तैत्तिरीयसंहिता(विस्वरः)

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ
तैत्तिरीयसंहिता(विस्वरः)
वेदव्यासः‎


काण्डः १

काण्डः २

काण्डः ३

काण्डः ४

काण्डः ५

काण्डः ६

काण्डः ७

तैत्तिरीयसंहिता एकलसञ्चिका


तैत्तिरीय संहिता
1.1 प्रपाठक 1
1.1.1 अनुवाक 1

इषे त्वोर्जे त्वा
वायव स्थोपायव स्थ
देवो वः सविता प्रार्पयतु श्रेष्ठतमाय कर्मणे ।
आ प्यायध्वम् अघ्निया देवभागमूर्जस्वतीः पयस्वतीः प्रजावतीर् अनमीवा अयक्ष्माः ।
मा व स्तेन ईशत माघशम्̇सः ।
रुद्रस्य हेतिः परि वो वृणक्तु
ध्रुवा अस्मिन् गोपतौ स्यात बह्वीः ।
यजमानस्य पशून् पाहि ॥

1.1.2
अनुवाक 2
बर्हिराहरणम्

VERSE: 1
यज्ञस्य घोषद् असि
प्रत्युष्टम्̇ रक्षः प्रत्युष्टा अरातयः
प्रेयम् अगाद् धिषणा बर्हिरच्छ मनुना कृता स्वधया वितष्टा । त आ वहन्ति कवयः पुरस्ताद् देवेभ्यो जुष्टम् इह बर्हिर् आसदे ॥
देवानाम् परिषूतम् असि
वर्षवृद्धम् असि
देवबर्हिर् मा त्वान्वङ् मा तिर्यक्
पर्व ते राध्यासम्
आ छेत्ता ते मा रिषम् ।
देवबर्हिः शतवल्शं वि रोह सहस्रवल्शाः

VERSE: 2
वि वयम्̇ रुहेम
पृथिव्याः सम्पृचः पाहि
सुसम्भृता त्वा सम् भरामि
अदित्यै रास्नासीन्द्राण्यै संनहनम्
पूषा ते ग्रन्थिं ग्रथ्नातु स ते मास्थात् ।
इन्द्रस्य त्वा बाहुभ्याम् उद् यच्छे बृहस्पतेर् मूर्ध्ना हरामि
उर्व् अन्तरिक्षम् अन्व् इहि
देवंगमम् असि ॥

1.1.3 अनुवाक 3 सांन्नाय्यं, पात्रप्रोक्षणादि

VERSE: 1
शुन्धध्वं दैव्याय कर्मणे देवयज्यायै
मातरिश्वनो घर्मो ऽसि
द्यौर् असि पृथिव्यसि
विश्वधाया असि परमेण धाम्ना
दृम्̇हस्व मा ह्वार्।
वसूनाम्̇ पवित्रम् असि शतधारं वसूनां पवित्रम् असि सहस्रधारम् ।
हुतः स्तोको हुतो द्रप्सः ।
अग्नये बृहते नाकाय । स्वाहा द्यावापृथिवीभ्याम् ।
सा विश्वायुः सा विश्वव्यचाः सा विश्वकर्मा
सम् पृच्यध्वम् ऋतावरीर् ऊर्मिणीर् मधुमत्तमा मन्द्रा धनस्य सातये
सोमेन त्वा ऽऽतनच्मीन्द्राय दधि
विष्णो हव्यम्̇ रक्षस्व ॥
1.1.4 अनुवाक 4 हविर्निर्वापः

VERSE: 1
कर्मणे वां देवेभ्यः शकेयम् ।
वेषाय त्वा
प्रत्युष्टम्̇ रक्षः प्रत्युष्टा अरातयः ।
धूर् असि धूर्व धूर्वन्तं धूर्व तं यो ऽस्मान् धूर्वति तं धूर्व यं वयं धूर्वामस्
त्वं देवानां असि सस्नितमम् पप्रितमं जुष्टतमं वह्नितमं देवहूतमम्
अह्रुतम् असि हविर्धानम् ।
दृम्̇हस्व मा ह्वार् ।
मित्रस्य त्वा चक्षुषा प्रेक्षे
मा भेर् मा सं विक्था मा त्वा

VERSE: 2
हिम्̇सिषम्
उरु वाताय
देवस्य त्वा सवितुः प्रसवे ऽश्विनोर् बाहुभ्याम् पूष्णो हस्ताभ्याम् अग्नये जुष्टं निर् वपाम्य् अग्नीषोमाभ्याम्
इदं देवानाम् इदम् उ नः सह
स्फात्यै त्वा नारात्यै
सुवर् अभि वि ख्येषं वैश्वानरं ज्योतिः ।
दृम्̇हन्तां दुर्या द्यावापृथिव्योः ।
उर्व् अन्तरिक्षम् अन्व् इहि ।
अदित्यास् त्वोपस्थे सादयामि ।
अग्ने हव्यम्̇ रक्षस्व ॥
1.1.5 अनुवाक 5 हविः प्रोक्षणादि

VERSE: 1
देवो वः सवितोत् पुनात्व् अच्छिद्रेण पवित्रेण वसोः सूर्यस्य रश्मिभिः ।
आपो देवीर् अग्रेपुवो अग्रेगुवो ऽग्र इमं यज्ञं नयताग्रे यज्ञपतिं धत्त
युष्मान् इन्द्रो ऽवृणीत वृत्रतूर्ये यूयम् इन्द्रम् अवृणीध्वं वृत्रतूर्ये
प्रोक्षिता स्थ ।
अग्नये वो जुष्टम् प्रोक्षाम्य् अग्नीषोमाभ्याम् ।
शुन्धध्वं दैव्याय कर्मणे देवयज्यायै ।
अवधूतम्̇ रक्षो ऽवधूता अरातयः ।
अदित्यास् त्वग् असि प्रति त्वा

VERSE: 2
पृथिवी वेत्तु ।
अधिषवणम् असि वानस्पत्यम् प्रति त्वाऽदित्यास् त्वग् वेत्तु ।
अग्नेस् तनूर् असि वाचो विसर्जनम्
देववीतये त्वा गृह्णामि ।
अद्रिर् असि वानस्पत्यः
स इदं देवेभ्यो हव्यम्̇ सुशमि शमिष्व ।
इषम् आ वदोर्जम् आ वद
द्युमद् वदत
वयम्̇ संघातं जेष्म
वर्षवृद्धम् असि
प्रति त्वा वर्षवृद्धं वेत्तु
परापूतम्̇ रक्षः परापूता अरातयः ।
रक्षसाम् भागो ऽसि
वायुर् वो वि विनक्तु
देवो वः सविता हिरण्यपाणिः प्रति गृह्णातु ॥

1.1.6 अनुवाक 6 व्रीहिपेषणम्

VERSE: 1
अवधूतम्̇ रक्षो ऽवधूता अरातयः ।
अदित्यास् त्वग् असि प्रति त्वा पृथिवी वेत्तु
दिवः स्कम्भनिर् असि प्रति त्वाऽदित्यास् त्वग् वेत्तु
धिषणाऽसि पर्वत्या प्रति त्वा दिव स्कम्भनिर् वेत्तु
धिषणाऽसि पार्वतेयी प्रति त्वा पर्वतिर् वेत्तु
देवस्य त्वा सवितुः प्रसवे ऽश्विनोर् बाहुभ्याम् पूष्णो हस्ताभ्याम् अधि वपामि
धान्यम् असि धिनुहि देवान्
प्राणाय त्वापानाय त्वा व्यानाय त्वा
दीर्घाम् अनु प्रसितिम् आयुषे धाम् ।
देवो वः सविता हिरण्यपाणिः प्रति गृह्णातु ॥

1.1.7 अनुवाक 7 कपालोपधानम्

VERSE: 1
धृष्टिर् असि ब्रह्म यच्छ ।
अपाग्ने ऽग्निम् आमादं जहि निष् क्रव्यादम्̇ सेधाऽऽ देवयजं वह
निर्दग्धम्̇ रक्षो निर्दग्धा अरातयः ।
ध्रुवम् असि पृथिवीं दृम्̇हाऽऽयुर् दृम्̇ह प्रजां दृम्̇ह सजातान् अस्मै यजमानाय पर्यूह
धर्तम् अस्य् अन्तरिक्षं दृम्̇ह प्राणं दृम्̇हापानं दृम्̇ह सजातान् अस्मै यजमानाय पर्यूह
धरुणम् असि दिवं दृम्̇ह चक्षुः

VERSE: 2
दृम्̇ह श्रोत्रं दृम्̇ह सजातान् अस्मै यजमानाय पर्यूह
धर्मासि दिशो दृम्̇ह योनिं दृम्̇ह प्रजां दृम्̇ह सजातान् अस्मै यजमानाय पर्यूह
चित स्थ प्रजाम् अस्मै रयिं अस्मै सजातान् अस्मै यजमानाय पर्यूह
भृगूणाम् अङ्गिरसां तपसा तप्यध्वम् ।
यानि घर्मे कपालान्य् उपचिन्वन्ति वेधसः । पूष्णस् तान्य् अपि व्रत इन्द्रवायू वि मुञ्चताम् ॥

1.1.8 अनुवाक 8 संवापादिः

VERSE: 1
सं वपामि
सम् आपो अद्भिर् अग्मत सम् ओषधयो रसेन
सम्̇ रेवतीर् जगतीभिर् मधुमतीर् मधुमतीभिः सृज्यध्वम्
अद्भ्यः परि प्रजाता स्थ समद्भिः पृच्यध्वम् ।
जनयत्यै त्वा सं यौमि ।
अग्नये त्वाऽग्नीषोमाभ्याम्
मखस्य शिरो ऽसि
घर्मो ऽसि विश्वायुः ।
उरु प्रथस्वोरु ते यज्ञपतिः प्रथताम् ।
त्वचं गृह्णीष्व ।
अन्तरितम्̇ रक्षो ऽन्तरिता अरातयः ।
देवस् त्वा सविता श्रपयतु वर्षिष्ठे अधि नाके ।
अग्निस् ते तनुवम् माऽति धाक् ।
अग्ने हव्यम्̇ रक्षस्व
सम् ब्रह्मणा पृच्यस्व ।
एकताय स्वाहा द्विताय स्वाहा त्रिताय स्वाहा ॥

1.1.9 अनुवाक 9 वेदिकरणम्

VERSE: 1
आ ददे ।
इन्द्रस्य बाहुर् असि दक्षिणः सहस्रभृष्टिः शततेजाः ।
वायुर् असि तिग्मतेजाः
पृथिवि देवयजन्य् ओषध्यास् ते मूलम् मा हिम्̇सिषम्
अपहतो ऽररुः पृथिव्यै
व्रजं गच्छ गोस्थानम् ।
वर्षतु ते द्यौर्
बधान देव सवितः परमस्याम् परावति शतेन पाशैर् यो ऽस्मान् द्वेष्टि यं च वयं द्विष्मस् तम् अतो मा मौक् ।
अपहतो ऽररुः पृथिव्यै देवयजन्यै
व्रजम्

VERSE: 2
गच्छ गोस्थानम् ।
वर्षतु ते द्यौर्
बधान देव सवितः परमस्याम् परावति शतेन पाशैर् यो ऽस्मान् द्वेष्टि यं च वयं द्विष्मस् तम् अतो मा मौक् ।
अपहतो ऽररुः पृथिव्या अदेवयजनः ।
व्रजं गच्छ गोस्थानम् ।
वर्षतु ते द्यौः ।
बधान देव सवितः परमस्याम् परावति शतेन पाशैर् यो ऽस्मान् द्वेष्टि यं च वयं द्विष्मस् तम् अतो मा

VERSE: 3
मौक् ।
अररुस् ते दिवं मा स्कान्
वसवस् त्वा परि गृह्णन्तु गायत्रेण छन्दसा रुद्रास् त्वा परि गृह्णन्तु त्रैष्टुभेन छन्दसादित्यास् त्वा परि गृह्णन्तु जागतेन छन्दसा
देवस्य सवितुः सवे कर्म कृण्वन्ति वेधसः ।
ऋतम् अस्य् ऋतसदनम् अस्य् ऋतश्रीर् असि
धा असि स्वधा असि ।
उर्वी चासि वस्वी चासि
पुरा क्रूरस्य विसृपो विरप्शिन्न् उदादाय पृथिवीं जीरदानुर् याम् ऐरयञ् चन्द्रमसि स्वधाभिस् तां धीरासो अनुदृश्य यजन्ते ॥
1.1.10 अनुवाक 10 हविर्ग्रहणम्

VERSE: 1
प्रत्युष्टम्̇ रक्षः प्रत्युष्टा अरातयः ।
अग्नेर् वस् तेजिष्ठेन तेजसा निष्टपामि
गोष्ठम् मा निर्मृक्षं वाजिनं त्वा सपत्नसहम्̇ सम् मार्ज्मि
वाचम् प्राणं चक्षुः श्रोत्रम् प्रजां योनिम् मा निर्मृक्षम् वाजिनीं त्वा सपत्नसाहीम्̇ सम् मार्ज्मि ।
आशासाना सौमनसम् प्रजाम् सौभाग्यं तनूम् । अग्नेर् अनुव्रता भूत्वा सं नह्ये सुकृताय कम् ।
सुप्रजसस् त्वा वयम्̇ सुपत्नीर् उप

VERSE: 2
सेदिम । अग्ने सपत्नदम्भनम् अदब्धासो अदाभ्यम्
इमं वि ष्यामि वरुणस्य पाशं यम् अबध्नीत सविता सुकेतः । धातुश् च योनौ सुकृतस्य लोके स्योनम् मे सह पत्या करोमि
सम् आयुषा सम् प्रजया सम् अग्ने वर्चसा पुनः । सम् पत्नी पत्याहं गच्छे सम् आत्मा तनुवा मम
महीनाम् पयो ऽस्य् ओषधीनाम्̇ रसस् तस्य ते ऽक्षीयमाणस्य निः

VERSE: 3
वपामि
महीनाम् पयो ऽस्य् ओषधीनाम्̇ रसो ऽदब्धेन त्वा चक्षुषाऽवेक्षे सुप्रजास्त्वाय
तेजो ऽसि तेजो ऽनु प्रेह्य् अग्निस् ते तेजो मा वि नैत् ।
अग्नेर् जिह्वासि सुभूर् देवानाम् ।
धाम्नेधाम्ने देवेभ्यो यजुषेयजुषे भव
शुक्रम् असि ज्योतिर् असि तेजो ऽसि
देवो वः सवितोत् पुनात्व् अच्छिद्रेण पवित्रेण वसोः सूर्यस्य रश्मिभिः
शुक्रं त्वा शुक्रायां धाम्नेधाम्ने देवेभ्यो यजुषेयजुषे गृह्णामि
ज्योतिस् त्वा ज्योतिष्य् अर्चिस् त्वार्चिषि धाम्नेधाम्ने देवेभ्यो यजुषेयजुषे गृह्णामि

1.1.11
अनुवाक 11
हविरासादनादि

VERSE: 1
कृष्णो ऽस्य् आखरेष्ठो ऽग्नये त्वा स्वाहा
वेदिर् असि बर्हिषे त्वा स्वाहा
बर्हिर् असि स्रुग्भ्यस् त्वा स्वाहा
दिवे त्वान्तरिक्षाय त्वा पृथिव्यै त्वा
स्वधा पितृभ्य ऊर्ग् भव बर्हिषद्भ्यः ।
ऊर्जा पृथिवीं गच्छत
विष्णोः स्तूपो ऽसि ।
ऊर्णाम्रदसं त्वा स्तृणामि स्वासस्थं देवेभ्यः ।
गन्धर्वो ऽसि विश्वावसुर् विश्वस्माद् ईषतो यजमानस्य परिधिर् इड ईडितः ।
इन्द्रस्य बाहुर् असि

VERSE: 2
दक्षिणो यजमानस्य परिधिर् इड ईडितः ।
मित्रावरुणौ त्वोत्तरतः परि धत्तां ध्रुवेण धर्मणा यजमानस्य परिधिर् इड ईडितः
सूर्यस् त्वा पुरस्तात् पातु कस्याश् चिद् अभिशस्त्याः।
वीतिहोत्रं त्वा कवे द्युमन्तम्̇ सम् इधीमह्य् अग्ने बृहन्तम् अध्वरे
विशो यन्त्रे स्थः ।
वसूनाम्̇ रुद्राणाम् आदित्यानाम्̇ सदसि सीद
जुहूर् उपभृद् ध्रुवाऽसि घृताची नाम्ना प्रियेण नाम्ना प्रिये सदसि सीद ।
एता असदन्त् सुकृतस्य लोके
ता विष्णो पाहि
पाहि यज्ञम् पाहि यज्ञपतिम् पाहि मां यज्ञनियम् ॥

1.1.12 अनुवाक 12 आघारः

VERSE: 1
भुवनम् असि वि प्रथस्व ।
अग्ने यष्टर् इदं नमः ।
जुह्व् एह्य् अग्निस् त्वा ह्वयति देवयज्यायै ।
उपभृद् एहि देवस् त्वा सविता ह्वयति देवयज्यायै ।
अग्नाविष्णू मा वाम् अव क्रमिषम् ।
वि जिहाथाम् मा मा सं ताप्तम् ।
लोकम् मे लोककृतौ कृणुतम् ।
विष्णोः स्थानम् असि ।
इत इन्द्रो अकृणोद् वीर्याणि
समारभ्योर्ध्वो अध्वरो दिविस्पृशम्
अह्रुतो यज्ञो यज्ञपतेः ।
इन्द्रावान्त् स्वाहा
बृहद् भाः
पाहि माग्ने दुश्चरिताद् आ मा सुचरिते भज
5मखस्य शिरो ऽसि सं ज्योतिषा ज्योतिर् अङ्क्ताम् ॥

1.1.13 अनुवाक 13 स्रुग्व्यूहनादि

VERSE: 1
वाजस्य मा प्रसवेनोद्ग्राभेणोद् अग्रभीत् । अथा सपत्नाम्̇ इन्द्रो मे निग्राभेणाधराम्̇ अकः ॥
उद्ग्राभं च निग्राभं च ब्रह्म देवा अवीवृधन् । अथा सपत्नान् इन्द्राग्नी मे विषूचीनान् व्यस्यताम् ॥
वसुभ्यस् त्वा रुद्रेभ्यस् त्वादित्येभ्यस् त्वा ।
अक्तम्̇ रिहाणा वियन्तु वयः
प्रजां योनिम् मा निर् मृक्षम्
आ प्यायन्ताम् आप ओषधयः ।
मरुताम् पृषतयः स्थ
दिवम्

VERSE: 2
गच्छ ततो नो वृष्टिम् एरय ।
आयुष्पा अग्ने ऽस्य् आयुर् मे पाहि
चक्षुष्पा अग्ने ऽसि चक्षुर् मे पाहि
ध्रुवाऽसि
यम् परिधिम् पर्यधत्था अग्ने देव पणिभिर् वीयमाणस् तं त एतम् अनु जोषम् भरामि नेद् एष त्वद् अपचेतयातै
यज्ञस्य पाथ उप सम् इतम् ।
सम्̇स्रावभागाः स्थेषा बृहन्तः प्रस्तरेष्ठा बर्हिषदश् च ॥

VERSE: 3
देवा इमां वाचम् अभि विश्वे गृणन्त आसद्यास्मिन् बर्हिषि मादयध्वम्
अग्नेर् वाम् अपन्नगृहस्य सदसि सादयामि
सुम्नाय सुम्निनी सुम्ने मा धत्तम् ।
धुरि धुर्यौ पातम्
अग्ने ऽदब्धायो ऽशीततनोपाहि माऽद्य दिवः पाहि प्रसित्यै पाहि दुरिष्ट्यै पाहि दुरद्मन्यै पाहि दुश्चरितात् ।
अविषं नः पितुं कृणु सुषदा योनिम्̇ स्वाहा
देवा गातुविदो गातुं वित्त्वा गातुम् इत
मनसस् पत इमं नो देव देवेषु यज्ञम्̇ स्वाहा वाचि स्वाहा वाते धाः ॥

1.1.14 अनुवाक 14 काम्येष्टियाज्यापुरोनुवाक्या

VERSE: 1
उभा वाम् इन्द्राग्नी आहुवध्या उभा राधसः सह मादयध्यै । उभा दाताराव् इषाम्̇ रयीणाम् उभा वाजस्य सातये हुवे वाम् ॥
अश्रवम्̇ हि भूरिदावत्तरा वां विजामातुर् उत वा घा स्यालात् । अथा सोमस्य प्रयती युवभ्याम् इन्द्राग्नी स्तोमं जनयामि नव्यम् ॥
इन्द्राग्नी नवतिम् पुरो दासपत्नीर् अधूनुतम् । साकम् एकेन कर्मणा ॥
शुचिं नु स्तोमं नवजातं अद्येन्द्राग्नी वृत्रहणा जुषेथाम् ॥

VERSE: 2
उभा हि वाम्̇ सुहवा जोहवीमि ता वाजम्̇ सद्य उशते धेष्ठा ॥
वयम् उ त्वा पथस् पते रथं न वाजसातये । धिये पूषन्न् अयुज्महि ॥
पथस्पथः परिपतिं वचस्या कामेन कृतो अभ्य् आनड् अर्कम् । स नो रासच् छुरुधश् चन्द्राग्रा धियं धियम्̇ सीषधाति प्र पूषा ॥
क्षेत्रस्य पतिना वयं हितेनेव जयामसि । गाम् अश्वम् पोषयित्न्व् आ स नः

VERSE: 3
मृडातीदृशे ॥
क्षेत्रस्य पते मधुमन्तमूर्मिं धेनुर् इव पयो अस्मासु धुक्ष्व । मधुश्चुतं घृतम् इव सुपूतम् ऋतस्य नः पतयो मृडयन्तु ॥
अग्ने नय सुपथा राये अस्मान् विश्वानि देव वयुनानि विद्वान् । युयोध्य् अस्मज् जुहुराणम् एनो भूयिष्ठां ते नमउक्तिं विधेम ॥
आ देवानाम् अपि पन्थाम् अगन्म यच् छक्नवाम तद् अनु प्रवोढुम् । अग्निर् विद्वान्त् स यजात्

VERSE: 4
सेद् उ होता सो अध्वरान्त् स ऋतून् कल्पयाति ॥
यद् वाहिष्ठं तद् अग्नये बृहद् अर्च विभावसो । महिषीव त्वद् रयिस् त्वद् वाजा उद् ईरते ॥
अग्ने त्वम् पारया नव्यो अस्मान्त् स्वस्तिभिर् अति दुर्गाणि विश्वा । पूश् च पृथ्वी बहुला न उर्वी भवा तोकाय तनयाय शं योः ॥
त्वम् अग्ने व्रतपा असि देव आ मर्त्येष्व् आ । त्वं यज्ञेष्व् ईड्यः ॥
यद् वो वयम् प्रमिनाम व्रतानि विदुषां देवा अविदुष्टरासः । अग्निष् टद् विश्वम् आ पृणाति विद्वान् येभिर् देवां ऋतुभिः कल्पयाति ॥


1.2 प्रपाठक: 2
1.2.1 अनुवाक 1 यजमानस्य क्षौरादिसंस्काराः

VERSE: 1
आप उन्दन्तु जीवसे दीर्घायुत्वाय वर्चसे ।
ओषधे त्रायस्वैनम् ।
स्वधिते मैनम्̇ हिम्̇सीः ।
देवश्रूर् एतानि प्र वपे
स्वस्त्य् उत्तराण्य् अशीय ।
आपो अस्मान् मातरः शुन्धन्तु घृतेन नो घृतपुवः पुनन्तु । विश्वम् अस्मत् प्र वहन्तु रिप्रम् उद् आभ्यः शुचिर् आ पूत एमि
सोमस्य तनूर् असि तनुवम् मे पाहि
महीनाम् पयो ऽसि वर्चोधा असि वर्चः

VERSE: 2
मयि धेहि
वृत्रस्य कनीनिकाऽसि चक्षुष्पा असि चक्षुर् मे पाहि
चित्पतिस् त्वा पुनातु वाक्पतिस् त्वा पुनातु देवस् त्वा सविता पुनात्व् अच्छिद्रेण पवित्रेण वसोः सूर्यस्य रश्मिभि
तस्य ते पवित्रपते पवित्रेण यस्मै कम् पुने तच्छकेयम्
आ वो देवास ईमहे सत्यधर्माणो अध्वरे यद् वो देवास आगुरे यज्ञियासो हवामहे ।
इन्द्राग्नी द्यावापृथिवी आप ओषधीस्
त्वं दीक्षाणाम् अधिपतिर् असीह मा सन्तम् पाहि ॥

1.2.2 अनुवाक 2 दीक्षा

VERSE: 1
आकूत्यै प्रयुजे ऽग्नये स्वाहा मेधायै मनसे ऽग्नये स्वाहा दीक्षायै तपसे ऽग्नये स्वाहा सरस्वत्यै पूष्णे ऽग्नये स्वाहा ।
आपो देवीर् बृहतीर् विश्वशम्भुवो द्यावापृथिवी उर्व् अन्तरिक्षम् बृहस्पतिर् नो हविषा वृधातु स्वाहा
विश्वे देवस्य नेतुर् मर्तो वृणीत सख्यं । विश्वे राय इषुध्यसि द्युम्नं वृणीत पुष्यसे स्वाहा ।
ऋक्सामयोः शिल्पे स्थस् ते वाम् आ रभे ते मा

VERSE: 2
पातमाऽस्य यज्ञस्योदृचः ।
इमां धियम्̇ शिक्षमाणस्य देव क्रतुं दक्षं वरुण सम्̇ शिशाधि । ययाऽति विश्वा दुरिता तरेम सुतर्माणम् अधि नावम्̇ रुहेम ।
ऊर्ग् अस्य् आङ्गिरस्य् ऊर्णम्रदा ऊर्जम् मे यच्छ पाहि मा मा मा हिम्̇सीः ।
विष्णोः शर्माऽसि शर्म यजमानस्य शर्म मे यच्छ
नक्षत्राणाम् माऽतीकाशात् पाहि ।
इन्द्रस्य योनिर् असि ॥

VERSE: 3
मा मा हिम्̇सीः
कृष्यै त्वा सुसस्यायै
सुपिप्पलाभ्यस् त्वौषधीभ्यः
सूपस्था देवो वनस्पतिर् ऊर्ध्वो मा पाह्य् ओदृचः
स्वाहा यज्ञम् मनसा स्वाहा द्यावापृथिवीभ्याम्̇ स्वाहोरोर् अन्तरिक्षात् स्वाहा यज्ञं वाताद् आ रभे ॥

1.2.3 अनुवाक 3 देवयजनस्वीकारः

VERSE: 1
दैवीं धियम् मनामहे सुमृडीकाम् अभिष्टये । वर्चोधां यज्ञवाहसम्̇ सुपारा नो असद् वशे ॥
ये देवा मनोजाता मनोयुजः सुदक्षा दक्षपितारस् ते नः पान्तु ते नो ऽवन्तु तेभ्यो नमस् तेभ्यः स्वाहा ।
अग्ने त्वम्̇ सु जागृहि वयम्̇ सु मन्दिषीमहि । गोपाय नः स्वस्तये प्रबुधे नः पुनर् ददः ॥
त्वम् अग्ने व्रतपा असि देव आ मर्त्येष्व् आ त्वं

VERSE: 2
यज्ञेष्व् ईड्यः ॥
विश्वे देवा अभि माम् आऽववृत्रन् पूषा सन्या सोमो राधसा देवः सविता वसोर् वसुदावा
रास्वेयत् सोमाऽऽभूयो भर
मा पृणन् पूर्त्या वि राधि माऽहम् आयुषा
चन्द्रम् असि मम भोगाय भव वस्त्रम् असि मम भोगाय भवोस्राऽसि मम भोगाय भव हयो ऽसि मम भोगाय भव ॥

VERSE: 3
छागो ऽसि मम भोगाय भव मेषो ऽसि मम भोगाय भव
वायवे त्वा वरुणाय त्वा निर्ऋत्यै त्वा रुद्राय त्वा
देवीर् आपो अपां नपाद् य ऊर्मिर् हविष्य इन्द्रियावान् मदिन्तमस् तं वो माव क्रमिषम्
अच्छिन्नं तन्तुम् पृथिव्या अनु गेषम्
भद्राद् अभि श्रेयः प्रेहि
बृहस्पतिः पुरएता ते अस्त्व् अथेम् अव स्य वर आ पृथिव्या आरे शत्रून् कृणुहि सर्ववीरः ।
एदम् अगन्म देवयजनम् पृथिव्या विश्वे देवा यद् अजुषन्त पूर्व ऋक्सामाभ्यां यजुषा संतरन्तो रायस् पोषेण सम् इषा मदेम ॥

1.2.4 अनुवाक 4 सोमक्रयणीहोमादि

VERSE: 1
इयं ते शुक्र तनूर् इदं वर्चस् तया सम् भव भ्राजं गच्छ
जूर् असि धृता मनसा जुष्टा विष्णवे
तस्यास् ते सत्यसवसः प्रसवे वाचो यन्त्रम् अशीय स्वाहा
शुक्रम् अस्य् अमृतम् असि वैश्वदेवम्̇ हविः
सूर्यस्य चक्षुर् आरुहम् अग्नेर् अक्ष्णः कनीनिकां यद् एतशेभिर् ईयसे भ्राजमानो विपश्चिता
चिद् असि मनाऽसि धीर् असि दक्षिणा

VERSE: 2
असि यज्ञियाऽसि क्षत्रियाऽस्य् अदितिर् अस्य् उभयतःशीर्ष्णी
सा नः सुप्राची सुप्रतीची सम् भव
मित्रस् त्वा पदि बध्नातु
पूषाऽध्वनः पातु ।
इन्द्रायाध्यक्षाय ।
अनु त्वा माता मन्यताम् अनु पिताऽनु भ्राता सगर्भ्यो ऽनु सखा सयूथ्यः
सा देवि देवम् अच्छेहीन्द्राय सोमम् ।
रुद्रस् त्वा वर्तयतु मित्रस्य पथा
स्वस्ति सोमसखा पुनर् एहि सह रय्या ॥

1.2.5
अनुवाक 5
सोमक्रयण्याः पदसंग्रहः

VERSE: 1
वस्व्य् असि रुद्राऽस्य् अदितिर् अस्य् आदित्याऽसि शुक्राऽसि चन्द्राऽसि
बृहस्पतिस् त्वा सुम्ने रण्वतु रुद्रो वसुभिर् आ चिकेतु
पृथिव्यास् त्वा मूर्धन्न् आ जिघर्मि देवयजन इडायाः पदे घृतवति स्वाहा
परिलिखितम्̇ रक्षः परिलिखिता अरातय इदम् अहम्̇ रक्षसो ग्रीवा अपि कृन्तामि
यो ऽस्मान् द्वेष्टि यं च वयं द्विष्म इदम् अस्य ग्रीवाः

VERSE: 2
अपि कृन्तामि ।
अस्मे रायस् त्वे रायस् तोते रायः
सं देवि देव्योर्वश्या पश्यस्व
त्वष्टीमती ते सपेय सुरेता रेतो दधाना वीरं विदेय तव संदृशि
माहम्̇ रायस् पोषेण वि योषम् ॥

1.2.6 अनुवाक 6 सोमोन्मानम्

VERSE: 1
अम्̇शुना ते अम्̇शुः पृच्यताम् परुषा परुर् गन्धस् ते कामम् अवतु मदाय रसो अच्युतो ऽमात्यो ऽसि शुक्रस् ते ग्रहः ।
अभि त्यं देवम्̇ सवितारमूण्योः कविक्रतुम् अर्चामि सत्यसवसम्̇ रत्नधाम् अभि प्रियम् मतिम् । ऊर्ध्वा यस्यामतिर् भा अदिद्युतत् सवीमनि हिरण्यपाणिर् अमिमीत सुक्रतुः कृपा सुवः ॥
प्रजाभ्यस् त्वा प्राणाय त्वा व्यानाय त्वा प्रजास् त्वम् अनु प्राणिहि प्रजास् त्वाम् अनु प्राणन्तु ॥

1.2.7 अनुवाक 7 सोमक्रयः

VERSE: 1
सोमं ते क्रीणाम्य् ऊर्जस्वन्तम् पयस्वन्तं वीर्यावन्तम् अभिमातिषाहम्̇ शुक्रं ते शुक्रेण क्रीणामि चन्द्रं चन्द्रेणामृतम् अमृतेन सम्यत् ते गोः ।
अस्मे चन्द्राणि
तपसस् तनूर् असि प्रजापतेर् वर्णस् तस्यास् ते सहस्रपोषम् पुष्यन्त्याश्चरमेण पशुना क्रीणामि ।
अस्मे ते बन्धुर् मयि ते रायः श्रयन्ताम्
अस्मे ज्योतिः सोमविक्रयिणि तमः ।
मित्रो न एहि सुमित्रधा ।
इन्द्रस्योरुम् आ विश दक्षिणम् उशन्न् उशन्तम्̇ स्योनः स्योनम् ।
स्वान भ्राजाङ्घारे बम्भारे हस्त सुहस्त कृशानवेते वः सोमक्रयणास्तान् रक्षध्वम् मा वो दभन् ॥

1.2.8 अनुवाक 8 सोमस्य शकटारोपणम्

VERSE: 1
उदायुषा स्वायुशोदोषधीनाम्̇ रसेनोत् पर्जन्यस्य शुष्मेणोदस्थाम् अमृताम्̇ अनु ।
उर्व् अन्तरिक्षम् अन्व् इहि ।
अदित्याः सदो ऽसि ।
अदित्याः सद आ सीद ।
अस्तभ्नाद् द्याम् ऋषभो अन्तरिक्षम् अमिमीत वरिमाणम् पृथिव्या आऽसीदद् विश्वा भुवनानि सम्राड् विश्वेत् तानि वरुणस्य व्रतानि ॥
वनेषु व्यन्तरिक्षं ततान वाजम् अर्वत्सु पयो अघ्नियासु हृत्सु

VERSE: 2
क्रतुं वरुणो विक्ष्व् अग्निं दिवि सूर्यम् अदधात् सोमम् अद्रौ ।
उद् उ त्यं जातवेदसं देवं वहन्ति केतवः । दृशे विश्वाय सूर्यम् ॥
उस्राव् एतं धूर्षाहाव् अनश्रू अवीरहणौ ब्रह्मचोदनौ
वरुणस्य स्कम्भनम् असि
वरुणस्य स्कम्भसर्जनम् असि
प्रत्यस्तो वरुणस्य पाशः ॥

1.2.9 अनुवाक 9 सोमस्य प्राचीनवंशं प्रति गमनम्

VERSE: 1
प्र च्यवस्व भुवस् पते विश्वान्य् अभि धामानि मा त्वा परिपरी विदन् मा त्वा परिपन्थिनो विदन् मा त्वा वृका अघायवो मा गन्धर्वो विश्वावसुर् आ दघत् ।
श्येनो भूत्वा परा पत यजमानस्य नो गृहे देवैः सम्̇स्कृतं यजमानस्य स्वस्त्ययन्य् असि ।
अपि पन्थाम् अगस्महि स्वस्तिगाम् अनेहसं येन विश्वाः परि द्विषो वृणक्ति विन्दते वसु
नमो मित्रस्य वरुणस्य चक्षसे महो देवाय तद् ऋतम्̇ सपर्यत दूरेदृशे देवजाताय केतवे दिवस् पुत्राय सूर्याय शम्̇सत ॥
वरुणस्य स्कम्भनम् असि
वरुणस्य स्कम्भसर्जनम् असि ।
उन्मुक्तो वरुणस्य पाशः ॥

1.2.10
अनुवाक 10
तानूनप्त्रम्

VERSE: 1
अग्नेर् आतिथ्यम् असि विष्णवे त्वा सोमस्याऽऽतिथ्यम् असि विष्णवे त्वाऽतिथेर् आतिथ्यम् असि विष्णवे त्वाऽग्नये त्वा रायस्पोषदाव्ने विष्णवे त्वा श्येनाय त्वा सोमभृते विष्णवे त्वा
या ते धामानि हविषा यजन्ति ता ते विश्वा परिभूर् अस्तु यज्ञम् । गयस्फानः प्रतरणः सुवीरो ऽवीरहा प्र चरा सोम दुर्यान् ॥
अदित्याः सदो ऽस्य् अदित्याः सद आ

VERSE: 2
सीद
वरुणो ऽसि धृतव्रतो वारुणम् असि
शंयोर् देवानाम्̇ सख्यान् मा देवानाम् अपसश् छित्स्महि ।
आपतये त्वा गृह्णामि परिपतये त्वा गृह्णामि तनूनप्त्रे त्वा गृह्णामि शाक्वराय त्वा गृह्णामि शक्मन्न् ओजिष्ठाय त्वा गृह्णामि ।
अनाधृष्टम् अस्य् अनाधृष्यं देवानाम् ओजो ऽभिषस्तिपा अनभिशस्तेन्यम्
अनु मे दीक्षां दीक्षापतिर् मन्यताम् अनु तपस् तपस्पतिर् अञ्जसा सत्यम् उप गेषम्̇ सुविते मा धाः ॥

1.2.11
अनुवाक 11
सौमिकी वेदिः (अवान्तरदीक्षा, उपसदः)

VERSE: 1
अम्̇शुरम्̇शुस् ते देव सोमाऽऽ प्यायताम् इन्द्रायैकधनविद आ तुभ्यम् इन्द्रः प्यायताम् आ त्वम् इन्द्राय प्यायस्व ।
आऽऽ प्यायय सखीन्त् सन्या मेधया स्वस्ति ते देव सोम सुत्याम् अशीय ।
एष्टा रायः प्रेषे भगायर्तम् ऋतवादिभ्यो नमो दिवे नमः पृथिव्यै ।
अग्ने व्रतपते त्वं व्रतानां व्रतपतिर् असि या मम तनूर् एषा सा त्वयि ॥

VERSE: 2
या तव तनूर् इयम्̇ सा मयि सह नौ व्रतपते व्रतिनोर् व्रतानि
या ते अग्ने रुद्रिया तनूस् तया नः पाहि तस्यास् ते स्वाहा
या ते अग्ने ऽयाशया रजाशया हराशया तनूर् वर्षिष्ठा गह्वरे ष्ठा ।
उग्रं वचो अपावधीं त्वेषं वचो अपावधीम्̇ स्वाहा ॥
1.2.12
अनुवाक 12
उत्तरवेदिः

VERSE: 1
वित्तायनी मे ऽसि तिक्तायनी मे ऽस्य् अवतान् मा नाथितम् अवतान् मा व्यथितम् ।
विदेर् अग्निर् नभो नाम ।
अग्ने अङ्गिरो यो ऽस्याम् पृथिव्याम् अस्य् आयुषा नाम्नेहि यत् ते ऽनाधृष्टं नाम यज्ञियं तेन त्वा दधे ।
अग्ने अङ्गिरो यो द्वितीयस्यां तृतीयस्याम् पृथिव्याम् अस्य् आयुषा नाम्नेहि यत् ते ऽनाधृष्टं नाम ॥

VERSE: 2
यज्ञियं तेन त्वाऽऽ दधे
सिम्̇हीर् असि महिषीर् असि ।
उरु प्रथस्वोरु ते यज्ञपतिः प्रथताम् ।
ध्रुवाऽसि
देवेभ्यः शुन्धस्व देवेभ्यः शुम्भस्व ।
इन्द्रघोषस् त्वा वसुभिः पुरस्तात् पातु मनोजवास् त्वा पितृभिर् दक्षिणतः पातु प्रचेतास् त्वा रुद्रैः पश्चात् पातु विश्वकर्मा त्वाऽऽदित्यैर् उत्तरतः पातु
सिम्̇हीर् असि सपत्नसाही स्वाहा सिम्̇हीर् असि सुप्रजावनिः स्वाहा सिम्̇हीः ॥

VERSE: 3
असि रायस्पोषवनिः स्वाहा सिम्̇हीर् अस्य् आदित्यवनिः स्वाहा सिम्̇हीर् अस्य् आ वह देवान् देवयते यजमानाय स्वाहा
भूतेभ्यस् त्वा
विश्वायुर् असि पृथिवीं दृम्̇ह ध्रुवक्षिद् अस्य् अन्तरिक्षं दृम्̇हाच्युतक्षिद् असि दिवं दृम्̇ह ।
अग्नेर् भस्मास्य् अग्नेः पुरीषम् असि ॥
1.2.13
अनुवाक 13
हविर्धानम्

VERSE: 1
युञ्जते मन उत युञ्जते धियो विप्रा विप्रस्य बृहतो विपश्चितः । वि होत्रा दधे वयुनाविद् एक इन् मही देवस्य सवितुः परिष्टुतिः ॥
सुवाग् देव दुर्याम्̇ आ वद
देवश्रुतौ देवेष्व् आ घोषेथाम्
आ नो वीरो जायतां कर्मण्यो यम्̇ सर्वे ऽनुजीवाम यो बहूनाम् असद् वशी ।
इदं विष्णुर् वि चक्रमे त्रेधा नि दधे पदम् । समूढम् अस्य ॥

VERSE: 2
पाम्̇सुरे
इरावरी धेनुमती हि भूतम्̇ सूयवसिनी मनवे यशस्ये । व्यस्कभ्नाद् रोदसी विष्णुर् एते दाधार पृथिवीम् अभितो मयूखैः ॥
प्राची प्रेतम् अध्वरं कल्पयन्ती ऊर्ध्वं यज्ञं नयतम् मा जीह्वरतम् अत्र रमेथां वर्ष्मन् पृथिव्या ।
दिवो वा विष्णव् उत वा पृथिव्या महो वा विष्णव् उत वान्तरिक्षाद्धस्तौ पृणस्व बहुभिर् वसव्यैर् आ प्र यच्छ ॥

VERSE: 3
दक्षिणादोत सव्यात् ॥
विष्णोर् नुकं वीर्याणि प्र वोचं यः पार्थिवानि विममे रजाम्̇सि यो अस्कभायद् उत्तरम्̇ सधस्थं विचक्रमाणस् त्रेधोरुगायो ।
विष्णो रराटम् असि विष्णोः पृष्ठम् असि
विष्णोः श्न्यप्त्रे स्थः ।
विष्णोः स्यूर् असि
विष्णोर् ध्रुवम् असि
वैष्णवम् असि विष्णवे त्वा ॥
1.2.14
अनुवाक 14
काम्येष्टियाज्यापुरोनुवाक्याः
VERSE: 1
कृणुष्व पाजः प्रसितिं न पृथ्वीं याहि राजेवामवाम्̇ इभेन । तृष्वीम् अनु प्रसितिं द्रूणानो ऽस्तासि विध्य रक्षसस् तपिष्ठैः ॥
तव भ्रमास आशुया पतन्त्य् अनु स्पृश धृषता शोशुचानः । तपूम्̇ष्य् अग्ने जुह्वा पतंगान् असंदितो वि सृज विष्वग् उल्काः ॥
प्रति स्पशो वि सृज तूर्णितमो भवा पायुर् विशो अस्या अदब्धः । यो नो दूरे अघशम्̇सः ॥

VERSE: 2
यो अन्त्य् अग्ने माकिष् टे व्यथिर् आ दधर्षीत् ॥
उद् अग्ने तिष्ठ प्रत्य् आ तनुष्व न्य् अमित्राम्̇ ओषतात् तिग्महेते । यो नो अरातिम्̇ समिधान चक्रे नीचा तं धक्ष्य् अतसं न शुष्कम् ॥
ऊर्ध्वो भव प्रति विध्याध्य् अस्मद् आविष् कृणुष्व दैव्यान्य् अग्ने । अव स्थिरा तनुहि यातुजूनां जामिम् {W जामिं} अजामिम् प्र मृणीहि शत्रून् ॥
स ते

VERSE: 3
जानाति सुमतिं यविष्ठ य ईवते ब्रह्मणे गातुम् ऐरत् । विश्वान्य् अस्मै सुदिनानि रायो द्युम्नान्य् अर्यो वि दुरो अभि द्यौत् ॥
सेद् अग्ने अस्तु सुभगः सुदानुर् यस् त्वा नित्येन हविषा य उक्थैः । पिप्रीषति स्व आयुषि दुरोणे विश्वेद् अस्मै सुदिना सासद् इष्टिः ॥
अर्चामि ते सुमतिं घोष्य् अर्वाक् सं ते वावाता जरताम्

