम् इमं दधातु । या इष्टा उषसो निम्रुचश् च ताः सं दधामि हविषा घृतेन ॥ पयस्वतीर् ओषधयः
3 पयस्वद् वीरुधाम् पयः । अपाम् पयसो यत् पयस् तेन माम् इन्द्र सꣳ सृज ॥ अग्ने व्रतपते व्रतं चरिष्यामि तच् छकेयं तन् मे राध्यताम् । अग्निꣳ होतारम् इह तꣳ हुवे देवान् यज्ञियान् इह यान् हवामहे ॥ आ यन्तु देवाः सुमनस्यमाना वियन्तु देवा हविषो मे अस्य कस् त्वा युनक्ति स त्वा युनक्तु यानि घर्मे कपालान्य् उपचिन्वन्ति
4 वेधसः । पूष्णस् तान्य् अपि व्रत इन्द्रवायू वि मुञ्चताम् ॥ अभिन्नो घर्मो जीरदानुर् यत आत्तस् तद् अगन् पुनः । इध्मो वेदिः परिधयश् च सर्वे यज्ञस्यायुर् अनु सं चरन्ति ॥ त्रयस्त्रिꣳशत् तन्तवो ये वितत्निरे य इमं यज्ञꣳ स्वधया ददन्ते तेषां छिन्नम् प्रत्य् एतद् दधामि स्वाहा घर्मो देवाꣳ अप्य् एतु ॥

1.5.11 अनुवाक 11 काम्येष्टियाज्यापुरोनुवाक्याः
1 वैश्वानरो न ऊत्या प्र यातु परावतः । अग्निर् उक्थेन वाहसा ॥ ऋतावानं वैश्वानरम् ऋतस्य ज्योतिषस् पतिम् । अजस्रं घर्मम् ईमहे ॥ वैश्वानरस्य दꣳसनाभ्यो बृहद् अरिणाद् एकः स्वपस्यया कविः । उभा पितरा महयन्न् अजायताग्निर् द्यावापृथिवी भूरिरेतसा ॥ पृष्टो दिवि पृष्टो अग्निः पृथिव्याम् पृष्टो विश्वा ओषधीर् आ विवेश । वैश्वानरः सहसा पृष्टो अग्निः स नो दिवा सः
2 रिषः पातु नक्तम् । जातो यद् अग्ने भुवना व्यख्यः पशुं न गोपा इर्यः परिज्मा । वैश्वानर ब्रह्मणे विन्द गातुं यूयम् पात स्वस्तिभिः सदा नः ॥ त्वम् अग्ने शोचिषा शोशुचान आ रोदसी अपृणा जायमानः । त्वम् देवाꣳ अभिशस्तेर् अमुञ्चो वैश्वानर जातवेदो महित्वा ॥ अस्माकम् अग्ने मघवत्सु धारयानामि क्षत्रम् अजरꣳ सुवीर्यम् । वयं जयेम शतिनꣳ सहस्रिणं वैश्वानर
3 वाजम् अग्ने तवो ऽतिभिः ॥ वैश्वानरस्य सुमतौ स्याम राजा हिकम् भुवनानाम् अभिश्रीः । इतो जातो विश्वम् इदं वि चष्टे वैश्वानरो यतते सूर्येण ॥ अव ते हेडो वरुण नमोभिर् अव यज्ञेभिर् ईमहे हविर्भिः । क्षयन्न् अस्मभ्यम् असुर प्रचेतो राजन्न् एनाꣳसि शिश्रथः कृतानि ॥ उद् उत्तमं वरुण पाशम् अस्मद् अवाधमं वि मध्यमꣳ श्रथाय । अथा वयम् आदित्य
4 व्रते तवानागसो अदितये स्याम ॥ दधिक्राव्णो अकारिषं जिष्णोर् अश्वस्य वाजिनः । सुरभि नो मुखा करत् प्र ण आयूꣳषि तारिषत् ॥ आ दधिक्राः शवसा पञ्च कृष्टीः सूर्य इव ज्योतिषापस् ततान । सहस्रसाः शतसा वाज्य् अर्वा पृणक्तु वध्वा सम् इमा वचाꣳसि ॥ अग्निर् मूर्धा भुवः । मरुतो यद् ध वो दिवः सुम्नायन्तो हवामहे । आ तू नः
5 उप गन्तन ॥ या वः शर्म शशमानाय सन्ति त्रिधातूनि दाशुषे यच्छताधि । अस्मभ्यं तानि मरुतो वि यन्त रयिं नो धत्त वृषणः सुवीरम् अदितिर् न उरुष्यत्व् अदितिः शर्म यच्छतु । अदितिः पात्व् अꣳहसः ॥ महीमू षु मातरꣳ सुव्रतानाम् ऋतस्य पत्नीम् अवसे हुवेम । तुविक्षत्राम् अजरन्तीम् उरूचीꣳ सुशर्माणम् अदितिꣳ सुप्रणीतिम् ॥ सुत्रामाणम् पृथिवीं द्याम् अनेहसꣳ सुशर्माणम् अदितिꣳ सुप्रणीतिम् । दैवीं नावꣳ स्वरित्राम् अनागसम् अस्रवन्तीम् आ रुहेमा स्वस्तये ॥ इमाꣳ सु नावम् आरुहꣳ शतारित्राꣳ शतस्फ्याम् । अच्छिद्राम् पारयिष्णुम् ॥  