VERSE: 4
इयं गीः । स्वश्वास् त्वा सुरथा मर्जयेमास्मे क्षत्राणि धारयेर् अनु द्यून् ॥
इह त्वा भूर्य् आ चरेद् उप त्मन् दोषावस्तर् दीदिवाम्̇सम् अनु द्यून् । क्रीडन्तस् त्वा सुमनसः सपेमाभि द्युम्ना तस्थिवाम्̇सो जनानाम् ॥
यस् त्वा स्वश्वः सुहिरण्यो अग्न उपयाति वसुमता रथेन । तस्य त्राता भवसि तस्य सखा यस् त आतिथ्यम् आनुषग् जुजोषत् ॥
महो रुजामि

VERSE: 5
बन्धुता वचोभिस् तन् मा पितुर् गोतमाद् अन्व् इयाय । त्वं नो अस्य वचसश् चिकिद्धि होतर् यविष्ठ सुक्रतो दमूनाः ॥
अस्वप्नजस् तरणयः सुशेवा अतन्द्रासो ऽवृका अश्रमिष्ठाः । ते पायवः सध्रियञ्चो निषद्याऽग्ने तव नः पान्त्व् अमूर ॥
ये पायवो मामतेयं ते अग्ने पश्यन्तो अन्धं दुरिताद् अरक्षन् । ररक्ष तान्त् सुकृतो विश्ववेदा दिप्सन्त इद् रिपवो ना ह

VERSE: 6
देभुः ॥
त्वया वयम्̇ सधन्यस् त्वोतास् तव प्रणीत्य् अश्याम वाजान् । उभा शम्̇सा सूदय सत्यताते ऽनुष्ठुया कृणुह्य् अह्रयाण ॥
अया ते अग्ने समिधा विधेम प्रति स्तोमम्̇ शस्यमानं गृभाय । दहाशसो रक्षसः पाह्य् अस्मान् द्रुहो निदो मित्रमहो अवद्यात् ॥
रक्षोहणं वाजिनम् आ जिघर्मि मित्रम् प्रतिष्ठम् {W प्रथिष्ठम्} उप यामि शर्म । शिशानो अग्निः क्रतुभिः समिद्धः स नो दिवा

VERSE: 7
स रिषः पातु नक्तम् ॥
वि ज्योतिषा बृहता भात्य् अग्निर् आविर् विश्वानि कृणुते महित्वा । प्रादेवीर् मायाः सहते दुरेवाः शिशीते शृङ्गे रक्षसे विनिक्षे ॥
उत स्वानासो दिवि षन्त्व् अग्नेस् तिग्मायुधा रक्षसे हन्तवा उ । मदे चिद् अस्य प्र रुजन्ति भामा न वरन्ते परिबाधो अदेवीः ॥

1.3 प्रपाठक: 3 सदोमण्डपनिर्माणम्
1.3.1 अनुवाक 1 हविर्धानमण्डपनिर्माणम्

VERSE: 1
देवस्य त्वा सवितुः प्रसवे ऽश्विनोर् बाहुभ्याम् पूष्णो हस्ताभ्याम् आ ददे ऽभ्रिर् असि नारिर् असि
परिलिखितम्̇ रक्षः परिलिखिता अरातय इदम् अहम्̇ रक्षसो ग्रीवा अपि कृन्तामि
यो ऽस्मान् द्वेष्टि यं च वयं द्विष्म इदम् अस्य ग्रीवा अपि कृन्तामि
दिवे त्वाऽन्तरिक्षाय त्वा पृथिव्यै त्वा
शुन्धतां लोकः पितृषदनो ।
यवो ऽसि यवयास्मद् द्वेषः

VERSE: 2
यवयारातीः
पितृणाम्̇ सदनम् अस्य्
उद् दिवम्̇ स्तभानान्तरिक्षम् पृण पृथिवीं दृम्̇ह
द्युतानस् त्वा मारुतो मिनोतु मित्रावरुणयोर् ध्रुवेण धर्मणा
ब्रह्मवनिं त्वा क्षत्रवनिम्̇ सुप्रजावनिम्̇ रायस्पोषवनिम् पर्य् ऊहामि
ब्रह्म दृम्̇ह क्षत्रं दृम्̇ह प्रजां दृम्̇ह रायस् पोषं दृम्̇ह
घृतेन द्यावापृथिवी आ पृणेथाम्
इन्द्रस्य सदो ऽसि विश्वजनस्य छाया
परि त्वा गिर्वणो गिर इमा भवन्तु विश्वतो वृद्धायुम् अनु वृद्धयो जुष्टा भवन्तु जुष्टयः ।
इन्द्रस्य स्यूर् असीन्द्रस्य ध्रुवम् असि
ऐन्द्रम् असि
इन्द्राय त्वा ॥

1.3.2
अनुवाक 2
उपरवाः

VERSE: 1
रक्षोहणो वलगहनो वैष्णवान् खनामि ।
इदम् अहं तं वलगम् उद् वपामि यं नः समानो यम् असमानो निचखान ।
इदम् एनम् अधरं करोमि यो नः समानो यो ऽसमानो ऽरातीयति
गायत्रेण छन्दसावबाढो वलगः
किम् अत्र भद्रं तन् नौ सह
विराड् असि सपत्नहा सम्राड् असि भ्रातृव्यहा स्वराड् अस्य् अभिमातिहा विश्वाराड् असि विश्वासां {W विश्वानां} {ASS विश्वासां} {BI विश्वासां} {GOLS विश्वासां} नाष्ट्राणाम्̇ हन्ता ॥

VERSE: 2
रक्षोहणो वलगहनः प्रोक्षामि वैष्णवान्
रक्षोहणो वलगहनो ऽव नयामि वैष्णवान्
यवो ऽसि यवयास्मद् द्वेषो यवयाराती ।
रक्षोहणो वलगहनो ऽव स्तृणामि वैष्णवान्
रक्षोहणो वलगहनो ऽभि जुहोमि वैष्णवान्
रक्षोहणौ वलगहनाव् उप दधामि वैष्णवी
रक्षोहणौ वलगहनौ पर्य् ऊहामि वैष्णवी
रक्षोहणौ वलगहनौ परि स्तृणामि वैष्णवी
रक्षोहणौ वलगहनौ वैष्णवी
बृहन्न् असि बृहद्ग्रावा बृहतीम् इन्द्राय वाचं वद ॥
1.3.3 अनुवाक 3 धिष्णियाः

VERSE: 1
विभूर् असि प्रवाहणो ।
वह्निर् असि हव्यवाहनः
श्वात्रो ऽसि प्रचेतास्
तुथो ऽसि विश्ववेदा ।
उशिग् असि कविः ।
अङ्घारिर् असि बम्भारिः ।
अवस्युर् असि दुवस्वान् ।
शुन्ध्यूर् असि मार्जालीयः
सम्राड् असि कृशानुः
परिषद्यो ऽसि पवमानः
प्रतक्वासि नभस्वान्
असम्म्र्̥ष्टो ऽसि हव्यसूदः ।
ऋतधामासि सुवर्ज्योतिः ।
ब्रह्मज्योतिर् असि सुवर्धामा ।
अजो ऽस्य् एकपाद्
अहिर् असि बुध्नियो ।
रुद्रेणानीकेन पाहि माग्ने पिपृहि मा मा मा हिम्̇सीः ॥

1.3.4 अनुवाक 4 वैसर्जनहोमः

VERSE: 1
त्वम्̇ सोम तनूकृद्भ्यो द्वेषोभ्यो ऽन्यकृतेभ्य उरु यन्तासि वरूथम्̇ स्वाहा
जुषाणो अप्तुर् आज्यस्य वेतु स्वाहा ।
अयं नो अग्निर् वरिवः कृणोत्व् अयम् मृधः पुर एतु प्रभिन्दन् । अयं शत्रूञ् जयतु जर्हृषाणो ऽयं वाजं जयतु वाजसातौ ॥
उरु विष्णो वि क्रमस्वोरु क्षयाय नः कृधि । घृतं घृतयोने पिब प्रप्र यज्ञपतिं तिर ॥
सोमो जिगाति गातुवित्

VERSE: 2
देवानाम् एति निष्कृतम् ऋतस्य योनिम् आसदम्
अदित्याः सदो ऽसि ।
अदित्याः सद आ सीद ।
एष वो देव सवितः सोमस् तम्̇ रक्षध्वम् मा वो दभत् ।
एतत् त्वम्̇ सोम देवो देवान् उपागा इदम् अहम् मनुष्यो मनुष्यान्त् सह प्रजया सह रायस् पोषेण
नमो देवेभ्यः स्वधा पितृभ्यः ।
इदम् अहं निर् वरुणस्य पाशात् सुवर् अभि

VERSE: 3
वि ख्येषं वैश्वानरं ज्योतिः ।
अग्ने व्रतपते त्वं व्रतानां व्रतपतिर् असि
या मम तनूस् त्वय्य् अभूद् इयम्̇ सा मयि या तव तनूर् मय्य् अभूद् एषा सा त्वयि
यथायथं नौ व्रतपते व्रतिनोर् व्रतानि ॥

1.3.5 अनुवाक 5 यूपच्छेदनम्

VERSE: 1
अत्य् अन्यान् अगां नान्यान् उपागाम्
अर्वाक् त्वा परैर् अविदम् परोऽवरैस्
तं त्वा जुषे वैष्णवं देवयज्यायै
देवस् त्वा सविता मध्वानक्तु ।
ओषधे त्रायस्वैनम् ।
स्वधिते मैनम्̇ हिम्̇सीः ।
दिवम् अग्रेण मा लेखीर् अन्तरिक्षम् मध्येन मा हिम्̇सीः पृथिव्या सम् भव
वनस्पते शतवल्शो वि रोह सहस्रवल्शा वि वयम्̇ रुहेम
यं त्वायम्̇ स्वधितिस् तेतिजानः प्रणिनाय महते सौभगायाछिन्नो रायः सुवीरः ॥

1.3.6 अनुवाक 6 यूपस्थापनम्

VERSE: 1
पृथिव्यै त्वाऽन्तरिक्षाय त्वा दिवे त्वा
शुन्धतां लोकः पितृषदनो
यवो ऽसि यवयास्मद् द्वेषो यवयारातीः
पितृणाम्̇ सदनम् असि
स्वावेशो ऽस्य् अग्रेगा नेतृणां वनस्पतिर् अधि त्वा स्थास्यति तस्य वित्तात् ।
देवस् त्वा सविता मध्वानक्तु
सुपिप्पलाभ्यस् त्वौषधीभ्यः ।
उद् दिवम्̇ स्तभानान्तरिक्षम् पृण पृथिवीम् उपरेण दृम्̇ह
ते ते धामान्य् उश्मसी

VERSE: 2
गमध्ये गावो यत्र भूरिशृङ्गा अयासः । अत्राह तद् उरुगायस्य विष्णोः परमम् पदम् अव भाति भूरेः ॥
विष्णोः कर्माणि पश्यत यतो व्रतानि पस्पशे । इन्द्रस्य युज्यः सखा ॥
तद् विष्णोः परमम् पदम्̇ सदा पश्यन्ति सूरयः । दिवीव चक्षुर् आततम् ॥
ब्रह्मवनिं त्वा क्षत्रवनिम्̇ सुप्रजावनिम्̇ रायस्पोषवनिम् पर्य् ऊहामि
ब्रह्म दृम्̇ह क्षत्रं दृम्̇ह प्रजां दृम्̇ह रायस् पोषं दृम्̇ह
परिवीर् असि परि त्वा दैवीर् विशो व्ययन्ताम् परीमम्̇ रायस्पोषो यजमानम् मनुष्या ।
अन्तरिक्षस्य त्वा सानावव गूहामि ॥

1.3.7 अनुवाक 7 पशोरुपाकरणम्

VERSE: 1
इषे त्वा ।
उपवीर् असि ।
उपो देवान् दैवीर् विशः प्रागुर् वह्नीर् उशिजो
बृहस्पते धारया वसूनि
हव्या ते स्वदन्ताम्
देव त्वष्टर् वसु रण्व
रेवती रमध्वम्
अग्नेर् जनित्रम् असि
वृषणौ स्थ ।
उर्वश्य् अस्य् आयुर् असि पुरूरवा ।
घृतेनाक्ते वृषणं दधाथाम् ।
गायत्रं छन्दो ऽनु प्र जायस्व त्रैष्टुभं जागतं छन्दो ऽनु प्र जायस्व
भवतम्

VERSE: 2
नः समनसौ समोकसाव् अरेपसौ
मा यज्ञम्̇ हिम्̇सिष्टम् मा यज्ञपतिं जातवेदसौ शिवौ भवतम् अद्य नः ॥
अग्नाव् अग्निश् चरति प्रविष्ट ऋषीणाम् पुत्रो अधिराज एषः । स्वाहाकृत्य ब्रह्मणा ते जुहोमि मा देवानाम् मिथुया कर् भागधेयम् ॥

1.3.8 अनुवाक 8 पशोः संज्ञपनम्

VERSE: 1
आ ददे ।
ऋतस्य त्वा देवहविः पाशेनारभे
धर्षा मानुषान्
अद्भ्यस् त्वौषधीभ्यः प्रोक्षामि ।
अपाम् पेरुर् असि
स्वात्तं चित् सदेवम्̇ हव्यम् आपो देवीः स्वदतैनम् ।
सं ते प्राणो वायुना गच्छताम्̇ सं यजत्रैर् अङ्गानि सं यज्ञपतिर् आशिषा
घृतेनाक्तौ पशुं त्रायेथाम् ।
रेवतीर् यज्ञपतिम् प्रियधाऽऽ विशत ।
उरो अन्तरिक्ष सजूर् देवेन

VERSE: 2
वातेनास्य हविषस् त्मना यज सम् अस्य तनुवा भव वर्षीयो वर्षीयसि यज्ञे यज्ञपतिं धाः
पृथिव्याः सम्पृचः पाहि
नमस् त आतान ।
अनर्वा प्रेहि घृतस्य कुल्याम् अनु सह प्रजया सह रायस् पोषेण ।
आपो देवीः शुद्धायुवः शुद्धा यूयं देवाम्̇ ऊढ्वम्̇ शुद्धा वयम् परिविष्टाः परिवेष्टारो वो भूयास्म ॥

1.3.9 अनुवाक 9 पशोर्वपा

VERSE: 1
वाक् त आ प्यायताम् प्राणस् त आ प्यायतां चक्षुस् त आ प्यायताम् श्रोत्रं त आ प्यायताम्
या ते प्राणाञ् छुग् जगाम या चक्षुर् या श्रोत्रं यत् ते क्रूरं यद् आस्थितम् तत् त आ प्यायतां तत् त एतेन शुन्धताम् ।
नाभिस् त आ प्यायताम् पायुस् त आ प्यायताम् ।
शुद्धाश् चरित्राः
शम् अद्भ्यः ॥

VERSE: 2
शम् ओषधीभ्यः शम् पृथिव्यै शम् अहोभ्याम्
ओषधे त्रायस्वैनम् ।
स्वधिते मैनम्̇ हिम्̇सी
रक्षसाम् भागो ऽसि ।
इदम् अहम्̇ रक्षो ऽधमम् तमो नयामि
यो ऽस्मान् द्वेष्टि यं च वयं द्विष्म इदम् एनम् अधमं तमो नयामि ।
इषे त्वा
घृतेन द्यावापृथिवी प्रोर्ण्वाथाम्
अछिन्नो रायः सुवीर
उर्व् अन्तरिक्षम् अन्विहि
1वायो वीहि स्तोकानाम् ।
स्वाहोर्ध्वनभसं मारुतं गच्छतम् ॥

1.3.10 अनुवाक 10 वसाहोमः

VERSE: 1
सं ते मनसा मनः सम् प्राणेन प्राणो
जुष्टं देवेभ्यो हव्यं घृतवत् स्वाहा ।
ऐन्द्रः प्राणो अङ्गेअङ्गे नि देध्यद् ऐन्द्रो ऽपानो अङ्गेअङ्गे वि बोभुवत् ।
देव त्वष्टर् भूरि ते सम्̇सम् एतु विषुरूपा यत् सलक्ष्माणो भवथ । देवत्रा यन्तम् अवसे सखायो ऽनु त्वा माता पितरो मदन्तु ॥
श्रीर् असि ।
अग्निस् त्वा श्रीणातु ।
आपः सम् अरिणन्
वातस्य (१) त्वा ध्रज्यै पूष्णो रम्̇ह्या अपाम् ओषधीनाम्̇ रोहिष्यै

VERSE: 2
घृतं घृतपावानः पिबत वसां वसापावानः पिबत ।
अन्तरिक्षस्य हविर् असि
स्वाहा त्वान्तरिक्षाय
दिशः प्रदिश आदिशो विदिश उद्दिशः
स्वाहा दिग्भ्यो
नमो दिग्भ्यः ॥

1.3.11 अनुवाक 11 उपयड्ढोमाः

VERSE: 1
समुद्रं गच्छ स्वाहाऽन्तरिक्षं गच्छ स्वाहा देवम्̇ सवितारं गच्छ स्वाहाऽहोरात्रे गच्छ स्वाहा मित्रावरुणौ गच्छ स्वाहा सोमं गच्छ स्वाहा यज्ञं गच्छ स्वाहा छन्दाम्̇सि गच्छ स्वाहा द्यावापृथिवी गच्छ स्वाहा नभो दिव्यं गच्छ स्वाहाऽग्निं वैश्वानरं गच्छ स्वाहा ।
अद्भ्यस् त्वौषधीभ्यो
मनो मे हार्दि यच्छ
तनूं त्वचम् पुत्रं नप्तारम् अशीय
शुग् असि(१) तम् अभि शोच यो ऽस्मान् द्वेष्टि यं च वयं द्विष्मो
धाम्नोधाम्नो राजन्न् इतो वरुण नो मुञ्च यद् आपो अघ्निया वरुणेति शपामहे ततो वरुण नो मुञ्च ॥

1.3.12 अनुवाक 12 वसतीवरीग्रहणम्

VERSE: 1
हविष्मतीर् इमा आपो हविष्मान् देवो अध्वरो हविष्माम्̇ आ विवासति हविष्माम्̇ अस्तु सूर्यः ॥
अग्नेर् वो ऽपन्नगृहस्य सदसि सादयामि सुम्नाय सुम्निमीः सुम्ने मा धत्त ।
इन्द्राग्नियोर् भागधेयीः स्थ मित्रावरुणयोर् भागधेयीः स्थ विश्वेषां देवानां भागधेयीः स्थ
यज्ञे जागृत ॥

1.3.13 अनुवाक 13 सोमावरोहणम्

VERSE: 1
हृदे त्वा मनसे त्वा दिवे त्वा सूर्याय त्वा ।
ऊर्ध्वम् इमम् अध्वरं कृधि दिवि देवेषु होत्रा यच्छ
सोम राजन्न् एह्य् अव रोह
मा भेर् मा सं विक्थाः ।
मा त्वा हिम्̇सिषम्
प्रजास् त्वम् उपावरोह प्रजास् त्वाम् उपावरोहन्तु
शृणोत्व् अग्निः समिधा हवम् मे शृण्वन्त्व् आपो धिषणाश् च देवीः । शृणोत ग्रावाणो विदुषो नु (१)

VERSE: 2
यज्ञम्̇ शृणोतु देवः सविता हवम् मे ॥
देवीर् आपो अपां नपाद् य ऊर्मिर् हविष्य इन्द्रियावान् मदिन्तमस् तं देवेभ्यो देवत्रा धत्त शुक्रम्̇ शुक्रपेभ्यो येषाम् भाग स्थ स्वाहा
कार्षिर् अस्य् अपापाम् मृध्रम् ।
समुद्रस्य वोक्षित्या उन् नये
यम् अग्ने पृत्सु मर्त्यम् आवो वाजेषु यं जुनाः । स यन्ता शश्वतीर् इषः ॥

1.3.14 अनुवाक 14 काम्येष्टियाज्यापुरोनुवाक्याः

VERSE: 1
त्वम् अग्ने रुद्रो असुरो महो दिवस् त्वम्̇ मारुतम् पृक्ष ईशिषे । त्वं वातैर् अरुणैर् यासि शंगयस् त्वम् पूषा विधतः पासि नु त्मना ॥
आ वो राजानम् अध्वरस्य रुद्रम्̇ होतारम्̇ सत्ययजम्̇ रोदस्योः । अग्निम् पुरा तनयित्नोर् अचित्ताद् धिरण्यरूपम् अवसे कृणुध्वम् ॥
अग्निर् होता नि षसादा यजीयान् उपस्थे मातुः सुरभाव् उ लोके । युवा कविः पुरुनिष्ठः

VERSE: 2
ऋतावा धर्ता कृष्टीनाम् उत मध्य इद्धः ॥
साध्व्ī́म् अकर् देववीतिं नो दय यज्ञस्य जिह्वाम् अविदाम गुह्याम् । स आयुर् आगात् सुरभिर् वसानो भद्राम् अकर् देवहूतिं नो अद्य ॥
अक्रन्दद् अग्नि स्तनयन्न् इव द्यौः क्षामा रेरिहद् वीरुधः समञ्जन् । सद्यो जज्ञानो वि हीम् इद्धो अख्यद् आ रोदसी भानुना भात्य् अन्तः ॥
त्वे वसूनि पुर्वणीक ॥

VERSE: 3
होतर् दोषा वस्तोर् एरिरे यज्ञियासः । क्षामेव विश्वा भुवनानि यस्मिन्त् सम्̇ सौभगानि दधिरे पावके ॥
तुभ्यं ता अङ्गिरस्तम विश्वाः सुक्षितयः पृथक् । अग्ने कामाय येमिरे ॥
अश्याम तं कामम् अग्ने तवोत्य् अश्याम रयिम्̇ रयिवः सुवीरम् । अश्याम वाजम् अभि वाजयन्तो ऽश्याम द्युम्नम् अजराजरं ते ॥
श्रेष्ठं यविष्ठ भारताग्ने द्युमन्तम् आ भर

VERSE: 4
वसो पुरुस्पृहम्̇ रयिम् ॥
स श्वितानस् तन्यतू रोचनस्था अजरेभिर् नानदद्भिर् यविष्ठः । यः पावकः पुरुतमः पुरूणि पृथून्य् अग्निर् अनुयाति भर्वन् ॥
आयुष् टे विश्वतो दधद् अयम् अग्निर् वरेण्यः । पुनस् ते प्राण आयति परा यक्ष्मम्̇ सुवामि ते ॥
आयुर्दा अग्ने हविषो जुषाणो घृतप्रतीको घृतयोनिर् एधि । घृतम् पीत्वा मधु चारु गव्यम् पितेव पुत्रम् अभि ॥

VERSE: 5
रक्षताद् इमम् ॥
तस्मै ते प्रतिहर्यते जातवेदो विचर्षणे । अग्ने जनामि सुष्टुतिम् ॥
दिवस् परि प्रथमं जज्ञे अग्निर् अस्मद् द्वितीयम् परि जातवेदाः । तृतीयम् अप्सु नृमणा अजस्रम् इन्धान एनं जरते स्वाधीः ॥
शुचिः पावक वन्द्यो ऽग्ने बृहद् वि रोचसे । त्वम् घृतेभिराहुतः ॥
दृशानो रुक्म उर्व्या व्यद्यौद् दुर्मर्षम् आयुः श्रिये रुचानः । अग्निर् अमृतो अभवद् वयोभिः ॥

VERSE: 6
यद् एनं द्यौर् अजनयत् सुरेताः ॥
आ यद् इषे नृपतिं तेज आनट् छुचि रेतो निषिक्तं द्यौर् अभीके । अग्निः शर्धम् अनवद्यं युवानम्̇ स्वाधियं जनयत् सूदयच् च ॥
स तेजीयसा मनसा त्वोत उत शिक्ष स्वपत्यस्य शिक्षोः । अग्ने रायो नृतमस्य प्रभूतौ भूयाम ते सुष्टुतयश् च वस्वः ॥
अग्ने सहन्तम् आ भर द्युम्नस्य प्रासहा रयिम् । विश्वा यः

VERSE: 7
चर्षणीर् अभ्य् आसा वाजेषु सासहत् ॥
तम् अग्ने पृतनासहम्̇ रयिम्̇ सहस्व आ भर । त्वम्̇ हि सत्यो अद्भुतो दाता वाजस्य गोमतः ॥
उक्षान्नाय वशान्नाय सोमपृष्ठाय वेधसे । स्तोमैर् विधेमाग्नये ॥
वद्मा हि सूनो अस्य् अद्मसद्वा चक्रे अग्निर् जनुषाज्मान्नम् । स त्वं न ऊर्जसन ऊर्जं धा राजेव जेर् अवृके क्षेष्य् अन्तः ॥
अग्न आयूम्̇षि

VERSE: 8
पवस आ सुवोर्जम् इषं च नः । आरे बाधस्व दुच्छुनाम् ॥
अग्ने पवस्व स्वपा अस्मे वर्चः सुवीर्यम् । दधत् पोषम्̇ रयिम् मयि ॥
अग्ने पावक रोचिषा मन्द्रया देव जिह्वया । आ देवान् वक्षि यक्षि च ॥
स नः पावक दीदिवो ऽग्ने देवाम्̇ इहा वह । उप यज्ञम्̇ हविश् च नः ॥
अग्निः शुचिव्रततमः शुचिर् विप्रः शुचिः कविः । शुची रोचत आहुतः ॥
उद् अग्ने शुचयस् तव शुक्रा भ्राजन्त ईरते । तव ज्योतीम्̇ष्य् अर्चयः ॥


1.4 प्रपाठक: 4
1.4.1अनुवाक 1 सोमाभिषवः

VERSE: 1
आ ददे ग्रावास्य् अध्वरकृद् देवेभ्यो गम्भीरम् इमम् अध्वरं कृध्य् उत्तमेन पविनेन्द्राय सोमम्̇ सुषुतम् मधुमन्तम् पयस्वन्तं वृष्टिवनिम्
इन्द्राय त्वा वृत्रघ्न इन्द्राय त्वा वृत्रतुर इन्द्राय त्वाऽभिमातिघ्न इन्द्राय त्वाऽऽदित्यवत इन्द्राय त्वा विश्वदेव्यावते
श्वात्राः स्थ वृत्रतुरो राधोगूर्ता अमृतस्य पत्नीस् ता देवीर् देवत्रेमं यज्ञं धत्तोपहूताः सोमस्य पिबतोपहूतो युष्माकम् ॥

VERSE: 2
सोमः पिबतु
यत् ते सोम दिवि ज्योतिर् यत् पृथिव्यां यद् उराव् अन्तरिक्षे तेनास्मै यजमानायोरु राया कृध्य् अधि दात्रे वोचो ।
धिषणे वीडू सती वीडयेथामूर्जं दधाथामूर्जम् मे धत्तम्, मा वाम्̇ हिम्̇सिषम् मा मा हिम्̇सिष्टम्
प्राग् अपाग् उदग् अधराक् तास् त्वा दिश आ धावन्त्व् अम्ब नि ष्वर
यत् ते सोमादाभ्यं नाम जागृवि तस्मै ते सोम सोमाय स्वाहा ॥

1.4.2 अनुवाक 2 उपांशुग्रहः

VERSE: 1
वाचस् पतये पवस्व वाजिन् वृषा वृष्णो अम्̇शुभ्यां गभस्तिपूतो देवो देवानाम् पवित्रम् असि येषां भागो ऽसि तेभ्यस् त्वा
स्वांकृतो ऽसि मधुमतीर् न इषस् कृधि विश्वेभ्यस् त्वेन्द्रियेभ्यो दिव्येभ्यः पार्थिवेभ्यः ।
मनस् त्वाऽष्टु ।
उर्व् अन्तरिक्षम् अन्व् इहि
स्वाहा त्वा सुभवः सूर्याय
देवेभ्यस् त्वा मरीचिपेभ्यः ।
एष ते योनिः प्राणाय त्वा ॥

1.4.3 अनुवाक 3 अन्तर्यामग्रहः

VERSE: 1
उपयामगृहीतो ऽसि ।
अन्तर् यच्छ मघवन् पाहि सोमम् उरुष्य रायः सम् इषो यजस्वान्तस् ते दधामि द्यावापृथिवी अन्तर् उर्वन्तरिक्षम्̇ सजोषा देवैर् अवरैः परैश् चान्तर्यामे मघवन् मादयस्व
स्वांकृतो ऽसि मधुमतीर् न इषस् कृधि विश्वेभ्यस् त्वेन्द्रियेभ्यो दिव्येभ्यः {W दिव्येभ्याः} {ASS दिव्येभ्यः} {BI दिव्येभ्यः} {GOLS दिव्येभ्यः} पार्थिवेभ्यः ।
मनस् त्वाष्टु ।
उर्व् अन्तरिक्षम् अन्व् इहि
स्वाहा त्वा सुभवः सूर्याय
देवेभ्यस् त्वा मरीचिपेभ्यः ।
एष ते योनिर् अपानाय त्वा ॥

1.4.4 अनुवाक 4 ऐन्द्रवायवग्रहः

VERSE: 1
आ वायो भूष शुचिपा उप नः सहस्रं ते नियुतो विश्ववार । उपो ते अन्धो मद्यम् अयामि यस्य देव दधिषे पूर्वपेयम् ॥
उपयामगृहीतो ऽसि वायवे त्वा ।
इन्द्रवायू इमे सुताः । उप प्रयोभिर् आ गतम् इन्दवो वाम् उशन्ति हि ।
उपयामगृहीतो ऽसीन्द्रवायुभ्यां त्वैष ते योनिः सजोषाभ्यां त्वा ॥

1.4.5 अनुवाक 5 मैत्रावरुणग्रहः

VERSE: 1
अयं वां मित्रावरुणा सुतः सोम ऋतावृधा । ममेद् इह श्रुतम्̇ हवम् ॥
उपयामगृहीतो ऽसि मित्रावरुणाभ्यां त्वैष ते योनिर् ऋतायुभ्यां त्वा ॥

1.4.6 अनुवाक 6 आश्विन् ग्रहः

VERSE: 1
या वां कशा मधुमत्य् अश्विना सूनृतावती । तया यज्ञम् मिमिक्षतम् ॥
उपयामगृहीतो ऽस्य् अश्विभ्यां त्वैष ते योनिर् माध्वीभ्यां त्वा ॥

1.4.7 अनुवाक 7 आश्विन् ग्रहः

VERSE: 1
प्रातर्युजौ वि मुच्येथाम् अश्विनाव् एह गच्छतम् । अस्य सोमस्य पीतये ॥
उपयामगृहीतो ऽस्य् अश्विभ्यां त्वैष ते योनिर् अश्विभ्यां त्वा ॥

1.4.8 अनुवाक 8 शुक्रग्रहः

VERSE: 1
अयं वेनश् चोदयत् पृश्निगर्भा ज्योतिर्जरायू रजसो विमाने । इमम् अपाम्̇ संगमे सूर्यस्य शिशुं न विप्रा मतिभी रिहन्ति ॥
उपयामगृहीतो ऽसि शण्डाय त्वैष ते योनिर् वीरताम् पाहि ॥

1.4.9 अनुवाक 9 मन्थिग्रहः

VERSE: 1
तम् प्रत्नथा पूर्वथा विश्वथेमथा ज्येष्ठतातिम् बर्हिषदम्̇ सुवर्विदम् । प्रतीचीनं वृजनं दोहसे गिराऽऽशुं जयन्तम् अनु यासु वर्धसे ॥
उपयामगृहीतो ऽसि मर्काय त्वैष ते योनिः प्रजाः पाहि ॥

1.4.10 अनुवाक 10 आग्रयणग्रहः

VERSE: 1
ये देवा दिव्य् एकादश स्थ पृथिव्याम् अध्य् एकादश स्थाप्सुषदो महिनैकादश स्थ ते देवा यज्ञम् इमं जुषध्वम् ।
उपयामगृहीतो ऽस्य् आग्रयणो ऽसि स्वाग्रयणो जिन्व यज्ञं जिन्व यज्ञपतिम् अभि सवना पाहि विष्णुस् त्वाम् पातु विशम् त्वम् पाहीन्द्रियेणैष ते योनिर् विश्वेभ्यस् त्वा देवेभ्यः ॥

1.4.11 अनुवाक 11 भ्रातृव्यवतः आग्रयणग्रहः

VERSE: 1
त्रिम्̇शत् त्रयश् च गणिनो रुजन्तो दिवम्̇ रुद्राः पृथिवीं च सचन्ते । एकादशासो अप्सुषदः सुतम्̇ सोमं जुषन्ताम्̇ सवनाय विश्वे ॥
उपयामगृहीतो ऽस्य् आग्रयणो ऽसि स्वाग्रयणो जिन्व यज्ञं जिन्व यज्ञपतिम् अभि सवना पाहि विष्णुस् त्वाम् पातु विशं त्वं पाहीन्द्रियेणैष ते योनिर् विश्वेभ्यस् त्वा देवेभ्यः ॥

1.4.12 अनुवाक 12 उक्थ्यग्रहः

VERSE: 1
उपयामगृहीतो ऽसीन्द्राय त्वा बृहद्वते वयस्वत उक्थायुवे यत् त इन्द्र बृहद् वयस् तस्मै त्वा विष्णवे त्वैष ते योनिर् इन्द्राय त्वोक्थायुवे ॥

1.4.13अनुवाक 13 ध्रुवग्रहः

VERSE: 1
मूर्धानं दिवो अरतिम् पृथिव्या वैश्वानरम् ऋताय जातम् अग्निम् । कविम्̇ सम्राजम् अतिथिं जनानाम् आसन्न् आ पात्रं जनयन्त देवाः ॥
उपयामगृहीतो ऽस्य् अग्नये त्वा वैश्वानराय ध्रुवो ऽसि ध्रुवक्षितिर् ध्रुवाणां ध्रुवतमो ऽच्युतानाम् अच्युतक्षित्तम एष ते योनिर् अग्नये त्वा वैश्वानराय ॥

1.4.14 अनुवाक 14 ऋतुग्रहाः

VERSE: 1
मधुश् च माधवश् च शुक्रश् च शुचिश् च नभश् च नभस्यश् चेषश् चोर्जश् च सहश् च सहस्यश् च तपश् च तपस्यश् च ।
उपयामगृहीतो ऽसि
सम्̇सर्पो ऽसि ।
अम्̇हस्पत्याय त्वा ॥

1.4.15 अनुवाक 15 ऐन्द्राग्नग्रहाः

VERSE: 1
इन्द्राग्नी आ गतम्̇ सुतं गीर्भिर् नभो वरेण्यम् अस्य पातं धियेषिता ॥
उपयामगृहीतो ऽसीन्द्राग्निभ्यां त्वैष ते योनिर् इन्द्राग्निभ्यां त्वा ॥

1.4.16 अनुवाक 16 वैश्वदेवग्रहः

VERSE: 1
ओमासश् चर्षणीधृतो विश्वे देवास आ गत । दाश्वाम्̇सो दाशुषः सुतम् ॥
उपयामगृहीतो ऽसि विश्वेभ्यस् त्वा देवेभ्य एष ते योनिर् विश्वेभ्यस् त्वा देवेभ्यः ॥

1.4.17 अनुवाक 17 पूर्वोमरुत्वतीयग्रहः

VERSE: 1
मरुत्वन्तं वृषभं वावृधानम् अकवारिं दिव्यम्̇ शासम् इन्द्रम् । विश्वासाहम् अवसे नूतनायो ऽग्रम्̇ सहोदाम् इह तम्̇ हुवेम ॥
उपयामगृहीतो ऽसीन्द्राय त्वा मरुत्वत एष ते योनिर् इन्द्राय त्वा मरुत्वते ॥

1.4.18 अनुवाक 18 उत्तरो मरुत्वतीयग्रहः

VERSE: 1
इन्द्र मरुत्व इह पाहि सोमं यथा शार्याते अपिबः सुतस्य । तव प्रणीती तव शूर शर्मन्न् आ विवासन्ति कवयः सुयज्ञाः ॥
उपयामगृहीतो ऽसीन्द्राय त्वा मरुत्वत एष ते योनिर् इन्द्राय त्वा मरुत्वते ॥

1.4.19 अनुवाक 19 तृतीयो मरुत्वतीयग्रहः

VERSE: 1
मरुत्वाम्̇ इन्द्र वृषभो रणाय पिबा सोमम् अनुष्वधम् मदाय । आ सिञ्चस्व जठरे मध्व ऊर्मिं त्वम्̇ राजासि प्रदिवः सुतानाम् ॥
उपयामगृहीतो ऽसीन्द्राय त्वा मरुत्वत एष ते योनिर् इन्द्राय त्वा मरुत्वते ॥

1.4.20 अनुवाक 20 माहेन्द्रग्रहः

VERSE: 1
महाम्̇ इन्द्रो य ओजसा पर्जन्यो वृष्टिमाम्̇ इव । स्तोमैर् वत्सस्य वावृधे ॥
उपयामगृहीतो ऽसि महेन्द्राय त्वैष ते योनिर् महेन्द्राय त्वा ॥

1.4.21अनुवाक 21 माहेन्द्रग्रहः

VERSE: 1
महाम्̇ इन्द्रो नृवद् आ चर्षणिप्रा उत द्विबर्हा अमिनः सहोभिः । अस्मद्रियग् वावृधे वीर्यायो उरुः पृथुः सुकृतः कर्तृभिर् भूत् ॥
उपयाम गृहीतो ऽसि महेन्द्राय त्वैष ते योनिर् महेन्द्राय त्वा ॥

1.4.22 अनुवाक 22 आदित्यग्रहः

VERSE: 1
कदा चन स्तरीर् असि नेन्द्र सश्चसि दाशुषे । उपोपेन् नु मघवन् भूय इन् नु ते दानं देवस्य पृच्यते ॥
उपयामगृहीतो ऽस्य् आदित्येभ्यस् त्वा
कदा चन प्र युच्छस्य् उभे नि पासि जन्मनी । तुरीयादित्य सवनं त इन्द्रियम् आ तस्थाव् अमृतं दिवि ॥
यज्ञो देवानाम् प्रत्य् एति सुम्नं आदित्यासो भवता मृडयन्तः । आ वो ऽर्वाची सुमतिर् ववृत्याद् अम्̇होश् चिद् या वरिवोवित्तराऽसत् ॥
विवस्व आदित्यैष ते सोमपीथस् तेन मन्दस्व तेन तृप्य तृप्यास्म ते वयं तर्पयितारो या दिव्या वृष्टिस् तया त्वा श्रीणामि ॥

1.4.23 अनुवाक 23 सावित्रग्रहः

VERSE: 1
वामम् अद्य सवितर् वामम् उ श्वो दिवेदिवे वामम् अस्मभ्यम्̇ सावीः । वामस्य हि क्षयस्य देव भूरेर् अया धिया वामभाजः स्याम ॥
उपयामगृहीतो ऽसि देवाय त्वा सवित्रे ॥

1.4.24 अनुवाक 24 सावित्रग्रहः

VERSE: 1
अदब्धेभिः सवितः पायुभिष् ट्वम्̇ शिवेभिर् अद्य परि पाहि नो गयम् । हिरण्यजिह्वः सुविताय नव्यसे रक्षा माकिर् नो अघशम्̇स ईशत ॥
उपयामगृहीतो ऽसि देवाय त्वा सवित्रे ॥

1.4.25 अनुवाक 25 सावित्रग्रहः

VERSE: 1
हिरण्यपाणिमूतये सवितारम् उप ह्वये । स चेत्ता देवता पदम् ॥
उपयामगृहीतो ऽसि देवाय त्वा सवित्रे ॥

1.4.26 अनुवाक 26 वैश्वदेवग्रहः

VERSE: 1
सुशर्माऽसि सुप्रतिष्ठानो ।
बृहद् उक्षे नमः।
एष ते योनिर् विश्वेभ्यस् त्वा देवेभ्यः ॥

1.4.27अनुवाक 27 पात्नीवतग्रहः

VERSE: 1
बृहस्पतिसुतस्य त इन्दो इन्द्रियावतः पत्नीवन्तं ग्रहं गृह्णामि ।
अग्ना३इ पत्नीवा३ः सजूर् देवेन त्वष्ट्रा सोमम् पिब स्वाहा ॥

1.4.28 अनुवाक 28 हारियोजनग्रहः

VERSE: 1
हरिर् असि हारियोजनो हर्योः स्थाता वज्रस्य भर्ता पृश्नेः प्रेता तस्य ते देव सोमेष्टयजुष स्तुतस्तोमस्य शस्तोक्थस्य हरिवन्तं ग्रहं गृह्णामि
हरीः स्थ हर्योर् धानाः सहसोमाः ।
इन्द्राय स्वाहा ॥

1.4.29 अनुवाक 29 आग्नेयः अतिग्राह्यग्रहः

VERSE: 1
अग्न आयूम्̇षि पवस आ सुवोर्जम् इषं च नः । आरे बाधस्व दुच्छुनाम्
उपयामगृहीतो ऽस्य् अग्नये त्वा तेजस्वत एष ते योनिर् अग्नये त्वा तेजस्वते ॥

1.4.30 अनुवाक 30 ऐन्द्रः अतिग्राह्यग्रहः

VERSE: 1
उत्तिष्ठन्न् ओजसा सह पीत्वा शिप्रे अवेपयः । सोमम् इन्द्र चमू सुतम् ॥
उपयामगृहीतो ऽसीन्द्राय त्वौजस्वत एष ते योनिर् इन्द्राय त्वौजस्वते ॥

1.4.31 अनुवाक 31 सौर्यः अतिग्राह्यग्रहः

VERSE: 1
तरणिर् विश्वदर्शतो ज्योतिष्कृद् असि सूर्य । विश्वम् आ भासि रोचनम् ॥
उपयामगृहीतो ऽसि सूर्याय त्वा भ्राजस्वत एष ते योनिः सूर्याय त्वा भ्राजस्वते ॥

1.4.32 अनुवाक 32

VERSE: 1
आ प्यायस्व मदिन्तम सोम विश्वाभिर् ऊतिभिः । भवा नः सप्रथस्तमः ॥

1.4.33 अनुवाक 33

VERSE: 1
ईयुष् ट ये पूर्वतराम् अपश्यन् व्युछन्तीम् उषसम् मर्त्यासः । अस्माभिर् ऊ नु प्रतिचक्ष्याभूद् ओ ते यन्ति ये अपरीषु पश्यान् ॥

1.4.34 अनुवाक 34

VERSE: 1
ज्योतिष्मतीं त्वा सादयामि
ज्योतिष्कृतं त्वा सादयामि
ज्योतिर्विदं त्वा सादयामि
भास्वतीं त्वा सादयामि
ज्वलन्तीं त्वा सादयामि
मल्मलाभवन्तीं त्वा सादयामि
दीप्यमानां त्वा सादयामि
रोचमानां त्वा सादयामि
अजस्रां त्वा सादयामि
बृहज्ज्योतिषं त्वा सादयामि
बोधयन्तीं त्वा सादयामि
जाग्रतीं त्वा सादयामि ॥

1.4.35 अनुवाक 35

VERSE: 1
प्रयासाय स्वाहायासाय स्वाहा वियासाय स्वाहा संयासाय स्वाहोद्यासाय स्वाहाऽवयासाय स्वाहा शुचे स्वाहा शोकाय स्वाहा तप्यत्वै स्वाहा तपते स्वाहा ब्रह्महत्यायै स्वाहा सर्वस्मै स्वाहा ॥

1.4.36 अनुवाक 36

VERSE: 1
चित्तम्̇ संतानेन भवं यक्ना रुद्रं तनिम्ना पशुपतिम्̇ स्थूलहृदयेनाग्निम्̇ हृदयेन रुद्रं लोहितेन शर्वम् मतस्नाभ्याम् महादेवम् अन्तःपार्श्वेनौषिष्ठहनम्̇ शिङ्गीनिकोश्याभ्याम् ॥

1.4.37 अनुवाक 37 षोडशिग्रहः

VERSE: 1
आ तिष्ठ वृत्रहन् रथं युक्ता ते ब्रह्मणा हरी । अर्वाचीनम्̇ सु ते मनो ग्रावा कृणोतु वग्नुना ॥
उपयामगृथीतो ऽसीन्द्राय त्वा षोडशिन एष ते योनिर् इन्द्राय त्वा षोडशिने ॥

1.4.38 अनुवाक 38 षोडशिग्रहः
VERSE: 1
इन्द्रम् इद् धरी वहतो ऽप्रतिधृष्टशवसम् ऋषीणां च स्तुतीर् उप यज्ञं च मानुषाणाम्
उपयामगृहीतो ऽसीन्द्राय त्वा षोडशिन एष ते योनिर् इन्द्राय त्वा षोडशिने ॥

1.4.39 अनुवाक 39 षोडशिग्रहः

VERSE: 1
असावि सोम इन्द्र ते शविष्ठ धृष्णव् आ गहि । आ त्वा पृणक्त्व् इन्द्रियम्̇ रजः सूर्यं न रश्मिभिः ॥
उपयामगृहीतो ऽसीन्द्राय त्वा षोडशिन एष ते योनिर् इन्द्राय त्वा षोडशिने ॥

1.4.40अनुवाक 40 षोडशिग्रहः

VERSE: 1
सर्वस्य प्रतिशीवरी भूमिस् त्वोपस्थ आऽधित । स्योनास्मै सुषदा भव यच्छास्मै शर्म सप्रथाः ॥
उपयामगृथीतो ऽसीन्द्राय त्वा षोडशिन एष ते योनिर् इन्द्राय त्वा षोडशिने ॥

1.4.41 अनुवाक 41 षोडशिग्रहः

VERSE: 1
महाम्̇ इन्द्रो वज्रबाहुः षोडशी शर्म यच्छतु । स्वस्ति नो मघवा करोतु हन्तु पाप्मानं यो ऽस्मान् द्वेष्टि ॥
उपयामगृथीतो ऽसीन्द्राय त्वा षोडशिन एष ते योनिर् इन्द्राय त्वा षोडशिने ॥

1.4.42 अनुवाक 42 षोडशिग्रहः

VERSE: 1
सजोषा इन्द्रः सगणो मरुद्भिः सोमम् पिब वृत्रहञ् छूर विद्वान् । जहि शत्रूम्̇र् अप मृधो नुदस्वाथाभयं कृणुहि विश्वतो नः ॥
उपयामगृथीतो ऽसीन्द्राय त्वा षोडशिन एष ते योनिर् इन्द्राय त्वा षोडशिने ॥

1.4.43 अनुवाक 43 दक्षिणा

VERSE: 1
उद् उ त्यं जातवेदसं देवं वहन्ति केतवः । दृशे विश्वाय सूर्यम् ॥
चित्रं देवानाम् उद् अगाद् अनीकं चक्षुर् मित्रस्य वरुणस्याग्नेः । आप्रा द्यावापृथिवी अन्तरिक्षम्̇ सूर्य आत्मा जगतस् तस्थुषश् च ॥
अग्ने नय सुपथा राये अस्मान् विश्वानि देव वयुनानि विद्वान् । युयोध्य् अस्मज् जुहुराणम् एनो भूयिष्ठां ते नमउक्तिं विधेम ॥
दिवं गच्छ सुवः पत
रूपेण

VERSE: 2
वो रूपम् अभ्य् ऐमि वयसा वयः ।
तुथो वो विश्ववेदा वि भजतु वर्षिष्ठे अधि नाके ।
एतत् ते अग्ने राध ऐति सोमच्युतम् ।
तन् मित्रस्य पथा नय ।
ऋतस्य पथा प्रेत चन्द्रदक्षिणा यज्ञस्य पथा सुविता नयन्तीः ।
ब्राह्मणम् अद्य राध्यासम् ऋषिम् आर्षेयम् पितृमन्तम् पैतृमत्यम्̇ सुधातुदक्षिणम् ।
वि सुवः पश्य व्यन्तरिक्षम् ।
यतस्व सदस्यैः (2)
अस्मद्दात्रा देवत्रा गच्छत मधुमतीः प्रदातारम् आ विशतानवहायास्मान् देवयानेन पथेत सुकृतां लोके सीदत
तन् नः सम्̇स्कृतम् ॥

1.4.44 अनुवाक 44 समिष्टयजुर्होमः

VERSE: 1
धाता रातिः सवितेदं जुषन्ताम् प्रजापतिर् निधिपतिर् नो अग्निः । त्वष्टा विष्णुः प्रजया सम्̇रराणो यजमानाय द्रविणं दधातु ॥
सम् इन्द्र णो मनसा नेषि गोभिः सम्̇ सूरिभिर् मघवन्त् सम्̇ स्वस्त्या । सम् ब्रह्मणा देवकृतं यद् अस्ति सं देवानाम्̇ सुमत्या यज्ञियानाम् ॥
सं वर्चसा पयसा सं तनूभिर् अगन्महि मनसा सम्̇ शिवेन । त्वष्टा नो अत्र वरिवः कृणोतु

VERSE: 2
अनु मार्ष्टु तनुवो यद् विलिष्टम् ॥
यद् अद्य त्वा प्रयति यज्ञे अस्मिन्न् अग्ने होतारम् अवृणीमहीह । ऋधग् अयाड् ऋधग् उताशमिष्ठाः प्रजानन् यज्ञम् उप याहि विद्वान् ॥
स्वगा वो देवाः सदनम् अकर्म य आजग्म सवनेदं जुषाणाः । जक्षिवाम्̇सः पपिवाम्̇सश् च विश्वे ऽस्मे धत्त वसवो वसूनि ॥
यान् आवह उशतो देव देवान् तान्

VERSE: 3
प्रेरय स्वे अग्ने सधस्थे ।
वहमाना भरमाणा हवीम्̇षि वसुं घर्मं दिवम् आ तिष्ठतानु ॥
यज्ञ यज्ञं गच्छ यज्ञपतिं गच्छ स्वां योनिं गच्छ स्वाहा ।
एष ते यज्ञो यज्ञपते सहसूक्तवाकः सुवीरः स्वाहा
देवा गातुविदो गातुं वित्त्वा गातुम् इत
मनसस् पत इमं नो देव देवेषु यज्ञम्̇ स्वाहा वाचि स्वाहा वाते धाः ॥

1.4.45 अनुवाक 45 अवभृथः

VERSE: 1
उरुम्̇ हि राजा वरुणश् चकार सूर्याय पन्थाम् अन्वेतवा उ । अपदे पादा प्रतिधातवे ऽकर् उतापवक्ता हृदयाविधश् चित् ॥
शतं ते राजन् भिषजः सहस्रम् उर्वी गम्भीरा सुमतिष् टे अस्तु । बाधस्व द्वेषो निर्ऋतिम् पराचैः कृतं चिद् एनः प्र मुमुग्ध्य् अस्मत्
अभिष्ठितो वरुणस्य पाशः ।
अग्नेर् अनीकम् अप आ विवेश । अपां नपात् प्रतिरक्षन्न् असुर्यं दमेदमे

VERSE: 2
समिधं यक्ष्य् अग्ने ।
प्रति ते जिह्वा घृतम् उच् चरण्येत्
समुद्रे ते हृदयम् अप्स्व् अन्तः । सं त्वा विशन्त्व् ओषधीर् उतापो यज्ञस्य त्वा यज्ञपते हविर्भिः । सूक्तवाके नमोवाके विधेम ।
अवभृथ निचंकुण निचेरुर् असि निचंकुणाव देवैर् देवकृतम् एनो ऽयाड् अव मर्त्यैर् मर्त्यकृतम् उरोर् आ नो देव रिषस् पाहि
सुमित्रा न आप ओषधयः

VERSE: 3
सन्तु दुर्मित्रास् तस्मै भूयासुर् यो ऽस्मान् द्वेष्टि यं च वयं द्विष्मः ।
देवीर् आप एष वो गर्भस् तं वः सुप्रीतम्̇ सुभृतम् अकर्म देवेषु नः सुकृतो ब्रूतात्
प्रतियुतो वरुणस्य पाशः प्रत्यस्तो वरुणस्य पाशः ।
एधो ऽस्य् एधिषीमहि समिद् असि तेजो ऽसि तेजो मयि धेहि ।
अपो अन्व् अचारिषम्̇ रसेन सम् असृक्ष्महि पयस्वाम्̇ अग्न आगमं तम् मा सम्̇ सृज वर्चसा ॥

1.4.46 अनुवाक 46 काम्येष्टियाज्यापुरोनुवाक्या

VERSE: 1
यस् त्वा हृदा कीरिणा मन्यमानो ऽमर्त्यम् मर्त्यो जोहवीमि । जातवेदो यशो अस्मासु धेहि प्रजाभिर् अग्ने अमृतत्वम् अश्याम् ॥
यस्मै त्वम्̇ सुकृते जातवेद उ लोकम् अग्ने कृणवः स्योनम् । अश्विनम्̇ स पुत्रिणं वीरवन्तं गोमन्तम्̇ रयिं नशते स्वस्ति ॥
त्वे सु पुत्र शवसो ऽवृत्रन् कामकातयः । न त्वाम् इन्द्राति रिच्यते ॥
उक्थौक्थे सोम इन्द्रम् ममाद नीथेनीथे मघवानम्

VERSE: 2
सुतासः । यद् ईम्̇ सबाधः पितरं न पुत्राः समानदक्षा अवसे हवन्ते ॥
अग्ने रसेन तेजसा जातवेदो वि रोचसे । रक्षोहाऽमीवचातनः ॥
अपो अन्व् अचारिषम्̇ रसेन सम् असृक्षमहि । पयस्वाम्̇ अग्न आगमं तम् मा सम्̇ सृज वर्चसा ॥
वसुर् वसुपतिर् हिकम् अस्य् अग्ने विभावसुः । स्याम ते सुमताव् अपि ॥
त्वाम् अग्ने वसुपतिं वसूनाम् अभि प्र मन्दे

VERSE: 3
अध्वरेषु राजन् । त्वया वाजं वाजयन्तो जयेमाभि ष्याम पृत्सुतीर् मर्त्यानाम् ॥
त्वाम् अग्ने वाजसातमं विप्रा वर्धन्ति सुष्टुतम् । स नो रास्व सुवीर्यम् ॥
अयं नो अग्निर् वरिवः कृणोत्व् अयम् मृधः पुर एतु प्रभिन्दन् । अयम्̇ शत्रूञ् जयतु जर्हृषाणो ऽयं वाजं जयतु वाजसातौ ॥
अग्निनाग्निः सम् इध्यते कविर् गृहपतिर् युवा । हव्यवाड् जुह्वास्यः ॥
त्वम्̇ ह्य् अग्ने अग्निना विप्रो विप्रेण सन्त् सता । सखा सख्या समिध्यसे ॥
उद् अग्ने शुचयस् तव
वि ज्योतिषा ॥

1.5 प्रपाठक: 5 पुनराधेयम् अग्न्युपस्थानम् च॥
1.5.1 अनुवाक 1
पुनराधानविधानम्

VERSE: 1
देवासुराः संयत्ता आसन् ते देवा विजयम् उपयन्तो ऽग्नौ वामं वसु सं न्य् अदधत ।
इदम् उ नो भविष्यति यदि नो जेष्यन्तीति
तद् अग्निर् न्य् अकामयत तेनापाक्रामत्
तद् देवा विजित्यावरुरुत्समाना अन्व् आयन् तद् अस्य सहसादित्सन्त
सो ऽरोदीद् यद् अरोदीत् तद् रुद्रस्य रुद्रत्वम् ।
यद् अश्र्व् अशीयत तत्

VERSE: 2
रजतम्̇ हिरण्यम् अभवत् तस्माद् रजतम्̇ हिरण्यम् अदक्षिण्यम् अश्रुजम्̇ हि
यो बर्हिषि ददाति पुरास्य संवत्सराद् गृहे रुदन्ति तस्माद् बर्हिषि न देयम् ।
सो ऽग्निर् अब्रवीद् भाग्य् असान्य् अथ व इदम् इति पुनराधेयं ते केवलम् इत्य् अब्रुवन्न् ऋध्नवत् खलु स इत्य् अब्रवीद् यो मद्देवत्यम् अग्निम् आदधाता इति
तम् पूषाधत्त तेन

VERSE: 3
पूषार्ध्नोत् तस्मात् पौष्णाः पशव उच्यन्ते तम् त्वष्टाऽऽधत्त तेन त्वष्टाऽऽर्ध्नोत् तस्मात् त्वाष्ट्राः पशव उच्यन्ते
तम् मनुर् आधत्त तेन मनुर् आर्ध्नोत् तस्मान् मानव्यः प्रजा उच्यन्ते
तम् धाताऽऽधत्त तेन धाताऽऽर्ध्नोत् संवत्सरो वै धाता तस्मात् संवत्सरम् प्रजाः पशवोनु प्र जायन्ते । य एवम् पुनराधेयस्यर्द्धिं वेद

VERSE: 4
ऋध्नोत्य् एव यो ऽस्यैवं बन्धुतां वेद बन्धुमान् भवति ।
भागधेयं वा अग्निर् आहित इच्छमानः प्रजाम् पशून् यजमानस्योप दोद्राव ।
उद्वास्य पुनर् आ दधीत भागधेयेनैवैनम्̇ सम् अर्धयत्य् अथो शान्तिर् एवास्यैषा
पुनर्वस्वोर् आ दधीतैतद् वै पुनराधेयस्य नक्षत्रं यत् पुनर्वसू स्वायाम् एवैनं देवतायाम् आधाय ब्रह्मवर्चसी भवति
दर्भैर् आ दधात्य् अयातयामवाय
दर्भैर् आ दधात्य् अद्भ्य एवैनम् ओषधीभ्यो ऽवरुध्याऽऽधत्ते
पञ्चकपालः पुरोडाशो भवति पञ्च वा ऋतव ऋतुभ्य एवैनम् अवरुध्याऽऽधत्ते ॥

1.5.2 अनुवाक 2
याज्यादिविधानम्

VERSE: 1
परा वा एष यज्ञम् पशून् वपति यो ऽग्निम् उद्वासयते ।
पञ्चकपालः पुरोडाशो भवति
पाङ्क्तो यज्ञः पाङ्क्ताः पशवो यज्ञम् एव पशून् अवरुन्द्धे ।
वीरहा वा एष देवानां यो ऽग्निम् उद्वासयते
न वा एतस्य ब्राह्मणा ऋतायवः पुरान्नम् अक्षन् ।
पङ्क्त्यो याज्यानुवाक्या भवन्ति
पाङ्क्तो यज्ञः पाङ्क्तः पुरुषो देवान् एव वीरं निरवदायाग्निम् पुनर् आ

VERSE: 2
धत्ते
शताक्षरा भवन्ति शतायुः पुरुषः शतेन्द्रिय आयुष्य् एवेन्द्रिये प्रति तिष्ठति
यद् वा अग्निर् आहितो नर्ध्यते ज्यायो भागधेयं निकामयमानो यद् आग्नेयम्̇ सर्वम् भवति सैवास्यर्द्धिः
सं वा एतस्य गृहे वाक् सृज्यते यो ऽग्निम् उद्वासयते स वाचम्̇ सम्̇सृष्टां यजमान ईश्वरो ऽनु पराभवितोर् विभक्तयो भवन्ति वाचो विधृत्यै यजमानस्यापराभावाय ॥

VERSE: 3
विभक्तिं करोति ब्रह्मैव तद् अकर् ।
उपाम्̇शु यजति यथा वामं वसु विविदानो गूहति तादृग् एवतद् अग्निम् प्रति स्विष्टकृतं निर् आह यथा वामं वसु विविदानः प्रकाशं जिगमिषति तादृग् एव तत् ।
विभक्तिम् उक्त्वा प्रयाजेन वषट् करोत्य् आयतनाद् एव नैति
यजमानो वै पुरोडाशः पशव एते आहुती यद् अभितः पुरोडाशम् एते आहुती ॥

VERSE: 4
जुहोति यजमानम् एवोभयतः पशुभिः परि गृह्णाति
कृतयजुः सम्भृतसम्भार इत्य् आहुर् न सम्भृत्याः सम्भारा न यजुः कर्तव्यम् इति ।
अथो खलु सम्भृत्या एव सम्भाराः कर्तव्यं यजुर् यज्ञस्य समृद्ध्यै
पुनर्निष्कृतो रथो दक्षिणा पुनरुत्स्यूतं वासः पुनरुत्सृष्टो ऽनड्वान् पुनराधेयस्य समृद्ध्यै
सप्त ते अग्ने समिधः सप्त जिह्वा इत्य् अग्निहोत्रं जुहोति
यत्रयत्रैवास्य न्यक्तं ततः

VERSE: 5
एवैनम् अव रुन्द्धे
वीरहा वा एष देवानाम् यो ऽग्निम् उद्वासयते तस्य वरुण एवर्णयाद् आग्निवारुणम् एकादशकपालम् अनु निर् वपेद् यं चैव हन्ति यश् चास्यर्णयात् तौ भागधेयेन प्रीणाति नार्तिम् आर्च्छति यजमानः ॥

1.5.3 अनुवाक 3
पुनराधानमन्त्राः

VERSE: 1
भूमिर् भूम्ना द्यौर् वरिणान्तरिक्षम् महित्वा । उपस्थे ते देव्य् अदिते ऽग्निम् अन्नादम् अन्नाद्याया दधे ॥
आयं गौः पृश्निर् अक्रमीद् असनन् मातरम् पुनः । पितरं च प्रयन्त् सुवः ॥
त्रिम्̇शद् धाम वि राजति वाक् पतंगाय शिश्रिये । प्रत्य् अस्य वह द्युभिः ॥
अस्य प्राणाद् अपानत्य् अन्तश् चरति रोचना । व्यख्यन् महिषः सुवः ॥
यत् त्वा

VERSE: 2
क्रुद्धः परोवप मन्युना यद् अवर्त्या । सुकल्पम् अग्ने तत् तव पुनस् त्वोद् दीपयामसि ॥
यत् ते मन्युपरोप्तस्य पृथिवीम् अनु दध्वसे । आदित्या विश्वे तद् देवा वसवश् च समाभरन् ॥
मनो ज्योतिर् जुषताम् आज्यं विच्छिन्नं यज्ञम्̇ सम् इमं दधातु । बृहस्पतिस् तनुताम् इमं नो विश्वे देवा इह मादयन्ताम् ॥
सप्त ते अग्ने समिधः सप्त जिह्वाः सप्त

VERSE: 3
ऋषयः सप्त धाम प्रियाणि । सप्त होत्राः सप्तधा त्वा यजन्ति सप्त योनीर् आ पृणस्वा घृतेन ॥
पुनर् ऊर्जा नि वर्तस्व पुनर् अग्न इषायुषा । पुनर् नः पाहि विश्वतः ॥
सह रय्या नि वर्तस्वाग्ने पिन्वस्व धारया । विश्वप्स्निया विश्वतस् परि ॥
लेकः सलेकः सुलेकस् ते न आदित्या आज्यं जुषाणा वियन्तु केतः सकेतः सुकेतस् ते न आदित्या आज्यं जुषाणा वियन्तु विवस्वाम्̇ अदितिर् देवजूतिस् ते न आदित्या आज्यं जुषाणा वियन्तु ॥

1.5.4 अनुवाक 4
पुनराधान मन्त्राणां व्याख्यानं

VERSE: 1
भूमिर् भूम्ना द्यौर् वरिणेत्य् आहाशिषैवैनम् आ धत्ते
सर्पा वै जीर्यन्तो ऽमन्यन्त स एतं कसर्णीरः काद्रवेयो मन्त्रम् अपश्यत् ततो वै ते जीर्णास् तनूर् अपाघ्नत
सर्पराज्ञिया ऋग्भिर् गार्हपत्यम् आ दधाति पुनर्नवम् एवैनम् अजरं कृत्वा धत्ते ।
अथो पूतम् एव पृथिवीम् अन्नाद्यं नोपानमत् सैतम्

VERSE: 2
मन्त्रम् अपश्यत् ततो वै ताम् अन्नाद्यम् उपानमत् ।
यत् सर्पराज्ञिया ऋग्भिर् गार्हपत्यम् आदधात्य् अन्नाद्यस्यावरुद्ध्यै ।
अथो अस्याम् एवैनम् प्रतिष्ठितम् आ धत्ते
यत् त्वा क्रुद्धः परोवपेत्य् आहाप ह्नुत एवास्मै तत्
पुनस् त्वोद् दीपयामसीत्य् आह सम् इन्द्ध एवैनम् ।
यत् ते मन्युपरोप्तस्येत्य् आह देवताभिर् एव

VERSE: 3
एनम्̇ सम् भरति
वि वा एतस्य यज्ञश् छिद्यते यो ऽग्निम् उद्वासयते बृहस्पतिवत्यर्चोप तिष्ठते ब्रह्म वै देवानाम् बृहस्पतिर् ब्रह्मणैव यज्ञम्̇ सं दधाति
विच्छिन्नं यज्ञम्̇ सम् इमं दधात्व् इत्य् आह संतत्यै
विश्वे देवा इह मादयन्ताम् इत्य् आह संतत्यैव यज्ञं देवेभ्यो ऽनु दिशति
सप्त ते अग्ने समिधः सप्त जिह्वाः ॥

VERSE: 4
इत्य् आह सप्तसप्त वै सप्तधाग्नेः प्रियास् तनुवस् ता एवाव रुन्द्धे
पुनर् ऊर्जा सह रय्येत्य् अभितः पुरोडाशम् आहुती जुहोति यजमानम् एवोर्जा च रय्या चोभयतः परि गृह्णाति ।
आदित्या वा अस्माल् लोकाद् अमुं लोकम् आयन् ते ऽमुष्मिम्̐ लोके व्यतृष्यन् त इमं लोकम् पुनर् अभ्यवेत्याग्निम् आधायैतान् होमान् अजुहवुस् त आर्ध्नुवन् ते सुवर्गं लोकम् आयन्
यः पराचीनम् पुनराधेयाद् अग्निम् आदधीत स एतान् होमाञ् जुहुयाद् याम् एवादित्या ऋद्धिम् आर्ध्नुवन् ताम् एवर्ध्नोति

1.5.5 अनुवाक 5
आहवनीयोपस्थानम्

VERSE: 1
उपप्रयन्तो अध्वरम् मन्त्रं वोचेमाग्नये । आरे अस्मे च शृण्वते ॥
अस्य प्रत्नाम् अनु द्युतम्̇ शुक्रं दुदुह्रे अह्रयः । पयः सहस्रसाम् ऋषिम् ॥
अग्निर् मूर्धा दिवः ककुत् पतिः पृथिव्या अयम् । अपाम्̇ रेताम्̇सि जिन्वति ॥
अयम् इह प्रथमो धायि धातृभिर् होता यजिष्ठो अध्वरेष्व् ईड्यः । यम् अप्नवानो भृगवो विरुरुचुर् वनेषु चित्रं विभुवं विशेविशे ॥
उभा वाम् इन्द्राग्नी आहुवध्यै ॥

VERSE: 2
उभा राधसः सह मादयध्यै । उभा दाताराव् इषाम्̇ रयीणाम् उभा वाजस्य सातये हुवे वाम् ।
अयं ते योनिर् ऋत्वियो यतो जातो अरोचथाः । तं जानन्न् अग्न आ रोहाथा नो वर्धया रयिम् ।
अग्न आयूम्̇षि पवस आ सुवोर्जम् इषं च नः । आरे बाधस्व दुच्छुनाम् ॥
अग्ने पवस्व स्वपा अस्मे वर्चः सुवीर्यम् ॥ दधत् पोषम्̇ रयिम्

VERSE: 3
मयि ॥
अग्ने पावक रोचिषा मन्द्रया देव जिह्वया । आ देवान् वक्षि यक्षि च ॥
स नः पावक दीदिवो ऽग्ने देवाम्̇ इहा वह । उप यज्ञम्̇ हविश् च नः ॥
अग्निः शुचिव्रततमः शुचिर् विप्रः शुचिः कविः । शुची रोचत आहुतः ॥
उद् अग्ने शुचयस् तव शुक्रा भ्राजन्त ईरते । तव ज्योतीम्̇ष्य् अर्चयः ॥
आयुर्दा अग्ने ऽस्य् आयुर् मे ॥

VERSE: 4
देहि वर्चोदा अग्ने ऽसि वर्चो मे देहि तनूपा अग्ने ऽसि तनुवम् मे पाहि ।
अग्ने यन् मे तनुवा ऊनं तन् म आ पृण ।
चित्रावसो स्वस्ति ते पारम् अशीय ।
इन्धानास् त्वा शतम्̇ हिमा द्युमन्तः सम् इधीमहि वयस्वन्तो वयस्कृतं यशस्वन्तो यशस्कृतम्̇ सुवीरासो अदाभ्यम् । अग्ने सपत्नदम्भनं वर्षिष्ठे अधि नाके ।
सं त्वम् अग्ने सूर्यस्य वर्चसागथाः सम् ऋषीणाम्̇ स्तुतेन सम् प्रियेण धाम्ना ।
त्वम् अग्ने सूर्यवर्चा असि सम् माम् आयुषा वर्चसा प्रजया सृज ॥

1.5.6 अनुवाक 6
अग्न्युपस्थानम्

VERSE: 1
सम् पश्यामि प्रजा अहम् इडप्रजसो मानवीः । सर्वा भवन्तु नो गृहे ॥
अम्भ स्थाम्भो वो भक्षीय मह स्थ महो वो भक्षीय सह स्थ सहो वो भक्षीयोर्ज स्थोर्जं वो भक्षीय
रेवती रमध्वम् अस्मिम्̐ लोके ऽस्मिन् गोष्ठे ऽस्मिन् क्षये ऽस्मिन् योनाव् इहैव स्तेतो माऽप गात बह्वीर् मे भूयास्त ॥

VERSE: 2
सम्̇हितासि विश्वरूपीर् आ मोर्जा विशा गौपत्येना रायस् पोषेण
सहस्रपोषं वः पुष्यासम् मयि वो रायः श्रयन्ताम्
उप त्वाग्ने दिवेदिवे दोषावस्तर् धिया वयम् । नमो भरन्त एमसि ॥
राजन्तम् अध्वराणाम् गोपाम् ऋतस्य दीदिविम् । वर्धमानम्̇ स्वे दमे ॥
स नः पितेव सूनवे ऽग्ने सूपायनो भव । सचस्वा नः स्वस्तये ॥
अग्ने

VERSE: 3
त्वं नो अन्तमः । उत त्राता शिवो भव वरूथ्यः । तं त्वा शोचिष्ठ दीदिवः । सुम्नाय नूनम् ईमहे सखिभ्यः । वसुर् अग्निर् वसुश्रवाः । अच्छा नक्षि द्युमत्तमो रयिं दाः ॥
ऊर्जा वः पश्याम्य् ऊर्जा मा पश्यत रायस् पोषेण वः पश्यामि रायस् पोषेण मा पश्यत ।
इडा स्थ मधुकृतः स्योना मा विशतेरा मदः । सहस्रपोषं वः पुष्यासम् ॥

VERSE: 4
मयि वो रायः श्रयन्ताम् ॥
तत् सवितुर् वरेण्यम् भर्गो देवस्य धीमहि । धियो यो नः प्रचोदयात् ॥
सोमानम्̇ स्वरणं कृणुहि ब्रह्मणस् पते । कक्षीवन्तम् य औशिजम् ॥
कदा चन स्तरीर् असि नेन्द्र सश्चसि दाशुषे । उपोपेन् नु मघवन् भूय इन् नु ते दानं देवस्य पृच्यते ॥
परि त्वाग्ने पुरं वयं विप्रम्̇ सहस्य धीमहि । धृषद्वर्णं दिवेदिवे भेत्तारम् भङ्गुरावतः ॥
अग्ने गृहपते सुगृहपतिर् अहं त्वया गृहपतिना भूयासम्̇ सुगृहपतिर् मया त्वं गृहपतिना भूयाः शतम्̇ हिमास् ताम् आशिषम् आ शासे तन्तवे ज्योतिष्मतीं ताम् आशिषम् आ शासे ऽमुष्मै ज्योतिष्मतीम् ॥

1.5.7 अनुवाक 7
आहवनीयोपस्थानमन्त्राणां व्याख्यानम्

VERSE: 1
अयज्ञो वा एष यो ऽसामोपप्रयन्तो अध्वरम् इत्य् आह स्तोमम् एवास्मै युनक्त्य् उपेत्य् आह प्रजा वै पशव उपेमं लोकम् प्रजाम् एव पशून् इमं लोकम् उपैति ।
अस्य प्रत्नाम् अनु द्युतम् इत्य् आह सुवर्गो वै लोकः प्रत्नः सुवर्गम् एव लोकम्̇ समारोहति ।
अग्निर् मूर्धा दिवः ककुद् इत्य् आह मूर्धानम्

VERSE: 2
एवैनम्̇ समानानां करोत्य् अथो देवलोकाद् एव मनुष्यलोके प्रति तिष्ठति ।
अयम् इह प्रथमो धायि धातृभिर् इत्य् आह मुख्यम् एवैनं करोति ।
उभा वाम् इन्द्राग्नी आहुवध्या इत्य् आहौजो बलम् एवाव रुन्द्धे ।
अयं ते योनिर् ऋत्विय इत्य् आह पशवो वै रयिः पशून् एवाव रुन्द्धे
षड्भिर् उप तिष्ठते षड् वै

VERSE: 3
ऋतव ऋतुष्व् एव प्रति तिष्ठति
षड्भिर् उत्तराभिर् उप तिष्ठते द्वादश सम् पद्यन्ते द्वादश मासाः संवत्सरः संवत्सर एव प्रति तिष्ठति
यथा वै पुरुषो ऽश्वो गौर् जीर्यत्य् एवम् अग्निर् आहितो जीर्यति संवत्सरस्य परस्ताद् आग्निपावमानीभिर् उप तिष्ठते पुनर्नवम् एवैनम् अजरं करोत्य् अथो पुनात्य् एव ।
उप तिष्ठते योग एवास्यैष उप तिष्ठते ॥

VERSE: 4
दम एवास्यैष उप तिष्ठते याच्ञैवास्यैषोप तिष्ठते यथा पापीयाञ् छ्रेयस आहृत्य नमस्यति तादृग् एव तत् ।
आयुर्दा अग्ने ऽस्य् आयुर् मे देहीत्य् आहायुर्दा ह्य् एष
वर्चोदा अग्ने ऽसि वर्चो मे देहीत्य् आह वर्चोदा ह्य् एष
तनूपा अग्ने ऽसि तनुवम् मे पाहीत्य् आह ॥

VERSE: 5
तनूपा ह्य् एषः ।
अग्ने यन् मे तनुवा ऊनं तन् म आ पृणेत्य् आह यन् मे प्रजायै पशूनामूनं तन् म आ पूरयेति वावैतद् आह
चित्रावसो स्वस्ति ते पारम् अशीयेत्य् आह रात्रिर् वै चित्रावसुर् अव्युष्ट्यै वा एतस्यै पुरा ब्राह्मणा अभैषुर् व्युष्टिम् एवाव रुन्द्धे ।
इन्धानास् त्वा शतम्

VERSE: 6
हिमा इत्य् आह शतायुः पुरुषः शतेन्द्रिय आयुष्य् एवेन्द्रिये प्रति तिष्ठति ।
एषा वै सूर्मी कर्णकावत्य् एतया ह स्म वै देवा असुराणाम्̇ शततर्हाम्̇स् तृम्̇हन्ति यद् एतया समिधम् आदधाति वज्रम् एवैतच् छतघ्नीं यजमानो भ्रातृव्याय प्र हरति स्तृत्या अच्छम्बट्कारम् ।
सं त्वम् अग्ने सूर्यस्य वर्चसागथा इत्य् आहैतत् त्वम् असीदम् अहम् भूयासम् इति वावैतद् आह
त्वम् अग्ने सूर्यवर्चा असीत्य् आहाशिषम् एवैताम् आ शास्ते ॥

1.5.8 अनुवाक 8 ग्रह पश्वादि उपस्थानमन्त्राणां व्याख्यानम्

VERSE: 1
सम् पश्यामि प्रजा अहम्
इत्य् आह यावन्त एव ग्राम्याः पशवस् तान् एवाव रुन्द्धे ।
अम्भ स्थाम्भो वो भक्षीय ।
इत्य् आहाम्भो ह्य् एताः ।
मह स्थ महो वो भक्षीय ।
इत्य् आह महो ह्य् एताः
स्सह स्थ सहो वो भक्षीय ।
इत्य् आह सहो ह्य् एता ।
ऊर्ज स्थोर्जं वो भक्षीय ।
इति

VERSE: 2
आहोर्जो ह्य् एताः ।
रेवती रमध्वम्
इत्य् आह पशवो वै रेवतीः पशून् एवात्मन् रमयते ।
इहैव स्तेतो माप गात ।
इत्य् आह ध्रुवा एवैना अनपगाः कुरुते ।
इष्टकचिद् वा अन्यो ऽग्निः पशुचिद् अन्यः सम्̇हितासि विश्वरूपीः ।
इति वत्सम् अभि मृशत्य् उपैवैनं धत्ते पशुचितम् एनं कुरुते
प्र

VERSE: 3
वा एषो ऽस्माल् लोकाच् च्यवते य आहवनीयम् उपतिष्ठते गार्हपत्यम् उप तिष्ठते ऽस्मिन्न् एव लोके प्रति तिष्ठति ।
अथो गार्हपत्यायैव नि ह्नुते
गायत्रीभिर् उप तिष्ठते तेजो वै गायत्री तेज एवात्मन् धत्ते ।
अथो यद् एतं तृचम् अन्वाह संतत्यै
गार्हपत्यं वा अनु द्विपादो वीराः प्र जायन्ते
य एवं विद्वान् द्विपदाभिर् गार्हपत्यम् उपतिष्ठते

VERSE: 4
आस्य वीरो जायते ।
ऊर्जा वः पश्याम्य् ऊर्जा मा पश्यत ।
इत्य् आहाशिषम् एवैताम् आ शास्ते
तत् सवितुर् वरेण्यम्
इत्य् आह प्रसूत्यै
सोमानम्̇ स्वरणम्
इत्य् आह सोमपीथम् एवाव रुन्द्धे
कृणुहि ब्रह्मणस् पते ।
इत्य् आह प्रसूत्यै
सोमानम्̇ स्वरणम्
इत्य् आह सोमपीथम् एवाव रुन्द्धे
कृणुहि ब्रह्मणस् पते ।
इत्य् आह ब्रह्मवर्चसम् एवाव रुन्द्धे
कदा चन स्तरीर् असि ।
इत्य् आह न स्तरीम्̇ रात्रिं वसति ॥

VERSE: 5
य एवं विद्वान् अग्निम् उपतिष्ठते
परि त्वाग्ने पुरं वयम्
इत्य् आह परिधिम् एवैतम् परि दधात्य् अस्कन्दाय ।
अग्ने गृहपते ।
इत्य् आह यथायजुर् एवैतत् ।
शतम्̇ हिमाः ।
इत्य् आह
शतं त्वा हेमन्तान् इन्धिषीय ।
इत्य् वावैतद् आह
पुत्रस्य नाम गृह्णात्य् अन्नादम् एवैनं करोति ताम् आशिषम् आ शासे तन्तवे ज्योतिष्मतीम्
इति ब्रूयाद् यस्य पुत्रो ऽजातः स्यात् तेजस्व्य् एवास्य ब्रह्मवर्चसी पुत्रो जायते
ताम् आशिषम् आ शासे ऽमुष्मै ज्योतिष्मतीम्
इति ब्रूयाद् यस्य पुत्रो जातः स्यात्
तेज एवास्मिन् ब्रह्मवर्चसं दधाति ॥

1.5.9 अनुवाक 9
अग्न्युपस्थानस्य अग्निहोत्राङ्गता

VERSE: 1
अग्निहोत्रं जुहोति
यद् एव किं च यजमानस्य स्वं तस्यैव तत् ।
रेतः सिञ्चति प्रजनने प्रजननम्̇ हि वा अग्निः।
अथौषधीर् अन्तगता दहति तास् ततो भूयसीः प्र जायन्ते
यत् सायं जुहोति रेत एव तत् सिञ्चति
प्रैव प्रातस्तनेन जनयति तत् ।
रेतः सिक्तं न त्वष्ट्राऽविकृतम् प्र जायते यावच्छो वै रेतसः सिक्तस्य ॥

VERSE: 2
त्वष्टा रूपाणि विकरोति तावच्छो वै तत् प्र जायत एष वै दैव्यस् त्वष्टा यो यजते बह्वीभिर् उप तिष्ठते रेतस एव सिक्तस्य बहुशो रूपाणि वि करोति
स परैव जायते श्वःश्वो भूयान् भवति य एवं विद्वान् अग्निम् उपतिष्ठते ।
अहर् देवानाम् आसीद् रात्रिर् असुराणां ते ऽसुरा यद् देवानां वित्तं वेद्यम् आसीत् तेन सह

VERSE: 3
रात्रिम् प्राविशन्
ते देवा हीना अमन्यन्त
ते ऽपश्यन् ।
आग्नेयी रात्रिर् आग्नेयाः पशव इमम् एवाग्निम्̇ स्तवाम स न स्तुतः पशून् पुनर् दास्यतीति
ते ऽग्निम् अस्तुवन्त् स एभ्य स्तुतो रात्रिया अध्य् अहर् अभि पशून् निर् आर्जत् ते देवाः पशून् वित्त्वा कामाम्̇ अकुर्वत
य एवं विद्वान् अग्निम् उपतिष्ठते पशुमान् भवति ॥

VERSE: 4
आदित्यो वा अस्माल् लोकाद् अमुं लोकम् ऐत्
सो ऽमुं लोकं गत्वा पुनर् इमं लोकम् अभ्यध्यायत् स इमं लोकम् आगत्य मृत्योर् अबिभेन् मृत्युसंयुत इव ह्य् अयं लोकः
सो ऽमन्यत ।
इमम् एवाग्निम्̇ स्तवानि स मा स्तुतः सुवर्गं लोकं गमयिष्यतीति
सो ऽग्निम् अस्तौत् स एनम्̇ स्तुतः सुवर्गं लोकम् अगमयत् ।
यः

VERSE: 5
एवं विद्वान् अग्निम् उपतिष्ठते सुवर्गम् एव लोकम् एति सर्वम् आयुर् एति ।
अभि वा एषो ऽग्नी आ रोहति य एनाव् उपतिष्ठते यथा खलु वै श्रेयान् अभ्यारूढः कामयते तथा करोति
नक्तम् उप तिष्ठते न प्रातः सम्̇ हि नक्तं व्रतानि सृज्यन्ते सह श्रेयाम्̇श् च पापीयाम्̇श् चासाते ज्योतिर् वा अग्निस् तमो रात्रिर् यत्

VERSE: 6
नक्तम् उपतिष्ठते ज्योतिषैव तमस् तरति ।
उपस्थेयो ऽग्नी३र् नोपस्थेया३ इत्य् आहुर् मनुष्याय इत् नु वै यो ऽहरहर् आहृत्याथैनं याचति स इन् न्वै तम् उपार्च्छति ।
अथ को देवान् अहरहर् याचिष्यति ।
इति तस्मान् नोपस्थेयः ।
अथो खल्व् आहुर् आशिषे वै कं यजमानो यजते ।
इत्य् एषा खलु वै

VERSE: 7
आहिताग्नेर् आशीर् यद् अग्निम् उपतिष्ठते तस्माद् उपस्थेयः
प्रजापतिः पशून् असृजत ते सृष्टा अहोरात्रे प्राविशन्
ताञ् छन्दोभिर् अन्व् अविन्दद् यच् छन्दोभिर् उपतिष्ठते स्वम् एव तद् अन्व् इच्छति
न तत्र जाम्य् अस्ति ।
इत्य् आहुर् यो ऽहरहर् उपतिष्ठत इति
यो वा अग्निम् प्रत्यङ्ङ् उपतिष्ठते प्रत्य् एनम् ओषति यः पराङ् विष्वङ् प्रजया पशुभिर् एति
कवातिर्यङ्ङ् इवोप तिष्ठेत नैनम् प्रत्योषति न विष्वङ् प्रजया पशुभिर् एति ॥

1.5.10 अनुवाक 10
प्रवत्स्यतो यजमानस्य अग्न्युपस्थानमन्त्राः दर्शपूर्णमासाङ्ग मन्त्राश्च

VERSE: 1
मम नाम प्रथमं जातवेदः पिता माता च दधतुर् यद् अग्रे । तत् त्वम् बिभृहि पुनर् आ मद् ऐतोस् तवाहं नाम बिभराण्य् अग्ने ॥
मम नाम तव च जातवेदो वाससी इव विवसानौ ये चरावः । आयुषे त्वं जीवसे वयं यथायथं वि परि दधावहै पुनस् ते ॥
नमो ऽग्नये ऽप्रतिविद्धाय नमो ऽनाधृष्टाय नमः सम्राजे । अषाढो

VERSE: 2
अग्निर् बृहद्वया विश्वजित् सहन्त्यः श्रेष्ठो गन्धर्वः ॥
त्वत्पितारो अग्ने देवास् त्वामाहुतयस् त्वद्विवाचनाः । सम् माम् आयुषा सं गौपत्येन सुहिते मा धाः ॥
अयम् अग्निः श्रेष्ठतमो ऽयम् भगवत्तमो ऽयम्̇ सहस्रसातमः । अस्मा अस्तु सुवीर्यम् ॥
मनो ज्योतिर् जुषताम् आज्यं विच्छिन्नं यज्ञम्̇ सम् इमं दधातु । या इष्टा उषसो निम्रुचश् च ताः सं दधामि हविषा घृतेन ॥
पयस्वतीर् ओषधयः

VERSE: 3
पयस्वद् वीरुधाम् पयः । अपाम् पयसो यत् पयस् तेन माम् इन्द्र सम्̇ सृज ॥
अग्ने व्रतपते व्रतं चरिष्यामि तच् छकेयं तन् मे राध्यताम् ।
अग्निम्̇ होतारम् इह तम्̇ हुवे देवान् यज्ञियान् इह यान् हवामहे ॥ आ यन्तु देवाः सुमनस्यमाना वियन्तु देवा हविषो मे अस्य
कस् त्वा युनक्ति स त्वा युनक्तु
यानि घर्मे कपालान्य् उपचिन्वन्ति

VERSE: 4
वेधसः । पूष्णस् तान्य् अपि व्रत इन्द्रवायू वि मुञ्चताम् ॥
अभिन्नो घर्मो जीरदानुर् यत आत्तस् तद् अगन् पुनः । इध्मो वेदिः परिधयश् च सर्वे यज्ञस्यायुर् अनु सं चरन्ति ॥
त्रयस्त्रिम्̇शत् तन्तवो ये वितत्निरे य इमं यज्ञम्̇ स्वधया ददन्ते तेषां छिन्नम् प्रत्य् एतद् दधामि स्वाहा घर्मो देवाम्̇ अप्य् एतु ॥

1.5.11 अनुवाक 11
काम्येष्टियाज्यापुरोनुवाक्याः

VERSE: 1
वैश्वानरो न ऊत्या प्र यातु परावतः । अग्निर् उक्थेन वाहसा ॥
ऋतावानं वैश्वानरम् ऋतस्य ज्योतिषस् पतिम् । अजस्रं घर्मम् ईमहे ॥
वैश्वानरस्य दम्̇सनाभ्यो बृहद् अरिणाद् एकः स्वपस्यया कविः । उभा पितरा महयन्न् अजायताग्निर् द्यावापृथिवी भूरिरेतसा ॥
पृष्टो दिवि पृष्टो अग्निः पृथिव्याम् पृष्टो विश्वा ओषधीर् आ विवेश । वैश्वानरः सहसा पृष्टो अग्निः स नो दिवा सः

VERSE: 2
रिषः पातु नक्तम् ।
जातो यद् अग्ने भुवना व्यख्यः पशुं न गोपा इर्यः परिज्मा । वैश्वानर ब्रह्मणे विन्द गातुं यूयम् पात स्वस्तिभिः सदा नः ॥
त्वम् अग्ने शोचिषा शोशुचान आ रोदसी अपृणा जायमानः । त्वम् देवाम्̇ अभिशस्तेर् अमुञ्चो वैश्वानर जातवेदो महित्वा ॥
अस्माकम् अग्ने मघवत्सु धारयानामि क्षत्रम् अजरम्̇ सुवीर्यम् । वयं जयेम शतिनम्̇ सहस्रिणं वैश्वानर