1.5.1 अनुवाक 1
पुनराधानविधानम्

1
देवासुराः संयत्ता आसन् ते देवा विजयम् उपयन्तो ऽग्नौ वामं वसु सं न्य् अदधत ।
इदम् उ नो भविष्यति यदि नो जेष्यन्तीति
तद् अग्निर् न्य् अकामयत तेनापाक्रामत्
तद् देवा विजित्यावरुरुत्समाना अन्व् आयन् तद् अस्य सहसादित्सन्त
सो ऽरोदीद् यद् अरोदीत् तद् रुद्रस्य रुद्रत्वम् ।
यद् अश्र्व् अशीयत तत्

2
रजतꣳ हिरण्यम् अभवत् तस्माद् रजतꣳ हिरण्यम् अदक्षिण्यम् अश्रुजꣳ हि
यो बर्हिषि ददाति पुरास्य संवत्सराद् गृहे रुदन्ति तस्माद् बर्हिषि न देयम् ।
सो ऽग्निर् अब्रवीद् भाग्य् असान्य् अथ व इदम् इति पुनराधेयं ते केवलम् इत्य् अब्रुवन्न् ऋध्नवत् खलु स इत्य् अब्रवीद् यो मद्देवत्यम् अग्निम् आदधाता इति
तम् पूषाधत्त तेन

3
पूषार्ध्नोत् तस्मात् पौष्णाः पशव उच्यन्ते तम् त्वष्टाऽऽधत्त तेन त्वष्टाऽऽर्ध्नोत् तस्मात् त्वाष्ट्राः पशव उच्यन्ते
तम् मनुर् आधत्त तेन मनुर् आर्ध्नोत् तस्मान् मानव्यः प्रजा उच्यन्ते
तम् धाताऽऽधत्त तेन धाताऽऽर्ध्नोत् संवत्सरो वै धाता तस्मात् संवत्सरम् प्रजाः पशवोनु प्र जायन्ते । य एवम् पुनराधेयस्यर्द्धिं वेद

4
ऋध्नोत्य् एव यो ऽस्यैवं बन्धुतां वेद बन्धुमान् भवति ।
भागधेयं वा अग्निर् आहित इच्छमानः प्रजाम् पशून् यजमानस्योप दोद्राव ।
उद्वास्य पुनर् आ दधीत भागधेयेनैवैनꣳ सम् अर्धयत्य् अथो शान्तिर् एवास्यैषा
पुनर्वस्वोर् आ दधीतैतद् वै पुनराधेयस्य नक्षत्रं यत् पुनर्वसू स्वायाम् एवैनं देवतायाम् आधाय ब्रह्मवर्चसी भवति
दर्भैर् आ दधात्य् अयातयामवाय
दर्भैर् आ दधात्य् अद्भ्य एवैनम् ओषधीभ्यो ऽवरुध्याऽऽधत्ते
पञ्चकपालः पुरोडाशो भवति पञ्च वा ऋतव ऋतुभ्य एवैनम् अवरुध्याऽऽधत्ते ॥

1.5.2 अनुवाक 2
याज्यादिविधानम्

1
परा वा एष यज्ञम् पशून् वपति यो ऽग्निम् उद्वासयते ।
पञ्चकपालः पुरोडाशो भवति
पाङ्क्तो यज्ञः पाङ्क्ताः पशवो यज्ञम् एव पशून् अवरुन्द्धे ।
वीरहा वा एष देवानां यो ऽग्निम् उद्वासयते
न वा एतस्य ब्राह्मणा ऋतायवः पुरान्नम् अक्षन् ।
पङ्क्त्यो याज्यानुवाक्या भवन्ति
पाङ्क्तो यज्ञः पाङ्क्तः पुरुषो देवान् एव वीरं निरवदायाग्निम् पुनर् आ

2
धत्ते
शताक्षरा भवन्ति शतायुः पुरुषः शतेन्द्रिय आयुष्य् एवेन्द्रिये प्रति तिष्ठति
यद् वा अग्निर् आहितो नर्ध्यते ज्यायो भागधेयं निकामयमानो यद् आग्नेयꣳ सर्वम् भवति सैवास्यर्द्धिः
सं वा एतस्य गृहे वाक् सृज्यते यो ऽग्निम् उद्वासयते स वाचꣳ सꣳसृष्टां यजमान ईश्वरो ऽनु पराभवितोर् विभक्तयो भवन्ति वाचो विधृत्यै यजमानस्यापराभावाय ॥

3
विभक्तिं करोति ब्रह्मैव तद् अकर् ।
उपाꣳशु यजति यथा वामं वसु विविदानो गूहति तादृग् एवतद् अग्निम् प्रति स्विष्टकृतं निर् आह यथा वामं वसु विविदानः प्रकाशं जिगमिषति तादृग् एव तत् ।
विभक्तिम् उक्त्वा प्रयाजेन वषट् करोत्य् आयतनाद् एव नैति
यजमानो वै पुरोडाशः पशव एते आहुती यद् अभितः पुरोडाशम् एते आहुती ॥