VERSE: 3
वाजम् अग्ने तवो ऽतिभिः ॥
वैश्वानरस्य सुमतौ स्याम राजा हिकम् भुवनानाम् अभिश्रीः । इतो जातो विश्वम् इदं वि चष्टे वैश्वानरो यतते सूर्येण ॥
अव ते हेडो वरुण नमोभिर् अव यज्ञेभिर् ईमहे हविर्भिः । क्षयन्न् अस्मभ्यम् असुर प्रचेतो राजन्न् एनाम्̇सि शिश्रथः कृतानि ॥
उद् उत्तमं वरुण पाशम् अस्मद् अवाधमं वि मध्यमम्̇ श्रथाय । अथा वयम् आदित्य

VERSE: 4
व्रते तवानागसो अदितये स्याम ॥
दधिक्राव्णो अकारिषं जिष्णोर् अश्वस्य वाजिनः । सुरभि नो मुखा करत् प्र ण आयूम्̇षि तारिषत् ॥
आ दधिक्राः शवसा पञ्च कृष्टीः सूर्य इव ज्योतिषापस् ततान । सहस्रसाः शतसा वाज्य् अर्वा पृणक्तु वध्वा सम् इमा वचाम्̇सि ॥
अग्निर् मूर्धा भुवः ।
मरुतो यद् ध वो दिवः सुम्नायन्तो हवामहे । आ तू नः

VERSE: 5
उप गन्तन ॥
या वः शर्म शशमानाय सन्ति त्रिधातूनि दाशुषे यच्छताधि । अस्मभ्यं तानि मरुतो वि यन्त रयिं नो धत्त वृषणः सुवीरम्
अदितिर् न उरुष्यत्व् अदितिः शर्म यच्छतु । अदितिः पात्व् अम्̇हसः ॥
महीमू षु मातरम्̇ सुव्रतानाम् ऋतस्य पत्नीम् अवसे हुवेम । तुविक्षत्राम् अजरन्तीम् उरूचीम्̇ सुशर्माणम् अदितिम्̇ सुप्रणीतिम् ॥
सुत्रामाणम् पृथिवीं द्याम् अनेहसम्̇ सुशर्माणम् अदितिम्̇ सुप्रणीतिम् । दैवीं नावम्̇ स्वरित्राम् अनागसम् अस्रवन्तीम् आ रुहेमा स्वस्तये ॥
इमाम्̇ सु नावम् आरुहम्̇ शतारित्राम्̇ शतस्फ्याम् । अच्छिद्राम् पारयिष्णुम् ॥

1.6 प्रपाठक: 6 ऐष्टिक याजमानमन्त्राः तद्ब्राह्मणानि च॥
1.6.1 अनुवाक 1
आज्यग्रहणानुमन्त्रण मन्त्राः

VERSE: 1
सं त्वा सिञ्चामि यजुषा प्रजाम् आयुर् धनं च । बृहस्पतिप्रसूतो यजमान इह मा रिषत् ॥
आज्यम् असि सत्यम् असि सत्यस्याध्यक्षम् असि हविर् असि वैश्वानरं वैश्वदेवम् उत्पूतशुष्मम्̇ सत्यौजाः सहो ऽसि सहमानम् असि सहस्वारातीः सहस्वारातीयतः सहस्व पृतनाः सहस्व पृतन्यतः सहस्रवीर्यम् असि तन् मा जिन्वाज्यस्याज्यम् असि सत्यस्य सत्यम् असि सत्यायुः

VERSE: 2
असि सत्यशुष्मम् असि सत्येन त्वाऽभि घारयामि तस्य ते भक्षीय
पञ्चानां त्वा वातानां यन्त्राय धर्त्राय गृह्णामि
पञ्चानां त्वर्तूनां यन्त्राय धर्त्राय गृह्णामि
पञ्चानां त्वा दिशाम्̇ यन्त्राय धर्त्राय गृह्णामि
पञ्चानां त्वा पञ्चजनानां यन्त्राय धर्त्राय गृह्णामि
चरोस् त्वा पञ्चबिलस्य यन्त्राय धर्त्राय गृह्णामि
ब्रह्मणस् त्वा तेजसे यन्त्राय धर्त्राय गृह्णामि
क्षत्रस्य त्वौजसे यन्त्राय

VERSE: 3
धर्त्राय गृह्णामि
विशे त्वा यन्त्राय धर्त्राय गृह्णामि
सुवीर्याय त्वा गृह्णामि
सुप्रजास्त्वाय त्वा गृह्णामि
रायस् पोषाय त्वा गृह्णामि
ब्रह्मवर्चसाय त्वा गृह्णामि
भूर् अस्माकम्̇ हविर् देवानाम् आशिषो यजमानस्य देवानां त्वा देवताभ्यो गृह्णामि
कामाय त्वा गृह्णामि ॥

1.6.2 अनुवाक 2
हविर्होमानुमन्त्रण मन्त्राः

VERSE: 1
ध्रुवो ऽसि ध्रुवो ऽहम्̇ सजातेषु भूयासं धीरश् चेत्ता वसुविद् ।
उग्रो ऽस्य् उग्रो ऽहम्̇ सजातेषु भूयासम् उग्रश् चेत्ता वसुविद् ।
अभिभूर् अस्य् अभिभूर् अहम्̇ सजातेषु भूयासम् अभिभूश् चेत्ता वसुविद् ।
युनज्मि त्वा ब्रह्मणा दैव्येन हव्यायास्मै वोढवे जातवेदः । इन्धानास् त्वा सुप्रजसः सुवीरा ज्योग् जीवेम बलिहृतो वयं ते ॥
यन् मे अग्ने अस्य यज्ञस्य रिष्यात्

VERSE: 2
यद् वा स्कन्दाद् आज्यस्योत विष्णो । तेन हन्मि सपत्नम् दुर्मरायुम् ऐनं दधामि निर्ऋत्या उपस्थे ॥
भूर् भुवः सुवर्
उच्छुष्मो अग्ने यजमानायैधि निशुष्मो अभिदासते
अग्ने देवेद्ध मन्विद्ध मन्द्रजिह्वामर्त्यस्य ते होतर् मूर्धन्न् आ जिघर्मि रायस् पोषाय सुप्रजास्त्वाय सुवीर्याय
मनो ऽसि प्राजापत्यम् मनसा मा भूतेनाविश
वाग् अस्य् ऐन्द्री सपत्नक्षयणी

VERSE: 3
वाचा मेन्द्रियेणाविश
वसन्तम् ऋतूनाम् प्रीणामि स मा प्रीतः प्रीणातु
ग्रीष्मम् ऋतूनाम् प्रीणामि स मा प्रीतः प्रीणातु
वर्षा ऋतूनाम् प्रीणामि ता मा प्रीताः प्रीणन्तु
शरदम् ऋतूनाम् प्रीणामि सा मा प्रीता प्रीणातु
हेमन्तशिशिराव् ऋतूनाम् प्रीणामि तौ मा प्रीतौ प्रीणीताम्
अग्नीषोमयोर् अहं देवयज्यया चक्षुष्मान् भूयासम्
अग्नेर् अहं देवयज्ययाऽन्नादो भूयासम् ॥

VERSE: 4
दब्धिरस्य् अदब्धो भूयासम् अमुं दभेयम्
अग्नीषोमयोर् अहं देवयज्यया वृत्रहा भूयासम्
इन्द्राग्नियोर् अहं देवयज्ययेन्द्रियाव्यन्नादो भूयासम्
इन्द्रस्याहं देवयज्ययेन्द्रियावी भूयासम्
महेन्द्रस्याहं देवयज्यया जेमानम् महिमानं गमेयम्
अग्नेः स्विष्टकृतो ऽहं देवयज्ययाऽऽयुष्मान् यज्ञेन प्रतिष्ठां गमेयम् ॥

1.6.3 अनुवाक 3
इडाभागादि अनुमन्त्रणमन्त्राः

VERSE: 1
अग्निर् मा दुरिष्टात् पातु सविताऽघशम्̇सात् ।
यो मे ऽन्ति दूरे ऽरातीयति तम् एतेन जेषम् ।
सुरूपवर्षवर्ण एहीमान् भद्रान् दुर्याम्̇ अभ्य् एहि माम् अनुव्रता
न्यु शीर्षाणि मृढ्वम्
इड एह्य् अदित एह्य् सरस्वत्य् एहि
रन्तिर् असि रमतिर् असि सूनर्य् असि
जुष्टे जुष्टिं ते ऽशीयोपहूत उपहवं

VERSE: 2
ते ऽशीय
सा मे सत्याशीर् अस्य यज्ञस्य भूयात् ।
अरेडता मनसा तच् छकेयम् ।
यज्ञो दिवम्̇ रोहतु यज्ञो दिवं गच्छतु
यो देवयानः पन्थास् तेन यज्ञो देवाम्̇ अप्य् एतु ।
अस्मास्व् इन्द्र इन्द्रियं दधात्व् अस्मान् राय उत यज्ञाः सचन्ताम् अस्मासु सन्त्व् आशिषः सा नः प्रिया सुप्रतूर्तिर् मघोनी
जुष्टिर् असि जुषस्व नो जुष्टा नः

VERSE: 3
असि जुष्टिं ते गमेयम्
मनो ज्योतिर् जुषताम् आज्यं विच्छिन्नं यज्ञम्̇ सम् इमं दधातु । बृहस्पतिस् तनुताम् इमं नो विश्वे देवा इह मादयन्ताम् ॥
ब्रधन् पिन्वस्व
ददतो मे मा क्षायि कुर्वतो मे मोप दसत्
प्रजापतेर् भागो ऽस्य् ऊर्जस्वान् पयस्वान्
प्राणापानौ मे पाहि समानव्यानौ मे पाह्य् उदानव्यानौ मे पाहि ।
अक्षितो ऽस्य् अक्षित्यै त्वा मा मे क्षेष्ठा अमुत्रा ऽमुष्मिम्̐ लोके

1.6.4 अनुवाक 4
अनुयाजाद्यनुमन्त्रम्

VERSE: 1
बर्हिषो ऽहं देवयज्यया प्रजावान् भूयासम् ।
नराशम्̇सस्याहं देवयज्यया पशुमान् भूयासम्
अग्नेः स्विष्टकृतो ऽहं देवयज्ययायुष्मान् यज्ञेन प्रतिष्ठां गमेयम्
अग्नेर् अहम् उज्जितिम् अनूज् जेषम् ।
सोमस्याहम् उज्जितिम् अनूज् जेषम्
अग्नेर् अहम् उज्जितिम् अनूज् जेषम्
अग्नीषोमयोर् अहम् उज्जितिम् अनूज् जेषम्
इन्द्राग्नियोर् अहम् उज्जितिम् अनूज् जेषम्
इन्द्रस्याहम्

VERSE: 2
उज्जितिम् अनूज् जेषम्
महेन्द्रस्याहम् उज्जितिम् अनूज् जेषम्
अग्नेः स्विष्टकृतो ऽहम् उज्जितिम् अनूज् जेषम्
वाजस्य मा प्रसवेनोद्ग्राभेणोद् अग्रभीत् । अथा सपत्नाम्̇ इन्द्रो मे निग्राभेणाधराम्̇ अकः ॥
उद्ग्राभं च निग्राभं च ब्रह्म देवा अवीवृधन् । अथा सपत्नान् इन्द्राग्नी मे विषूचीनान् व्यस्यताम् ॥
एमा अग्मन्न् आशिषो दोहकामा इन्द्रवन्तः

VERSE: 3
वनामहे धुक्षीमहि प्रजाम् इषम् ॥
रोहितेन त्वाऽग्निर् देवतां गमयतु हरिभ्यां त्वेन्द्रो देवतां गमयत्व् एतशेन त्वा सूर्यो देवतां गमयतु
वि ते मुञ्चामि रशना वि रश्मीन् वि योक्त्रा यानि परिचर्तनानि धत्ताद् अस्मासु द्रविणं यच् च भद्रम् प्र णो ब्रूताद् भागधान् देवतासु
विष्णोः शम्योर् अहं देवयज्यया यज्ञेन प्रतिष्ठां गमेयम् ।
सोमस्याहं देवयज्यया

VERSE: 4
सुरेता रेतो धिषीय
त्वष्टुर् अहं देवयज्यया पशूनाम्̇ रूपम् पुषेयम् ।
देवानाम् पत्नीर् अग्निर् गृहपतिर् यज्ञस्य मिथुनं तयोर् अहं देवयज्यया मिथुनेन प्र भूयासम् ।
वेदो ऽसि वित्तिर् असि विदेय
कर्मासि करुणम् असि क्रियासम् ।
सनिर् असि सनितासि सनेयम् ।
घृतवन्तं कुलायिनम्̇ रायस् पोषम्̇ सहस्रिणं वेदो ददातु वाजिनम् ॥

1.6.5 अनुवाक 5
आप्यायनादि अनुमन्त्रणम्

VERSE: 1
आ प्यायतां ध्रुवा घृतेन यज्ञंयज्ञम् प्रति देवयद्भ्यः । सूर्याया ऊधो ऽदित्या उपस्थ उरुधारा पृथिवी यज्ञे अस्मिन् ॥
प्रजापतेर् विभान् नाम लोकस् तस्मिम्̇स् त्वा दधामि सह यजमानेन
सद् असि सन् मे भूयाः सर्वम् असि सर्वम् मे भूयाः पूर्णम् असि पूर्णम् मे भूया अक्षितम् असि मा मे क्षेष्ठाः ।
प्राच्यां दिशि देवा ऋत्विजो मार्जयन्तां दक्षिणायाम्

VERSE: 2
दिशि मासाः पितरो मार्जयन्ताम् प्रतीच्यां दिशि गृहाः पशवो मार्जयन्ताम् उदीच्यां दिश्य् आप ओषधयो वनस्पतयो मार्जयन्तामूर्ध्वायां दिशि यज्ञः संवत्सरो यज्ञपतिर् मार्जयन्ताम् ।
विष्णोः क्रमो ऽस्य् अभिमातिहा गायत्रेण छन्दसा पृथिवीम् अनु वि क्रमे निर्भक्तः स यं द्विष्मः ।
विष्णोः क्रमो ऽस्य् अभिशस्तिहा त्रैष्टुभेन छन्दसान्तरिक्षम् अनु वि क्रमे निर्भक्तः स यं द्विष्मः ।
विष्णोः क्रमो ऽस्य् अरातीयतो हन्ता जागतेन छन्दसा दिवम् अनु वि क्रमे निर्भक्तः स यं द्विष्मः ।
विष्णोः क्रमो ऽसि शत्रूयतो हन्ताऽऽनुष्टुभेन छन्दसा दिशो ऽनु वि क्रमे निर्भक्तः स यं द्विष्मः ॥

1.6.6 अनुवाक 6
सूर्योपस्थानादि मन्त्राः
VERSE: 1
अगन्म सुवः सुवर् अगन्म
संदृशस् ते मा छित्सि यत् ते तपस् तस्मै ते मा वृक्षि
सुभूर् असि श्रेष्ठो रश्मीनाम् आयुर्धा अस्य् आयुर् मे धेहि वर्चोधा असि वर्चो मयि धेहि ।
इदम् अहम् अमुम् भ्रातृव्यम् आभ्यो दिग्भ्यो ऽस्यै दिवो ऽस्माद् अन्तरिक्षाद् अस्यै पृथिव्या अस्माद् अन्नाद्यान् निर् भजामि निर्भक्तः स यं द्विष्मः ॥

VERSE: 2
सम् ज्योतिषाऽभूवम्
ऐन्द्रीम् आवृतम् अन्वावर्ते
सम् अहम् प्रजया सम् मया प्रजा
सम् अहम्̇ रायस् पोषेण सम् मया रायस् पोषः ।
समिद्धो अग्ने मे दीदिहि समेद्धा ते अग्ने दीद्यासम् ।
वसुमान् यज्ञो वसीयान् भूयासम्
अग्न आयूम्̇षि पवस आ सुवोर्जम् इषं च नः । आरे बाधस्व दुच्छुनाम् ॥
अग्ने पवस्व स्वपा अस्मे वर्चः सुवीर्यम्

VERSE: 3
दधत् पोषम्̇ रयिम् मयि ॥
अग्ने गृहपते सुगृहपतिर् अहं त्वया गृहपतिना भूयासम्̇ सुगृहपतिर् मया त्वं गृहपतिना भूयाः शतम्̇ हिमास् ताम् आशिषम् आ शासे तन्तवे ज्योतिष्मतीं ताम् आशिषम् आ शासे ऽमुष्मै ज्योतिष्मतीम् ।
कस् त्वा युनक्ति स त्वा वि मुञ्चत्व् ॥
अग्ने व्रतपते व्रतम् अचारिषं तद् अशकं तन् मे ऽराधि
यज्ञो बभूव स आ

VERSE: 4
बभूव स प्र जज्ञे स वावृधे । स देवानाम् अधिपतिर् बभूव सो अस्माम्̇ अधिपतीन् करोतु वयम्̇ स्याम पतयो रयीणाम्
गोमाम्̇ अग्ने ऽविमाम्̇ अश्वी यज्ञो नृवत्सखा सदम् इद् अप्रमृष्यः । इडावाम्̇ एषो असुर प्रजावान् दीर्घो रयिः पृथुबुध्नः सभावान् ॥

1.6.7 अनुवाक 7
देवतापरिग्रहादि

VERSE: 1
यथा वै समृतसोमा एवं वा एते समृतयज्ञा यद् दर्शपूर्णमासौ
कस्य वाह देवा यज्ञम् आगच्छन्ति कस्य वा न
बहूनां यजमानानां यो वै देवताः पूर्वः परिगृह्णाति स एनाः श्वो भूते यजते ।
एतद् वै देवानाम् आयतनं यद् आहवनीयः ।
अन्तराग्नी पशूनाम् ।
गार्हपत्यो मनुष्याणाम्
अन्वाहार्यपचनः पितृणाम्
अग्निं गृह्णाति
स्व एवायतने देवताः परि

VERSE: 2
गृह्णाति
ताः श्वो भूते यजते
व्रतेन वै मेध्यो ऽग्निर् व्रतपतिः ।
ब्राह्मणो व्रतभृत् ।
व्रतम् उपैष्यन् ब्रूयात् ।
अग्ने व्रतपते व्रतं चरिष्यामीति ।
अग्निर् वै देवानां व्रतपतिस्
तस्मा एव प्रतिप्रोच्य व्रतम् आ लभते
बर्हिषा पूर्णमासे व्रतम् उपैति वत्सैर् अमावास्यायाम्
एतद् ध्य् एतयोर् आयतनम्
उपस्तीर्यः पूर्वश् चाग्निर् अपरश् चेत्य् आहुः ।
मनुष्याः

VERSE: 3
इन् न्वा उपस्तीर्णम् इच्छन्ति किम् उ देवा येषां नवावसानम्
उपास्मिञ् छ्वो यक्ष्यमाणे देवता वसन्ति य एवं विद्वान् अग्निम् उपस्तृणाति
यजमानेन ग्राम्याश् च पशवो ऽवरुध्या आरण्याश् चेत्य् आहुः ।
यद् ग्राम्यान् उपवसति तेन ग्राम्यान् अव रुन्द्धे
यद् आरण्यस्याश्नाति तेनारण्यान्
यद् अनाश्वान् उपवसेत् पितृदेवत्यः स्यात् ।
आरण्यस्याश्नाति ।
इन्द्रियम्

VERSE: 4
वा आरण्यम्
इन्द्रियम् एवात्मन् धत्ते
यद् अनाश्वान् उपवसेत् क्षोधुकः स्यात् ।
यद् अश्नीयाद् रुद्रो ऽस्य पशून् अभि मन्येत ।
अपो ऽश्नाति
तन् नेवाशितं नेवानशितम् ।
न क्षोधुको भवति
नास्य रुद्रः पशून् अभि मन्यते
वज्रो वै यज्ञः
क्षुत् खलु वै मनुष्यस्य भ्रातृव्यः ।
यद् अनाश्वान् उपवसति
वज्रेणैव साक्षात् क्षुधम् भ्रातृव्यम्̇ हन्ति ॥

1.6.8 अनुवाक 8
यज्ञायुधभृतिः

VERSE: 1
यो वै श्रद्धाम् अनारभ्य यज्ञेन यजते नास्येष्टाय श्रद् दधते ।
अपः प्र णयति श्रद्धा वा आपः श्रद्धाम् एवारभ्य यज्ञेन यजत उभये ऽस्य देवमनुष्या इष्टाय श्रद् दधते तद् आहुर् अति वा एता वर्त्रं नेदन्त्य् अति वाचं मनो वावैता नाति नेदन्तीति
मनसा प्र णयतीयं वै मनः

VERSE: 2
अनयैवैनाः प्र णयत्य् अस्कन्नहविर् भवति य एवं वेद
यज्ञायुधानि सम् भवति यज्ञो वै यज्ञायुधानि यज्ञम् एव तत् सम् भरति
यद् एकमेकम्̇ सम्भरेत् पितृदेवत्यानि स्युर् यत् सह सर्वाणि मानुषाणि
द्वेद्वे सम् भरति याज्यानुवाक्ययोर् एव रूपं करोत्य् अथो मिथुनम् एव
यो वै दश यज्ञायुधानि वेद मुखतो ऽस्य यज्ञः कल्पते
स्फ्यः

VERSE: 3
च कपालानि चाग्निहोत्रहवणी शूर्पं च कृष्णाजिनं च शम्या चोलूखलं च मुसलं च दृषच् चोपला चैतानि वै दश यज्ञायुधानि य एवं वेद मुखतो ऽस्य यज्ञः कल्पते
यो वै देवेभ्यः प्रतिप्रोच्य यज्ञेन यजते जुषन्ते ऽस्य देवा हव्यम्
हविर् निरुप्यमाणम् अभि मन्त्रयेताग्निम्̇ होतारम् इह तम्̇ हुव इति ॥

VERSE: 4
देवेभ्य एव प्रतिप्रोच्य यज्ञेन यजते जुषन्ते ऽस्य देवा हव्यम्
एष वै यज्ञस्य ग्रहो गृहीत्वैव यज्ञेन यजते
तद् उदित्वा वाचं यच्छति यज्ञस्य धृत्यै ।
अथो मनसा वै प्रजापतिर् यज्ञम् अतनुत मनसैव तद् यज्ञं तनुते रक्षसाम् अनन्ववचाराय
यो वै यज्ञं योग आगते युनक्ति युङ्क्ते युञ्जानेषु
कस् त्वा युनक्ति स त्वा युनक्त्व् इत्य् आह प्रजापतिर् वै कः प्रजापतिनैवैनं युनक्ति युङ्क्ते युञ्जानेषु ॥

1.6.9 अनुवाक 9
द्वादश द्वन्द्व सम्पत्तिः

VERSE: 1
प्रजापतिर् यज्ञान् असृजताग्निहोत्रं चाग्निष्टोमं च पौर्णमासीं चोक्थ्यं चामावास्यां चातिरात्रं च
तान् उद् अमिमीत
यावद् अग्निहोत्रम् आसीत् तावान् अग्निष्टोमो यावती पौर्णमासी तावान् उक्थ्यो यावत्य् अमावास्या तावान् अतिरात्रः ।
य एवं विद्वान् अग्निहोत्रं जुहोति यावद् अग्निष्टोमेनोपाप्नोति तावद् उपाप्नोति
य एवं विद्वान् पौर्णमासीं यजते यावद् उक्थ्येनोपाप्नोति

VERSE: 2
तावद् उपाप्नोति
य एवं विद्वान् अमावास्यां यजते यावद् अतिरात्रेणोपाप्नोति तावद् उपाप्नोति
परमेष्ठिनो वा एष यज्ञो ऽग्र आसीत्
तेन स परमां काष्ठाम् अगच्छत्
तेन प्रजापतिं निरवासाययत्
तेन प्रजापतिः परमां काष्ठाम् अगच्छत्
तेनेन्द्रं निरवासाययत्
तेनेन्द्रः परमां काष्ठाम् अगच्छत्
तेनाग्नीषोमौ निरवासाययत्
तेनाग्नीषोमौ परमां काष्ठाम् अगच्छताम् ।
यः

VERSE: 3
एवं विद्वान् दर्शपूर्णमासौ यजते परमाम् एव काष्ठां गच्छति
यो वै प्रजातेन यज्ञेन यजते प्र प्रजया पशुभिर् मिथुनैर् जायते
द्वादश मासाः संवत्सरो द्वादश द्वंद्वानि दर्शपूर्णमासयोस् तानि सम्पाद्यानीत्य् आहुः ।
वत्सं चोपावसृजत्य् उखां चाधि श्रयति ।
अव च हन्ति दृषदौ च समाहन्ति ।
अधि च वपते कपालानि चोप दधाति
पुरोडाशं च ॥

VERSE: 4
अधिश्रयत्य् आज्यं च
स्तम्बयजुश् च हरत्य् अभि च गृह्णाति
वेदिं च परि गृह्णाति पत्नीं च सं नह्यति
प्रोक्षणीश् चासादयत्य् आज्यं च ।
एतानि वै द्वादश द्वंद्वानि दर्शपूर्णमासयोस्
तानि य एवम्̇ सम्पाद्य यजते प्रजातेनैव यज्ञेन यजते प्र प्रजया पशुभिर् मिथुनैर् जायते ॥

1.6.10 अनुवाक 10
हविःसादनम्

VERSE: 1
ध्रुवो ऽसि ध्रुवो ऽहम्̇ सजातेषु भूयासम् इत्य् आह ध्रुवान् एवैनान् कुरुते ।
उग्रो ऽस्य् उग्रो ऽहम्̇ सजातेषु भूयासम् इत्य् आहाप्रतिवादिन एवैनान् कुरुते ।
अभिभूर् अस्य् अभिभूर् अहम्̇ सजातेषु भूयासम् इत्य् आह य एवैनम् प्रत्युत्पिपीते तम् उपास्यते
युनज्मि त्वा ब्रह्मणा दैव्येनेत्य् आहैष वा अग्नेर् योगस् तेन

VERSE: 2
एवैनं युनक्ति
यज्ञस्य वै समृद्धेन देवाः सुवर्गं लोकम् आयन् यज्ञस्य व्यृद्धेनासुरान् परा भावयन् यन् मे अग्ने अस्य यज्ञस्य रिष्याद् इत्य् आह यज्ञस्यैव तत् समृद्धेन यजमानः सुवर्गं लोकम् एति यज्ञस्य व्यृद्धेन भ्रातृव्यान् परा भावयति ।
अग्निहोत्रम् एताभिर् व्याहृतीभिर् उप सादयेद् यज्ञमुखं वा अग्निहोत्रम् ब्रह्मैता व्याहृतयो यज्ञमुख एव ब्रह्म

VERSE: 3
कुरुते संवत्सरे पर्यागत एताभिर् एवोप सादयेद् ब्रह्मणैवोभयतः संवत्सरम् परि गृह्णाति
दर्शपूर्णमासौ चातुर्मास्यान्य् आलभमान एताभिर् व्याहृतीभिर् हवीम्̇ष्य् आ सादयेद् यज्ञमुखं वै दर्शपूर्णमासौ चातुर्मास्यानि ब्रह्मैता व्याहृतयो यज्ञमुख एव ब्रह्म कुरुते संवत्सरे पर्यागत एताभिर् एवा सादयेद् ब्रह्मणैवोभयतः संवत्सरम् परि गृह्णाति
यद् वै यज्ञस्य साम्ना क्रियते राष्ट्रम्

VERSE: 4
यज्ञस्याऽऽशीर् गच्छति यद् ऋचा विशं यज्ञस्याऽऽशीर् गच्छत्य् अथ ब्राह्मणो ऽनाशीर्केण यज्ञेन यजते सामिधेनीर् अनुवक्ष्यन्न् एता व्याहृतीः पुरस्ताद् दध्याद् ब्रह्मैव प्रतिपदं कुरुते तथा ब्राह्मणः साशीर्केण यज्ञेन यजते
यं कामयेत यजमानम् भ्रातृव्यम् अस्य यज्ञस्याऽऽशीर् गच्छेद् इति तस्यैता व्याहृतीः पुरोऽनुवाक्यायां दध्याद् भ्रातृव्यदेवत्या वै पुरोऽनुवाक्या भ्रातृव्यम् एवास्य यज्ञस्य

VERSE: 5
आशीर् गच्छति
यान् कामयेत यजमानान्त् समावत्य् एनान् यज्ञस्याऽऽशीर् गच्छेद् इति तेषाम् एता व्याहृतीः पुरोऽनुवाक्याया अर्धर्च एकां दध्याद् याज्यायै पुरस्ताद् एकां याज्याया अर्धर्च एकां तथैनान्त् समावती यज्ञस्याशीर् गच्छति
यथा वै पर्जन्यः सुवृष्टं वर्षत्य् एवं यज्ञो यजमानस्य वर्षति स्थलयोदकम् परिगृह्णन्त्य् आशिषा यज्ञं यजमानः परि गृह्णाति
मनो ऽसि प्राजापत्यम् ॥

VERSE: 6
मनसा मा भूतेना ऽऽविशेत्य् आह मनो वै प्राजापत्यम् प्रजापत्यो यज्ञो मन एव यज्ञम् आत्मन् धत्ते
वाग् अस्य् ऐन्द्री सपत्नक्षयणी वाचा मेन्द्रियेणाऽऽ विशेत्य् आहैन्द्री वै वाग् वाचम् एवैन्द्रीम् आत्मन् धत्ते ॥

1.6.11 अनुवाक 11
आश्रावणादिमन्त्राः

VERSE: 1
यो वै सप्तदशम् प्रजापतिं यज्ञम् अन्वायत्तं वेद प्रति यज्ञेन तिष्ठति न यज्ञाद् भ्रम्̇शते ।
आ श्रावयेति चतुरक्षरम् अस्तु श्रौषड् इति चतुरक्षरं यजेति द्व्यक्षरं ये यजामह इति पञ्चाक्षरं द्व्यक्षरो वषट्कारः ।
एष वै सप्तदशः प्रजापतिर् यज्ञम् अन्वायत्तः ।
य एवं वेद प्रति यज्ञेन तिष्ठत् न यज्ञाद् भ्रम्̇शते
यो वै यज्ञस्य प्रायणम् प्रतिष्ठाम्

VERSE: 2
उदयनं वेद प्रतिष्ठितेनारिष्टेन यज्ञेन सम्̇स्थां गच्छति ।
आ श्रावयास्तु श्रौषड् यज ये यजामहे वषट्कार एतद् वै यज्ञस्य प्रायणम् एषा प्रतिष्ठैतद् उदयनम् ।
य एवं वेद प्रतिष्ठितेनारिष्टेन यज्ञेन सम्̇स्थां गच्छति
यो वै सूनृतायै दोहं वेद दुह एवैनाम् ।
यज्ञो वै सूनृता ।
आ श्रावयेत्येवैनाम् अह्वत् ।
अस्तु

VERSE: 3
श्रौषड् इत्य् { उपावास्राग् ^ उपावास्राज् }
यजेत्य् उद् अनैषीत् ।
ये यजामह इत्य् उपासदत् ।
वषट्कारेण दोग्धि ।
एष वै सूनृतायै दोहः ।
य एवं वेद दुह एवैनाम् ।
देवा वै सत्त्रम् आसत
तेषां दिशो ऽदस्यन्
त एताम् आर्द्राम् पङ्क्तिम् अपश्यन्न् आ श्रावयेति पुरोवातम् अजनयन्न् अस्तु श्रौषड् इत्य् अभ्रम्̇ सम् अप्लावयन् यजेति विद्युतम्

VERSE: 4
अजनयन् ये यजामह इति प्रावर्षयन् अभ्य् अस्तनयन् वषट्कारेण
ततो वै तेभ्यो दिशः प्राप्यायन्त
य एवं वेद प्रास्मै दिशः प्यायन्ते
प्रजापतिं त्वो वेद प्रजापतिस् त्वं वेद
यम् प्रजापतिर् वेद स पुण्यो भवति ।
एष वै छन्दस्यः प्रजापतिर् आ श्रावयास्तु श्रौषड् यज ये यजामहे वषट्कारः ।
य एवं वेद पुण्यो भवति
वसन्तम्

VERSE: 5
ऋतूनाम् प्रीणामीत्य् आह ।
ऋतवो वै प्रयाजाः ।
ऋतून् एव प्रीणाति
ते ऽस्मै प्रीता यथापूर्वं कल्पन्ते
कल्पन्ते ऽस्मा ऋतवो य एवं वेद ।
अग्नीषोमयोर् अहं देवयज्यया चक्षुष्मान् भूयासम् इत्य् आह ।
अग्नीषोमाभ्यां वै यज्ञश् चक्षुष्मान्
ताभ्याम् एव चक्षुर् आत्मन् धत्ते ।
अग्नेर् अहं देवयज्ययान्नादो भूयासम् इत्य् आह ।
अग्निर् वै देवानाम् अन्नादस्
तेनैव

VERSE: 6
अन्नाद्यम् आत्मन् धत्ते
दब्धिरस्य् अदब्धो भूयासम् अमुं दभेयम् इत्य् आह ।
एतया वै दब्ध्या देवा असुरान् अदभ्नुवन्
तयैव भ्रातृव्यं दभ्नोति ।
अग्नीषोमयोर् अहं देवयज्यया वृत्रहा भूयासम् इत्य् आह ।
अग्नीषोमाभ्यां वा इन्द्रो वृत्रम् अहन्
ताभ्याम् एव भ्रातृव्यम्̇ स्तृणुते ।
इन्द्राग्नियोर् अहं देवयज्ययेन्द्रियाव्यन्नादो भूयासम् इत्य् आह ।
इन्द्रियाव्य् एवान्नादो भवति ।
इन्द्रस्य

VERSE: 7
अहं देवयज्ययेन्द्रियावी भूयासम् इत्य् आह ।
इन्द्रियाव्य् एव भवति
महेन्द्रस्याहं देवयज्यया जेमानम् महिमानं गमेयम् इत्य् आह
जेमानम् एव महिमानं गच्छति ।
अग्नेः स्विष्टकृतो ऽहं देवयज्ययायुष्मान् यज्ञेन प्रतिष्ठां गमेयम् इत्य् आह ।
आयुर् एवात्मन् धत्ते प्रति यज्ञेन तिष्ठति

1.6.12 अनुवाक 12
काम्येष्टियाज्यापुरोनुवाक्याः

VERSE: 1
इन्द्रं वो विश्वतस् परि हवामहे जनेभ्यः । अस्माकम् अस्तु केवलः ॥
इन्द्रं नरो नेमधिता हवन्ते यत् पार्या युनजते धियस् ताः । शूरो नृषाता शवसश् चकान आ गोमति व्रजे भजा त्वं नः ॥
इन्द्रियाणि शतक्रतो या ते जनेषु पञ्चसु । इन्द्र तानि त आ वृणे ॥
अनु ते दायि मह इन्द्रियाय सत्रा ते विश्वम् अनु वृत्रहत्ये । अनु

VERSE: 2
क्षत्रम् अनु सहो यजत्रेन्द्र देवेभिर् अनु ते नृषह्ये ॥
आ यस्मिन्त् सप्त वासवास् तिष्ठन्ति स्वारुहो यथा । ऋषिर् ह दीर्घश्रुत्तम इन्द्रस्य घर्मो अतिथिः ॥
आमासु पक्वम् ऐरय आ सूर्यम्̇ रोहयो दिवि । घर्मं न सामन् तपता सुवृक्तिभिर् जुष्टं गिर्वणसे गिरः ॥
इन्द्रम् इद् गाथिनो बृहद् इन्द्रम् अर्केभिर् अर्किणः । इन्द्रं वाणीर् अनूषत ॥
गायन्ति त्वा गायत्रिणः

VERSE: 3
अर्चन्त्य् अर्कम् अर्किणः । ब्रह्माणस् त्वा शतक्रतव् उद् वम्̇शम् इव येमिरे ॥
अम्̇होमुचे प्र भरेमा मनीषाम् ओषिष्ठदाव्ने सुमतिं गृणानाः । इदम् इन्द्र प्रति हव्यं गृभाय सत्याः सन्तु यजमानस्य कामाः ॥
विवेष यन् मा धिषणा जजान स्तवै पुरा पार्याद् इन्द्रम् अह्नः । अम्̇हसो यत्र पीपरद् यथा नो नावेव यान्तम् उभये हवन्ते ॥
प्र सम्राजम् प्रथमम् अध्वराणाम्

VERSE: 4
अम्̇होमुचं वृषभं यज्ञियानाम् । अपां नपातम् अश्विना हयन्तम् अस्मिन् नर इन्द्रियं धत्तम् ओजः ॥
वि न इन्द्र मृधो जहि नीचा यच्छ पृतन्यतः । अधस्पदं तम् ईं कृधि यो अस्माम्̇ अभिदासति ॥
इन्द्र क्षत्रम् अभि वामम् ओजो ऽजायथा वृषभ चर्षणीनाम् । अपानुदो जनम् अमित्रयन्तम् उरुं देवेभ्यो अकृणोर् उ लोकम् ॥
मृगो न भीमः कुचरो गिरिष्ठाः परावतः

VERSE: 5
आ जगामा परस्याः । सृकम्̇ सम्̇शाय पविम् इन्द्र तिग्मं वि शत्रून् ताढि वि मृधो नुदस्व ॥
वि शत्रून् वि मृधो नुद वि वृत्रस्य हनू रुज । वि मन्युम् इन्द्र भामितो ऽमित्रस्याभिदासतः ॥
त्रातारम् इन्द्रम् अवितारम् इन्द्रम्̇ हवेहवे सुहवम्̇ शूरम् इन्द्रम् । हुवे नु शक्रम् पुरुहूतम् इन्द्रम्̇ स्वस्ति नो मघवा धात्व् इन्द्रः ॥
मा ते अस्याम्

VERSE: 6
सहसावन् परिष्टाव् अघाय भूम हरिवः परादै । त्रायस्व नो ऽवृकेभिर् वरूथैस् तव प्रियासः सूरिषु स्याम ॥
अनवस् ते रथम् अश्वाय तक्षन् त्वष्टा वज्रम् पुरुहूत द्युमन्तम् । ब्रह्माण इन्द्रम् महयन्तो अर्कैर् अवर्धयन्न् अहये हन्तवा उ ॥
वृष्णे यत् ते वृषणो अर्कम् अर्चान् इन्द्र ग्रावाणो अदितिः सजोषाः । अनश्वासो ये पवयो ऽरथा इन्द्रेषिता अभ्यवर्तन्त दस्यून् ॥

1.7 प्रपाठक: 7
1.7.1 अनुवाक 1

इडानुमन्त्रणम्
VERSE: 1
पाकयज्ञं वा अन्व् आहिताग्नेः पशव उप तिष्ठन्त इडा खलु वै पाकयज्ञः
सैषान्तरा प्रयाजानूयाजान् यजमानस्य लोके ऽवहिता । ताम् आह्रियमाणाम् अभि मन्त्रयेत
सुरूपवर्षवर्ण एहीति पशवो वा इडा पशून् एवोप ह्वयते । यज्ञं वै देवा अदुह्रन् यज्ञो ऽसुराम्̇ अदुहत्
ते ऽसुरा यज्ञदुग्धाः पराभवन् यो वै यज्ञस्य दोहं विद्वान्

VERSE: 2
यजते ऽप्य् अन्यं यजमानं दुहे । सा मे सत्याशीर् अस्य यज्ञस्य भूयाद् इत्य् आहैष वै यज्ञस्य दोहस्
तेनैवैनं दुहे । प्रत्ता वै गौर् दुहे प्रत्तेडा यजमानाय दुह एते वा इडायै स्तना इडोपहूतेति वायुर् वत्सो । यर्हि होतेडाम् उपह्वयेत तर्हि यजमानो होतारम् ईक्षमाणो वायुम् मनसा ध्यायेत् ॥

VERSE: 3
मात्रे वत्सम् उपावसृजति । सर्वेण वै यज्ञेन देवाः सुवर्गं लोकम् आयन्
पाकयज्ञेन मनुर् अश्राम्यत् सेडा मनुम् उपावर्तत तां देवासुरा व्यह्वयन्त प्रतीचीं देवाः पराचीं असुराः सा देवान् उपावर्तत पशवो वै तद् देवान् अवृणत पशवो ऽसुरान् अजहुर् । यं कामयेतापशुः स्याद् इति पराचीं तस्येडाम् उप ह्वयेतापशुर् एव भवन्ति
यम्

VERSE: 4
कामयेत पशुमान्त् स्याद् इति प्रतीचीम् तस्येडाम् उप ह्वयेत पशुमान् एव भवति । ब्रह्मवादिनो वदन्ति
स त्वा इडां उप ह्वयेत य इडां उपहूयात्मानम् इडायाम् उपह्वयेतेति । सा नः प्रिया सुप्रतूर्तिर् मघोनीत्य् आहेडाम् एवोपहूयात्मानम् इडायाम् उप ह्वयते । व्यस्तम् इव वा एतद् यज्ञस्य यद् इडा सामि प्राश्नन्ति

VERSE: 5
सामि मार्जयन्त एतत् प्रति वा असुराणां यज्ञो व्यच्छिद्यत
ब्रह्मणा देवाः सम् अदधुर् । बृहस्पतिस् तनुताम् इमं न इत्य् आह ब्रह्म वै देवानाम् बृहस्पतिर् ब्रह्मणैव यज्ञम्̇ सं दधाति । विच्छिन्नं यज्ञम्̇ सम् इमं दधात्व् इत्य् आह
संतत्यै । विश्वे देवा इह मादयन्ताम् इत्य् आह संतत्यैव यज्ञं देवेभ्यो ऽनु दिशति । यां वै

VERSE: 6
यज्ञे दक्षिणां ददाति ताम् अस्य पशवो ऽनु सं क्रामन्ति
स एष ईजानो ऽपशुर् भावुको यजमानेन खलु वै तत् कार्यम् इत्य् आहुर् यथा देवत्रा दत्तं कुर्वीताऽऽत्मन् पशून् रमयेतेति । ब्रध्न पिन्वस्वेत्य् आह
यज्ञो वै ब्रध्नो यज्ञम् एव तन् महयत्य् अथो देवत्रैव दत्तं कुरुत आत्मन् पशून् रमयते । ददतो मे मा क्षायीत्य् आहाक्षितिम् एवोपैति । कुर्वतो मे मोप दसद् इत्य् आह
भूमानम् एवोपैति ॥

1.7.2 अनुवाक 2 इडाप्रशंसा

VERSE: 1
सम्̇श्रवा ह सौवर्चनसस् तुमिंजम् औपोदितिम् उवाच
यत् सत्त्रिणाम्̇ होताभूः काम् इडाम् उपाह्वथा इति
ताम् उपाह्व इति होवाच या प्राणेन देवान् दधार व्यानेन मनुष्यान् अपानेन पितॄन् इति
छिनत्ति सा न छिनत्ती3 इति
छिनत्तीति होवाच
शरीरं वा अस्यै तद् उपाह्वथा इति होवाच
गौर् वै

VERSE: 2
अस्यै शरीरम् ।
गां वाव तौ तत् पर्य् अवदताम्
या यज्ञे दीयते सा प्राणेन देवान् दाधार यया मनुष्या जीवन्ति सा व्यानेन मनुष्यान् याम् पितृभ्यो घ्नन्ति साऽपानेन पितॄन्
य एवं वेद पशुमान् भवति ।
अथ वै ताम् उपाह्व इति होवाच या प्रजाः प्रभवन्तीः प्रत्य् आभवतीति ।
अन्नं वा अस्यै तत् ॥

VERSE: 3
उपाह्वथा इति होवाच ।
ओषधयो वा अस्या अन्नम्
ओषधयो वै प्रजाः प्रभवन्तीः प्रत्य् आ भवन्ति
य एवं वेदान्नादो भवति ।
अथ वै ताम् उपाह्व इति होवाच या प्रजाः पराभवन्तीर् अनुगृह्णाति प्रत्य् आभवन्तीर् गृह्णातीति
प्रतिष्ठां वा अस्यै तद् उपाह्वथा इति होवाच ।
इयं वा अस्यै प्रतिष्ठा ॥