4
जुहोति यजमानम् एवोभयतः पशुभिः परि गृह्णाति
कृतयजुः सम्भृतसम्भार इत्य् आहुर् न सम्भृत्याः सम्भारा न यजुः कर्तव्यम् इति ।
अथो खलु सम्भृत्या एव सम्भाराः कर्तव्यं यजुर् यज्ञस्य समृद्ध्यै
पुनर्निष्कृतो रथो दक्षिणा पुनरुत्स्यूतं वासः पुनरुत्सृष्टो ऽनड्वान् पुनराधेयस्य समृद्ध्यै
सप्त ते अग्ने समिधः सप्त जिह्वा इत्य् अग्निहोत्रं जुहोति
यत्रयत्रैवास्य न्यक्तं ततः

5
एवैनम् अव रुन्द्धे
वीरहा वा एष देवानाम् यो ऽग्निम् उद्वासयते तस्य वरुण एवर्णयाद् आग्निवारुणम् एकादशकपालम् अनु निर् वपेद् यं चैव हन्ति यश् चास्यर्णयात् तौ भागधेयेन प्रीणाति नार्तिम् आर्च्छति यजमानः ॥

1.5.3 अनुवाक 3
पुनराधानमन्त्राः

1
भूमिर् भूम्ना द्यौर् वरिणान्तरिक्षम् महित्वा । उपस्थे ते देव्य् अदिते ऽग्निम् अन्नादम् अन्नाद्याया दधे ॥
आयं गौः पृश्निर् अक्रमीद् असनन् मातरम् पुनः । पितरं च प्रयन्त् सुवः ॥
त्रिꣳशद् धाम वि राजति वाक् पतंगाय शिश्रिये । प्रत्य् अस्य वह द्युभिः ॥
अस्य प्राणाद् अपानत्य् अन्तश् चरति रोचना । व्यख्यन् महिषः सुवः ॥
यत् त्वा

2
क्रुद्धः परोवप मन्युना यद् अवर्त्या । सुकल्पम् अग्ने तत् तव पुनस् त्वोद् दीपयामसि ॥
यत् ते मन्युपरोप्तस्य पृथिवीम् अनु दध्वसे । आदित्या विश्वे तद् देवा वसवश् च समाभरन् ॥
मनो ज्योतिर् जुषताम् आज्यं विच्छिन्नं यज्ञꣳ सम् इमं दधातु । बृहस्पतिस् तनुताम् इमं नो विश्वे देवा इह मादयन्ताम् ॥
सप्त ते अग्ने समिधः सप्त जिह्वाः सप्त

3
ऋषयः सप्त धाम प्रियाणि । सप्त होत्राः सप्तधा त्वा यजन्ति सप्त योनीर् आ पृणस्वा घृतेन ॥
पुनर् ऊर्जा नि वर्तस्व पुनर् अग्न इषायुषा । पुनर् नः पाहि विश्वतः ॥
सह रय्या नि वर्तस्वाग्ने पिन्वस्व धारया । विश्वप्स्निया विश्वतस् परि ॥
लेकः सलेकः सुलेकस् ते न आदित्या आज्यं जुषाणा वियन्तु केतः सकेतः सुकेतस् ते न आदित्या आज्यं जुषाणा वियन्तु विवस्वाꣳ अदितिर् देवजूतिस् ते न आदित्या आज्यं जुषाणा वियन्तु ॥

1.5.4 अनुवाक 4
पुनराधान मन्त्राणां व्याख्यानं

1
भूमिर् भूम्ना द्यौर् वरिणेत्य् आहाशिषैवैनम् आ धत्ते
सर्पा वै जीर्यन्तो ऽमन्यन्त स एतं कसर्णीरः काद्रवेयो मन्त्रम् अपश्यत् ततो वै ते जीर्णास् तनूर् अपाघ्नत
सर्पराज्ञिया ऋग्भिर् गार्हपत्यम् आ दधाति पुनर्नवम् एवैनम् अजरं कृत्वा धत्ते ।
अथो पूतम् एव पृथिवीम् अन्नाद्यं नोपानमत् सैतम्

2
मन्त्रम् अपश्यत् ततो वै ताम् अन्नाद्यम् उपानमत् ।
यत् सर्पराज्ञिया ऋग्भिर् गार्हपत्यम् आदधात्य् अन्नाद्यस्यावरुद्ध्यै ।
अथो अस्याम् एवैनम् प्रतिष्ठितम् आ धत्ते
यत् त्वा क्रुद्धः परोवपेत्य् आहाप ह्नुत एवास्मै तत्
पुनस् त्वोद् दीपयामसीत्य् आह सम् इन्द्ध एवैनम् ।
यत् ते मन्युपरोप्तस्येत्य् आह देवताभिर् एव

3
एनꣳ सम् भरति
वि वा एतस्य यज्ञश् छिद्यते यो ऽग्निम् उद्वासयते बृहस्पतिवत्यर्चोप तिष्ठते ब्रह्म वै देवानाम् बृहस्पतिर् ब्रह्मणैव यज्ञꣳ सं दधाति
विच्छिन्नं यज्ञꣳ सम् इमं दधात्व् इत्य् आह संतत्यै
विश्वे देवा इह मादयन्ताम् इत्य् आह संतत्यैव यज्ञं देवेभ्यो ऽनु दिशति
सप्त ते अग्ने समिधः सप्त जिह्वाः ॥

4
इत्य् आह सप्तसप्त वै सप्तधाग्नेः प्रियास् तनुवस् ता एवाव रुन्द्धे
पुनर् ऊर्जा सह रय्येत्य् अभितः पुरोडाशम् आहुती जुहोति यजमानम् एवोर्जा च रय्या चोभयतः परि गृह्णाति ।
आदित्या वा अस्माल् लोकाद् अमुं लोकम् आयन् ते ऽमुष्मिम्̐ लोके व्यतृष्यन् त इमं लोकम् पुनर् अभ्यवेत्याग्निम् आधायैतान् होमान् अजुहवुस् त आर्ध्नुवन् ते सुवर्गं लोकम् आयन्
यः पराचीनम् पुनराधेयाद् अग्निम् आदधीत स एतान् होमाञ् जुहुयाद् याम् एवादित्या ऋद्धिम् आर्ध्नुवन् ताम् एवर्ध्नोति

1.5.5 अनुवाक 5
आहवनीयोपस्थानम्

1
उपप्रयन्तो अध्वरम् मन्त्रं वोचेमाग्नये । आरे अस्मे च शृण्वते ॥
अस्य प्रत्नाम् अनु द्युतꣳ शुक्रं दुदुह्रे अह्रयः । पयः सहस्रसाम् ऋषिम् ॥
अग्निर् मूर्धा दिवः ककुत् पतिः पृथिव्या अयम् । अपाꣳ रेताꣳसि जिन्वति ॥
अयम् इह प्रथमो धायि धातृभिर् होता यजिष्ठो अध्वरेष्व् ईड्यः । यम् अप्नवानो भृगवो विरुरुचुर् वनेषु चित्रं विभुवं विशेविशे ॥
उभा वाम् इन्द्राग्नी आहुवध्यै ॥

2
उभा राधसः सह मादयध्यै । उभा दाताराव् इषाꣳ रयीणाम् उभा वाजस्य सातये हुवे वाम् ।
अयं ते योनिर् ऋत्वियो यतो जातो अरोचथाः । तं जानन्न् अग्न आ रोहाथा नो वर्धया रयिम् ।
अग्न आयूꣳषि पवस आ सुवोर्जम् इषं च नः । आरे बाधस्व दुच्छुनाम् ॥
अग्ने पवस्व स्वपा अस्मे वर्चः सुवीर्यम् ॥ दधत् पोषꣳ रयिम्

3
मयि ॥
अग्ने पावक रोचिषा मन्द्रया देव जिह्वया । आ देवान् वक्षि यक्षि च ॥
स नः पावक दीदिवो ऽग्ने देवाꣳ इहा वह । उप यज्ञꣳ हविश् च नः ॥
अग्निः शुचिव्रततमः शुचिर् विप्रः शुचिः कविः । शुची रोचत आहुतः ॥
उद् अग्ने शुचयस् तव शुक्रा भ्राजन्त ईरते । तव ज्योतीꣳष्य् अर्चयः ॥
आयुर्दा अग्ने ऽस्य् आयुर् मे ॥

4
देहि वर्चोदा अग्ने ऽसि वर्चो मे देहि तनूपा अग्ने ऽसि तनुवम् मे पाहि ।
अग्ने यन् मे तनुवा ऊनं तन् म आ पृण ।
चित्रावसो स्वस्ति ते पारम् अशीय ।
इन्धानास् त्वा शतꣳ हिमा द्युमन्तः सम् इधीमहि वयस्वन्तो वयस्कृतं यशस्वन्तो यशस्कृतꣳ सुवीरासो अदाभ्यम् । अग्ने सपत्नदम्भनं वर्षिष्ठे अधि नाके ।
सं त्वम् अग्ने सूर्यस्य वर्चसागथाः सम् ऋषीणाꣳ स्तुतेन सम् प्रियेण धाम्ना ।
त्वम् अग्ने सूर्यवर्चा असि सम् माम् आयुषा वर्चसा प्रजया सृज ॥

1.5.6 अनुवाक 6
अग्न्युपस्थानम्

1
सम् पश्यामि प्रजा अहम् इडप्रजसो मानवीः । सर्वा भवन्तु नो गृहे ॥
अम्भ स्थाम्भो वो भक्षीय मह स्थ महो वो भक्षीय सह स्थ सहो वो भक्षीयोर्ज स्थोर्जं वो भक्षीय
रेवती रमध्वम् अस्मिम्̐ लोके ऽस्मिन् गोष्ठे ऽस्मिन् क्षये ऽस्मिन् योनाव् इहैव स्तेतो माऽप गात बह्वीर् मे भूयास्त ॥

2
सꣳहितासि विश्वरूपीर् आ मोर्जा विशा गौपत्येना रायस् पोषेण
सहस्रपोषं वः पुष्यासम् मयि वो रायः श्रयन्ताम्
उप त्वाग्ने दिवेदिवे दोषावस्तर् धिया वयम् । नमो भरन्त एमसि ॥
राजन्तम् अध्वराणाम् गोपाम् ऋतस्य दीदिविम् । वर्धमानꣳ स्वे दमे ॥
स नः पितेव सूनवे ऽग्ने सूपायनो भव । सचस्वा नः स्वस्तये ॥
अग्ने