VERSE: 4
इयं वै प्रजाः पराभवन्तीर् अनु गृह्णाति प्रत्य् आभवन्तीर् गृह्णाति
य एवं वेद प्रत्य् एव तिष्ठति ।
अथ वै ताम् उपाह्व इति होवाच यस्यै निक्रमणे घृतम् प्रजाः संजीवन्तीः पिबन्तीति
छिनत्ति सा न छिनत्ती3 इति
न छिनत्तीति होवाच प्र तु जनयतीति ।
एष वा इडाम् उपाह्वथा इति होवाच
वृष्टिर् वा इडा
वृष्ट्यै वै निक्रमणे घृतम् प्रजाः संजीवन्तीः पिबन्ति
य एवं वेद प्रैव जायते ऽन्नादो भवति ॥

1.7.3 अनुवाक 3
अन्वाहार्यः

VERSE: 1
परोऽक्षं वा अन्ये देवा इज्यन्ते प्रत्यक्षम् अन्ये
यद् यजते य एव देवाः परोऽक्षम् इज्यन्ते तान् एव तद् यजति
यद् अन्वाहार्यम् आहरत्य् एते वै देवाः प्रत्यक्षं यद् ब्राह्मणास् तान् एव तेन प्रीणाति ।
अथो दक्षिणैवास्यैषा ।
अथो यज्ञस्यैव छिद्रम् अपि दधाति
यद् वै यज्ञस्य क्रूरं यद् विलिष्टं तद् अन्वाहार्येण

VERSE: 2
अन्वाहरति
तद् अन्वाहार्यस्यान्वाहार्यत्वम् ।
देवदूता वा एते यद् ऋत्विजः ।
यद् अन्वाहार्यम् आहरति देवदूतान् एव प्रीणाति
प्रजापतिर् देवेभ्यो यज्ञान् व्यादिशत्
स रिरिचानो ऽमन्यत
स एतम् अन्वाहार्यम् अभक्तम् अपश्यत्
तम् आत्मन्न् अधत्त
स वा एष प्राजापत्यो यद् अन्वाहार्यः ।
यस्यैवंविदुषो ऽन्वाहार्य आह्रियते साक्षाद् एव प्रजापतिम् ऋध्नोति ।
अपरिमितो निरुप्यः ।
अपरिमितः प्रजापतिः ।
प्रजापतेः ॥

VERSE: 3
आप्त्यै
देवा वै यद् यज्ञे ऽकुर्वत तद् असुरा अकुर्वत
ते देवा एतम् प्राजापत्यम् अन्वाहार्यम् अपश्यन्
तम् अन्वाहरन्त
ततो देवा अभवन् परासुराः ।
यस्यैवं विदुषो ऽन्वाहार्य आह्रियते भवत्य् आत्मना परास्य भ्रातृव्यो भवति
यज्ञेन वा इष्टी पक्वेन पूर्ती
यस्यैवं विदुषो ऽन्वाहार्य आह्रियते स त्व् एवेष्टापूर्ती
प्रजापतेर् भागो ऽसि

VERSE: 4
इत्य् आह
प्रजापतिम् एव भागधेयेन सम् अर्धयति ।
ऊर्जस्वान् पयस्वान् इत्य् आह ।
ऊर्जम् एवास्मिन् पयो दधाति
प्राणापानौ मे पाहि समानव्यानौ मे पाहीत्य् आह ।
आशिषम् एवैताम् आ शास्ते ।
अक्षितो ऽस्य् अक्षित्यै त्वा मा मे क्षेष्ठा अमुत्रामुष्मिम्̐ लोक इत्य् आह
क्षीयते वा अमुष्मिम्̐ लोके ऽन्नम्
इतःप्रदानम्̇ ह्य् अमुष्मिम्̐ लोके प्रजा उपजीवन्ति
यद् एवम् अभिमृशत्य् अक्षितिम् एवैनद् गमयति नास्यामुष्मिम्̐ लोके ऽन्नं क्षीयते ॥

1.7.4 अनुवाक 4
शेषाहुत्यनुमन्त्रणम्

VERSE: 1
बर्हिषो ऽहं देवयज्यया प्रजावान् भूयासम् इत्य् आह
बर्हिषा वै प्रजापतिः प्रजा असृजत
तेनैव प्रजाः सृजते
नराशम्̇सस्याहं देवयज्यया पशुमान् भूयासम् इत्य् आह
नराशम्̇सेन वै प्रजापतिः पशून् असृजत
तेनैव पशून्त् सृजते ।
अग्नेः स्विष्टकृतो ऽहं देवयज्ययायुष्मान् यज्ञेन प्रतिष्ठां गमेयम् इत्य् आह ।
आयुर् एवात्मन् धत्ते प्रति यज्ञेन तिष्ठति
दर्शपूर्णमासयोः

VERSE: 2
वै देवा उज्जितिम् अनूदजयन् दर्शपूर्णमासाभ्याम् असुरान् अपानुदन्त ।
अग्नेर् अहम् उज्जितिम् अनूज् जेषम् इत्य् आह
दर्शपूर्णमासयोर् एव देवतानां यजमान उज्जितिम् अनूज् जयति दर्शपूर्णमासाभ्याम् भ्रातृव्यान् अप नुदते
वाजवतीभ्यां व्य् ऊहति ।
अन्नं वै वाजः ।
अन्नम् एवाव रुन्द्धे
द्वाभ्याम् प्रतिष्ठित्यै
यो वै यज्ञस्य द्वौ दोहौ विद्वान् यजत उभयतः

VERSE: 3
एव यज्ञं दुहे पुरस्ता च्चोपरिष्टाच् चैष वा अन्यो यज्ञस्य दोह इडायाम् अन्यः ।
यर्हि होता यजमानस्य नाम गृह्णीयात् तर्हि ब्रूयात् ।
एमा अग्मन्न् आशिषो दोहकामा इति
सम्̇स्तुता एव देवता दुहे ।
अथो उभयत एव यज्ञं दुहे पुरस्ताच् चोपरिष्टाच् च
रोहितेन त्वाग्निर् देवतां गमयत्व् इत्य् आह ।
एते वै देवाश्वाः ।

VERSE: 4
यजमानःप्रस्तरः ।
यद् एतैः प्रस्तरम् प्रहरति देवाश्वैर् एव यजमानम्̇ सुवर्गं लोकं गमयति
वि ते मुञ्चामि रशना वि रश्मीन् इत्य् आह ।
एष वा अग्नेर् विमोकस्
तेनैवैनं वि मुञ्चति
विष्णोः शम्योर् अहं देवयज्यया यज्ञेन प्रतिष्ठां गमेयम् इत्य् आह
यज्ञो वै विष्णुर् यज्ञ एवान्ततः प्रति तिष्ठति
सोमस्याहं देवयज्यया सुरेताः

VERSE: 5
रेतो धिषीयेत्य् आह
सोमो वै रेतोधास् तेनैव रेत आत्मन् धत्ते
त्वष्टुर् अहं देवयज्यया पशूनाम्̇ रूपम् पुषेयम् इत्य् आह
त्वष्टा वै पशूनाम् मिथुनानाम्̇ रूपकृत्
तेनैव पशूनाम्̇ रूपम् आत्मन् धत्ते
देवानाम् पत्नीर् अग्निर् गृहपतिर् यज्ञस्य मिथुनं तयोर् अहं देवयज्यया मिथुनेन प्र भूयासम् इत्य् आह ।
एतस्माद् वै मिथुनात् प्रजापतिर् मिथुनेन

VERSE: 6
प्राजायत
तस्माद् एव यजमानो मिथुनेन प्र जायते
वेदो ऽसि वित्तिर् असि विदेयेत्य् आह
वेदेन वै देवा असुराणां वित्तं वेद्यम् अविन्दन्त
तद् वेदस्य वेदत्वम् ।
यद्यद् भ्रातृव्यस्याभिध्यायेत् तस्य नाम गृह्णीयात्
तद् एवास्य सर्वं वृङ्क्ते
घृतवन्तं कुलायिनम्̇ रायस् पोषम्̇ सहस्रिणं वेदो ददातु वाजिनम् इत्य् आह
प्र सहस्रम् पशून् आप्नोति ।
आस्य प्रजायां वाजी जायते य एवं वेद ॥

1.7.5 अनुवाक 5
आप्यायनादि मन्त्राः

VERSE: 1
ध्रुवां वै रिच्यमानां यज्ञो ऽनु रिच्यते यज्ञं यजमानो यजमानम् प्रजाः ।
ध्रुवाम् आप्यायमानां यज्ञो ऽन्व् आ प्यायते यज्ञं यजमानो यजमानम् प्रजाः ।
आ प्यायतां ध्रुवा घृतेनेत्य् आह
ध्रुवाम् एवा प्याययति
ताम् आप्यायमानां यज्ञो ऽन्व् आ प्यायते यज्ञं यजमानो यजमानम् प्रजाः
प्रजापतेर् विभान् नाम लोकस् तस्मिम्̇स् त्वा दधामि सह यजमानेनेति

VERSE: 2
आह ।
अयं वै प्रजापतेर् विभान् नाम लोकस्
तस्मिन्न् एवैनं दधाति सह यजमानेन
रिच्यत इव वा एतद् यद् यजते
यद् यजमानभागम् प्राश्नात्य् आत्मानम् एव प्रीणाति ।
एतावान् वै यज्ञो यावान् यजमानभागः ।
यज्ञो यजमानः ।
यद् यजमान भागम् प्राश्नाति यज्ञ एव यज्ञम् प्रति ष्ठापयति ।
एतद् वै सूयवसम्̇ सोदकं यद् बर्हिश् चापश् च ।
एतत्

VERSE: 3
यजमानस्यायतनं यद् वेदिः ।
यद् पूर्णपात्रम् अन्तर्वेदि निनयति स्व एवायतने सूयवसम्̇ सोदकं कुरुते
सद् असि सन् मे भूया इत्य् आह ।
आपो वै यज्ञः ।
आपो ऽमृतम् ।
यज्ञम् एवामृतम् आत्मन् धत्ते
सर्वाणि वै भूतानि व्रतम् उपयन्तम् अनूप यन्ति
प्राच्यां दिशि देवा ऋत्विजो मार्जयन्ताम् इत्य् आह ।
एष वै दर्शपूर्णमासयोर् अवभृथः ॥

VERSE: 4
यान्य् एवैनम् भूतानि व्रतम् उपयन्तम् अनूपयन्ति तैर् एव सहावभृथम् अवैति
विष्णुमुखा वै देवाश् छन्दोभिर् इमाँल्लोकान् अनपजय्यम् अभ्य् अजयन्
यद् विष्णुक्रमान् क्रमते विष्णुर् एव भूत्वा यजमानः ।
छन्दोभिर् इमाँल्लोकान् अनपजय्यम् अभि जयति
विष्णोः क्रमो ऽस्य् अभिमातिहेत्य् आह
गायत्री वै पृथिवी त्रैष्टुभम् अन्तरिक्षं जागती द्यौर् आनुष्टुभीर् दिशः ।
छन्दोभिर् एवेमाँल्लोकान् यथापूर्वम् अभि जयति ॥

1.7.6 अनुवाक 6
उपस्थानादि मन्त्राः

VERSE: 1
अगन्म सुवः सुवर् अगन्मेत्य् आह सुवर्गम् एव लोकम् एति
संदृशस् ते मा छित्सि यत् ते तपस् तस्मै ते माऽऽ वृक्षीत्याह
यथायजुर् एवैतत्
सुभूर् असि श्रेष्ठो रश्मीनाम् आयुर्धा अस्य् आयुर् मे धेहीत्य् आह ।
आशिषम् एवैताम् आ शास्ते प्र वा एषो ऽस्माल् लोकाच् च्यवते यः

VERSE: 2
विष्णुक्रमान् क्रमते सुवर्गाय हि लोकाय विष्णुक्रमाः क्रम्यन्ते
ब्रह्मवादिनो वदन्ति
स त्वै विष्णुक्रमान् क्रमेत य इमाँल्लोकान् भ्रातृव्यस्य संविद्य पुनर् इमं लोकम् प्रत्यवरोहेद् इति ।
एष वा अस्य लोकस्य प्रत्यवरोहो यद् आह ।
इदम् अहम् अमुम् भ्रातृव्यम् आभ्यो दिग्भ्यो ऽस्यै दिव इति ।
इमान् एव लोकान् भ्रातृव्यस्य संविद्य पुनर् इमं लोकम् प्रत्यवरोहति
सम्

VERSE: 3
ज्योतिषाभूवम् इत्य् आह ।
अस्मिन्न् एव लोके प्रति तिष्ठति ।
ऐन्द्रीम् आवृतम् अन्वावर्त इत्य् आह ।
असौ वा आदित्य इन्द्रस् तस्यैवावृतम् अनु पर्यावर्तते
दक्षिणा पर्यावर्तते स्वम् एव वीर्यम् अनु पर्यावर्तते तस्माद् दक्षिनो ऽर्ध आत्मनो वीर्यावत्तरो ऽथो आदित्यस्यैवावृतम् अनु पर्यावर्तते
सम् अहम् प्रजया सम् मया प्रजेत्य् आह ।
आशिषम्

VERSE: 4
एवैताम् आ शास्ते
समिद्धो अग्ने मे दीदिहि समेद्धा ते अग्ने दीद्यासम् इत्य् आह
यथायजुर् एवैतत् ।
वसुमान् यज्ञो वसीयान् भूयासम् इत्य् आह ।
आशिषम् एवैताम् आ शास्ते
बहु वै गार्हपत्यस्यान्ते मिश्रम् इव चर्यत आग्निपावमानीभ्याम् गार्हपत्यम् उप तिष्ठते पुनात्य् एवाग्निम् पुनीत आत्मानं द्वाभ्याम् प्रतिष्ठित्यै ।
अग्ने गृहपत इत्य् आह ॥

VERSE: 5
यथायजुर् एवैतच् छतम्̇ हिमा इत्य् आह शतं त्वा हेमन्तान् इन्धिषीयेति वावैतद् आह
पुत्रस्य नाम गृह्णात्य् अन्नादम् एवैनं करोति
ताम् आशिषम् आ शासे तन्तवे ज्योतिष्मतीम् इति ब्रूयाद् यस्य पुत्रो ऽजातः स्यात् तेजस्व्य् एवास्य ब्रह्मवर्चसी पुत्रो जायते
ताम् आशिषम् आ शासे ऽमुष्मै ज्योतिष्मतीम् इति ब्रूयाद् यस्य पुत्रः

VERSE: 6
जातः स्यात् तेज एवास्मिन् ब्रह्मवर्चसं दधाति ।
यो वै यज्ञम् प्रयुज्य न विमुञ्चत्य् अप्रतिष्ठानो वै स भवति
कस् त्वा युनक्ति स त्वा वि मुञ्चत्वित्याह प्रजापतिर् वै कः प्रजापतिनैवैनं युनक्ति प्रजापतिना वि मुञ्चति प्रतिष्ठित्यै ।
ईश्वरं वै व्रतम् अविसृष्टम् प्रदहो ऽग्ने व्रतपते व्रतम् अचारिषम् इत्य् आह व्रतम् एव

VERSE: 7
वि सृजते शान्त्या अप्रदाहाय
पराङ् वाव यज्ञ एति न नि वर्तते पुनर् यो वै यज्ञस्य पुनरालम्भं विद्वान् यजते तम् अभि नि वर्तते
यज्ञो बभूव स आ बभूवेत्य् आहैष वै यज्ञस्य पुनरालम्भस् तेनैवैनम् पुनर् आ लभते ।
अनवरुद्धा वा एतस्य विराड् य आहिताग्निः सन्न् असभः
पशवः खलु वै ब्राह्मणस्य सभा ।
इष्ट्वा प्राङ् उत्क्रम्य ब्रूयाद् गोमाम्̇ अग्ने ऽविमाम्̇ अश्वी यज्ञ इत्य् अव सभाम्̇ रुन्द्धे प्र सहस्रम् पशून् आप्नोत्य् आऽस्य प्रजायां वाजी जायते ॥

1.7.7 अनुवाक 7
वाजपेये रथविषयकाः मन्त्राः

VERSE: 1
देव सवितः प्र सुव यज्ञम् प्र सुव यज्ञपतिम् भगाय दिव्यो गन्धर्वः केतपूः केतं नः पुनातु वाचस् पतिर् वाचम् अद्य स्वदाति नः ।
इन्द्रस्य वज्रो ऽसि वार्त्रघ्नस् त्वयाऽयं वृत्रं वध्यात् ।
वाजस्य नु प्रसवे मातरम् महीम् अदितिं नाम वचसा करामहे । यस्याम् इदं विश्वम् भुवनम् आविवेश तस्यां नो देवः सविता धर्म साविषत् ।
अप्सु

VERSE: 2
अन्तर् अमृतम् अप्सु भेषजम् अपाम् उत प्रशस्तिष्व् अश्वा भवथ वाजिनः ॥
वायुर् वा त्वा मनुर् वा त्वा गन्धर्वाः सप्तविम्̇शतिः । ते अग्रे अश्वम् आयुञ्जन् ते अस्मिञ् जवम् आदधुः ॥
अपां नपाद् आशुहेमन् य ऊर्मिः ककुद्मान् प्रतूर्तिर् वाजसातमस् तेनायं वाजम्̇ सेत् ।
विष्णोः क्रमो ऽसि विष्णोः क्रान्तम् असि विष्णोर् विक्रान्तम् असि ।
अङ्कौ न्यङ्काव् अभितो रथं यौ ध्वान्तं वाताग्रम् अनु संचरन्तौ । दूरेहेतिर् इन्द्रियावान् पतत्री ते नो ऽग्नयः पप्रयः पारयन्तु ॥

1.7.8 अनुवाक 8
रथधावनमन्त्राः

VERSE: 1
देवस्याहम्̇ सवितुः प्रसवे बृहस्पतिना वाजजिता वाजं जेषम् ।
देवस्याहम्̇ सवितुः प्रसवे बृहस्पतिना वाजजिता वर्षिष्ठं नाकम्̇ रुहेयम्
इन्द्राय वाचं वदतेन्द्रं वाजं जापयतेन्द्रो वाजम् अजयित् ।
अश्वाजनि वाजिनि वाजेषु वाजिनीवत्य् अश्वान्त् समत्सु वाजय ।
अर्वासि सप्तिर् असि वाज्य् असि
वाजिनो वाजं धावत मरुताम् प्रसवे जयत वि योजना मिमीध्वम् अध्वन स्कभ्नीत ॥

VERSE: 2
काष्ठां गच्छत
वाजेवाजे ऽवत वाजिनो नो धनेषु विप्रा अमृता ऋतज्ञाः । अस्य मध्वः पिबत मादयध्वं तृप्ता यात पथिभिर् देवयानैः ॥
ते नो अर्वन्तो हवनश्रुतो हवं विश्वे शृण्वन्तु वाजिनः ।
मितद्रवः सहस्रसा मेधसाता सनिष्यवः । महो ये रन्तम्̇ समिथेषु जभ्रिरे शं नो भवन्तु वाजिनो हवेषु
देवताता मितद्रवः स्वर्काः । जम्भयन्तो ऽहिं वृकम्̇ रक्षाम्̇सि सनेम्य् अस्मद् युयवन्

VERSE: 3
अमीवाः ॥
एष स्य वाजी क्षिपणिं तुरण्यति ग्रीवायाम् बद्धो अपिकक्ष आसनि । क्रतुं दधिक्रा अनु संतवीत्वत् पथाम् अङ्काम्̇स्य् अन्व् आपनीफणत् ॥
उत स्मास्य द्रवतस् तुरण्यतः पर्णं न वेर् अनु वाति प्रगर्धिनः । श्येनस्येव ध्रजतो अङ्कसम् परि दधिक्राव्णः सहोर्जा तरित्रतः ॥
आ मा वाजस्य प्रसवो जगम्याद् आ द्यावापृथिवी विश्वशम्भू । आ मा गन्ताम् पितरा

VERSE: 4
मातरा चाऽऽ मा सोमो अमृतत्वाय गम्यात् ॥
वाजिनो वाजजितो वाजम्̇ सरिष्यन्तो वाजं जेष्यन्तो बृहस्पतेर् भागम् अव जिघ्रत ॥
वाजिनो वाजजितो वाजम्̇ ससृवाम्̇सो वाजं जिगिवाम्̇सो बृहस्पतेर् भागे नि मृड्ढ्वम्
इयं वः सा सत्या संधाभूद् याम् इन्द्रेण समधद्ध्वम्
अजीजिपत वनस्पतय इन्द्रं वाजं वि मुच्यध्वम् ॥

1.7.9 अनुवाक 9
यूपारोहणमन्त्राः

VERSE: 1
क्षत्रस्योल्बम् असि क्षत्रस्य योनिर् असि
जाय एहि सुवो रोहाव रोहाव हि सुवर् अहं नाव् उभयोः सुवो रोक्ष्यामि
वाजश् च प्रसवश् चापिजश् च क्रतुश् च सुवश् च मूर्धा च व्यश्नियश् चाऽऽन्त्यायनश् चान्त्यश् च भौवनश् च भुवनश् चाधिपतिश् च ।
आयुर् यज्ञेन कल्पताम् प्राणो यज्ञेन कल्पताम् अपानः

VERSE: 2
यज्ञेन कल्पतां व्यानो यज्ञेन कल्पतां चक्षुर् यज्ञेन कल्पताम्̇ श्रोत्रं यज्ञेन कल्पताम् मनो यज्ञेन कल्पतां वाग् यज्ञेन कल्पताम् आत्मा यज्ञेन कल्पतां यज्ञो यज्ञेन कल्पताम् ।
सुवर् देवाम्̇ अगन्मामृता अभूम प्रजापतेः प्रजा अभूम
सम् अहम् प्रजया सम् मया प्रजा सम् अहम्̇ रायस् पोषेण सम् मया रायस् पोषः ।
अन्नाय त्वान्नाद्याय त्वा वाजाय त्वा वाजजित्यायै त्वा ।
अमृतम् असि पुष्टिर् असि प्रजननम् असि ॥

1.7.10 अनुवाक 10 अन्नहोमाः

VERSE: 1
वाजस्येमम् प्रसवः सुषुवे अग्रे सोमम्̇ राजानम् ओषधीष्व् अप्सु । ता अस्मभ्यम् मधुमतीर् भवन्तु वयम्̇ राष्ट्रे जाग्रियाम पुरोहिताः ॥
वाजस्येदम् प्रसव आ बभूवेमा च विश्वा भुवनानि सर्वतः । स विराजम् पर्य् एति प्रजानन् प्रजाम् पुष्टिं वर्धयमानो अस्मे ॥
वाजस्येमाम् प्रसवः शिश्रिये दिवम् इमा च विश्वा भुवनानि सम्राट् । अदित्सन्तं दापयतु प्रजानन् रयिम्

VERSE: 2
च नः सर्ववीरां नि यच्छतु ॥
अग्ने अच्छा वदेह नः प्रति नः सुमना भव । प्र णो यच्छ भुवस् पते धनदा असि नस् त्वम् ॥
प्र णो यच्छत्व् अर्यमा प्र भगः प्र बृहस्पतिः । प्र देवाः प्रोत सूनृता प्र वाग् देवी ददातु नः ॥
अर्यमणम् बृहस्पतिम् इन्द्रं दानाय चोदय । वाचं विष्णुम्̇ सरस्वतीम्̇ सवितारम्

VERSE: 3
च वाजिनम् ॥
सोमम्̇ राजानं वरुणम् अग्निम् अन्वारभामहे । आदित्यान् विष्णुम्̇ सूर्यम् ब्रह्माणं च बृहस्पतिम् ।
देवस्य त्वा सवितुः प्रसवे ऽश्विनोर् बाहुभ्याम् पूष्णो हस्ताभ्याम्̇ सरस्वत्यै वाचो यन्तुर् यन्त्रेणाग्नेस् त्वा साम्राज्येनाभि षिञ्चामीन्द्रस्य बृहस्पतेस् त्वा साम्राज्येनाभि षिञ्चामि ॥

1.7.11 अनुवाक 11
उज्जिति मन्त्राः

VERSE: 1
अग्निर् एकाक्षरेण वाचम् उद् अजयत् ।
अश्विनौ द्व्यक्षरेण प्राणापानाव् उद् अजयताम् ।
विष्णुस् त्र्यक्षरेण त्रीन् लोकान् उद् अजयत्
सोमश् चतुरक्षरेण चतुष्पदः पशून् उद् अजयत्
पूषा पञ्चाक्षरेण पङ्क्तिम् उद् अजयत् ।
धाता षडक्षरेण षड् ऋतून् उद् अजयत् ।
मरुतः सप्ताक्षरेण सप्तपदाम्̇ शक्वरीम् उद् अजयन्
बृहस्पतिर् अष्टाक्षरेण गायत्रीम् उद् अजयत् ।
मित्रो नवाक्षरेण त्रिवृतम्̇ स्तोमम् उद् अजयत् ॥

VERSE: 2
वरुणो दशाक्षरेण विराजम् उद् अजयत् ।
इन्द्र एकादशाक्षरेण त्रिष्टुभम् उद् अजयत् ।
विश्वे देवा द्वादशाक्षरेण जगतीम् उद् अजयन्
वसवस् त्रयोदशाक्षरेण त्रयोदशम्̇ स्तोमम् उद् अजयन् ।
रुद्राश् चतुर्दशाक्षरेण चतुर्दशम्̇ स्तोमम् उद् अजयन् ।
आदित्याः पञ्चदशाक्षरेण पञ्चदशम्̇ स्तोमम् उद् अजयन्
प्रजापतिः सप्तदशाक्षरेण सप्तदशम्̇ स्तोमम् उद् अजयत् ॥

1.7.12 अनुवाक 12
अतिग्राह्यमन्त्राः

VERSE: 1
उपयामगृहीतो ऽसि नृषदं त्वा द्रुषदम् भुवनसदम् इन्द्राय जुष्टं गृह्णाम्य् एष ते योनिर् इन्द्राय त्वा ।
उपयामगृहीतो ऽसि अप्सुषदं त्वा घृतसदम् व्योमसदम् इन्द्राय जुष्टं गृह्णाम्य् एष ते योनिर् इन्द्राय त्वा ।
उपयामगृहीतो ऽसि पृथिविषदं त्वान्तरिक्षसदम् नाकसदम् इन्द्राय जुष्टं गृह्णाम्य् एष ते योनिर् इन्द्राय त्वा
ये ग्रहाः पञ्चजनीना येषां तिस्रः परमजाः । दैव्यः कोशः

VERSE: 2
समुब्जितः । तेषां विशिप्रियाणाम् इषमूर्जम्̇ सम् अग्रभीम् एष ते योनिर् इन्द्राय त्वा ।
अपाम्̇ रसम् उद्वयसम्̇ सूर्यरश्मिम्̇ समाभृतम् । अपाम्̇ रसस्य यो रसस् तं वो गृह्णाम्य् उत्तमम् एष ते योनिर् इन्द्राय त्वा ।
अया विष्ठा जनयन् कर्वराणि स हि घृणिर् उरुर् वराय गातुः । स प्रत्युदैद् धरुणो मध्वो अग्रम्̇ स्वायां यत् तनुवां तनूम् ऐरयत ।
उपयामगृहीतो ऽसि प्रजापतये त्वा जुष्टं गृह्णाम्य् एष ते योनिः प्रजापतये त्वा ॥

1.7.13 अनुवाक 13
काम्येष्टियाज्यापुरोनुवाक्याः

VERSE: 1
अन्व् अह मासा अन्व् इद् वनान्य् अन्व् ओषधीर् अनु पर्वतासः । अन्व् इन्द्रम्̇ रोदसी वावशाने अन्व् आपो आजिहत जायमानम् ॥
अनु ते दायि मह इन्द्रियाय सत्रा ते विश्वम् अनु वृत्रहत्ये । अनु क्षत्रम् अनु सहो यजत्रेन्द्र देवेभिर् अनु ते नृषह्ये ।
इन्द्राणीम् आसु नारिषु सुपत्नीम् अहम् अश्रवम् । न ह्य् अस्या अपरं चन जरसा

VERSE: 2
मरते पतिः ॥
नाहम् इन्द्राणि रारण सख्युर् वृषाकपेर् ऋते । यस्येदम् अप्यम्̇ हविः प्रियं देवेषु गच्छति ॥
यो जात एव प्रथमो मनस्वान् देवो देवान् क्रतुना पर्यभूषत् । यस्य शुष्माद् रोदसी अभ्यसेताम् नृम्णस्य मह्ना स जनास इन्द्रः ॥
आ ते मह इन्द्रोत्य् उग्र समन्यवो यत् समरन्त सेनाः । पताति दिद्द्युन् नर्यस्य बाहुवोर् मा ते

VERSE: 3
मनो विष्वद्रियग् वि चारीत् ॥
मा नो मर्धीर् आ भरा दद्धि तन् नः प्र दाशुषे दातवे भूरि यत् ते । नव्ये देष्णे शस्ते अस्मिन् त उक्थे प्र ब्रवाम वयम् इन्द्र स्तुवन्तः ॥
आ तू भर माकिर् एतत् परि ष्ठाद् विद्मा हि त्वा वसुपतिं वसूनाम् । इन्द्र यत् ते माहिनं दत्त्रम् अस्त्य् अस्मभ्यं तद्धर्यश्व

VERSE: 4
प्र यन्धि ॥
प्रदातारम्̇ हवामह इन्द्रम् आ हविषा वयम् । उभा हि हस्ता वसुना पृणस्वाऽऽ प्र यच्छ दक्षिणाद् ओत सव्यात् ॥
प्रदाता वज्री वृषभस् तुराषाट् छुष्मी राजा वृत्रहा सोमपावा । अस्मिन् यज्ञे बर्हिष्य् आ निषद्याथा भव यजमानाय शं योः ॥
इन्द्रः सुत्रामा स्ववाम्̇ अवोभिः सुमृडीको भवतु विश्ववेदाः । बाधतां द्वेषो अभयं कृणोतु सुवीर्यस्य

VERSE: 5
पतयः स्याम ॥
तस्य वयम्̇ सुमतौ यज्ञियस्यापि भद्रे सौमनसे स्याम । स सुत्रामा स्ववाम्̇ इन्द्रो अस्मे आराच् चिद् द्वेषः सनुतर् युयोतु ॥
रेवतीर् नः सधमाद इन्द्रे सन्तु तुविवाजाः । क्षुमन्तो याभिर् मदेम ॥
प्रो ष्व् अस्मै पुरोरथम् इन्द्राय शूषम् अर्चत । अभीके चिद् उ लोककृत् संगे समत्सु वृत्रहा । अस्माकम् बोधि चोदिता नभन्ताम् अन्यकेषाम् । ज्याका अधि धन्वसु ॥


1.8 प्रपाठक: 8 राजसूयः
1.8.1 अनुवाक 1
राजसूये अनुमत्यादयो यागाः

VERSE: 1
अनुमत्यै पुरोडाशम् अष्टाकपालं निर्वपति धेनुर् दक्षिणा
ये प्रत्यञ्चः शम्याया अवशीयन्ते तं नैर्ऋतम् एककपालं कृष्णं वासः कृष्णतूषं दक्षिणा
वीहि स्वाहाऽऽहुतिं जुषाणः ।
एष ते निर्ऋते भागो भूते हविष्मत्य् असि मुञ्चेमम् अम्̇हसः
स्वाहा नमो य इदं चकार ।
ऽआदित्यं चरुं निर्वपति वरो दक्षिणा ।
आग्नावैष्णवम् एकादशकपालं वामनो वही दक्षिणा ।
अग्नीषोमीयम्

VERSE: 2
एकादशकपालम्̇ हिरण्यं दक्षिणा ।
ऐन्द्रम् एकादशकपालम् ऋषभो वही दक्षिणा ।
आग्नेयम् अष्टाकपालम् ऐन्द्रं दध्य् ऋषभो वही दक्षिणा ।
ऐन्द्राग्नं द्वादशकपालं वैश्वदेवं चरुम् प्रथमजो वत्सो दक्षिणा
सौम्यम्̇ श्यामाकं चरुं वासो दक्षिणा
सरस्वते चरुम् मिथुनौ गावौ दक्षिणा ॥

1.8.2 अनुवाक 2
चातुर्मास्येषु वैश्वदेवपर्व

VERSE: 1
आग्नेयम् अष्टाकपालं निर्वपति सौम्यं चरुम्̇ सावित्रं द्वादशकपालम्̇ सारस्वतं चरुम् पौष्णं चरुम् मारुतम्̇ सप्तकपालं वैश्वदेवीम् आमिक्षां द्यावापृथिव्यम् एककपालम् ॥

1.8.3 अनुवाक 3
चातुर्मास्येषु वरुणप्रघासपर्व

VERSE: 1
ऐन्द्राग्नम् एकादशकपालम् मारुतीम् आमिक्षां वारुणीम् आमिक्षां कायम् एककपालम्
प्रघास्यान् हवामहे मरुतो यज्ञवाहसः करम्भेण सजोषसः ।
मो षू ण इन्द्र पृत्सु देवास्तु स्म ते शुष्मिन्न् अवया । मही ह्य् अस्य मीढुषो यव्या । हविष्मतो मरुतो वन्दते गीः ।
यद् ग्रामे यद् अरण्ये यत् सभायां यद् इन्द्रिये । यच् छूद्रे यद् अर्य एनश् चकृमा वयम् । यद् एकस्याधि धर्मणि तस्यावयजनम् असि स्वाहा ।
अक्रन् कर्म कर्मकृतः सह वाचा मयोभुवा । देवेभ्यः कर्म कृत्वाऽस्तम् प्रेत सुदानवः ॥

1.8.4 अनुवाक 4
चातुर्मास्येषु साकमेध पर्व

VERSE: 1
अग्नये ऽनीकवते पुरोडाशम् अष्टाकपालम् निर् वपति साकम्̇ सूर्येणोद्यता मरुद्भ्यः सांतपनेभ्यो मध्यन्दिने चरुम् मरुद्भ्यो गृहमेधिभ्यः सर्वासां दुग्धे सायं चरुम्
पूर्णा दर्वि परा पत सुपूर्णा पुनर् आ पत । वस्नेव वि क्रीणावहा इषमूर्जम्̇ शतक्रतो ॥
देहि मे ददामि ते नि मे धेहि नि ते दधे । निहारम् इन् नि मे हरा निहारम्

VERSE: 2
नि हरामि ते ॥
मरुद्भ्यः क्रीडिभ्यः पुरोडाशम्̇ सप्तकपालं निर् वपति साकम्̇ सूर्येणोद्यताग्नेयम् अष्टाकपालं निर् वपति सौम्यं चरुम्̇ सावित्रं द्वादशकपालम्̇ सारस्वतं चरुम् पौष्णं चरुम् ऐन्द्राग्नम् एकादशकपालम् ऐन्द्रं चरुं वैश्वकर्मणम् एककपालम् ॥

1.8.5 अनुवाक 5
साकमेधे महापितृयज्ञः

VERSE: 1
सोमाय पितृमते पुरोडाशम्̇ षट्कपालं निर्वपति पितृभ्यो बर्हिषद्भ्यो धानाः पितृभ्यो ऽग्निष्वात्तेभ्यो ऽभिवान्यायै दुग्धे मन्थम्
एतत् ते तत ये च त्वाम् अन्व् एतत् ते पितामह प्रपितामह ये च त्वाम् अन्व् अत्र पितरो यथाभागम् मन्दध्वम् ।
सुसंदृशं त्वा वयम् मघवन् मन्दिषीमहि । प्र नूनम् पूर्णवन्धुर स्तुतो यासि वशाम्̇ अनु । योजा न्व् इन्द्र ते हरी ॥

VERSE: 2
अक्षन्न् अमीमदन्त ह्य् अव प्रिया अधूषत । अस्तोषत स्वभानवो विप्रा नविष्टया मती योजा न्व् इन्द्र ते हरी ॥
अक्षन् पितरो ऽमीमदन्त पितरो ऽतीतृपन्त पितरो ऽमीमृजन्त पितरः
परेत पितरः सोम्या गम्भीरैः पथिभिः पूर्व्यैः । अथा पितॄन्त् सुविदत्राम्̇ अपीत यमेन ये सधमादम् मदन्ति ॥
मनो न्व् आ हुवामहे नाराशम्̇सेन स्तोमेन पितृणां च मन्मभिः ।


VERSE: 3
न एतु मनः पुनः क्रत्वे दक्षाय जीवसे । ज्योक् च सूर्यं दृशे ॥
पुनर् नः पितरो मनो ददातु दैव्यो जनः । जीवं व्रातम्̇ सचेमहि ॥
यद् अन्तरिक्षम् पृथिवीम् उत द्यां यन् मातरम् पितरं वा जिहिम्̇सिम । अग्निर् मा तस्माद् एनसो गार्हपत्यः प्र मुञ्चतु दुरिता यानि चकृम करोतु माम् अनेनसम् ॥

1.8.6 अनुवाक 6
साकमेधे त्रयम्बकहवींषि

VERSE: 1
प्रतिपूरुषम् एककपालान् निर् वपत्य् एकम् अतिरिक्तम् ।
यावन्तो गृह्याः स्मस् तेभ्यः कम् अकरम्
पशूनाम्̇ शर्मासि शर्म यजमानस्य शर्म मे यच्छ ।
एक एव रुद्रो न द्वितीयाय तस्थे ।
आखुस् ते रुद्र पशुस् तं जुषस्व ।
एष ते रुद्र भागः सह स्वस्राम्बिकया तं जुषस्व
भेषजं गवे ऽश्वाय पुरुषाय भेषजम् अथो अस्मभ्यम् भेषजम्̇ सुभेषजम्

VERSE: 2
यथाऽसति सुगम् मेषाय मेष्यै
अवाम्ब रुद्रम् अदिमह्य् अव देवं त्र्यम्बकम् । यथा नः श्रेयसः करद् यथा नो वस्यसः करद् यथा नः पशुमतः करद् यथा नो व्यवसाययात् ॥
त्र्यम्बकं यजामहे सुगन्धिम् पुष्टिवर्धनम् । उर्वारुकम् इव बन्धनान् मृत्योर् मुक्षीय मामृतात् ।
एष ते रुद्र भागस् तं जुषस्व तेनावसेन परो मूजवतो ऽतीहि ।
अवततधन्वा पिनाकहस्तः कृत्तिवासाः ॥

1.8.7 अनुवाक 7
शुनासीर्यम्, इन्द्रतुरीयादि

VERSE: 1
ऐन्द्राग्नं द्वादशकपालं वैश्वदेवं चरुम् इन्द्राय शुनासीराय पुरोडाशं द्वादशकपालं वायव्यम् पयः सौर्यम् एककपालं द्वादशगवम्̇ सीरं दक्षिणा ।
आग्नेयम् अष्टाकपालं निर्वपति रौद्रं गावीधुकं चरुम् ऐन्द्रं दधि वारुणं यवमयं चरुं वहिनी धेनुर् दक्षिणा
ये देवाः पुरःसदो ऽग्निनेत्रा दक्षिणसदो यमनेत्राः पश्चात्सदः सवितृनेत्रा उत्तरसदो वरुणनेत्रा उपरिषदो बृहस्पतिनेत्रा रक्षोहणस् ते नः पान्तु ते नो ऽवन्तु तेभ्यः

VERSE: 2
नमस् तेभ्यः स्वाहा
समूढम्̇ रक्षः संदग्धम्̇ रक्ष इदम् अहम्̇ रक्षो ऽभि सं दहामि ।
अग्नये रक्षोघ्ने स्वाहा यमाय सवित्रे वरुणाय बृहस्पतये दुवस्वते रक्षोघ्ने स्वाहा
प्रष्टिवाही रथो दक्षिणा
देवस्य त्वा सवितुः प्रसवे ऽश्विनोर् बाहुभ्याम् पूष्णो हस्ताभ्याम्̇ रक्षसो वधं जुहोमि हतम्̇ रक्षो ऽवधिष्म रक्षः ।
यद् वस्ते तद् दक्षिणा ॥

1.8.8 अनुवाक 8
देविकादि हवींषि

VERSE: 1
धात्रे पुरोडाशं द्वादशकपालं निर् वपति ।
अनुमत्यै चरुम् ।
राकायै चरुम् ।
सिनीवाल्यै चरुम् ।
कुह्वै चरुम्
मिथुनौ गावौ दक्षिणा ।
आग्नावैष्णवम् एकादशकपालं निर् वपति ।
ऐन्द्रावैष्णवम् एकादशकपालम् ।
वैष्णवं त्रिकपालम् ।
वामनो वही दक्षिणा ।
अग्नीषोमीयम् एकादशकपालं निर् वपति ।
इन्द्रासोमीयम् एकादशकपालम् ।
सौम्यं चरुम् बभ्रुर् दक्षिणा
सोमापौष्णं चरुं निर् वपति ।
ऐन्द्रापौष्णं चरुम्
पौष्णं चरुम् श्यामो दक्षिणा
वैश्वानरं द्वादशकपालं निर् वपति हिरण्यं दक्षिणा
वारुणं यवमयं चरुम् अश्वो दक्षिणा ॥

1.8.9 अनुवाक 9
रत्निनां हवींषि

VERSE: 1
बार्हस्पत्यं चरुं निर् वपति ब्रह्मणो गृहे शितिपृष्ठो दक्षिणा ।
ऐन्द्रम् एकादशकपालम्̇ राजन्यस्य गृह ऋषभो दक्षिणा ।
आदित्यं चरुम् महिष्यै गृहे धेनुर् दक्षिणा
नैर्ऋतं चरुम् परिवृक्त्य्àइ गृहे कृष्णानां व्रीहीणां नखनिर्भिन्नं कृष्णा कूटाँ दक्षिणा ।
आग्नेयम् अष्टाकपालम्̇ सेनान्यो गृहे हिरण्यं दक्षिणा
वारुणं दशकपालम्̇ सूतस्य गृहे महानिरष्टो दक्षिणा
मारुतम्̇ सप्तकपालं ग्रामण्यो गृहे पृश्निर् दक्षिणा
सावित्रं द्वादशकपालम्

VERSE: 2
क्षत्तुर् गृह उपध्वस्तो दक्षिणा ।
आश्विनं द्विकपालम्̇ सम्ग्रहीतुर् गृहे सवात्यौ दक्षिणा
पौष्णं चरुम् भागदुघस्य गृहे श्यामो दक्षिणा
रौद्रं गावीधुकं चरुम् अक्षावापस्य गृहे शबल उद्वारो दक्षिणा ।
इन्द्राय सुत्राम्णे पुरोडाशम् एकादशकपालम् प्रति निर् वपतीन्द्रायाम्̇होमुचे ऽयं नो राजा वृत्रहा राजा भूत्वा वृत्रं वध्यात् ।
मैत्राबार्हस्पत्यम् भवति श्वेतायै श्वेतवत्सायै दुग्धे स्वयम्मूर्ते स्वयम्मथित आज्य आश्वत्थे

VERSE: 3
पात्रे चतुःस्रक्तौ स्वयमवपन्नायै शाखायै
कर्णाम्̇श् चाकर्णाम्̇श् च तण्डुलान् वि चिनुयाद् ये कर्णाः स पयसि बार्हस्पत्यो ये ऽकर्णाः स आज्ये मैत्रः
स्वयंकृता वेदिर् भवति स्वयंदिनम् बर्हिः स्वयंकृत इध्मः
सैव श्वेता श्वेतवत्सा दक्षिणा ॥

1.8.10 अनुवाक 10
देवसुवां हवींषि

VERSE: 1
अग्नये गृहपतये पुरोडाशम् अष्टाकपालं निर् वपति कृष्णानां व्रीहीणाम्̇ सोमाय वनस्पतये श्यामाकं चरुम्̇ सवित्रे सत्यप्रसवाय पुरोडाशं द्वादशकपालम् आशूनां व्रीहीणाम्̇ रुद्राय पशुपतये गावीधुकं चरुम् बृहस्पतये वाचस्पतये नैवारं चरुम् इन्द्राय ज्येष्ठाय पुरोडाशम् एकादशकपालम् महाव्रीहीणाम् मित्राय सत्यायाम्बानां चरुं वरुणाय धर्मपतये यवमयं चरुम् ।
सविता त्वा प्रसवानाम्̇ सुवताम् अग्निर् गृहपतीनाम्̇ सोमो वनस्पतीनाम्̇ रुद्रः पशूनाम्