3
त्वं नो अन्तमः । उत त्राता शिवो भव वरूथ्यः । तं त्वा शोचिष्ठ दीदिवः । सुम्नाय नूनम् ईमहे सखिभ्यः । वसुर् अग्निर् वसुश्रवाः । अच्छा नक्षि द्युमत्तमो रयिं दाः ॥
ऊर्जा वः पश्याम्य् ऊर्जा मा पश्यत रायस् पोषेण वः पश्यामि रायस् पोषेण मा पश्यत ।
इडा स्थ मधुकृतः स्योना मा विशतेरा मदः । सहस्रपोषं वः पुष्यासम् ॥

4
मयि वो रायः श्रयन्ताम् ॥
तत् सवितुर् वरेण्यम् भर्गो देवस्य धीमहि । धियो यो नः प्रचोदयात् ॥
सोमानꣳ स्वरणं कृणुहि ब्रह्मणस् पते । कक्षीवन्तम् य औशिजम् ॥
कदा चन स्तरीर् असि नेन्द्र सश्चसि दाशुषे । उपोपेन् नु मघवन् भूय इन् नु ते दानं देवस्य पृच्यते ॥
परि त्वाग्ने पुरं वयं विप्रꣳ सहस्य धीमहि । धृषद्वर्णं दिवेदिवे भेत्तारम् भङ्गुरावतः ॥
अग्ने गृहपते सुगृहपतिर् अहं त्वया गृहपतिना भूयासꣳ सुगृहपतिर् मया त्वं गृहपतिना भूयाः शतꣳ हिमास् ताम् आशिषम् आ शासे तन्तवे ज्योतिष्मतीं ताम् आशिषम् आ शासे ऽमुष्मै ज्योतिष्मतीम् ॥

1.5.7 अनुवाक 7
आहवनीयोपस्थानमन्त्राणां व्याख्यानम्

1
अयज्ञो वा एष यो ऽसामोपप्रयन्तो अध्वरम् इत्य् आह स्तोमम् एवास्मै युनक्त्य् उपेत्य् आह प्रजा वै पशव उपेमं लोकम् प्रजाम् एव पशून् इमं लोकम् उपैति ।
अस्य प्रत्नाम् अनु द्युतम् इत्य् आह सुवर्गो वै लोकः प्रत्नः सुवर्गम् एव लोकꣳ समारोहति ।
अग्निर् मूर्धा दिवः ककुद् इत्य् आह मूर्धानम्

2
एवैनꣳ समानानां करोत्य् अथो देवलोकाद् एव मनुष्यलोके प्रति तिष्ठति ।
अयम् इह प्रथमो धायि धातृभिर् इत्य् आह मुख्यम् एवैनं करोति ।
उभा वाम् इन्द्राग्नी आहुवध्या इत्य् आहौजो बलम् एवाव रुन्द्धे ।
अयं ते योनिर् ऋत्विय इत्य् आह पशवो वै रयिः पशून् एवाव रुन्द्धे
षड्भिर् उप तिष्ठते षड् वै

3
ऋतव ऋतुष्व् एव प्रति तिष्ठति
षड्भिर् उत्तराभिर् उप तिष्ठते द्वादश सम् पद्यन्ते द्वादश मासाः संवत्सरः संवत्सर एव प्रति तिष्ठति
यथा वै पुरुषो ऽश्वो गौर् जीर्यत्य् एवम् अग्निर् आहितो जीर्यति संवत्सरस्य परस्ताद् आग्निपावमानीभिर् उप तिष्ठते पुनर्नवम् एवैनम् अजरं करोत्य् अथो पुनात्य् एव ।
उप तिष्ठते योग एवास्यैष उप तिष्ठते ॥

4
दम एवास्यैष उप तिष्ठते याच्ञैवास्यैषोप तिष्ठते यथा पापीयाञ् छ्रेयस आहृत्य नमस्यति तादृग् एव तत् ।
आयुर्दा अग्ने ऽस्य् आयुर् मे देहीत्य् आहायुर्दा ह्य् एष
वर्चोदा अग्ने ऽसि वर्चो मे देहीत्य् आह वर्चोदा ह्य् एष
तनूपा अग्ने ऽसि तनुवम् मे पाहीत्य् आह ॥

5
तनूपा ह्य् एषः ।
अग्ने यन् मे तनुवा ऊनं तन् म आ पृणेत्य् आह यन् मे प्रजायै पशूनामूनं तन् म आ पूरयेति वावैतद् आह
चित्रावसो स्वस्ति ते पारम् अशीयेत्य् आह रात्रिर् वै चित्रावसुर् अव्युष्ट्यै वा एतस्यै पुरा ब्राह्मणा अभैषुर् व्युष्टिम् एवाव रुन्द्धे ।
इन्धानास् त्वा शतम्

6
हिमा इत्य् आह शतायुः पुरुषः शतेन्द्रिय आयुष्य् एवेन्द्रिये प्रति तिष्ठति ।
एषा वै सूर्मी कर्णकावत्य् एतया ह स्म वै देवा असुराणाꣳ शततर्हाꣳस् तृꣳहन्ति यद् एतया समिधम् आदधाति वज्रम् एवैतच् छतघ्नीं यजमानो भ्रातृव्याय प्र हरति स्तृत्या अच्छम्बट्कारम् ।
सं त्वम् अग्ने सूर्यस्य वर्चसागथा इत्य् आहैतत् त्वम् असीदम् अहम् भूयासम् इति वावैतद् आह
त्वम् अग्ने सूर्यवर्चा असीत्य् आहाशिषम् एवैताम् आ शास्ते ॥

1.5.8 अनुवाक 8 ग्रह पश्वादि उपस्थानमन्त्राणां व्याख्यानम्

1
सम् पश्यामि प्रजा अहम्
इत्य् आह यावन्त एव ग्राम्याः पशवस् तान् एवाव रुन्द्धे ।
अम्भ स्थाम्भो वो भक्षीय ।
इत्य् आहाम्भो ह्य् एताः ।
मह स्थ महो वो भक्षीय ।
इत्य् आह महो ह्य् एताः
स्सह स्थ सहो वो भक्षीय ।
इत्य् आह सहो ह्य् एता ।
ऊर्ज स्थोर्जं वो भक्षीय ।
इति

2
आहोर्जो ह्य् एताः ।
रेवती रमध्वम्
इत्य् आह पशवो वै रेवतीः पशून् एवात्मन् रमयते ।
इहैव स्तेतो माप गात ।
इत्य् आह ध्रुवा एवैना अनपगाः कुरुते ।
इष्टकचिद् वा अन्यो ऽग्निः पशुचिद् अन्यः सꣳहितासि विश्वरूपीः ।
इति वत्सम् अभि मृशत्य् उपैवैनं धत्ते पशुचितम् एनं कुरुते
प्र

3
वा एषो ऽस्माल् लोकाच् च्यवते य आहवनीयम् उपतिष्ठते गार्हपत्यम् उप तिष्ठते ऽस्मिन्न् एव लोके प्रति तिष्ठति ।
अथो गार्हपत्यायैव नि ह्नुते
गायत्रीभिर् उप तिष्ठते तेजो वै गायत्री तेज एवात्मन् धत्ते ।
अथो यद् एतं तृचम् अन्वाह संतत्यै
गार्हपत्यं वा अनु द्विपादो वीराः प्र जायन्ते
य एवं विद्वान् द्विपदाभिर् गार्हपत्यम् उपतिष्ठते

4
आस्य वीरो जायते ।
ऊर्जा वः पश्याम्य् ऊर्जा मा पश्यत ।
इत्य् आहाशिषम् एवैताम् आ शास्ते
तत् सवितुर् वरेण्यम्
इत्य् आह प्रसूत्यै
सोमानꣳ स्वरणम्
इत्य् आह सोमपीथम् एवाव रुन्द्धे
कृणुहि ब्रह्मणस् पते ।
इत्य् आह प्रसूत्यै
सोमानꣳ स्वरणम्
इत्य् आह सोमपीथम् एवाव रुन्द्धे
कृणुहि ब्रह्मणस् पते ।
इत्य् आह ब्रह्मवर्चसम् एवाव रुन्द्धे
कदा चन स्तरीर् असि ।
इत्य् आह न स्तरीꣳ रात्रिं वसति ॥

5
य एवं विद्वान् अग्निम् उपतिष्ठते
परि त्वाग्ने पुरं वयम्
इत्य् आह परिधिम् एवैतम् परि दधात्य् अस्कन्दाय ।
अग्ने गृहपते ।
इत्य् आह यथायजुर् एवैतत् ।
शतꣳ हिमाः ।
इत्य् आह
शतं त्वा हेमन्तान् इन्धिषीय ।
इत्य् वावैतद् आह
पुत्रस्य नाम गृह्णात्य् अन्नादम् एवैनं करोति ताम् आशिषम् आ शासे तन्तवे ज्योतिष्मतीम्
इति ब्रूयाद् यस्य पुत्रो ऽजातः स्यात् तेजस्व्य् एवास्य ब्रह्मवर्चसी पुत्रो जायते
ताम् आशिषम् आ शासे ऽमुष्मै ज्योतिष्मतीम्
इति ब्रूयाद् यस्य पुत्रो जातः स्यात्
तेज एवास्मिन् ब्रह्मवर्चसं दधाति ॥

1.5.9 अनुवाक 9
अग्न्युपस्थानस्य अग्निहोत्राङ्गता

1
अग्निहोत्रं जुहोति
यद् एव किं च यजमानस्य स्वं तस्यैव तत् ।
रेतः सिञ्चति प्रजनने प्रजननꣳ हि वा अग्निः।
अथौषधीर् अन्तगता दहति तास् ततो भूयसीः प्र जायन्ते
यत् सायं जुहोति रेत एव तत् सिञ्चति
प्रैव प्रातस्तनेन जनयति तत् ।
रेतः सिक्तं न त्वष्ट्राऽविकृतम् प्र जायते यावच्छो वै रेतसः सिक्तस्य ॥