VERSE: 2
बृहस्पतिर् वाचाम् इन्द्रो ज्येष्ठानाम् मित्रः सत्यानां वरुणो धर्मपतीनाम् ।
ये देवा देवसुव स्थ त इमम् आमुष्यायणम् अनमित्राय सुवध्वम् महते क्षत्राय महत आधिपत्याय महते जानराज्याय ।
एष वो भरता राजा सोमो ऽस्माकम् ब्राह्मणानाम्̇ राजा
प्रति त्यन् नाम राज्यम् अधायि स्वां तनुवं वरुणो अशिश्रेच् छुचेर् मित्रस्य व्रत्या अभूमामन्महि महत ऋतस्य नाम
सर्वे व्राता वरुणस्याभूवन् वि मित्र एवैर् अरातिम् अतारीद् असूषुदन्त यज्ञिया ऋतेन व्य् उ त्रितो जरिमाणं न आनड्
विष्णोः क्रमो ऽसि विष्णोः क्रान्तम् असि विष्णोर् विक्रान्तम् असि

1.8.11 अनुवाक 11
अभिषेकार्थ जलविषया मन्त्राः

VERSE: 1
अर्थेतः स्थापाम् पतिर् असि वृषाऽस्य् ऊर्मिर् वृषसेनो ऽसि व्रजक्षित स्थ मरुताम् ओज स्थ सूर्यवर्चस स्थ सूर्यत्वचस स्थ मान्दा स्थ वाशा स्थ शक्वरी स्थ विश्वभृत स्थ जनभृत स्थाग्नेस् तेजस्याः स्थापाम् ओषधीनाम्̇ रसः स्थ ।
आपो देवीर् मधुमतीर् अगृह्णन्न् ऊर्जस्वती राजसूयाय चितानाः । याभिर् मित्रावरुणाव् अभ्यषिञ्चन् याभिर् इन्द्रम् अनयन्न् अत्य् अरातीः ॥
राष्ट्रदाः स्थ राष्ट्रं दत्त स्वाहा राष्ट्रदाः स्थ राष्ट्रम् अमुष्मै दत्त ॥

1.8.12 अनुवाक 12
अभिषेकजलसंस्कारमन्त्राः

VERSE: 1
देवीर् आपः सम् मधुमतीर् मधुमतीभिः सृज्यध्वम् महि वर्चः क्षत्रियाय वन्वानाः ।
अनाधृष्टाः सीदतोर्जस्वतीर् महि वर्चः क्षत्रियाय दधतीः ।
अनिभृष्टम् असि वाचो बन्धुस् तपोजाः सोमस्य दात्रम् असि
शुक्रा वः शुक्रेनोत् पुनामि चन्द्राश् चन्द्रेणामृता अमृतेन स्वाहा राजसूयाय चितानाः
सधमादो द्युम्निनीर् ऊर्ज एता अनिभृष्टा अपस्युवो वसानः । पस्त्यासु चक्रे वरुणः सधस्थम् अपाम्̇ शिशुः

VERSE: 2
मातृतमास्व् अन्तः ॥
क्षत्रस्योल्बम् असि क्षत्रस्य योनिर् असि ।
आविन्नो अग्निर् गृहपतिर् आविन्न इन्द्रो वृद्धश्रवा आविन्नः पूषा विश्ववेदा आविन्नौ मित्रावरुणव् ऋतावृधाव् आविन्ने द्यावापृथिवी धृतव्रते आविन्ना देव्य् अदितिर् विश्वरूप्य् आविन्नोयम् असाव् आमुष्यायणो ऽस्यां विश्य् अस्मिन् राष्ट्रे महते क्षत्राय महत आधिपत्याय महते जानराज्याय ।
एष वो भरता राजा सोमो ऽस्माकम् ब्राह्मणानाम्̇ राजा ।
इन्द्रस्य

VERSE: 3
वज्रो ऽसि वार्त्रघ्नस् त्वयायं वृत्रं वध्यात् ।
शत्रुबाधना स्थ
पात मा प्रत्यञ्चम् पात मा तिर्यञ्चम् अन्वञ्चम् मा पात दिग्भ्यो मा पात विश्वाभ्यो मा नाष्ट्राभ्यः पात
हिरण्यवर्णाव् उषसां विरोके ऽयःस्थूणाव् उदितौ सूर्यस्याऽऽ रोहतं वरुण मित्र गर्तं ततश् चक्षाथाम् अदितिं दितिं च ॥

1.8.13 अनुवाक 13 दिग् व्यास्थापनमन्त्राः

VERSE: 1
समिधम् आ तिष्ठ गायत्री त्वा छन्दसाम् अवतु त्रिवृत् स्तोमो रथंतरम्̇ सामाग्निर् देवता ब्रह्म द्रविणम्
उग्राम् आ तिष्ठ त्रिष्टुप् त्वा छन्दसाम् अवतु पञ्चदश स्तोमो बृहत् सामेन्द्रो देवता क्षत्रं द्रविणम् ।
विराजम् आ तिष्ठ जगती त्वा छन्दसाम् अवतु सप्तदश स्तोमो वैरूपम्̇ साम मरुतो देवता विड् द्रविणम्
उदीचीम् आ तिष्ठानुष्टुप् त्वा

VERSE: 2
छन्दसाम् अवत्व् एक विम्̇श स्तोमो वैराजम्̇ साम मित्रावरुणौ देवता बलं द्रविणम्
ऊर्ध्वाम् आ तिष्ठ पङ्क्तिस् त्वा छन्दसाम् अवतु त्रिणवत्रयस्त्रिम्̇शौ स्तोमौ शाक्वररैवते सामनी बृहस्पतिर् देवता वर्चो द्रविणम्
ईदृङ् चान्यादृङ् चैतादृङ् च प्रतिदृङ् च मितश् च सम्मितश् च सभराः
शुक्रज्योतिष् च चित्रज्योतिश् च सत्यज्योतिश् च ज्योतिष्माम्̇श् च सत्यश् चर्तपाश् च

VERSE: 3
अत्यम्̇हाः ।
अग्नये स्वाहा सोमाय स्वाहा सवित्रे स्वाहा सरस्वत्यै स्वाहा पूष्णे स्वाहा बृहस्पतये स्वाहेन्द्राय स्वाहा घोषाय स्वाहा श्लोकाय स्वाहाम्̇शाय स्वाहा भगाय स्वाहा क्षेत्रस्य पतये स्वाहा
पृथिव्यै स्वाहान्तरिक्षाय स्वाहा दिवे स्वाहा सूर्याय स्वाहा चन्द्रमसे स्वाहा नक्षत्रेभ्यः स्वाहाद्भ्यः स्वाहौषधीभ्यः स्वाहा वनस्पतिभ्यः स्वाहा चराचरेभ्यः स्वाहा परिप्लवेभ्यः स्वाहा सरीसृपेभ्यः स्वाहा

1.8.14 अनुवाक 14
अभिषेकः

VERSE: 1
सोमस्य त्विषिर् असि तवेव मे त्विषिर् भूयात् ।
अमृतम् असि मृत्योर् मा पाहि
दिद्योन् मा पाहि ।
अवेष्टा दन्दशूकाः ।
निरस्तं नमुचेः शिरः
सोमो राजा वरुणो देवा धर्मसुवश् च ये । ते ते वाचम्̇ सुवन्तां ते ते प्राणम्̇ सुवन्तां ते ते चक्षुः सुवन्तां ते ते श्रोत्रम्̇ सुवन्ताम् ।
सोमस्य त्वा द्युम्नेनाभि षिञ्चाम्य् अग्नेः

VERSE: 2
तेजसा सूर्यस्य वर्चसेन्द्रस्येन्द्रियेण मित्रावरुणयोर् वीर्येण मरुताम् ओजसा
क्षत्राणां क्षत्रपतिर् असि ।
अति दिवस् पाहि
समाववृत्रन्न् अधराग् उदीचीर् अहिम् बुध्नियम् अनु संचरन्तीः ताः पर्वतस्य वृषभस्य पृष्ठे नावश् चरन्ति स्वसिच इयानाः ॥
रुद्र यत् ते क्रयी परं नाम तस्मै हुतम् असि यमेष्टम् असि ॥
प्रजापते न त्वद् एतान्य् अन्यो विश्वा जातानि परि ता बभूव । यत्कामास् ते जुहुमस् तन् नो अस्तु वयम्̇ स्याम पतयो रयीणाम् ॥

1.8.15 अनुवाक 15
रथेन विजयः

VERSE: 1
इन्द्रस्य वज्रो ऽसि वार्त्रघ्नस् त्वयाऽयं वृत्रं वध्यात् ।
मित्रावरुणयोस् त्वा प्रशास्त्रोः प्रशिषा युनज्मि यज्ञस्य योगेन
विष्णोः क्रमो ऽसि विष्णोः क्रान्तम् असि विष्णोर् विक्रान्तम् असि
मरुताम् प्रसवे जेषम्
आप्तम् मनः
सम् अहम् इन्द्रियेण वीर्येण
पशूनाम् मन्युर् असि तवेव मे मन्युर् भूयात् ।
नमो मात्रे पृथिव्यै माहम् मातरम् पृथिवीम्̇ हिम्̇सिषम् मा

VERSE: 2
मां माता पृथिवी हिम्̇सीत् ।
इयद् अस्य् आयुर् अस्य् आयुर् मे धेह्य् ऊर्ग् अस्य् ऊर्जम् मे धेहि युङ्ङ् असि वर्चो ऽसि वर्चो मयि धेहि ।
अग्नये गृह पतये स्वाहा सोमाय वनस्पतये स्वाहेन्द्रस्य बलाय स्वाहा मरुताम् ओजसे स्वाहा
हम्̇सः शुचिषद् वसुर् अन्तरिक्षसद् होता वेदिषद् अतिथिर् दुरोणसत् । नृषद् वरसद् ऋतसद् व्योमसद् अब्जा गोजा ऋतजा अद्रिजा ऋतम् बृहत् ॥

1.8.16 अनुवाक 16
जितवतो राज्ञः सेवोपचारः

VERSE: 1
मित्रो ऽसि वरुणो ऽसि
सम् अहं विश्वैर् देवैः
क्षत्रस्य नाभिर् असि क्षत्रस्य योनिर् असि
स्योनाम् आ सीद सुषदाम् आ सीद
मा त्वा हिम्̇सीन् मा मा हिम्̇सीत् ।
नि षसाद धृतव्रतो वरुणः पस्त्यास्वा साम्राज्याय सुक्रतुः ।
ब्रह्मा3न् त्वम्̇ राजन् ब्रह्मासि सवितासि सत्यसवो ब्रह्मा3न् त्वम्̇ राजन् ब्रह्मासीन्द्रो ऽसि सत्यौजाः ॥

VERSE: 2
ब्रह्मा3न् त्वम्̇ राजन् ब्रह्माऽसि मित्रो ऽसि सुशेवो ब्रह्मा3न् त्वम्̇ राजन् ब्रह्माऽसि वरुणो ऽसि सत्यधर्मा ।
इन्द्रस्य वज्रो ऽसि वार्त्रघ्नस् तेन मे रध्य
दिशो ऽभ्य् अयम्̇ राजाऽभूत्
सुश्लोका3म्̇ सुमङ्गला3म्̇ सत्यराजा3न्
अपां नप्त्रे स्वाहोर्जो नप्त्रे स्वाहाऽग्नये गृहपतये स्वाहा ॥

1.8.17 अनुवाक 17
संसृपां हवींषि

VERSE: 1
आग्नेयम् अष्टाकपालं निर् वपति
हिरण्यं दक्षिणा सारस्वतं चरुं वत्सतरी दक्षिणा सावित्रं द्वादशकपालम् उपध्वस्तो दक्षिणा पौष्णं चरुम्̇ श्यामो दक्षिणा बार्हस्पत्यं चरुम्̇ शितिपृष्ठो दक्षिणैन्द्रम् एकदशकपालम् ऋषभो दक्षिणा वारुणं दशकपालम् महानिरष्टो दक्षिणा सौम्यं चरुम् बभ्रुर् दक्षिणा त्वाष्ट्रम् अष्टाकपालम्̇ शुण्ठो दक्षिणा वैष्णवं त्रिकपालं वामनो दक्षिणा ॥

1.8.18 अनुवाक 18
दशपेयः

VERSE: 1
सद्यो दीक्षयन्ति
सद्यः सोमं क्रीणन्ति
पुण्डरिस्रजाम् प्र यच्छति
दशभिर् वत्सतरैः सोमं क्रीणाति
दशपेयो भवति
शतम् ब्राह्मणाः पिबन्ति
सप्तदशम्̇ स्तोत्रम् भवति
प्राकाशाव् अध्वर्यवे ददाति
स्रजम् उद्गात्रे
रुक्मम्̇ होत्रे ।
अश्वम् प्रस्तोतृप्रतिहर्तृभ्याम् ।
द्वादश पष्ठौहीर् ब्रह्मणे
वशाम् मैत्रावरुणाय ।
ऋषभम् ब्राह्मणाच्छम्̇सिने
वाससी नेष्टापोतृभ्याम् ।
स्थूरि यवाचितम् अच्छावाकाय ।
अनड्वाहम् अग्नीधे
भार्गवो होता भवति
श्रायन्तीयम् ब्रह्मसामम् भवति
वारवन्तीयम् अग्निष्टोमसामम् ।
सारस्वतीर् अपो गृह्णाति ॥

1.8.19 अनुवाक 19
दिशामवेष्ट्यादि

VERSE: 1
आग्नेयम् अष्टाकपालं निर् वपति हिरण्यं दक्षिणा ।
ऐन्द्रम् एकादशकपालम् ऋषभो दक्षिणा
वैश्वदेवं चरुम् पिशंगी पष्ठौही दक्षिणा
मैत्रावरुणीम् आमिक्षां वशा दक्षिणा
बार्हस्पत्यं चरुम्̇ शितिपृष्ठो दक्षिणा ।
आदित्याम् मल्हां गर्भिणीम् आ लभते
मारुतीम् पृश्निम् पष्ठौहीम्
अश्विभ्याम् पूष्णे पुरोडाशं द्वादशकपालं निर् वपति सरस्वते सत्यवाचे चरुम्̇ सवित्रे सत्यप्रसवाय पुरोडाशं द्वादशकपालम् ।
तिसृधन्वम्̇ शुष्कदृतिर् दक्षिणा ॥

1.8.20 अनुवाक 20
प्रयुजां हवींषि

VERSE: 1
आग्नेयम् अष्टाकपालं निर् वपति
सौम्यं चरुम् ।
सावित्रं द्वादशकपालम्
बार्हस्पत्यं चरुम् ।
त्वाष्ट्रम् अष्टाकपालम् ।
वैश्वानरं द्वादशकपालम् ।
दक्षिणो रथवाहनवाहो दक्षिणा
सारस्वतं चरुं निर् वपति
पौष्णं चरुम्
मैत्रं चरुम् ।
वारुणं चरुम् ।
क्षैत्रपत्यं चरुम्
आदित्यं चरुम्
उत्तरो रथवाहनवाहो दक्षिणा ॥

1.8.21 अनुवाक 21
सौत्रामणी

VERSE: 1
स्वाद्वीं त्वा स्वादुना तीव्रां तीव्रेणामृताम् अमृतेन सृजामि सम्̇ सोमेन सोमो ऽस्य् अश्विभ्याम् पच्यस्व सरस्वत्यै पच्यस्वेन्द्राय सुत्राम्णे पच्यस्व
पुनातु ते परिस्रुतम्̇ सोमम्̇ सूर्यस्य दुहिता । वारेण शश्वता तना ॥
वायुः पूतः पवित्रेण प्रत्यङ्क् सोमो अतिद्रुतः । इन्द्रस्य युज्यः सखा ॥
कुविद् अङ्ग यवमन्तो यवं चिद् यथा दान्त्य् अनुपूर्वं वियूय । इहेहैषां कृणुत भोजनानि ये बर्हिषो नमोवृक्तिं न जग्मुः ॥
आश्विनं धूम्रम् आ लभते सारस्वतम् मेषम् ऐन्द्रम् ऋषभम्
ऐन्द्रम् एकादशकपालं निर् वपति सावित्रं द्वादशकपालं वारुणं दशकपालम् ।
सोमप्रतीकाः पितरस् तृप्णुत
वडबा दक्षिणा ॥

1.8.22 अनुवाक 22
काम्ययाज्यापुरोनुवाक्याः

VERSE: 1
अग्नाविष्णू महि तद् वाम् महित्वं वीतं घृतस्य गुह्यानि नाम । दमेदमे सप्त रत्ना दधाना प्रति वां जिह्वा घृतम् आ चरण्येत् ॥
अग्नाविष्णू महि धाम प्रियं वां वीथो घृतस्य गुह्या जुषाणा । दमेदमे सुष्टुतीर् वावृधाना प्रति वां जिह्वा घृतम् उच् चरण्येत् ॥
प्र णो देवी सरस्वती वाजेभिर् वाजिनीवती । धीनाम् अवित्र्य् अवतु ॥
आ नो दिवो बृहतः

VERSE: 2
पर्वताद् आ सरस्वती यजता गन्तु यज्ञम् । हवं देवी जुजुषाणा घृताची शग्मां नो वाचम् उशती शृणोतु ॥
बृहस्पते जुषस्व नो हव्यानि विश्वदेव्य । रास्व रत्नानि दाशुषे ॥
एवा पित्रे विश्वदेवाय वृष्णे यज्ञैर् विधेम नमसा हविर्भिः । बृहस्पते सुप्रजा वीरवन्तो वयम्̇ स्याम पतयो रयीणाम् ॥
बृहस्पते अति यद् अर्यो अर्हाद् द्युमद् विभाति क्रतुमज् जनेषु । यद् दीदयच् छवसा

VERSE: 3
ऋतप्रजात तद् अस्मासु द्रविणं धेहि चित्रम् ॥
आ नो मित्रावरुणा घृतैर् गव्यूतिम् उक्षतम् । मध्वा रजाम्̇सि सुक्रतू ॥
प्र बाहवा सिसृतं जीवसे न आ नो गव्यूतिम् उक्षतं घृतेन । आ नो जने श्रवयतं युवाना श्रुतम् मे मित्रावरुणा हवेमा ॥
अग्निं वः पूर्व्यं गिरा देवम् ईडे वसूनाम् । सपर्यन्तः पुरुप्रियम् मित्रं न क्षेत्रसाधसम् ॥
मक्षू देववतो रथः ॥

VERSE: 4
शूरो वा पृत्सु कासु चित् । देवानां य इन् मनो यजमान इयक्षत्य् अभीद् अयज्वनो भुवत् ॥
न यजमान रिष्यसि न सुन्वान न देवयो । असद् अत्र सुवीर्यम् उत त्यद् आश्वश्वियम् । नकिष् टं कर्मणा नशन् न प्र योषन् न योषति ॥
उप क्षरन्ति सिन्धवो मयोभुव ईजानं च यक्ष्यमाणं च धेनवः । पृणन्तं च पपुरिं च

VERSE: 5
श्रवस्यवो घृतस्य धारा उप यन्ति विश्वतः ॥
सोमारुद्रा वि वृहतं विषूचीम् अमीवा या नो गयम् आविवेश । आरे बाधेथां निर्ऋतिम् पराचैः कृतं चिद् एनः प्र मुमुक्तम् अस्मत् ॥
सोमारुद्रा युवम् एतान्य् अस्मे विश्वा तनूषु भेषजानि धत्तम् । अव स्यतम् मुञ्चतं यन् नो अस्ति तनूषु बद्धं कृतम् एनो अस्मत् ॥
सोमापूषणा जनना रयीणां जनना दिवो जनना पृथिव्याः । जातौ विश्वस्य भुवनस्य गोपौ देवा अकृण्वन्न् अमृतस्य नाभिम् ॥
इमौ देवौ जायमानौ जुषन्तेमौ तमाम्̇सि गूहताम् अजुष्टा । आभ्याम् इन्द्रः पक्वम् आमास्व् अन्तः सोमापूषभ्यां जनद् उस्रियासु ॥


काण्ड 2 विकृति काण्डम्
2.1प्रपाठक: 1 काम्यपशुविधानम्
2.1.1 अनुवाक 1
काम्याः पशवः। ऐश्वर्यादिकामिनां तत्तत्पशुविधानम्।

VERSE: 1
वायव्यम्̇ श्वेतम् आ लभेत भूतिकामः ।
वायुर् वै क्षेपिष्ठा देवता
वायुम् एव स्वेन भागधेयेनोपधावति
स एवैनम् भूतिं गमयति
भवत्य् एव ।
अतिक्षिप्रा देवतेत्य् आहुः सैनम् ईश्वरा प्रदह इति ।
एतम् एव सन्तं वायवे नियुत्वत आ लभेत
नियुद् वा अस्य धृतिः ।
धृत एव भूतिम् उपैत्य् अप्रदाहाय
भवत्य् एव ॥

VERSE: 2
वायवे नियुत्वत आ लभेत ग्रामकामः ।
वायुर् वा इमाः प्रजा नस्योता नेनीयते
वायुम् एव नियुत्वन्तम्̇ स्वेन भागधेयेनोप धावति
स एवास्मै प्रजा नस्योता नि यच्छति
ग्राम्येव भवति
नियुत्वते भवति
ध्रुवा एवास्मा अनपगाः करोति
वायवे नियुत्वत आ लभेत प्रजाकामः ।
प्राणो वै वायुर् अपानो नियुत्
0 प्राणापानौ खलु वा एतस्य प्रजायाः

VERSE: 3
अप क्रामतो यो ऽलम् प्रजायै सन् प्रजां न विन्दते
वायुम् एव नियुत्वन्तम्̇ स्वेन भागधेयेनोप धावति
स एवास्मै प्राणापानाभ्याम् प्रजाम् प्र जनयति
विन्दते प्रजाम् ।
वायवे नियुत्वत आ लभेत ज्योगामयावी
प्राणो वै वायुर् अपानो नियुत्
प्राणापानौ खलु वा एतस्माद् अप क्रामतो यस्य ज्योग् आमयति
वायुम् एव नियुत्वन्तम्̇ स्वेन भागधेयेनोप

VERSE: 4
धावति
स एवास्मिन् प्राणापानौ दधाति ।
उत यदीतासुर् भवति जीवत्य् एव
प्रजापतिर् वा इदम् एक आसीत्
सो ऽकामयत
प्रजाः पशून्त् सृजेयेति
स आत्मनो वपाम् उद् अक्खिदत्
ताम् अग्नौ प्रागृह्णात्
ततो ऽजस् तूपरः सम् अभवत्
तम्̇ स्वायै देवताया आलभत
ततो वै स प्रजाः पशून् असृजत
यः प्रजाकामः

VERSE: 5
पशुकामः स्यात् स एतम् प्राजापत्यम् अजं तूपरम् आ लभेत
प्रजापतिम् एव स्वेन भागधेयेनोप धावति
स एवास्मै प्रजाम् पशून् प्र जनयति
यच् छ्मश्रुणस् तत् पुरुषाणाम्̇ रूपम् ।
यत् तूपरस् तद् अश्वानाम्
यद् अन्यतोदन् तद् गवाम्
यद् अव्या इव शफास् तद् अवीनाम् ।
यद् अजस् तद् अजानाम्
एतावन्तो वै ग्राम्याः पशवस्
तान्

VERSE: 6
रूपेणैवाव रुन्द्धे
सोमापौष्णं त्रैतम् आ लभेत पशुकामः ।
द्वौ वा अजायै स्तनौ
नानैव द्वाव् अभि जायेते ऊर्जम् पुष्टिं तृतीयः
सोमापूषणाव् एव स्वेन भागधेयेनोप धावति
ताव् एवास्मै पशून् प्र जनयतः
सोमो वै रेतोधाः पूषा पशूनाम् प्रजनयिता
सोम एवास्मै रेतो दधाति पूषा पशून् प्र जनयति ।
औदुम्बरो यूपो भवति ।
ऊर्ग् वा उदुम्बर ऊर्क् पशव ऊर्जैवास्मा ऊर्जम् पशून् अव रुन्द्धे ॥

2.1.2 अनुवाक 2
काम्याः पशवः। वरुणगृहीतादिपशुविधानम्।
VERSE: 1
प्रजापतिः प्रजा असृजत
ता अस्मात् सृष्टाः पराचीर् आयन्
ता वरुणम् अगच्छन्
ता अन्वैत्
ताः पुनर् अयाचत
ता अस्मै न पुनर् अददात्
सो ऽब्रवीत् ।
वरं वृणीष्वाथ मे पुनर् देहीति
तासां वरम् आलभत
स कृष्ण एकशितिपाद् अभवत् ।
यो वरुणगृहीतः स्यात् स एतं वारुणं कृष्णम् एकशितिपादम् आ लभेत
वरुणम्

VERSE: 2
एव स्वेन भागधेयेनोप धावति
स एवैनं वरुणपाशान् मुञ्चति
कृष्ण एकशितिपाद् भवति
वारुणो ह्य् एष देवतया
समृद्ध्यै
सुवर्भानुर् आसुरः सूर्यं तमसाविध्यत्
तस्मै देवाः प्रायश्चित्तिम् ऐच्छन्
तस्य यत् प्रथमं तमो ऽपाघ्नन्त् सा कृष्णाविर् अभवत् ।
यद् द्वितीयम्̇ सा फल्गुनी
यत् तृतीयम्̇ सा भलक्षी
यद् अध्यस्थाद् अपाकृन्तन्त् साविर् वशा

VERSE: 3
समभवत् ।
ते देवा अब्रुवन्
देवपशुर् वा अयम्̇ सम् अभूत् कस्मा इमम् आ लप्स्यामह इति ।
अथ वै तर्ह्य् अल्पा पृथिव्य् आसीद् अजाता ओषधयस्
ताम् अविं वशाम् आदित्येभ्यः कामायालभन्त
ततो वा अप्रथत पृथिव्य् अजायन्तौषधयः ।
यः कामयेत
प्रथेय पशुभिः प्र प्रजया जायेयेति स एताम् अविं वशाम् आदित्येभ्यः कामाय

VERSE: 4
आ लभेत ।
आदित्यान् एव कामम्̇ स्वेन भागधेयेनोप धावति
त एवैनम् प्रथयन्ति पशुभिः प्र प्रजया जनयन्ति ।
असाव् आदित्यो न व्यरोचत
तस्मै देवाः प्रायश्चित्तिम् ऐच्छन्
तस्मा एता मल्हा आलभन्ताग्नेयीं कृष्णग्रीवीम्̇ सम्̇हिताम् ऐन्द्रीम्̇ श्वेताम् बार्हस्पत्याम् ।
ताभिर् एवास्मिन् रुचम् अदधुः ।
यो ब्रह्मवर्चसकामः स्यात् तस्मा एता मल्हा आ लभेत ॥

VERSE: 5
आग्नेयीं कृष्णग्रीवीम्̇ सम्̇हिताम् ऐन्द्रीम्̇ श्वेताम् बार्हस्पत्याम्
एता एव देवताः स्वेन भागधेयेनोप धावति
ता एवास्मिन् ब्रह्मवर्चसं दधति
ब्रह्मवर्चस्य् एव भवति
वसन्ता प्रातर् आग्नेयीं कृष्णग्रीवीम् आ लभेत ग्रीष्मे मध्यंदिने सम्̇हिताम् ऐन्द्रीम्̇ शरद्य् अपराह्णे श्वेताम् बार्हस्पत्याम् ।
त्रीणि वा आदित्यस्य तेजाम्̇सि वसन्ता प्रातर् ग्रीष्मे मध्यंदिने शरद्य् अपराह्णे
यावन्त्य् एव तेजाम्̇सि तान्य् एव

VERSE: 6
अव रुन्द्धे।
संवत्सरम् पर्यालभ्यन्ते
संवत्सरो वै ब्रह्मवर्चसस्य प्रदाता
संवत्सर एवास्मै ब्रह्मवर्चसम् प्र यच्छति
ब्रह्मवर्चस्य् एव भवति
गर्भिणयो भवन्ति ।
इन्द्रियं वै गर्भः ।
इन्द्रियम् एवास्मिन् दधति
सारस्वतीम् मेषीम् आ लभेत य ईश्वरो वाचो वदितोः सन् वाचं न वदेत् ।
वाग् वै सरस्वती
सरस्वतीम् एव स्वेन भागधेयेनोप धावति सैवास्मिन्

VERSE: 7
वाचं दधाति प्रवदिता वाचो भवति ।
अपन्नदती भवति
तस्मान् मनुष्याः सर्वां वाचम् वदन्ति ।
आग्नेयं कृष्णग्रीवम् आ लभेत सौम्यम् बभ्रुं ज्योगामयावी ।
अग्निं वा एतस्य शरीरं गच्छति सोमम्̇ रसो यस्य ज्योग् आमयति ।
अग्नेर् एवास्य शरीरं निष्क्रीणाति सोमाद् रसम्
उत यदीतासुर् भवति जीवत्य् एव
सौम्यम् बभ्रुम् आ लभेताग्नेयं कृष्णग्रीवम् प्रजाकामः ।
सोमो

VERSE: 8
वै रेतोधा अग्निः प्रजानाम् प्रजनयिता
सोम एवास्मै रेतो दधात्य् अग्निः प्रजाम् प्र जनयति
विन्दते प्रजाम् ।
आग्नेयं कृष्णग्रीवम् आ लभेत सौम्यम् बभ्रुं यो ब्राह्मणो विद्याम् अनूच्य न विरोचेत
यद् आग्नेयो भवति तेज एवास्मिन् तेन दधाति
यत् सौम्यो ब्रह्मवर्चसं तेन
कृष्णग्रीव आग्नेयो भवति तम एवास्माद् अप हन्ति
श्वेतो भवति

VERSE: 9
रुचम् एवास्मिन् दधाति ।
बभ्रुः सौम्यो भवति ब्रह्मवर्चसम् एवास्मिन् त्विषिं दधाति ।
आग्नेयं कृष्णग्रीवम् आ लभेत सौम्यम् बभ्रुम् आग्नेयं कृष्णग्रीवम् पुरोधायाम्̇ स्पर्धमानः ।
आग्नेयो वै ब्राह्मणः सौम्यो राजन्यः ।
अभितः सौम्यम् आग्नेयौ भवतस्
तेजसैव ब्रह्मणोभयतो राष्ट्रम् परि गृह्णाति ।
एकधा समावृङ्क्ते पुर एनं दधते ॥

2.1.3अनुवाक 3
काम्याः पशवः। जयादिहेतुपशुविधिः।
VERSE: 1
देवासुरा एषु लोकेष्व् अस्पर्धन्त
स एतं विष्णुर् वामनम् अपश्यत्
तम्̇ स्वायै देवताया आलभत
ततो वै स इमाँल्लोकान् अभ्य् अजयत् ।
वैष्णवं वामनम् आ लभेत स्पर्धमानः ।
विष्णुर् एव भूत्वेमाँल्लोकान् अभि जयति
विषम आ लभेत
विषमा इव हीमे लोकाः
समृद्ध्यै ।
इन्द्राय मन्युमते मनस्वते ललामम् प्राशृङ्गम् आ लभेत संग्रामे

VERSE: 2
संयत्ते ।
इन्द्रियेण वै मन्युना मनसा संग्रामं जयति ।
इन्द्रम् एव मन्युमन्तम् मनस्वन्तम्̇ स्वेन भागधेयेनोप धावति
स एवास्मिन्न् इन्द्रियम् मन्युम् मनो दधाति
जयति तम्̇ संग्रामम्
इन्द्राय मरुत्वते पृश्निसक्थम् आ लभेत ग्रामकामः ।
इन्द्रम् एव मरुत्वन्तम्̇ स्वेन भागधेयेनोप धावति
स एवास्मै सजातान् प्र यच्छति
ग्राम्य् एव भवति ।
0 यद् ऋषभस् तेन

VERSE: 3
ऐन्द्रः ।
यत् पृश्निस् तेन मारुतः।
समृद्ध्यै ।
पश्चात् पृश्निसक्थो भवति
पश्चादन्ववसायिनीम् एवास्मै विशं करोति
सौम्यम् बभ्रुम् आ लभेतान्नकामः
सौम्यं वा अन्नम् ।
सोमम् एव स्वेन भागधेयेनोप धावति
स एवास्मा अन्नम् प्र यच्छति ।
अन्नाद एव भवति
बभ्रुर् भवति ।
एतद् वा अन्नस्य रूपम् ।
समृद्ध्यै
सौम्यम् बभ्रुम् आ लभेत यम् अलम्

VERSE: 4
राज्याय सन्तम्̇ राज्यं नोपनमेत् ।
सौम्यं वै राज्यम् ।
सोमम् एव स्वेन भागधेयेनोप धावति
स एवास्मै राज्यम् प्र यच्छति ।
उपैनम्̇ राज्यं नमति
बभ्रुर् भवति ।
एतद् वै सोमस्य रूपम् ।
समृद्ध्यै ।
इन्द्राय वृत्रतुरे ललामम् प्राशृङ्गम् आ लभेत गतश्रीः प्रतिष्ठाकामः ।
पाप्मानम् एव वृत्रं तीर्त्वा प्रतिष्ठां गच्छति ।
इन्द्रायाभिमातिघ्ने ललामम् प्राशृङ्गम् आ

VERSE: 5
लभेत यः पाप्मना गृहीतः स्यात् ।
पाप्मा वा अभिमातिः ।
इन्द्रम् एवाभिमातिहनम्̇ स्वेन भागधेयेनोप धावति
स एवास्मात् पाप्मानम् अभिमातिम् प्र णुदते ।
इन्द्राय वज्रिणे ललामम् प्राशृङ्गम् आ लभेत यम् अलम्̇ राज्याय सन्तम्̇ राज्यं नोपनमेत् ।
इन्द्रम् एव वरिणम्̇ स्वेन भागधेयेनोपधावति
स एवास्मै वज्रम् प्र यच्छति
स एनं वज्रो भूत्या इन्द्धे ।
उपैनम्̇ राज्यं नमति
ललामः प्राशृङ्गो भवति ।
एतद् वै वज्रस्य रूपम् ।
समृद्ध्यै ॥

2.1.4 अनुवाक 4
काम्याः पशवः। ब्रह्मवर्चसकामादीनां पशुविधिः।
VERSE: 1
असाव् आदित्यो न व्यरोचत
तस्मै देवाः प्रायश्चित्तिम् ऐच्छन्
तस्मा एतां दशर्षभाम् आलभन्त तयैवास्मिन् रुचम् अदधुः ।
यो ब्रह्मवर्चसकामः स्यात् तस्मा एतां दशर्षभाम् आ लभेत ।
अमुम् एवादित्यम्̇ स्वेन भागधेयेनोप धावति
स एवास्मिन् ब्रह्मवर्चसं दधाति
ब्रह्मवर्चस्य् एव भवति
वसन्ता प्रातस् त्रीन् ललामान् आ लभेत ग्रीष्मे मध्यंदिने ॥

VERSE: 2
त्रीञ्छितिपृष्ठान्̇ छरद्य् अपराह्णे त्रीञ् छितिवारान्
त्रीणि वा आदित्यस्य तेजाम्̇सि वसन्ता प्रातर् ग्रीष्मे मध्यंदिने शरद्य् अपराह्णे
यावन्त्य् एव तेजाम्̇सि तान्य् एवाव रुन्द्धे
त्रयस्त्रय आ लभ्यन्ते ।
अभिपूर्वम् एवास्मिन् तेजो दधाति
संवत्सरम् पर्यालभ्यन्ते
संवत्सरो वै ब्रह्मवर्चसस्य प्रदाता
संवत्सर एवास्मै ब्रह्मवर्चसम् प्र यच्छति
ब्रह्मवर्चस्य् एव भवति
संवत्सरस्य परस्तात् प्राजापत्यं कद्रुम्

VERSE: 3
आ लभेत
प्रजापतिः सर्वा देवताः ।
देवतासु एव प्रति तिष्ठति
यदि बिभीयात् ।
दुश्चर्मा भविष्यामीति सोमापौष्णम्̇ श्यामम् आ लभेत
सौम्यो वै देवतया पुरुषः पौष्णाः पशवः
स्वयैवास्मै देवतया पशुभिस् त्वचं करोति
न दुश्चर्मा भवति
देवाश् च वै यमश् चास्मिन् लोके ऽस्पर्धन्त
स यमो देवानाम् इन्द्रियं वीर्यम् अयुवत
तद् यमस्य

VERSE: 4
यमत्वम् ।
ते देवा अमन्यन्त
यमो वा इदम् अभूद् यद् वयम्̇ स्म इति
ते प्रजापतिम् उपाधावन् ।
स एतौ प्रजापतिर् आत्मन उक्षवशौ निर् अमिमीत
ते देवा वैष्णावरुणीं वशाम् आलभन्तैन्द्रम् उक्षाणम्
तं वरुणेनैव ग्राहयित्वा विष्णुना यज्ञेन प्राणुदन्तैन्द्रेणैवास्येन्द्रियम् अवृञ्जत
यो भ्रातृव्यवान्त् स्यात् स स्पर्धमानो वैष्णावरुणीम्

VERSE: 5
वशाम् आ लभेतैन्द्रम् उक्षाणम् ।
वरुणेनैव भ्रातृव्यं ग्राहयित्वा विष्णुना यज्ञेन प्र णुदत ऐन्द्रेणैवास्येन्द्रियं वृङ्क्ते
भवत्य् आत्मना परास्य भ्रातृव्यो भवति ।
इन्द्रो वृत्रम् अहन्
तं वृत्रो हतः षोडशभिर् भोगैर् असिनात्
तस्य वृत्रस्य शीर्षतो गाव उद् आयन्
ता वैदेह्यो ऽभवन्
तासाम् ऋषभो जघने ऽनूदैत्
तम् इन्द्रः

VERSE: 6
अचायत्
सो ऽमन्यत
यो वा इमम् आलभेत मुच्येतास्मात् पाप्मन इति
स आग्नेयं कृष्णग्रीवम् आलभतैन्द्रम् ऋषभम् ।
तस्याग्निर् एव स्वेन भागधेयेनोपसृतः षोडशधा वृत्रस्य भोगान् अप्य् अदहद् ऐन्द्रेणेन्द्रियम् आत्मन्न् अधत्त
यः पाप्मना गृहीतः स्यात् स आग्नेयं कृष्णग्रीवम् आ लभेतैन्द्रम् ऋषभम्
अग्निर् एवास्य स्वेन भागधेयेनोपसृतः

VERSE: 7
पाप्मानम् अपि दहत्य् ऐन्द्रेणेन्द्रियम् आत्मन् धत्ते
मुच्यते पाप्मनः ।
भवत्य् एव
द्यावापृथिव्यां धेनुम् आ लभेत ज्योगपरुद्धः ।
अनयोर् हि वा एषो ऽप्रतिष्ठितः ।
अथैष ज्योग् अपरुद्धो द्यावापृथिवी एव स्वेन भागधेयेनोप धावति
ते एवैनम् प्रतिष्ठां गमयतः
प्रत्य् एव तिष्ठति
पर्यारिणी भवति
पर्यारीव ह्य् एतस्य राष्ट्रं यो ज्योगपरुद्धः
समृद्धयै
वायव्यम्

VERSE: 8
वत्सम् आ लभेत ।
वायुर् वा अनयोर् वत्सः ।
इमे वा एतस्मै लोका अपशुष्का विड् अपशुष्का ।
अथैष ज्योग् अपरुद्धो वायुम् एव स्वेन भागधेयेनोप धावति
स एवास्मा इमाँल्लोकान् विशम् प्र दापयति
प्रास्मा इमे लोकाः स्नुवन्ति
भुञ्जत्य् एनं विड् उप तिष्ठते ॥

2.1.5 अनुवाक 5
काम्याः पशवः। पशुकामादीनां पशुविधिः।
VERSE: 1
इन्द्रो वलस्य बिलम् अपौर्णोत्
स य उत्तमः पशुर् आसीत् तम् पृष्ठम् प्रति संगृह्योद् अक्खिदत्
तम्̇ सहस्रम् पशवो ऽनूदायन् ।
स उन्नतो ऽभवत् ।
यः पशुकामः स्यात् स एतम् ऐन्द्रम् उन्नतम् आ लभेत ।
इन्द्रम् एव स्वेन भागधेयोनोप धावति
स एवास्मै पशून् प्र यच्छति
पशुमान् एव भवति ।
उन्नतः

VERSE: 2
भवति
साहस्री वा एषा लक्ष्मी यद् उन्नतः ।
लक्ष्मियैव पशून् अव रुन्द्धे
यदा सहस्रम् पशून् प्राप्नुयात् अथ वैष्णवं वामनम् आ लभेत ।
एतस्मिन् वै तत् सहस्रम् अध्य् अतिष्ठत्
तस्माद् एष वामनः समीषितः पशुभ्य एव प्रजातेभ्यः प्रतिष्ठां दधाति
को ऽर्हति सहस्रम् पशून् प्राप्तुम् इत्य् आहुः ।
अहोरात्राण्य् एव सहस्रम्̇ सम्पाद्याऽऽ लभेत
पशवः

VERSE: 3
वा अहोरात्राणि
पशून् एव प्रजातान् प्रतिष्ठां गमयति ।
ओषधीभ्यो वेहतम् आ लभेत प्रजाकामः ।
ओषधयो वा एतम् प्रजायै परि बाधन्ते यो ऽलम् प्रजायै सन् प्रजां न विन्दते ।
ओषधयः खलु वा एतस्यै सूतुम् अपि घ्नन्ति या वेहद् भवति ।
ओषधीर् एव स्वेन भागधेयेनोप धावति
ता एवास्मै स्वाद् योनेः प्रजाम् प्र जनयन्ति
विन्दते

VERSE: 4
प्रजाम्
आपो वा ओषधयो ऽसत् पुरुषः ।
आप एवास्मा असतः सद् ददति
तस्माद् आहुर् यश् चैवं वेद यश् च न ।
आपस् त्वावासतः सद् ददतीति ।
ऐन्द्रीम्̇ सूतवशाम् आ लभेत भूतिकामः ।
अजातो वा एष यो ऽलम् भूत्यै सन् भूतिं न प्राप्नोति ।
इन्द्रम् खलु वा एषा सूत्वा वशाभवत् ॥

VERSE: 5
इन्द्रम् एव स्वेन भागधेयेनोप धावति
स एवैनम् भूतिं गमयति
भवत्य् एव
यम्̇ सूत्वा वशा स्यात् तम् ऐन्द्रम् एवाऽऽ लभेत ।
एतद् वाव तद् इन्द्रियम् ।
साक्षाद् एवेन्द्रियम् अव रुन्द्धे ।
ऐन्द्राग्नम् पुनरुत्सृष्टम् आ लभेत य आ तृतीयात् पुरुषात् सोमं न पिबेत् ।
विच्छिन्नो वा एतस्य सोमपीथो यो ब्राह्मणः सन्न् आ

VERSE: 6
तृतीयात् पुरुषात् सोमं न पिबति ।
इन्द्राग्नी एव स्वेन भागधेयेनोप धावति
ताव् एवास्मै सोमपीथम् प्र यच्छतः ।
उपैनम्̇ सोमपीथो नमति
यद् ऐन्द्रो भवतीन्द्रियं वै सोमपीथ इन्द्रियम् एव सोमपीथम् अव रुन्द्धे
यद् आग्नेयो भवत्य् आग्नेयो वै ब्राह्मणः स्वाम् एव देवताम् अनु सं तनोति
पुनरुत्सृष्टो भवति
पुनरुत्सृष्ट इव ह्य् एतस्य

VERSE: 7
सोमपीथः ।
समृद्ध्यै।
ब्राह्मणस्पत्यं तूपरम् आ लभेताभिचरन्
ब्रह्मणस् पतिम् एव स्वेन भागधेयेनोप धावति
तस्मा एवैनम् आ वृश्चति
ताजग् आर्तिम् आर्छति
तूपरो भवति
क्षुरपविर् वा एषा लक्ष्मी यत् तूपरः ।
समृद्ध्यै।
स्फ्यो यूपो भवति वज्रो वै स्फ्यो वज्रम् एवास्मै प्र हरति
शरमयम् बर्हिः शृणात्य् एवैनम् ।
वैभीदक इध्मो भिनत्त्य् एवैनम् ॥

2.1.6 अनुवाक 6
काम्याः पशवः। ग्रामकामादीनां पशुविधिः।
VERSE: 1
बार्हस्पत्यम्̇ शितिपृष्ठम् आ लभेत ग्रामकामो यः कामयेत
पृष्ठम्̇ समानानाम्̇ स्याम् इति
बृहस्पतिम् एव स्वेन भागधेयेनोप धावति
स एवैनम् पृष्ठम्̇ समानानां करोति
ग्राम्य् एव भवति
शितिपृष्ठो भवति
बार्हस्पत्यो ह्य् एष देवतया
समृद्धयै
पौष्णम्̇ श्यामम् आ लभेतान्नकामः ।
अन्नं वै पूषा
पूषणम् एव स्वेन भागधेयेनोप धावति
स एवास्मै

VERSE: 2
अन्नम् प्र यच्छति ।
अन्नाद एव भवति
श्यामो भवति ।
एतद् वा अन्नस्य रूपम् ।
समृद्ध्यै
मारुतम् पृश्निम् आ लभेतान्नकामः ।
अन्नं वै मरुतः ।
मरुत एव स्वेन भागधेयेनोप धावति
त एवास्मा अन्नम् प्र यच्छन्ति ।
अन्नाद एव भवति
पृश्निर् भवति ।
एतद् वा अन्नस्य रूपम् ।
समृद्ध्यै ।
ऐन्द्रम् अरुणम् आ लभेतेन्द्रियकामः ।
इन्द्रम् एव

VERSE: 3
स्वेन भागधेयेनोप धावति
स एवास्मिन्न् इन्द्रियं दधाति ।
इन्द्रियाव्य् एव भवति ।
अरुणो भ्रूमान् भवति ।
एतद् वा इन्द्रस्य रूपम् ।
समृद्ध्यै
सावित्रम् उपध्वस्तम् आ लभेत सनिकामः
सविता वै प्रसवानाम् ईशे
सवितारम् एव स्वेन भागधेयेनोप धावति
स एवास्मै सनिम् प्र सुवति
दानकामा अस्मै प्रजा भवन्ति ।
उपध्वस्तो भवति
सावित्रो ह्य् एषः

VERSE: 4
देवतया ।
समृद्ध्यै।
वैश्वदेवम् बहुरूपम् आ लभेतान्नकामः ।
वैश्वदेवं वा अन्नम् ।
विश्वान् एव देवान्त् स्वेन भागधेयेनोप धावति
त एवास्मा अन्नम् प्र यच्छन्ति ।
अन्नाद एव भवति
बहुरूपो भवति
बहुरूपम्̇ ह्य् अन्नम् ।
समृद्ध्यै ।
वैश्वदेवम् बहुरूपम् आ लभेत ग्रामकामः ।
वैश्वदेवा वै सजाताः ।
विश्वान् एव देवान्त् स्वेन भागधेयेनोप धावति
त एवास्मै

VERSE: 5
सजातान् प्र यच्छन्ति।
ग्राम्य् एव भवति
बहुरूपो भवति
बहुदेवत्यो ह्य् एषः ।
समृद्ध्यै
प्रजापत्यं तूपरम् आ लभेत यस्यानाज्ञातम् एव ज्योग् आमयेत्
प्राजापत्यो वै पुरुषः
प्रजापतिः खलु वै तस्य वेद यस्यानाज्ञातम् इव ज्योग् आमयति
प्रजापतिम् एव स्वेन भागधेयेनोप धावति
स एवैनं तस्मात् स्रामान् मुञ्चति
तूपरो भवति
प्राजापत्यो ह्य् एष देवतया
समृद्ध्यै ॥

2.1.7 अनुवाक 7
काम्याः पशवः।ब्रह्मवर्चसकामादीनां पशुविधिः।
VERSE: 1
वषट्कारो वै गायत्रियै शिरो ऽच्छिनत्
तस्यै रसः परापतत् तम् बृहस्पतिर् उपागृह्णात् सा शितिपृष्ठा वशाभवत् ।
यो द्वितीयः परापतत् तम् मित्रावरुणाव् उपागृह्णीताम्̇ सा द्विरूपा वशाभवत् ।
यस् तृतीयः परापतत् तं विश्वे देवा उपागृह्णन्त् सा बहुरूपा वशाभवत् ।
यश् चतुर्थः परापतत् स पृथिवीम् प्राविशत् तम् बृहस्पतिर् अभि

VERSE: 2
अगृह्णात् ।
अस्त्व् एवायम् भोगायेति स उक्षवशः सम् अभवत् ।
यल् लोहितम् परापतत् तद् रुद्र उपागृह्णात् सा रौद्री रोहिणी वशाभवत् ।
बार्हस्पत्याम्̇ शितिपृष्ठाम् आ लभेत ब्रह्मवर्चसकामः ।
बृहस्पतिम् एव स्वेन भागधेयेनोप धावति
स एवास्मिन् ब्रह्मवर्चसं दधाति
ब्रह्मवर्चस्य् एव भवति
छन्दसां वा एष रसो यद् वशा
रस इव खलु

VERSE: 3
वै ब्रह्मवर्चसम् ।
छन्दसाम् एव रसेन रसम् ब्रह्मवर्चसम् अव रुन्द्धे
मैत्रावरुणीं द्विरूपाम् आ लभेत वृष्टिकामः ।
मैत्रं वा अहर् वारुणी रात्रिः ।
अहोरात्राभ्यां खलु वै पर्जन्यो वर्षति
मित्रावरुणाव् एव स्वेन भागधेयेनोप धावति
ताव् एवास्मा अहोरात्राभ्याम् पर्जन्यं वर्षयतः ।
छन्दसां वा एष रसो यद् वशा
रस इव खलु वै वृष्टिः ।
छन्दसाम् एव रसेन

VERSE: 4
रसं वृष्टिम् अव रुन्द्धे
मैत्रावरुणीं द्विरूपाम् आ लभेत प्रजाकामः ।
मैत्रं वा अहर् वारुणी रात्रिः ।
अहोरात्राभ्यां खलु वै प्रजाः प्र जायन्ते
मित्रावरुणाव् एव स्वेन भागधेयेनोप धावति
ताव् एवास्मा अहोरात्राभ्याम् प्रजाम् प्र जनयतः ।
छन्दसां वा एष रसो यद् वशा
रस इव खलु वै प्रजा
छन्दसाम् एव रसेन रसम् प्रजाम् अव

VERSE: 5
रुन्द्धे ।
वैश्वदेवीम् बहुरूपाम् आ लभेतान्नकामः ।
वैश्वदेवं वा अन्नम् ।
विश्वान् एव देवान्त् स्वेन भागधेयेनोप धावति
त एवास्मा अन्नम् प्र यच्छन्ति ।
अन्नाद एव भवति
छन्दसां वा एष रसो यद् वशा
रस इव खलु वा अन्नम् ।
छन्दसाम् एव रसेन रसम् अन्नम् अव रुन्द्धे
वैश्वदेवीम् बहुरूपाम् आ लभेत ग्रामकामः ।
वैश्वदेवा वै

VERSE: 6
सजाताः ।
विश्वान् एव देवान्त् स्वेन भागधेयेनोप धावति
त एवास्मै सजातान् प्र यच्छन्ति
ग्राम्य् एव भवति
छन्दसां वा एष रसो यद् वशा
रस इव खलु वै सजाताः ।
छन्दसाम् एव रसेन रसम्̇ सजातान् अव रुन्द्धे
बार्हस्पत्यम् उक्षवशम् आ लभेत ब्रह्मवर्चसकामः ।
बृहस्पतिम् एव स्वेन भागधेयेनोप धावति
स एवास्मिन् ब्रह्मवर्चसम्

VERSE: 7
दधाति
ब्रह्मवर्चस्य् एव भवति
वशं वा एष चरति यद् उक्षा
वश इव खलु वै ब्रह्मवर्चसम् ।
वशेनैव वशम् ब्रह्मवर्चसम् अव रुन्द्धे
रौद्रीम्̇ रोहिणीम् आ लभेताभिचरन्
रुद्रम् एव स्वेन भागधेयेनोप धावति
तस्मा एवैनम् आ वृश्चति
ताजग् आर्तिम् आर्छति
रोहिणी भवति रौद्री ह्य् एषा देवतया समृद्ध्यै
स्फ्यो यूपो भवति वज्रो वै स्फ्यो वज्रम् एवास्मै प्र हरति
शरमयम् बर्हिः शृणात्य् एवैनम् ।
वैभीदक इध्मो भिनत्त्य् एवैनम् ॥

2.1.8 अनुवाक 8
काम्याः पशवः। ब्रह्मवर्चसकामादीनां पशुविधिः।
VERSE: 1
असाव् आदित्यो न व्यरोचत
तस्मै देवाः प्रायश्चित्तिम् ऐच्छन्
तयैवास्मिन् रुचम् अदधुः ।
यो ब्रह्मवर्चसकामः स्यात् तस्मा एताम्̇ सौरीम्̇ श्वेतां वशाम् आ लभेत ।
अमुम् एवादित्यम्̇ स्वेन भागधेयेनोप धावति
स एवास्मिन् ब्रह्मवर्चसं दधाति
ब्रह्मवर्चस्य् एव भवति
बैल्वो यूपो भवति ।
असौ

VERSE: 2
वा आदित्यो यतो ऽजायत ततो बिल्व उद् अतिष्ठत्
सयोन्य् एव ब्रह्मवर्चसम् अव रुन्द्धे
ब्राह्मणस्पत्याम् बभ्रुकर्णीम् आ लभेताभिचरन्
वारुणं दशकपालम् पुरस्तान् निर् वपेत् ।
वरुणेनैव भ्रातृव्यं ग्राहयित्वा ब्रह्मणा स्तृणुते
बभ्रुकर्णी भवति ।
एतद् वै ब्रह्मणो रूपम् ।
समृद्ध्यै
स्फ्यो यूपो भवति वज्रो वै स्फ्यो वज्रम् एवास्मै प्र हरति
0 शरमयम् बर्हिः शृणाति

VERSE: 3
एवैनम् ।
वैभीदक इध्मो भिनत्त्य् एवैनम् । वैष्णवं वामनम् आ लभेत यं यज्ञो नोपनमेत् ।
विष्णुर् वै यज्ञः ।
विष्णुम् एव स्वेन भागधेयेनोप धावति
स एवास्मै यज्ञम् प्र यच्छति ।
उपैनं यज्ञो नमति
वामनो भवति
वैष्णवो ह्य् एष देवतया
समृद्ध्यै
त्वाष्ट्रं वडबम् आ लभेत पशुकामस्
त्वष्टा वै पशूनाम् मिथुनानाम्

VERSE: 4
प्रजनयिता ।
त्वष्टारम् एव स्वेन भागधेयेनोप धावति
स एवास्मै पशून् मिथुनान् प्र जनयति
प्रजा हि वा एतस्मिन् पशवः प्रविष्टाः ।
अथैष पुमान्त् सन् वडबः साक्षाद् एव प्रजाम् पशून् अव रुन्द्धे
मैत्रम्̇ श्वेतम् आ लभेत संग्रामे संयत्ते समयकामः ।
मित्रम् एव स्वेन भागधेयेनोप धावति
स एवैनम् मित्रेण सं नयति ॥

VERSE: 5
विशालो भवति
व्यवसाययत्य् एवैनम्
प्राजापत्यं कृष्णम् आ लभेत वृष्टिकामः
प्रजापतिर् वै वृष्ट्या ईषे
प्रजापतिम् एव स्वेन भागधेयेनोप धावति
स एवास्मै पर्जन्यं वर्षयति
कृष्णो भवति ।
एतद् वै वृष्ट्यै रूपम् ।
रूपेणैव वृष्टिम् अव रुन्द्धे
शबलो भवति
विद्युतम् एवास्मै जनयित्वा वर्षयति ।
अवाशृङ्गो भवति
वृष्टिम् एवास्मै नि यच्छति ॥

2.1.9 अनुवाक 9
काम्याः पशवः। अन्नाद्यकामादीनां पशुविधिः।
VERSE: 1
वरुणम्̇ सुषुवाणम् अन्नाद्यं नोपानमत्
स एतां वारुणीं कृष्णां वशाम् अपश्यत्
ताम्̇ स्वायै देवताया आलभत ततो वै तम् अन्नाद्यम् उपानमत् ।
यम् अलम् अन्नाद्याय सन्तम् अन्नाद्यं नोपनमेत् स एतां वारुणीं कृष्णां वशाम् आ लभेत
वरुणम् एव स्वेन भागधेयेनोप धावति स एवास्मा अन्नम् प्र यच्छत्य् अन्नादः

VERSE: 2
एव भवति।
कृष्णा भवति
वारुणी ह्य् एषा देवतया
समृद्ध्यै
मैत्रम्̇ श्वेतम् आ लभेत वारुणं कृष्णम् अपां चौषधीनां च संधाव् अन्नकामः ।
मैत्रीर् वा ओषधयो वारुणीर् आपः ।
अपां च खलु वा ओषधीनां च रसम् उप जीवामः ।
मित्रावरुणाव् एव स्वेन भागधेयेनोप धावति
ताव् एवास्मा अन्नम् प्र यच्छतो ऽन्नाद एव भवति ॥

VERSE: 3
अपां चौषधीनां च संधाव् आ लभत उभयस्यावरुद्ध्यै
मैत्रम्̇ श्वेतम् आ लभेत वारुणं कृष्णं ज्योगामयावी
यन् मैत्रो भवति मित्रेणैवास्मै वरुणम्̇ शमयति
यद् वारुणः साक्षाद् एवैनं वरुणपाशान् मुञ्चति ।
उत यदीतासुर् भवति जीवत्य् एव
देवा वै पुष्टिं नाविन्दन् ।

VERSE: 4
ताम् मिथुने ऽपश्यन्
तस्याम् न सम् अराधयन्
ताव् अश्विनाव् अब्रूताम्
आवयोर् वा एषा मैतस्यां वदध्वम् इति
साश्विनोर् एवाभवत् ।
यः पुष्टिकामः स्यात् स एताम् आश्विनीं यमीं वशाम् आ लभेत ।
अश्विनाव् एव स्वेन भागधेयेनोप धावति
ताव् एवास्मिन् पुष्टिं धत्तः
पुष्यति प्रजया पशुभिः ॥

2.1.10 अनुवाक 10
काम्याः पशवः। नैमित्तिकपशुविधिः।
VERSE: 1
आश्विनं धूम्रललामम् आ लभेत यो दुह्मणः सोमम् पिपासेत् ।
अश्विनौ वै देवानाम् असोमपाव् आस्ताम् ।
तौ पश्चा सोमपीथम् प्राप्नुताम्
अश्विनाव् एतस्य देवता यो दुर्ब्राह्मणः सोमम् पिपासति ।
अश्विनाव् एव स्वेन भागधेयेनोप धावति
तव् एवास्मै सोमपीथम् प्र यच्छत उपैनम्̇ सोमपीथो नमति
यद् धूम्रो भवति धूम्रिमाणम् एवास्माद् अप हन्ति
ललामः

VERSE: 2
भवति मुखत एवास्मिन् तेजो दधाति।
वायव्यं गोमृगम् आ लभेत यम् अजघ्निवाम्̇सम् अभिशम्̇सेयुः ।
अपूता वा एतं वाग् ऋच्छति यम् अजघ्निवाम्̇सम् अभिशम्̇सन्ति
नैष ग्राम्यः पशुर् नारण्यो यद् गोमृगः ।
नेवैष ग्रामे नारण्ये यम् अजघ्निवाम्̇सम् अभिशम्̇सन्ति
वायुर् वै देवानाम् पवित्रम् ।
वायुम् एव स्वेन भागधेयेनोप धावति
स एव

VERSE: 3
एनम् पवयति
पराची वा एतस्मै व्युच्छन्ती व्य् उच्छति तमः पाप्मानम् प्र विशति यस्याश्विने शस्यमाने सूर्यो नाविर् भवति
सौर्यम् बहुरूपम् आ लभेत ।
अमुम् एवादित्यम्̇ स्वेन भागधेयेनोप धावति
स एवास्मात् तमः पाप्मानम् अप हन्ति
प्रतीच्य् अस्मै व्युच्छन्ती व्य् उच्छत्य् अप तमः पाप्मानम्̇ हते ॥

2.1.11 अनुवाक 11
काम्येष्टियाज्यापुरोनुवाक्याः

VERSE: 1
इन्द्रं वो विश्वतस् परि ।
इन्द्रं नरः ।
मरुतो यद् ध वो दिवः ।
या वः शर्म
भरेष्व् इन्द्रम्̇ सुहवम्̇ हवामहेऽम्̇होमुचम्̇ सुकृतं दैव्यं जनम् । अग्निम् मित्रं वरुणम्̇ सातये भगं द्यावापृथिवी मरुतः स्वस्तये ॥
ममत्तु नः परिज्मा वसर्हा ममत्तु वातो अपां वृषण्वान् । शिशीतम् इन्द्रापर्वता युवं नस् तन् नो विश्वे वरिवस्यन्तु देवाः
प्रिया वो नाम ।

VERSE: 2
हुवे तुराणाम् । आ यत् तृपन् मरुतो वावशानाः ॥
श्रियसे कम् भानुभिः सम् मिमिक्षिरे ते रश्मिभिस् त ऋक्वभिः सुखादयः । ते वाशीमन्त इष्मिणो अभीरवो विद्रे प्रियस्य मारुतस्य धाम्नः ॥
अग्निः प्रथमो वसुभिर् नो अव्यात् सोमो रुद्रेभिर् अभि रक्षतु त्मना । इन्द्रो मरुद्भिर् ऋतुधा कृणोत्व् आदित्यैर् नो वरुणः सम्̇ शिशातु ॥
सं नो देवो वसुभिर् अग्निः सम्

VERSE: 3
सोमस् तनूभी रुद्रियाभिः । सम् इन्द्रो मरुद्भिर् यज्ञियैः सम् आदित्यैर् नो वरुणो अजिज्ञिपत् ॥
यथादित्या वसुभिः सम्बभूवुर् मरुद्भी रुद्राः समजानताभि । एवा त्रिणामन्न् अहृणीयमाना विश्वे देवाः समनसो भवन्तु
कुत्रा चिद् यस्य समृतौ रण्वा नरो नृषदने । अर्हन्तश् चिद् यम् इन्धते संजनयन्ति जन्तवः ॥
सं यद् इषो वनामहे सम्̇ हव्या मानुषाणाम् । उत द्युम्नस्य शवसः ॥

VERSE: 4
ऋतस्य रश्मिम् आ ददे ॥
यज्ञो देवानाम् प्रत्य् एति सुम्नम् आदित्यासो भवता मृडयन्तः । आ वो ऽर्वाची सुमतिर् ववृत्याद् अम्̇होश् चिद् या वरिवोवित्तरासत् ॥
शुचिर् अपः सूयवसा अदब्ध उप क्षेति वृद्धवयाः सुवीरः । नकिष् टं घ्नन्त्य् अन्तितो न दूराद् य आदित्यानाम् भवति प्रणीतौ ॥
धारयन्त आदित्यासो जगत् स्था देवा विश्वस्य भुवनस्य गोपाः । दीर्घाधियो रक्षमाणाः

VERSE: 5
असुर्यम् ऋतावानश् चयमाना ऋणानि ॥
तिस्रो भूमीर् धारयन् त्रीम्̇र् उत द्यून् त्रीणि व्रता विदथे अन्तर् एषाम् । ऋतेनादित्या महि वो महित्वं तद् अर्यमन् वरुण मित्र चारु ॥
त्यान् नु क्षत्रियाम्̇ अव आदित्यान् याचिषामहे सुमृडीकाम्̇ अभिष्टये ॥
न दक्षिणा वि चिकिते न सव्या न प्राचीनम् आदित्या नोत पश्चा । पाक्या चिद् वसवो धीर्या चित् ॥

VERSE: 6
युष्मानीतो अभयं ज्योतिर् अश्याम् ॥
आदित्यानाम् अवसा नूतनेन सक्षीमहि शर्मणा शंतमेन । अनागास्त्वे अदितित्वे तुरास इमं यज्ञं दधतु श्रोषमाणाः ॥
इमम् मे वरुण श्रुधी हवम् अद्या च मृडय । त्वाम् अवस्युर् आ चके ॥
तत् त्वा यामि ब्रह्मणा वन्दमानस् तद् आ शास्ते यजमानो हविर्भिः । अहेडमानो वरुणेह बोध्य् उरुशम्̇स मा न आयुः प्र मोषीः ॥


2.2 प्रपाठक: 2
काम्येष्टिविधानम्
2.2.1 अनुवाक 1
काम्याः इष्टयः। प्रजाकामादीन्प्रति ऐन्द्राग्नादि काम्येष्टीनां विधिः।

VERSE: 1
प्रजापतिः प्रजा असृजत
ताः सृष्टा इन्द्राग्नी अपागूहताम् ।
सो ऽचायत् प्रजापतिः ।
इन्द्राग्नी वै मे प्रजा अपाघुक्षताम् इति
स एतम् ऐन्द्राग्नम् एकादशकपालम् अपश्यत्
तं निर् अवपत्
ताव् अस्मै प्रजाः प्रासाधयताम्
इन्द्राग्नी वा एतस्य प्रजाम् अप गूहतो यो ऽलम् प्रजायै सन् प्रजां न विन्दते ।
ऐन्द्राग्नम् एकादशकपालं निर् वपेत् प्रजाकामः ।
इन्द्राग्नी

VERSE: 2
एव स्वेन भागधेयेनोप धावति
ताव् एवास्मै प्रजाम् प्र साधयतः ।
विन्दते प्रजाम्
ऐन्द्राग्नम् एकादशकपालं निर् वपेत् स्पर्धमानः क्षेत्रे वा सजातेषु वा ।
इन्द्राग्नी एव स्वेन भागधेयेनोप धावति
ताभ्याम् एवेन्द्रियं वीर्यम् भ्रातृव्यस्य वृङ्क्ते
वि पाप्मना भ्रातृव्येण जयते ।
अप वा एतस्माद् इन्द्रियं वीर्यं क्रामति यः संग्रामम् उपप्रयाति ।
ऐन्द्राग्नम् एकादशकपालं निः

VERSE: 3
वपेत् संग्रामम् उपप्रयास्यन् ।
इन्द्राग्नी एव स्वेन भागधेयेनोप धावति
ताव् एवास्मिन्न् इन्द्रियं वीर्यं धत्तः
सहेन्द्रियेण वीर्येणोप प्र याति जयति तम्̇ संग्रामम् ।
वि वा एष इन्द्रियेण वीर्येणर्ध्यते यः संग्रामं जयति ।
ऐन्द्राग्नम् एकादशकपालं निर् वपेत् संग्रामं जित्वा ।
इन्द्राग्नी एव स्वेन भागधेयेनोप धावति
ताव् एवास्मिन्न् इन्द्रियं वीर्यम्

VERSE: 4
धत्तो नेन्द्रियेण वीर्येण व्यृध्यते ।
अप वा एतस्माद् इन्द्रियं वीर्यं क्रामति य एति जनताम्
ऐन्द्राग्नम् एकादशकपालं निर् वपेज् जनताम् एष्यन् ।
इन्द्राग्नी एव स्वेन भागधेयेनोप धावति
ताव् एवास्मिन्न् इन्द्रियं वीर्यं धत्तः
सहेन्द्रियेण वीर्येण जनताम् एति
पौष्णं चरुम् अनु निर् वपेत्
पूषा वा इन्द्रियस्य वीर्यस्यानुप्रदाता
पूषणम् एव

VERSE: 5
स्वेन भागधेयेनोप धावति
स एवास्मा इन्द्रियं वीर्यम् अनु प्र यच्छति
क्षैत्रपत्यं चरुं निर् वपेज् जनताम् आगत्य ।
इयं वै क्षेत्रस्य पतिः ।
अस्याम् एव प्रति तिष्ठति ।
ऐन्द्राग्नम् एकादशकपालम् उपरिष्टान् निर् वपेत् ।
अस्याम् एव प्रतिष्ठायेन्द्रियं वीर्यम् उपरिष्टाद् आत्मन् धत्ते ॥

2.2.2 अनुवाक 2
काम्याः इष्टयः।दर्शाद्यदिक्रमनिमित्तक पाथिकृतादीष्टिविधिः।

VERSE: 1
अग्नये पथिकृते पुरोडाशम् अष्टाकपालं निर् वपेद् यो दर्शपूर्णमासयाजी सन्न् अमावास्यां वा पौर्णमासीं वातिपादयेत्
पथो वा एषो ऽध्य् अपथेनैति यो दर्शपूर्णमासयाजी सन्न् अमावास्यां वा पौर्णमासीं वातिपादयति ।
अग्निम् एव पथिकृतम्̇ स्वेन भागधेयेनोप धावति
स एवैनम् अपथात् पन्थाम् अपि नयति ।
अनड्वान् दक्षिणा वही ह्य् { एष ^ एषस् }
समृद्ध्यै ।
अग्नये व्रतपतये

VERSE: 2
पुरोडाशम् अष्टाकपालं निर् वपेद् य आहिताग्निः सन्न् अव्रत्यम् इव चरेत् ।
अग्निम् एव व्रतपतिम्̇ स्वेन भागधेयेनोप धावति
स एवैनं व्रतम् आ लम्भयति
व्रत्यो भवति ।
अग्नये रक्षोघ्ने पुरोडाशम् अष्टाकपालं निर् वपति यम्̇ रक्षाम्̇सि सचेरन् ।
अग्निम् एव रक्षोहणम्̇ स्वेन भागधेयेनोप धावति
स एवास्माद् रक्षाम्̇स्य् अप हन्ति ।
निशितायां निर् वपेत् ।

VERSE: 3
निशितायाम्̇ हि रक्षाम्̇सि प्रेरते ।
सम्प्रेर्णान्य् एवैनानि हन्ति ।
परिश्रिते याजयेद् रक्षसाम् अनन्ववचाराय
रक्षोघ्नी याज्यानुवाक्ये भवतो रक्षसाम्̇ स्तृत्यै ।
अग्नये रुद्रवते पुरोडाशम् अष्टाकपालं निर् वपेद् अभिचरन् ।
एषा वा अस्य घोरा तनूर् यद् रुद्रस्
तस्मा एवैनम् आ वृश्चति
ताजग् आर्तिम् आर्छति ।
अग्नये सुरभिमते पुरोडाशम् अष्टाकपालं निर् वपेद् यस्य गावो वा पुरुषाः

VERSE: 4
वा प्रमीयेरन् यो वा बिभीयात् ।
एषा वा अस्य भेषज्या तनूर् यत् सुरभिमती
तयैवास्मै भेषजं करोति
सुरभिमते भवति पूतीगन्धस्यापहत्यै ।
अग्नये क्षामवते पुरोडाशम् अष्टाकपालं निर् वपेत् संग्रामे संयत्ते
भागधेयेनैवैनम्̇ शमयित्वा परान् अभि निर् दिशति
यम् अवरेषां विध्यन्ति जीवति स
यम् परेषाम् प्र स मीयते
जयति तम्̇ संग्रामम् ।

VERSE: 5
अभि वा एष एतान् उच्यति येषाम् पूर्वापरा अन्वञ्चः प्रमीयन्ते
पुरुषाहुतिर् ह्य् अस्य प्रियतमाग्नये क्षामवते पुरोडाशम् अष्टाकपालं निर् वपेत् ।
भागधेयेनैवैनम्̇ शमयति
नैषाम् पुराऽऽयुषोऽपरः प्र मीयते ।
अभि वा एष एतस्य गृहान् उच्यति यस्य गृहान् दहति ।
अग्नये क्षामवते पुरोडाशम् अष्टाकपालं निर् वपेत् ।
भागधेयेनैवैनम्̇ शमयति
नास्यापरं गृहान् दहति ॥

2.2.3 अनुवाक 3
काम्याः इष्टयः। कामुकादीष्टिविधिः।

VERSE: 1
अग्नये कामाय पुरोडाशम् अष्टाकपालं निर् वपेद् यं कामो नोपनमेत् ।
अग्निम् एव कामम्̇ स्वेन भागधेयेनोप धावति
स एवैनं कामेन सम् अर्धयति ।
उपैनं कामो नमति ।
अग्नये यविष्ठाय पुरोडाशम् अष्टाकपालं निर् वपेत् स्पर्धमानः क्षेत्रे वा सजातेषु वा ।
अग्निम् एव यविष्ठम्̇ स्वेन भागधेयेनोप धावति
तेनैवेन्द्रियं वीर्यम् भ्रातृव्यस्य

VERSE: 2
युवते ।
वि पाप्मना भ्रातृव्येण जयते ।
अग्नये यविष्ठाय पुरोडाशम् अष्टाकपालं निर् वपेद् अभिचर्यमाणः ।
अग्निम् एव यविष्ठम्̇ स्वेन भागधेयेनोप धावति
स एवास्माद् रक्षाम्̇सि यवयति
नैनम् अभिचरन्त् स्तृणुते ।
अग्नय आयुष्मते पुरोडाशम् अष्टाकपालं निर् वपेद् यः कामयेत
सर्वम् आयुर् इयाम् इति ।
अग्निम् एवायुष्मन्तम्̇ स्वेन भागधेयेनोप धावति
स एवास्मिन्

VERSE: 3
आयुर् दधाति ।
सर्वम् आयुर् एति ।
अग्नये जातवेदसे पुरोडाशम् अष्टाकपालं निर् वपेद् भूतिकामः ।
अग्निम् एव जातवेदसम्̇ स्वेन भागधेयेनोप धावति
स एवैनम् भूतिं गमयति
भवत्य् एव ।
अग्नये रुक्मते पुरोडाशम् अष्टाकपालं निर् वपेद् रुक्कामः ।
अग्निम् एव रुक्मन्तम्̇ स्वेन भागधेयेनोप धावति
स एवास्मिन् रुचं दधाति
रोचत एव ।
अग्नये तेजस्वते पुरोडाशम्

VERSE: 4
अष्टाकपालं निर् वपेत् तेजस्कामः ।
अग्निम् एव तेजस्वन्तम्̇ स्वेन भागधेयेनोप धावति
स एवास्मिन् तेजो दधाति
तेजस्व्य् एव भवति ।
अग्नये साहन्त्याय पुरोडाशम् अष्टाकपालं निर् वपेत् सीक्षमाणः ।
अग्निम् एव साहन्त्यम्̇ स्वेन भागधेयेनोप धावति
तेनैव सहते यम्̇ सीक्षते ॥

2.2.4 अनुवाक 4
काम्याः इष्टयः। अन्नकामादीष्टिविधिः।

VERSE: 1
अग्नये ऽन्नवते पुरोडाशम् अष्टाकपालं निर् वपेद् यः कामयेतान्नवान्त् स्याम् इति ।
अग्निम् एवान्नवन्तम्̇ स्वेन भागधेयेनोप धावति
स एवैनम् अन्नवन्तं करोत्य् अन्नवान् एव भवति ।
अग्नये ऽन्नादाय पुरोडाशम् अष्टाकपालं निर् वपेद् यः कामयेतान्नादः स्याम् इति ।
अग्निम् एवान्नादम्̇ स्वेन भागधेयेनोप धावति
स एवैनम् अन्नादं करोत्य् अन्नादः

VERSE: 2
एव भवति ।
अग्नये ऽन्नपतये पुरोडाशम् अष्टाकपालं निर् वपेद् यः कामयेतान्नपतिः स्याम् इति ।
अग्निम् एवान्नपतिम्̇ स्वेन भागधेयेनोप धावति
स एवैनम् अन्नपतिं करोत्य् अन्नपतिर् एव भवति ।
अग्नये पवमानाय पुरोडाशम् अष्टाकपालं निर् वपेद् अग्नये पावकायाग्नये शुचये ज्योगामयावी
यद् अग्नये पवमानाय निर्वपति
प्राणम् एवास्मिन् तेन दधाति
यद् अग्नये

VERSE: 3
पावकाय
वाचम् एवास्मिन् तेन दधाति
यद् अग्नये शुचये ।
आयुर् एवास्मिन् तेन दधात्य् उत यदीतासुर् भवति जीवत्य् एव ।
एताम् एव निर् वपेच् चक्षुष्कामो यद् अग्नये पवमानाय निर्वपति
प्राणम् एवास्मिन् तेन दधाति
यद् अग्नये पावकाय
वाचम् एवास्मिन् तेन दधाति
यद् अग्नये शुचये
चक्षुर् एवास्मिन् तेन दधाति ॥

VERSE: 4
उत यद्य् अन्धो भवति प्रैव पश्यति ।
अग्नये पुत्रवते पुरोडाशम् अष्टाकपालं निर् वपेत् ।
इन्द्राय पुत्रिणे पुरोडाशम् एकादशकपालम् प्रजाकामः ।
अग्निर् एवास्मै प्रजाम् प्रजनयति
वृद्धाम् इन्द्रः प्र यच्छति ।
अग्नये रसवते ऽजक्षीरे चरुं निर् वपेद् यः कामयेत रसवान्त् स्याम् इति ।
अग्निम् एव रसवन्तम्̇ स्वेन भागधेयेनोप धावति
स एवैनम्̇ रसवन्तं करोति ॥

VERSE: 5
रसवान् एव भवत्य् अजक्षीरे भवति ।
आग्नेयी वा एषा यद् अजा
साक्षाद् एव रसम् अव रुन्द्धे ।
अग्नये वसुमते पुरोडाशम् अष्टाकपालं निर् वपेद् यः कामयेत वसुमान्त् स्याम् इति ।
अग्निम् एव वसुमन्तम्̇ स्वेन भागधेयेनोप धावति
स एवैनं वसुमन्तं करोति वसुमान् एव भवति ।
अग्नये वाजसृते पुरोडाशम् अष्टाकपालं निर् वपेत् संग्रामे संयत्ते
वाजं

VERSE: 6
वा एष सिसीर्षति यः संग्रामं जिगीषति ।
अग्निः खलु वै देवानां वाजसृद् अग्निम् एव वाजसृतम्̇ स्वेन भागधेयेनोप धावति
धावति वाजम्̇ हन्ति वृत्रं जयति तम्̇ संग्रामम्
अथो अग्निर् इव न प्रतिधृषे भवति ।
अग्नये ऽग्निवते पुरोडाशम् अष्टाकपालं निर् वपेद् यस्याग्नाव् अग्निम् अभ्युद्धरेयुः ।
निर्दिष्टभागो वा एतयोर् अन्यो ऽनिर्दिष्टभागो ऽन्यस् तौ सम्भवन्तौ यजमानम्

VERSE: 7
अभि सम् भवतः ।
स ईश्वर आर्तिम् आर्तोर् यद् अग्नये ऽग्निवते निर्वपति
भागधेयेनैवैनौ शमयति
नार्तिम् आर्छति यजमानः ।
अग्नये ज्योतिष्मते पुरोडाशम् अष्टाकपालं निर् वपेद् यस्याग्निर् उद्धृतो ऽहुते ऽग्निहोत्र उद्वायेद् अपर आदीप्यानूद्धृत्य इत्य् आहुस् तत् तथा न कार्यं यद् भागधेयम् अभि पूर्व उद्ध्रियते किम् अपरो ऽभ्य् उत्

VERSE: 8
ह्रियेतेति तान्य् एवावक्षाणानि संनिधाय मन्थेत् ।
इतः प्रथमं जज्ञे अग्निः स्वाद् योनेर् अधि जातवेदाः । स गायत्रिया त्रिष्टुभा जगत्या देवेभ्यो हव्यं वहतु प्रजानन्न् इति
छन्दोभिर् एवैनम्̇ स्वाद् योनेः प्र जनयत्य् एष वाव सो ऽग्निर् इत्य् आहुर् ज्योतिस् त्वा अस्य परापतितम् इति यद् अग्नये ज्योतिष्मते निर्वपति यद् एवास्य ज्योतिः परापतितं तद् एवाव रुन्द्धे ॥

2.2.5 अनुवाक 5
काम्या इष्टयः। अभिशस्तादिकर्तव्येष्टिविधिः।

VERSE: 1
वैश्वानरं द्वादशकपालं निर् वपेद् वारुणं चरुं दधिक्राव्णे चरुम् अभिशस्यमानः ।
यद् वैश्वानरो द्वादशकपालो भवति संवत्सरो वा अग्निर् वैश्वानरः संवत्सरेणैवैनम्̇ स्वदयत्य् अप पापं वर्णम्̇ हते वारुणेनैवैनं वरुणपाशान् मुञ्चति दधिक्राव्णा पुनाति
हिरण्यं दक्षिणा पवित्रं वै हिरण्यम् पुनात्य् एवैनम् आद्यम् अस्यान्नम् भवति ।
एताम् एव निर् वपेत् प्रजाकामः
संवत्सरो

VERSE: 2
वा एतस्याशान्तो योनिम् प्रजायै पशूनां निर् दहति यो ऽलम् प्रजायै सन् प्रजां न विन्दते
यद् वैश्वानरो द्वादशकपालो भवति संवत्सरो वा अग्निर् वैश्वानरः संवत्सरम् एव भागधेयेन शमयति सो ऽस्मै शान्तः स्वाद् योनेः प्रजाम् प्र जनयति वारुणेनैवैनं वरुणपाशान् मुञ्चति दधिक्राव्णा पुनाति
हिरण्यं दक्षिणा पवित्रं वै हिरण्यम् पुनात्य् एवैनम् ।

VERSE: 3
विन्दते प्रजाम् ।
वैश्वानरं द्वादशकपालं निर् वपेत् पुत्रे जाते
यद् अष्टाकपालो भवति गायत्रियैवैनम् ब्रह्मवर्चसेन पुनाति यन् नवकपालस् त्रिवृतैवास्मिन् तेजो दधाति यद् दशकपालो विराजैवास्मिन्न् अन्नाद्यं दधाति यद् एकादशकपालस् त्रिष्टुभैवास्मिन्न् इन्द्रियं दधाति यद् द्वादशकपालो जगत्यैवास्मिन् पशून् दधाति
यस्मिञ् जात एताम् इष्टिम् निर्वपति पूतः

VERSE: 4
एव तेजस्व्य् अन्नाद इन्द्रियावी पशुमान् भवति ।
अव वा एष सुवर्गाल् लोकाच् छिद्यते यो दर्शपूर्णमासयाजी सन्न् अमावास्यां वा पौर्णमासीं वातिपादयति सुवर्गाय हि लोकाय दर्शपूर्णमासाव् इज्येते
वैश्वानरं द्वादशकपालं निर् वपेद् अमावास्यां वा पौर्णमासीं वातिपाद्य
संवत्सरो वा अग्निर् वैश्वानरः संवत्सरम् एव प्रीणात्य् अथो संवत्सरम् एवास्मा उप दधाति सुवर्गस्य लोकस्य समष्ट्यै ॥

VERSE: 5
अथो देवता एवान्वारभ्य सुवर्गं लोकम् एति
वीरहा वा एष देवानां यो ऽग्निम् उद्वासयते न वा एतस्य ब्राह्मणा ऋतायवः पुरान्नम् अक्षन् ।
आग्नेयम् अष्टाकपालं निर् वपेत् ।
वैश्वानरं द्वादशकपालम् अग्निम् उद्वासयिष्यन्
यद् अष्टाकपालो भवत्य् अष्टाक्षरा गायत्री गायत्रो ऽग्निर् यावान् एवाग्निस् तस्मा आतिथ्यं करोति ।
अथो यथा जनं यते ऽवसं करोति तादृक्

VERSE: 6
एव तत् ।
द्वादशकपालो वैश्वानरो भवति
द्वादश मासाः संवत्सरः संवत्सरः खलु वा अग्नेर् योनिः स्वाम् एवैनं योनिं गमयति ।
आद्यम् अस्यान्नम् भवति
वैश्वानरं द्वादशकपालं निर् वपेन् मारुतम्̇ सप्तकपालं ग्रामकामः ।
आहवनीये वैश्वानरम् अधि श्रयति गार्हपत्ये मारुतम् पापवस्यसस्य विधृत्यै
द्वादशकपालो वैश्वानरो भवति द्वादश मासाः संवत्सरः संवत्सरेणैवास्मै सजाताम्̇श् च्यावयति
मारुतो भवति ॥

VERSE: 7
मरुतो वै देवानां विशो देवविशेनैवास्मै मनुष्यविशम् अव रुन्द्धे
सप्तकपालो भवति सप्तगणा वै मरुतो गणश एवास्मै सजातान् अव रुन्द्धे ।
अनूच्यमान आ सादयति
विशम् एवास्मा अनुवर्त्मानं करोति ॥

2.2.6 अनुवाक 6
काम्या इष्टयः। आदित्यचर्वादीष्टिविधिः।

VERSE: 1
आदित्यं चरुं निर् वपेत् संग्रामम् उपप्रयास्यन् ।
इयं वा अदितिः ।
अस्याम् एव पूर्वे प्रति तिष्ठन्ति
वैश्वानरं द्वादशकपालं निर् वपेद् आयतनं गत्वा
संवत्सरो वा अग्निर् वैश्वानरः
संवत्सरः खलु वै देवानाम् आयतनम्
एतस्माद् वा आयतनाद् देवा असुरान् अजयन्
यद् वैश्वानरं द्वादशकपालं निर्वपति
देवानाम् एवायतने यतते
जयति तम्̇ संग्रामम् ।
एतस्मिन् वा एतौ मृजाते

VERSE: 2
यो विद्विषाणयोर् अन्नम् अत्ति
वैश्वानरं द्वादशकपालं निर् वपेद् विद्विषाणयोर् अन्नं जग्ध्वा
संवत्सरो वा अग्निर् वैश्वानरः
संवत्सरस्वदितम् एवात्ति
नास्मिन् मृजाते
संवत्सराय वा एतौ सममाते यौ सममाते
तयोर् यः पूर्वो ऽभिद्रुह्यति तं वरुणो गृह्णाति
वैश्वानरं द्वादशकपालं निर् वपेत् सममानयोः पूर्वोऽभिद्रुह्य
संवत्सरो वा अग्निर् वैश्वानरः ।
सम्वत्सरम् एवाप्त्वा निर्वरुणम्

VERSE: 3
परस्ताद् अभि द्रुह्यति नैनं वरुणो गृह्णाति ।
आव्यं वा एष प्रति गृह्णाति यो ऽविम् प्रतिगृह्णाति
वैश्वानरं द्वादशकपालं निर् वपेद् अविम् प्रतिगृह्य
संवत्सरो वा अग्निर् वैश्वानरः
संवत्सरस्वदिताम् एव प्रतिगृह्णाति
नाव्यम् प्रति गृह्णाति ।
आत्मनो वा एष मात्राम् आप्नोति य उभयादत् प्रतिगृह्णात्य् अश्वं वा पुरुषं वा
वैश्वानरं द्वादशकपालं निर् वपेद् उभयादत्

VERSE: 4
प्रतिगृह्य ।
संवत्सरो वा अग्निर् वैश्वानरः
संवत्सरस्वदितम् एव प्रति गृह्णाति
नात्मनो मात्राम् आप्नोति
वैश्वानरं द्वादशकपालं निर् वपेत् सनिम् एष्यन् ।
संवत्सरो वा अग्निर् वैश्वानरः ।
यदा खलु वै संवत्सरं जनतायां चरत्य् अथ स धनार्घो भवति
यद् वैश्वानरं द्वादशकपालं निर्वपति संवत्सरसाताम् एव सनिम् अभि प्र च्यवते
दानकामा अस्मै प्रजा भवन्ति
यो वै संवत्सरम्

VERSE: 5
प्रयुज्य न विमुञ्चत्य् अप्रतिष्ठानो वै स भवति ।
एतम् एव वैश्वानरम् पुनर् आगत्य निर् वपेत् ।
यम् एव प्रयुङ्क्ते तम् भागधेयेन वि मुञ्चति प्रतिष्ठित्यै
यया रज्ज्वोत्तमां गाम् आजेत् ताम् भ्रातृव्याय प्र हिणुयात् ।
निर्ऋतिम् एवास्मै प्र हिणोति ॥

2.2.7 अनुवाक 7
काम्या इष्टयः।ऐन्द्रचर्वादीष्टिविधिः।

VERSE: 1
ऐन्द्रं चरुं निर् वपेत् पशुकामः ।
ऐन्द्रा वै पशवः ।
इन्द्रम् एव स्वेन भागधेयेनोप धावति
स एवास्मै पशून् प्र यच्छति
पशुमान् एव भवति
चरुर् भवति
स्वाद् एवास्मै योनेः पशून् प्र जनयति ।
इन्द्रायेन्द्रियावते पुरोडाशम् एकादशकपालं निर् वपेत् पशुकामः ।
इन्द्रियं वै पशवः ।
इन्द्रम् एवेन्द्रियावन्तम्̇ स्वेन भागधेयेनोप धावति
सः