2
त्वष्टा रूपाणि विकरोति तावच्छो वै तत् प्र जायत एष वै दैव्यस् त्वष्टा यो यजते बह्वीभिर् उप तिष्ठते रेतस एव सिक्तस्य बहुशो रूपाणि वि करोति
स परैव जायते श्वःश्वो भूयान् भवति य एवं विद्वान् अग्निम् उपतिष्ठते ।
अहर् देवानाम् आसीद् रात्रिर् असुराणां ते ऽसुरा यद् देवानां वित्तं वेद्यम् आसीत् तेन सह

3
रात्रिम् प्राविशन्
ते देवा हीना अमन्यन्त
ते ऽपश्यन् ।
आग्नेयी रात्रिर् आग्नेयाः पशव इमम् एवाग्निꣳ स्तवाम स न स्तुतः पशून् पुनर् दास्यतीति
ते ऽग्निम् अस्तुवन्त् स एभ्य स्तुतो रात्रिया अध्य् अहर् अभि पशून् निर् आर्जत् ते देवाः पशून् वित्त्वा कामाꣳ अकुर्वत
य एवं विद्वान् अग्निम् उपतिष्ठते पशुमान् भवति ॥

4
आदित्यो वा अस्माल् लोकाद् अमुं लोकम् ऐत्
सो ऽमुं लोकं गत्वा पुनर् इमं लोकम् अभ्यध्यायत् स इमं लोकम् आगत्य मृत्योर् अबिभेन् मृत्युसंयुत इव ह्य् अयं लोकः
सो ऽमन्यत ।
इमम् एवाग्निꣳ स्तवानि स मा स्तुतः सुवर्गं लोकं गमयिष्यतीति
सो ऽग्निम् अस्तौत् स एनꣳ स्तुतः सुवर्गं लोकम् अगमयत् ।
यः

5
एवं विद्वान् अग्निम् उपतिष्ठते सुवर्गम् एव लोकम् एति सर्वम् आयुर् एति ।
अभि वा एषो ऽग्नी आ रोहति य एनाव् उपतिष्ठते यथा खलु वै श्रेयान् अभ्यारूढः कामयते तथा करोति
नक्तम् उप तिष्ठते न प्रातः सꣳ हि नक्तं व्रतानि सृज्यन्ते सह श्रेयाꣳश् च पापीयाꣳश् चासाते ज्योतिर् वा अग्निस् तमो रात्रिर् यत्

6
नक्तम् उपतिष्ठते ज्योतिषैव तमस् तरति ।
उपस्थेयो ऽग्नी३र् नोपस्थेया३ इत्य् आहुर् मनुष्याय इत् नु वै यो ऽहरहर् आहृत्याथैनं याचति स इन् न्वै तम् उपार्च्छति ।
अथ को देवान् अहरहर् याचिष्यति ।
इति तस्मान् नोपस्थेयः ।
अथो खल्व् आहुर् आशिषे वै कं यजमानो यजते ।
इत्य् एषा खलु वै

7
आहिताग्नेर् आशीर् यद् अग्निम् उपतिष्ठते तस्माद् उपस्थेयः
प्रजापतिः पशून् असृजत ते सृष्टा अहोरात्रे प्राविशन्
ताञ् छन्दोभिर् अन्व् अविन्दद् यच् छन्दोभिर् उपतिष्ठते स्वम् एव तद् अन्व् इच्छति
न तत्र जाम्य् अस्ति ।
इत्य् आहुर् यो ऽहरहर् उपतिष्ठत इति
यो वा अग्निम् प्रत्यङ्ङ् उपतिष्ठते प्रत्य् एनम् ओषति यः पराङ् विष्वङ् प्रजया पशुभिर् एति
कवातिर्यङ्ङ् इवोप तिष्ठेत नैनम् प्रत्योषति न विष्वङ् प्रजया पशुभिर् एति ॥

1.5.10 अनुवाक 10
प्रवत्स्यतो यजमानस्य अग्न्युपस्थानमन्त्राः दर्शपूर्णमासाङ्ग मन्त्राश्च

1
मम नाम प्रथमं जातवेदः पिता माता च दधतुर् यद् अग्रे । तत् त्वम् बिभृहि पुनर् आ मद् ऐतोस् तवाहं नाम बिभराण्य् अग्ने ॥
मम नाम तव च जातवेदो वाससी इव विवसानौ ये चरावः । आयुषे त्वं जीवसे वयं यथायथं वि परि दधावहै पुनस् ते ॥
नमो ऽग्नये ऽप्रतिविद्धाय नमो ऽनाधृष्टाय नमः सम्राजे । अषाढो

2
अग्निर् बृहद्वया विश्वजित् सहन्त्यः श्रेष्ठो गन्धर्वः ॥
त्वत्पितारो अग्ने देवास् त्वामाहुतयस् त्वद्विवाचनाः । सम् माम् आयुषा सं गौपत्येन सुहिते मा धाः ॥
अयम् अग्निः श्रेष्ठतमो ऽयम् भगवत्तमो ऽयꣳ सहस्रसातमः । अस्मा अस्तु सुवीर्यम् ॥
मनो ज्योतिर् जुषताम् आज्यं विच्छिन्नं यज्ञꣳ सम् इमं दधातु । या इष्टा उषसो निम्रुचश् च ताः सं दधामि हविषा घृतेन ॥
पयस्वतीर् ओषधयः

3
पयस्वद् वीरुधाम् पयः । अपाम् पयसो यत् पयस् तेन माम् इन्द्र सꣳ सृज ॥
अग्ने व्रतपते व्रतं चरिष्यामि तच् छकेयं तन् मे राध्यताम् ।
अग्निꣳ होतारम् इह तꣳ हुवे देवान् यज्ञियान् इह यान् हवामहे ॥ आ यन्तु देवाः सुमनस्यमाना वियन्तु देवा हविषो मे अस्य
कस् त्वा युनक्ति स त्वा युनक्तु
यानि घर्मे कपालान्य् उपचिन्वन्ति

4
वेधसः । पूष्णस् तान्य् अपि व्रत इन्द्रवायू वि मुञ्चताम् ॥
अभिन्नो घर्मो जीरदानुर् यत आत्तस् तद् अगन् पुनः । इध्मो वेदिः परिधयश् च सर्वे यज्ञस्यायुर् अनु सं चरन्ति ॥
त्रयस्त्रिꣳशत् तन्तवो ये वितत्निरे य इमं यज्ञꣳ स्वधया ददन्ते तेषां छिन्नम् प्रत्य् एतद् दधामि स्वाहा घर्मो देवाꣳ अप्य् एतु ॥

1.5.11 अनुवाक 11
काम्येष्टियाज्यापुरोनुवाक्याः

1
वैश्वानरो न ऊत्या प्र यातु परावतः । अग्निर् उक्थेन वाहसा ॥
ऋतावानं वैश्वानरम् ऋतस्य ज्योतिषस् पतिम् । अजस्रं घर्मम् ईमहे ॥
वैश्वानरस्य दꣳसनाभ्यो बृहद् अरिणाद् एकः स्वपस्यया कविः । उभा पितरा महयन्न् अजायताग्निर् द्यावापृथिवी भूरिरेतसा ॥
पृष्टो दिवि पृष्टो अग्निः पृथिव्याम् पृष्टो विश्वा ओषधीर् आ विवेश । वैश्वानरः सहसा पृष्टो अग्निः स नो दिवा सः

2
रिषः पातु नक्तम् ।
जातो यद् अग्ने भुवना व्यख्यः पशुं न गोपा इर्यः परिज्मा । वैश्वानर ब्रह्मणे विन्द गातुं यूयम् पात स्वस्तिभिः सदा नः ॥
त्वम् अग्ने शोचिषा शोशुचान आ रोदसी अपृणा जायमानः । त्वम् देवाꣳ अभिशस्तेर् अमुञ्चो वैश्वानर जातवेदो महित्वा ॥
अस्माकम् अग्ने मघवत्सु धारयानामि क्षत्रम् अजरꣳ सुवीर्यम् । वयं जयेम शतिनꣳ सहस्रिणं वैश्वानर

3
वाजम् अग्ने तवो ऽतिभिः ॥
वैश्वानरस्य सुमतौ स्याम राजा हिकम् भुवनानाम् अभिश्रीः । इतो जातो विश्वम् इदं वि चष्टे वैश्वानरो यतते सूर्येण ॥
अव ते हेडो वरुण नमोभिर् अव यज्ञेभिर् ईमहे हविर्भिः । क्षयन्न् अस्मभ्यम् असुर प्रचेतो राजन्न् एनाꣳसि शिश्रथः कृतानि ॥
उद् उत्तमं वरुण पाशम् अस्मद् अवाधमं वि मध्यमꣳ श्रथाय । अथा वयम् आदित्य

4
व्रते तवानागसो अदितये स्याम ॥
दधिक्राव्णो अकारिषं जिष्णोर् अश्वस्य वाजिनः । सुरभि नो मुखा करत् प्र ण आयूꣳषि तारिषत् ॥
आ दधिक्राः शवसा पञ्च कृष्टीः सूर्य इव ज्योतिषापस् ततान । सहस्रसाः शतसा वाज्य् अर्वा पृणक्तु वध्वा सम् इमा वचाꣳसि ॥
अग्निर् मूर्धा भुवः ।
मरुतो यद् ध वो दिवः सुम्नायन्तो हवामहे । आ तू नः

5
उप गन्तन ॥
या वः शर्म शशमानाय सन्ति त्रिधातूनि दाशुषे यच्छताधि । अस्मभ्यं तानि मरुतो वि यन्त रयिं नो धत्त वृषणः सुवीरम्
अदितिर् न उरुष्यत्व् अदितिः शर्म यच्छतु । अदितिः पात्व् अꣳहसः ॥
महीमू षु मातरꣳ सुव्रतानाम् ऋतस्य पत्नीम् अवसे हुवेम । तुविक्षत्राम् अजरन्तीम् उरूचीꣳ सुशर्माणम् अदितिꣳ सुप्रणीतिम् ॥
सुत्रामाणम् पृथिवीं द्याम् अनेहसꣳ सुशर्माणम् अदितिꣳ सुप्रणीतिम् । दैवीं नावꣳ स्वरित्राम् अनागसम् अस्रवन्तीम् आ रुहेमा स्वस्तये ॥
इमाꣳ सु नावम् आरुहꣳ शतारित्राꣳ शतस्फ्याम् । अच्छिद्राम् पारयिष्णुम् ॥

[सम्पाद्यताम्]