VERSE: 2
एवास्मा इन्द्रियम् पशून् प्र यच्छति।
पशुमान् एव भवति ।
इन्द्राय घर्मवते पुरोडाशम् एकादशकपालं निर् वपेद् ब्रह्मवर्चसकामः ।
ब्रह्मवर्चसं वै घर्मः ।
इन्द्रम् एव घर्मवन्तम्̇ स्वेन भागधेयेनोप धावति
स एवास्मिन् ब्रह्मवर्चसं दधाति
ब्रह्मवर्चस्य् एव भवति ।
इन्द्रायार्कवते पुरोडाशम् एकादशकपालं निर् वपेद् अन्नकामः ।
अर्को वै देवानाम् अन्नम्
इन्द्रम् एवार्कवन्तम्̇ स्वेन भागधेयेन

VERSE: 3
उप धावति
स एवास्मा अन्नम् प्र यच्छति ।
अन्नाद एव भवति ।
इन्द्राय घर्मवते पुरोडाशम् एकादशकपालं निर् वपेद् इन्द्रायेन्द्रियावत इन्द्रायार्कवते भूतिकामः ।
यद् इन्द्राय घर्मवते निर्वपति शिर एवास्य तेन करोति
यद् इन्द्रायेन्द्रियावत आत्मानम् एवास्य तेन करोति
यद् इन्द्रायार्कवते भूत एवान्नाद्ये प्रति तिष्ठति भवत्य् एव ।
इन्द्राय

VERSE: 4
अ̇म्̇होमुचे पुरोडाशम् एकादशकपालं निर् वपेद् यः पाप्मना गृहीतः स्यात्
पाप्मा वा अम्̇हः ।
इन्द्रम् एवाम्̇होमुचम्̇ स्वेन भागधेयेनोप धावति
स एवैनम् पाप्मनो ऽम्̇हसो मुञ्चति ।
इन्द्राय वैमृधाय पुरोडाशम् एकादशकपालं निर् वपेद् यम् मृधो ऽभि प्रवेपेरन् राष्ट्राणि वाभि समीयुः ।
इन्द्रम् एव वैमृधम्̇ स्वेन भागधेयेनोप धावति
स एवास्मान् मृधः

VERSE: 5
अप हन्ति ।
इन्द्राय त्रात्रे पुरोडाशम् एकादशकपालं निर् वपेद् बद्धो वा परियत्तो वा ।
इन्द्रम् एव त्रातारम्̇ स्वेन भागधेयेनोप धावति
स एवैनं त्रायते ।
इन्द्रायार्काश्वमेधवते पुरोडाशम् एकादशकपालं निर् वपेद् यम् महायज्ञो नोपनमेत् ।
एते वै महायज्ञस्यान्त्ये तनू यद् अर्काश्वमेधौ ।
इन्द्रम् एवार्काश्वमेधवन्तम्̇ स्वेन भागधेयेनोप धावति
स एवास्मा अन्ततो महायज्ञं च्यावयति ।
उपैनं महायज्ञो नमति ॥

2.2.8 अनुवाक 8
काम्या इष्टयः। अभिचारकर्त्रादीनामीष्टिविधिः।

VERSE: 1
इन्द्रायान्वृजवे पुरोडाशम् एकादशकपालं निर् वपेद् ग्रामकामः ।
इन्द्रम् एवान्वृजुम्̇ स्वेन भागधेयेनोप धावति
स एवास्मै सजातान् अनुकान् करोति
ग्राम्य् एव भवति ।
इन्द्राण्यै चरुं निर् वपेद् यस्य सेनाऽसम्̇शितेव स्यात् ।
इन्द्राणी वै सेनायै देवता ।
इन्द्राणीं एव स्वेन भागधेयेनोप धावति
सैवास्य सेनाम्̇ सम्̇ श्यति
बल्बजान् अपि

VERSE: 2
इध्मे सं नह्येत् ।
गौर् यत्राधिष्कन्ना न्यमेहत् ततो बल्बजा उद् अतिष्ठन्
गवाम् एवैनं न्यायम् अपिनीय गा वेदयति ।
इन्द्राय मन्युमते मनस्वते पुरोडाशम् एकादशकपालं निर् वपेत् संग्रामे संयत्ते ।
इन्द्रियेण वै मन्युना मनसा संग्रामं जयति ।
इन्द्रम् एव मन्युमन्तम् मनस्वन्तम्̇ स्वेन भागधेयेनोप धावति
स एवास्मिन्न् इन्द्रियम् मन्युम् मनो दधाति
जयति तम्

VERSE: 3
संग्रामम्
एताम् एव निर् वपेद् यो हतमनाः स्वयम्पाप इव स्यात् ।
एतानि हि वा एतस्माद् अपक्रान्तानि ।
अथैष हतमनाः स्वयम्पाप इन्द्रम् एव मन्युमन्तम् मनस्वन्तम्̇ स्वेन भागधेयेनोप धावति
स एवास्मिन्न् इन्द्रियम् मन्युम् मनो दधाति
न हतमनाः स्वयम्पापो भवति ।
इन्द्राय दात्रे पुरोडाशम् एकादशकपालं निर् वपेद् यः कामयेत
दानकामा मे प्रजाः स्युः

VERSE: 4
इति ।
इन्द्रम् एव दातारम्̇ स्वेन भागधेयेनोप धावति
स एवास्मै दानकामाः प्रजाः करोति
दानकामा अस्मै प्रजा भवन्ति ।
इन्द्राय प्रदात्रे पुरोडाशम् एकादशकपालं निर् वपेद् यस्मै प्रत्तम् इव सन् न प्रदीयेत ।
इन्द्रम् एव प्रदातारम्̇ स्वेन भागधेयेनोप धावति
स एवास्मै प्र दापयति ।
इन्द्राय सुत्राम्णे पुरोडाशम् एकादशकपालं निर् वपेद् अपरुद्धो वा ॥

VERSE: 5
अपरुध्यमानो वा ।
इन्द्रम् एव सुत्रामाणम्̇ स्वेन भागधेयेनोप धावति
स एवैनं त्रायते ।
अनपरुध्यो भवति ।
इन्द्रो वै सदृङ् देवताभिर् आसीत्
स न व्यावृतम् अगच्छत्
स प्रजापतिम् उपाधावत्
तस्मा एतम् ऐन्द्रम् एकादशकपालं निर् अवपत्
तेनैवास्मिन्न् इन्द्रियम् अदधात् ।
शक्वरी याज्यानुवाक्ये अकरोत् ।
वज्रो वै शक्वरी
स एनं वज्रो भूत्या ऐन्द्ध ।

VERSE: 6
सो ऽभवत्
सो ऽबिभेद् भूतः
प्र मा धक्ष्यतीति
स प्रजापतिम् पुनर् उपाधावत्
स प्रजापतिः शक्वर्या अधि रेवतीं निर् अमिमीत शान्त्या अप्रदाहाय
यो ऽलम्̇ श्रियै सन्त् सदृङ्क् समानैः स्यात् तस्मा एतमैन्द्रम् एकादशकपालं निर् वपेत् ।
इन्द्रम् एव स्वेन भागधेयेनोप धावति
स एवास्मिन्न् इन्द्रियं दधाति
रेवती पुरोऽनुवाक्या भवति शान्त्या अप्रदाहाय
0 शक्वरी याज्या
1 वज्रो वै शक्वरी
2 स एनं वज्रो भूत्या इन्द्धे
3 भवत्य् एव ॥

2.2.9 अनुवाक 9
काम्या इष्टयः।अभिचारकर्त्रादीनामीष्टिविधिः।

VERSE: 1
आग्नावैष्णवम् एकादशकपालं निर् वपेद् अभिचरन्त् सरस्वत्य् आज्यभागा स्याद् बार्हस्पत्यश् चरुः ।
यद् आग्नावैष्णव एकादशकपालो भवति ।
अग्निः सर्वा देवता विष्णुर् यज्ञो देवताभिश् चैवैनं यज्ञेन चाभि चरति
सरस्वत्य् आज्यभागा भवति वाग् वै सरस्वती वाचैवैनम् अभि चरति
बार्हस्पत्यश् चरुर् भवति ब्रह्म वै देवानाम् बृहस्पतिर् ब्रह्मणैवैनम् अभि चरति ॥

VERSE: 2
प्रति वै परस्ताद् अभिचरन्तम् अभि चरन्ति
द्वेद्वे पुरोऽनुवाक्ये कुर्याद् अति प्रयुक्त्यै ।
एतयैव यजेताभिचर्यमाणो देवताभिर् एव देवताः प्रतिचरति यज्ञेन यज्ञं वाचा वाचम् ब्रह्मणा ब्रह्म स देवताश् चैव यज्ञं च मध्यतो व्यवसर्पति तस्य न कुतश् चनोपाव्याधो भवति
नैनम् अभिचरन्त् स्तृणुते ।
आग्नावैष्णवम् एकादशकपालं निर् वपेद् यं यज्ञो न

VERSE: 3
उपनमेत् ।
अग्निः सर्वा देवता विष्णुर् यज्ञो ऽग्निं चैव विष्णुं च स्वेन भागधेयेनोप धावति ताव् एवास्मै यज्ञम् प्र यच्छत उपैनं यज्ञो नमति ।
आग्नावैष्णवं घृते चरुं निर् वपेच् चक्षुष्कामः ।
अग्नेर् वै चक्षुषा मनुष्या वि पश्यन्ति यज्ञस्य देवा अग्निं चैव विष्णुं च स्वेन भागधेयेनोप धावति
ताव् एव

VERSE: 4
अस्मिञ् चक्षुर् धत्तश् चक्षुष्मान् एव भवति
धेन्वै वा एतद् रेतो यद् आज्यम् अनडुहस् तण्डुला मिथुनाद् एवास्मै चक्षुः प्र जनयति
घृते भवति तेजो वै घृतं तेजश् चक्षुस् तेजसैवास्मै तेजश् चक्षुर् अव रुन्द्धे ।
इन्द्रियं वै वीर्यं वृङ्क्ते भ्रातृव्यो यजमानो ऽयजमानस्याध्वरकल्पाम् प्रति निर् वपेद् भ्रातृव्ये यजमाने नास्येन्द्रियं

VERSE: 5
वीर्यं वृङ्क्ते
पुरा वाचः प्रवदितोर् निर् वपेद् यावत्य् एव वाक् ताम् अप्रोदिताम् भ्रातृव्यस्य वृङ्क्ते ताम् अस्य वाचम् प्रवदन्तीम् अन्या वाचो ऽनु प्र वदन्ति ता इन्द्रियं वीर्यं यजमाने दधति ।
आग्नावैष्णवम् अष्टाकपालं निर् वपेद् प्रातःसवनस्याऽऽकाले सरस्वत्य् आज्यभागा स्याद् बार्हस्पत्यश् चरुः ।
यद् अष्टाकपालो भवत्य् अष्टाक्षरा गायत्री गायत्रम् प्रातःसवनम् प्रातःसवनम् एव तेनाप्नोति ॥

VERSE: 6
आग्नावैष्णवम् एकादशकपालं निर् वपेन् माध्यंदिनस्य सवनस्याऽऽकाले सरस्वत्य् आज्यभागा स्याद् बार्हस्पत्यश् चरुः ।
यद् एकादशकपालो भवत्य् एकादशाक्षरा त्रिष्टुप् त्रैष्टुभम् माध्यंदिनम्̇ सवनम् माध्यंदिनम् एव सवनं तेनाऽऽप्नोति ।
आग्नावैष्णवं द्वादशकपालं निर् वपेद् तृतीयसवनस्याऽऽकाले सरस्वत्य् आज्यभागा स्याद् बार्हस्पत्यश् चरुः ।
यद् द्वादशकपालो भवति द्वादशाक्षरा जगती जागतं तृतीयसवनं तृतीयसवनम् एव तेनाऽऽप्नोति
देवताभिर् एव देवताः

VERSE: 7
प्रतिचरति यज्ञेन यज्ञं वाचा वाचम् ब्रह्मणा ब्रह्म कपालैर् एव छन्दाम्̇स्य् आप्नोति पुरोडाशैः सवनानि
मैत्रावरुणम् एककपालं निर् वपेद् वशायै काले
यैवासौ भ्रातृव्यस्य वशानुबन्ध्या सो एवैषैतस्यैककपालो भवति न हि कपालैः पशुम् अर्हत्य् आप्तुम् ॥

2.2.10 अनुवाक 10
काम्या इष्टयः। ब्रह्मवर्चसकामादीनां सोमारौद्रचर्वादीष्टिविधिः।

VERSE: 1
असाव् आदित्यो न व्यरोचत तस्मै देवाः प्रायश्चित्तिम् ऐच्छन् तस्मा एतम्̇ सोमारौद्रं चरुं निर् अवपन् तेनैवास्मिन् रुचम् अदधुः ।
यो ब्रह्मवर्चसकामः स्यात् तस्मा एतम्̇ सोमारौद्रं चरुं निर् वपेत्
सोमं चैव रुद्रं च स्वेन भागधेयेनोप धावति ताव् एवास्मिन् ब्रह्मवर्चसं धत्तो ब्रह्मवर्चस्य् एव भवति
तिष्यापूर्णमासे निर् वपेद् रुद्रो

VERSE: 2
वै तिष्यः सोमः पूर्णमासः साक्षाद् एव ब्रह्मवर्चसम् अव रुन्द्धे
परिश्रिते याजयति ब्रह्मवर्चसस्य परिगृहीत्यै
श्वेतायै श्वेतवत्सायै दुग्धम् मथितम् आज्यम् अभवत्य् आज्यम् प्रोक्षणम् आज्येन मार्जयन्ते यावद् एव ब्रह्मवर्चसं तत् सर्वं करोत्य् अति ब्रह्मवर्चसं क्रियत इत्य् आहुः ।
ईश्वरो दुश्चर्मा भवितोर् इति मानवी ऋचौ धाय्ये कुर्याद् यद् वै किं च मनुर् अवदत् तद् भेषजम् ।

VERSE: 3
भेषजम् एवास्मै करोति
यदि बिभीयाद् दुश्चर्मा भविष्यामीति सोमापौष्णं चरुं निर् वपेत् सौम्यो वै देवतया पुरुषः पौष्णाः पशवः स्वयैवास्मै देवतया पशुभिस् त्वचं करोति न दुश्चर्मा भवति
सोमारौद्रं चरुं निर् वपेत् प्रजाकामः सोमो वै रेतोधा अग्निः प्रजानाम् प्रजनयिता सोम एवास्मै रेतो दधात्यग्निः प्रजाम् प्र जनयति विन्दते

VERSE: 4
प्रजाम् ।
सोमारौद्रं चरुं निर् वपेद् अभिचरन्त् सौम्यो वै देवतया पुरुष एष रुद्रो यद् अग्निः स्वाया एवैनं देवतायै निष्क्रीय रुद्रायापि दधाति ताजग् आर्तिम् आर्छति
सोमारौद्रं चरुं निर् वपेज् ज्योगामयावी सोमं वा एतस्य रसो गच्छत्य् अग्निम्̇ शरीरं यस्य ज्योग् आमयति सोमाद् एवास्य रसं निष्क्रीणात्य् अग्नेः शरीरम् उत यदि

VERSE: 5
इतासुर् भवति जीवत्य् एव सोमारुद्रयोर् वा एतं ग्रसितम्̇ होता निष् खिदति स ईश्वर आर्तिम् आर्तोर् अनड्वान् होत्रा देयो वह्निर् वा अनड्वान् वह्निर् होता वह्निनैव वह्निम् आत्मानम्̇ स्पृणोति
सोमारौद्रं चरुं निर् वपेद् यः कामयेत स्वे ऽस्मा आयतने भ्रातृव्यं जनयेयम् इति वेदिम् परिगृह्यार्धम् उद्धन्याद् अर्धं नार्धम् बर्हिष स्तृणीयाद् अर्धं नार्धम् इध्मस्याभ्यादध्याद् अर्धं न स्व एवास्मा आयतने भ्रातृव्यं जनयति ॥

2.2.11 अनुवाक 11
काम्या इष्टयः। ग्रामकामादीनामैन्द्रादीष्टिविधिः।

VERSE: 1
ऐन्द्रम् एकादशकपालं निर् वपेन् मारुतम्̇ सप्तकपालं ग्रामकामः ।
इन्द्रं चैव मरुतश् च स्वेन भागधेयेनोप धावति
त एवास्मै सजातान् प्र यच्छन्ति
ग्राम्य् एव भवति ।
आहवनीय ऐन्द्रम् अधि श्रयति गार्हपत्ये मारुतम्
पापवस्यसस्य विधृत्यै
सप्तकपालो मारुतो भवति
सप्तगणा वै मरुतः ।
गणश एवास्मै सजातान् अव रुन्द्धे ।
अनूच्यमान आ सादयति
विशम् एव

VERSE: 2
अस्मा अनुवर्त्मानं करोति ।
एताम् एव निर् वपेद् यः कामयेत
क्षत्राय च विशे च समदं दध्याम् इति ।
ऐन्द्रस्यावद्यन् ब्रूयात् ।
इन्द्रायानु ब्रूहीत्य् आश्राव्य ब्रूयात् ।
मरुतो यजेति
मारुतस्यावद्यन् ब्रूयात् ।
मरुद्भ्यो ऽनु ब्रूहीत्य् आश्राव्य ब्रूयात् ।
इन्द्रं यजेति
स्व एवैभ्यो भागधेये समदं दधाति
वितृम्̇हाणास् तिष्ठन्ति ।
एताम् एव

VERSE: 3
निर् वपेद् यः कामयेत
कल्पेरन्न् इति
यथादेवतम् अवदाय यथादेवतं यजेत् ।
भागधेयेनैवैनान् यथायथं कल्पयति
कल्पन्त एव ।
ऐन्द्रम् एकादशकपालं निर् वपेद् वैश्वदेवं द्वादशकपालं ग्रामकामः ।
इन्द्रं चैव विश्वाम्̇श् च देवान्त् स्वेन भागधेयेनोप धावति
त एवास्मै सजातान् प्र यच्छन्ति
ग्राम्य् एव भवति ।
ऐन्द्रस्यावदाय वैश्वदेवस्याव द्येद् अथैन्द्रस्य

VERSE: 4
उपरिष्टात् ।
इन्द्रियेणैवास्मा उभयतः सजातान् परि गृह्णाति ।
उपाधाय्यपूर्वयं वासो दक्षिणा सजातानाम् उपहित्यै
पृश्नियै दुग्धे प्रैयंगवं चरुं निर् वपेन् मरुद्भ्यो ग्रामकामः
पृश्नियै वै पयसो मरुतो जाताः पृश्नियै प्रियंगवः ।
मारुताः खलु वै देवतया सजाताः ।
मरुत एव स्वेन भागधेयेनोप धावति
त एवास्मै सजातान् प्र यच्छन्ति
ग्राम्य् एव भवति
प्रियवती याज्यानुवाक्ये

VERSE: 5
भवतः प्रियम् एवैनम्̇ समानानां करोति
द्विपदा पुरोऽनुवाक्या भवति द्विपद एवाव रुन्द्धे
चतुष्पदा याज्या चतुष्पद एव पशून् अव रुन्द्धे
देवासुराः संयत्ता आसन्
ते देवा मिथो विप्रिया आसन्
ते ऽन्योऽन्यस्मै ज्यैष्ठ्यायातिष्ठमानाश् चतुर्धा व्यक्रामन्न् अग्निर् वसुभिः सोमो रुद्रैर् इन्द्रो मरुद्भिर् वरुण आदित्यैः
स इन्द्रः प्रजापतिम् उपाधावत्
तम्

VERSE: 6
एतया संज्ञान्याऽयाजयत् ।
अग्नये वसुमते पुरोडाशम् अष्टाकपालं निर् अवपत् सोमाय रुद्रवते चरुम् इन्द्राय मरुत्वते पुरोडाशम् एकादशकपालं वरुणायादित्यवते चरुम् ।
ततो वा इन्द्रं देवा ज्यैष्ठ्यायाभि सम् अजानत
यः समानैर् मिथो विप्रियः स्यात् तम् एतया संज्ञान्या याजयेत् ।
अग्नये वसुमते पुरोडाशम् अष्टाकपालं निर् वपेत् सोमाय रुद्रवते चरुम् इन्द्राय मरुत्वते पुरोडाशम् एकादशकपालं वरुणायादित्यवते चरुम्
इन्द्रम् एवैनम् भूतं ज्यैष्ठ्याय समाना अभि सं जानते
वसिष्ठः समानानाम् भवति ॥

2.2.12 अनुवाक 12
काम्येष्टियाज्यापुरोनुवाक्याः

VERSE: 1
हिरण्यगर्भः ।
आपो ह यत्
प्रजापते।
स वेद पुत्रः पितरम्̇ स मातरम्̇ स सूनुर् भुवत् स भुवत् पुनर्मघः । स द्याम् और्णोद् अन्तरिक्षम्̇ स सुवः स विश्वा भुवो अभवत् स आऽभवत् ॥
उद् उ त्यम् चित्रम् ।
स प्रत्नवन् नवीयसाऽग्ने द्युम्नेन संयता । बृहत् ततन्थ भानुना ॥
नि काव्या वेधसः शश्वतस्कर्हस्ते दधानः

VERSE: 2
नर्या पुरूणि । अग्निर् भुवद् रयिपती रयीणाम्̇ सत्रा चक्राणो अमृतानि विश्वा ॥
हिरण्यपाणिमूतये सवितारम् उप ह्वये । स चेत्ता देवता पदम् ॥
वामम् अद्य सवितर् वामम् उ श्वो दिवेदिवे वामम् अस्मभ्यम्̇ सावीः । वामस्य हि क्षयस्य देव भूरेर् अया धिया वामभाजः स्याम ॥
बड् इत्था पर्वतानां खिद्रम् बिभर्षि पृथिवि । प्र या भूमि प्रवत्वति मह्ना जिनोषि

VERSE: 3
महिनि ।
स्तोमासस् त्वा विचारिणि प्रति ष्टोभन्त्य् अक्तुभिः । प्र या वाजं न हेषन्तम् प्रेरुम् अस्यस्य् अर्जुनि ॥
ऋदूदरेण सख्या सचेय यो मा न रिष्येद्धर्यश्व पीतः । अयं यः सोमो न्यधाय्य् अस्मे तस्मा इन्द्रम् प्रतिरम् एम्य् अच्छ ॥
आपान्तमन्युस् तृपलप्रभर्मा धुनिः शिमीवाञ् छरुमाम्̇ ऋजीषी । सोमो विश्वान्य् अतसा वनानि नार्वाग् इन्द्रम् प्रतिमानानि देभुः ॥
प्र

VERSE: 4
सुवानः सोम ऋतयुश् चिकेतेन्द्राय ब्रह्म जमदग्निर् अर्चन् । वृषा यन्तासि शवसस् तुरस्यान्तर् यच्छ गृणते धर्त्रं दृम्̇ह ॥
सबाधस् ते मदं च शुष्मयं च ब्रह्म नरो ब्रह्मकृतः सपर्यन् । अर्को वा यत् तुरते सोमचक्षास् तत्रेद् इन्द्रो दधते पृत्सु तुर्याम् ॥
वषट् ते विष्णवास आ कृणोमि तन् मे जुषस्व शिपिविष्ट हव्यम् ।

VERSE: 5
वर्धन्तु त्वा सुष्टुतयो गिरो मे यूयम् पात स्वस्तिभिः सदा नः ॥
प्र तत् ते अद्य शिपिविष्ट नामार्यः शम्̇सामि वयुनानि विद्वान् । तं त्वा गृणामि तवसम् अतवीयान् क्षयन्तम् अस्य रजसः पराके ॥
किम् इत् ते विष्णो परिचक्ष्यम् भूत् प्र यद् ववक्षे शिपिविष्टो अस्मि । मा वर्पो अस्मद् अप गूह एतद् यद् अन्यरूपः समिथे बभूथ ॥

VERSE: 6
अग्ने दा दाशुषे रयिं वीरवन्तम् परीणसम् । शिशीहि नः सूनुमतः ॥
दा नो अग्ने शतिनो दाः सहस्रिणो दुरो न वाजम्̇ श्रुत्या अपा वृधि । प्राची द्यावापृथिवी ब्रह्मणा कृधि सुवर् ण शुक्रम् उषसो वि दिद्युतुः ॥
अग्निर् दा द्रविणं वीरपेशा अग्निर् ऋषिं यः सहस्रा सनोति । अग्निर् दिवि हव्यम् आ ततानाग्नेर् धामानि विभृता पुरुत्रा ॥
मा

VERSE: 7
नो मर्धीः ।
आ तू भर
घृतं न पूतं तनूर् अरेपाः शुचि हिरण्यम् । तत् ते रुक्मो न रोचत स्वधावः
उभे सुश्चन्द्र सर्पिषो दर्वी श्रीणीष आसनि । उतो न उत् पुपूर्या उक्थेषु शवसस् पत इषम्̇ स्तोतृभ्य आ भर ॥
वायो शतम्̇ हरीणां युवस्व पोष्याणाम् । उत वा ते सहस्रिणो रथ आ यातु पाजसा ॥
प्र याभिः

VERSE: 8
यासि दाश्वाम्̇सम् अच्छा नियुद्भिर् वायव् इष्टये दुरोणे । नि नो रयिम्̇ सुभोजसं युवेह नि वीरवद् गव्यम् अश्वियं च राधः ॥
रेवतीर् नः सधमाद इन्द्रे सन्तु तुविवाजाः । क्षुमन्तो याभिर् मदेम ॥
रेवाम्̇ इद् रेवतः स्तोता स्यात् त्वावतो मघोनः । प्रेद् उ हरिवः श्रुतस्य ॥



2.3 प्रपाठक: 3 काम्येष्टिविधानम्
2.3.1 अनुवाक 1
काम्या इष्टयः। भूतिकामादीनामादित्यचर्वादीष्टिविधिः।

VERSE: 1
आदित्येभ्यो भुवद्वद्भ्यश् चरुं निर् वपेद् भूतिकामः ।
आदित्या वा एतम् भूत्यै प्रति नुदन्ते यो ऽलम् भूत्यै सन् भूतिं न प्राप्नोति ।
आदित्यान् एव भुवद्वतः स्वेन भागधेयेनोप धावति
त एवैनम् भूतिं गमयन्ति
भवत्य् एव ।
आदित्येभ्यो धारयद्वद्भ्यश् चरुं निर् वपेद् अपरुद्धो वाऽपरुध्यमानो वा ।
आदित्या वा अपरोद्धार आदित्या अवगमयितारः ।
आदित्यान् एव धारयद्वतः

VERSE: 2
स्वेन भागधेयेनोप धावति
त एवैनं विशि दाध्रति ।
अनपरुध्यो भवति ।
अदिते ऽनु मन्यस्वेत्य् अपरुध्यमानो ऽस्य पदम् आ ददीत ।
इयं वा अदितिः ।
इयम् एवास्मै राज्यम् अनु मन्यते
सत्याशीर् इत्य् आह
सत्याम् एवाशिषं कुरुते ।
इह मन इत्य् आह
प्रजा एवास्मै समनसः करोति ।
उप प्रेत मरुतः

VERSE: 3
सुदानव एना विश्पतिनाऽभ्य् अमुम्̇ राजानम् इत्य् आह
मारुती वै विड्
ज्येष्ठो विश्पतिः ।
विशैवैनम्̇ राष्ट्रेन सम् अर्धयति
यः परस्ताद् ग्राम्यवादी स्यात् तस्य गृहाद् व्रीहीन् आ हरेत् ।
शुक्लाम्̇श् च कृष्णाम्̇श् च वि चिनुयात् ।
ये शुक्लाः स्युस् तम् आदित्यं चरुं निर् वपेत् ।
आदित्या वै देवतया विड्
विशम् एवाव गच्छति ॥

VERSE: 4
अवगताऽस्य विड् अनवगतम्̇ राष्ट्रम् इत्य् आहुः ।
ये कृष्णाः स्युस् तम् वारुणं चरुं निर् वपेत् ।
वारुणं वै राष्ट्रम्
उभे एव विशं च राष्ट्रं चाव गच्छति
यदि नावगच्छेद् इमम् अहम् आदित्येभ्यो भागं निर् वपाम्य् ऽआमुष्माद् अमुष्यै विशो ऽवगन्तोर् इति निर् वपेत् ।
आदित्या एवैनम् भागधेयम् प्रेप्सन्तो विशम् अव

VERSE: 5
गमयन्ति
यदि नावगच्छेद् आश्वत्थान् मयूखान्त् सप्त मध्यमेषायाम् उप हन्यात् ।
इदम् अहम् आदित्यान् बध्नाम्य् आमुष्माद् अमुष्यै विशो ऽवगन्तोर् इति ।
आदित्या एवैनम् बद्धवीरा विशम् अव गमयन्ति
यदि नावगच्छेद् एतम् एवादित्यं चरुं निर् वपेत् ।
इध्मे ऽपि मयूखान्त् सं नह्येत् ।
अनपरुध्यम् एवाव गच्छति ।
आश्वत्था भवन्ति
मरुतां वा एतद् ओजो यद् अश्वत्थः ।
ओजसैव विशम् अव गच्छति
सप्त भवन्ति
सप्तगणा वै मरुतः ।
गणश एव विशम् अव गच्छति ॥

2.3.2 अनुवाक 2
काम्या इष्टयः। मृत्युभीतादीनां शतकृष्णलादीष्टिविधिः।

VERSE: 1
देवा वै मृत्योर् अबिभयुस्
ते प्रजापतिम् उपाधावन्
तेभ्य एताम् प्राजापत्याम्̇ शतकृष्णलां निर् अवपत्
तयैवैष्व् अमृतम् अदधात् ।
यो मृत्योर् बिभीयात् तस्मा एताम् प्राजापत्याम्̇ शतकृष्णलां निर् वपेत्
प्रजापतिम् एव स्वेन भागधेयेनोप धावति
स एवास्मिन्न् आयुर् दधाति
सर्वम् आयुर् एति
शतकृष्णला भवति
शतायुः पुरुषः शतेन्द्रियः ।
आयुष्य् एवेन्द्रिये

VERSE: 2
प्रति तिष्ठति
घृते भवति ।
आयुर् वै घृतम्
अमृतम्̇ हिरण्यम्
आयुश् चैवास्मा अमृतं च समीची दधाति
चत्वारिचत्वारि कृष्णलान्य् अव द्यति चतुरवत्तस्याप्त्यै ।
एकधा ब्रह्मण उप हरति ।
एकधैव यजमान आयुर् दधाति ।
असाव् आदित्यो न व्यरोचत
तस्मै देवाः प्रायश्चित्तिम् ऐच्छन्
तस्मा एतम्̇ सौर्यं चरुं निर् अवपन्
तेनैवास्मिन्

VERSE: 3
रुचम् अदधुः ।
यो ब्रह्मवर्चसकामः स्यात् तस्मा एतम्̇ सौर्यं चरुं निर् वपेत् ।
अमुम् एवाऽऽदित्यम्̇ स्वेन भागधेयेनोप धावति
स एवास्मिन् ब्रह्मवर्चसं दधाति
ब्रह्मवर्चस्य् एव भवति ।
उभयतो रुक्मौ भवतः ।
उभयत एवास्मिन् रुचं दधाति
प्रयाजेप्रयाजे कृष्णलं जुहोति
दिग्भ्य एवास्मै ब्रह्मवर्चसम् अव रुन्द्धे ।
आग्नेयम् अष्टाकपालं निर् वपेत् सावित्रं द्वादशकपालम् भूम्यै

VERSE: 4
चरुं यः कामयेत
हिरण्यं विन्देय हिरण्यम् मोप नमेद् इति
यद् आग्नेयो भवत्य् आग्नेयं वै हिरण्यं यस्यैव हिरण्यं तेनैवैनद् विन्दते
सावित्रो भवति सवितृप्रसूत एवैनद् विन्दते
भूम्यै चरुर् भवत्य् अस्याम् एवैनद् विन्दते ।
उपैनम्̇ हिरण्यं नमति
वि वा एष इन्द्रियेण वीर्येणर्ध्यते यो हिरण्यं विन्दते ।
एताम्

VERSE: 5
एव निर् वपेद् धिरण्यं वित्त्वा
नेन्द्रियेण वीर्येण व्यृध्यते ।
एताम् एव निर् वपेद् यस्य हिरण्यं नश्येत् ।
यद् आग्नेयो भवत्य् आग्नेयं वै हिरण्यं यस्यैव हिरण्यं तेनैवैनद् विन्दति
सावित्रो भवति सवितृप्रसूत एवैनद् विन्दति
भूम्यै चरुर् भवत्य् अस्यां वा एतन् नश्यति यन् नश्यत्य् अस्याम् एवैनद् विन्दति ।
इन्द्रः

VERSE: 6
त्वष्टुः सोमम् अभीषहापिबत्
स विष्वङ् व्य् आर्छत्
स इन्द्रियेण सोमपीथेन व्य् आर्ध्यत
स यद् ऊर्ध्वम् उदवमीत् ते श्यामाका अभवन् ।
स प्रजापतिम् उपाधावत्
तस्मा एतम्̇ सोमेन्द्रम्̇ श्यामाकं चरुम् निर् अवपत् तेनैवास्मिन्न् इन्द्रियम्̇ सोमपीथम् अदधात् ।
वि वा एष इन्द्रियेण सोमपीथेनर्ध्यते यः सोमं वमिति
यः सोमवामी स्यात् तस्मै

VERSE: 7
एतम्̇ सोमेन्द्रम्̇ श्यामाकं चरुं निर् वपेत्
सोमं चैवेन्द्रं च स्वेन भागधेयेनोप धावति
ताव् एवास्मिन्न् इन्द्रियम्̇ सोमपीथं धत्तः ।
नेन्द्रियेण सोमपीथेन व्यृध्यते
यत् सौम्यो भवति सोमपीथम् एवाव रुन्द्धे
यद् ऐन्द्रो भवतीन्द्रियं वै सोमपीथ इन्द्रियम् एव सोमपीथम् अव रुन्द्धे
श्यामाको भवति ।
एष वाव स सोमः ।

VERSE: 8
साक्षाद् एव सोमपीथम् अव रुन्द्धे ।
अग्नये दात्रे पुरोडाशम् अष्टाकपालं निर् वपेद् इन्द्राय प्रदात्रे पुरोडाशम् एकादशकपालम् पशुकामः ।
अग्निर् एवास्मै पशून् प्रजनयति वृद्धान् इन्द्रः प्र यच्छति
दधि मधु घृतम् आपो धाना भवन्ति ।
एतद् वै पशूनाम्̇ रूपम् ।
रूपेणैव पशून् अव रुन्द्धे
पञ्चगृहीतम् भवति
पाङ्क्ता हि पशवः ।
बहुरूपम् भवति
बहुरूपा हि पशवः ।

VERSE: 9
समृद्ध्यै ।
प्राजापत्यम् भवति
प्राजापत्या वै पशवः
प्रजापतिर् एवास्मै पशून् प्र जनयति ।
आत्मा वै पुरुषस्य मधु
यन् मध्व् अग्नौ जुहोत्य् आत्मानम् एव तद् यजमानो ऽग्नौ प्र दधाति
पङ्क्त्यौ याज्यानुवाक्ये भवतः
पाङ्क्तः पुरुषः पाङ्क्ताः पशवः ।
आत्मानम् एव मृत्योर् निष्क्रीय पशून् अव रुन्द्धे ॥

2.3.3 अनुवाक 3
काम्या इष्टयः। यज्ञविभ्रष्टादीनामीष्टिविधिः।

VERSE: 1
देवा वै सत्त्रम् आसत ऋद्धिपरिमितं यशस्कामास्
तेषाम्̇ सोमम्̇ राजानं यश आर्छत्
स गिरिम् उद् ऐत्
तम् अग्निर् अनूद् ऐत्
ताव् अग्नीषोमौ सम् अभवताम् ।
ताव् इन्द्रो यज्ञविभ्रष्टो ऽनु परैत्
ताव् अब्रवीत् ।
याजयतम् मेति
तस्मा एताम् इष्टिं निर् अवपताम्
आग्नेयम् अष्टाकपालम् ऐन्द्रम् एकादशकपालम्̇ सौम्यं चरुम् ।
तयैवास्मिन् तेजः

VERSE: 2
इन्द्रियम् ब्रह्मवर्चसम् अधत्त्ताम् ।
यो यज्ञविभ्रष्टः स्यात् तस्मा एताम् इष्टिं निर् वपेत् ।
आग्नेयम् अष्टाकपालम् ऐन्द्रम् एकादशकपालम्̇ सौम्यं चरुम् ।
यद् आग्नेयो भवति तेज एवास्मिन् तेन दधाति
यद् ऐन्द्रो भवतीन्द्रियम् एवास्मिन् तेन दधाति
यत् सौम्यो ब्रह्मवर्चसं तेन ।
आग्नेयस्य च सौम्यस्य चैन्द्रे समाश्लेषयेत्
तेजश् चैवास्मिन् ब्रह्मवर्चसं च समीची

VERSE: 3
दधाति ।
अग्नीषोमीयम् एकादशकपालं निर् वपेद् यं कामो नोपनमेत् ।
आग्नेयो वै ब्राह्मणः
स सोमम् पिबति
स्वाम् एव देवताम्̇ स्वेन भागधेयेनोप धावति
सैवैनं कामेन सम् अर्धयति ।
उपैनं कामो नमति ।
अग्नीषोमीयम् अष्टाकपालं निर् वपेद् ब्रह्मवर्चसकामः ।
अग्नीषोमाव् एव स्वेन भागधेयेनोप धावति
ताव् एवास्मिन् ब्रह्मवर्चसं धत्तः ।
ब्रह्मवर्चस्य् एव

VERSE: 4
भवति
यद् अष्टाकपालस् तेनाग्नेयश् ।
यच् छ्यामाकस् तेन सौम्यः
समृद्ध्यै
सोमाय वाजिने श्यामाकं चरुं निर् वपेद् यः क्लैब्याद् बिभीयात् ।
रेतो हि वा एतस्माद् वाजिनम् अपक्रामत्य् अथैष क्लैब्याद् बिभाय
सोमम् एव वाजिनम्̇ स्वेन भागधेयेनोप धावति
स एवास्मिन् रेतो वाजिनं दधाति
न क्लीबो भवति
ब्राह्मणस्पत्यम् एकादशकपालं निर् वपेद् ग्रामकामः

VERSE: 5
ब्रह्मणस् पतिम् एव स्वेन भागधेयेनोप धावति
स एवास्मै सजातान् प्र यच्छति
ग्राम्य् एव भवति
गणवती याज्यानुवाक्ये भवतः
सजातैर् एवैनं गणवन्तं करोति ।
एताम् एव निर् वपेद् यः कामयेत
ब्रह्मन् विशं वि नाशयेयम् इति
मारुती याज्यानुवाक्ये कुर्यात् ।
ब्रह्मन्न् एव विशं वि नाशयति ॥

2.3.4 अनुवाक 4
काम्या इष्टयः। स्वर्गकामादीष्टिविधिः।

VERSE: 1
अर्यम्णे चरुं निर् वपेत् सुवर्गकामः ।
असौ वा आदित्यो ऽर्यमा ।
अर्यमणम् एव स्वेन भागधेयेनोप धावति
स एवैनम्̇ सुवर्गं लोकं गमयति ।
अर्यम्णे चरुं निर् वपेद् यः कामयेत
दानकामा मे प्रजाः स्युर् इति ।
असौ वा आदित्यो ऽर्यमा
यः खलु वै ददाति सो ऽर्यमा ।
अर्यमणम् एव स्वेन भागधेयेनोप धावति
स एव

VERSE: 2
अस्मै दानकामाः प्रजाः करोति
दानकामा अस्मै प्रजा भवन्ति ।
अर्यम्णे चरुं निर् वपेद् यः कामयेत
स्वस्ति जनताम् इयाम् इति ।
असौ वा आदित्यो ऽर्यमा ।
अर्यमणम् एव स्वेन भागधेयेनोप धावति
स एवैनं तद् गमयति यत्र जिगमिषति ।
इन्द्रो वै देवानाम् आनुजावर आसीत्
स प्रजापतिम् उपाधावत्
तस्मा एतम् ऐन्द्रम् आनुषूकम् एकादशकपालं निः

VERSE: 3
अवपत् तेनैवैनम् अग्रं देवतानाम् पर्यणयत् ।
बुध्नवती अग्रवती याज्यानुवाक्ये अकरोद् बुध्नाद् एवैनम् अग्रम् पर्यणयत् ।
यो राजन्य आनुजावरः स्यात् तस्मा एतम् ऐन्द्रम् आनुषूकम् एकादशकपालं निर् वपेत् ।
इन्द्रम् एव स्वेन भागधेयेनोप धावति स एवैनम् अग्रम्̇ समानानाम् परि णयति
बुध्नवती अग्रवती याज्यानुवाक्ये भवतो बुध्नाद् एवैनम् अग्रम्

VERSE: 4
परि णयति ।
आनुषूको भवत्य् एषा ह्य् एतस्य देवता य आनुजावरः
समृद्ध्यै
यो ब्राह्मण आनुजावरः स्यात् तस्मा एतम् बार्हस्पत्यम् आनुषूकं चरुं निर् वपेत् ।
बृहस्पतिम् एव स्वेन भागधेयेनोप धावति स एवैनम् अग्रम्̇ समानानाम् परि णयति
बुध्नवती अग्रवती याज्यानुवाक्ये भवतो बुध्नाद् एवैनम् अग्रम् परि णयति ।
आनुषूको भवत्य् एषा ह्य् एतस्य देवता य आनुजावरः
समृद्ध्यै ॥

2.3.5 अनुवाक 5
काम्या इष्टयः। राजयक्ष्मगृहीतस्येष्टिविधिः।

VERSE: 1
प्रजापतेस् त्रयस्त्रिम्̇शद् दुहितर आसन्
ताः सोमाय राज्ञे ऽददात्
तासाम्̇ रोहिणीम् उपैत्
ता ईर्ष्यन्तीः पुनर् अगच्छन्
ता अन्व् ऐत्
ताः पुनर् अयाचत
ता अस्मै न पुनर् अददात्
सो ऽब्रवीत् ।
ऋतम् अमीष्व यथा समावच्छ उपैष्याम्य् अथ ते पुनर् दास्यामीति
स ऋतम् आमीत्
ता अस्मै पुनर् अददात्
तासाम्̇ रोहिणीम् एवोपै

VERSE: 2
त्
तं यक्ष्म आर्छत् ।
राजानं यक्ष्म आरद् इति तद् राजयक्ष्मस्य जन्म यत् पापीयान् अभवत् तत् पापयक्ष्मस्य यज् जायाभ्यो ऽविन्दत् तज् जायेन्यस्य
य एवम् एतेषां यक्ष्माणां जन्म वेद नैनम् एते यक्ष्मा विन्दन्ति
स एता एव नमस्यन्न् उपाधावत्
ता अब्रुवन्
वरं वृणामहै समावच्छ एव न उपाय इति
तस्मा एतम्

VERSE: 3
आदित्यं चरुं निर् अवपन्
तेनैवैनम् पापात् स्रामाद् अमुञ्चन्
यः पापयक्ष्मगृहीतः स्यात् तस्मा एतम् आदित्यं चरुं निर् वपेत् ।
अमुम् एवैनम् आप्यायमानम् अन्व् आ प्याययति
नवोनवो भवति जायमान इति पुरोऽनुवाक्या भवत्य् आयुर् एवास्मिन् तया दधाति
यम् आदित्या अम्̇शुम् आप्याययन्तीति याज्यैवैनम् एतया प्याययति ॥

2.3.6 अनुवाक 6
काम्या इष्टयः। अन्नादनशक्तिकामस्येष्टिविधिः।

VERSE: 1
प्रजापतिर् देवेभ्यो ऽन्नाद्यं व्यादिशत्
सो ऽब्रवीत् ।
यद् इमाँल्लोकान् अभ्य् अतिरिच्यातै ।
तन् ममासद् इति
तद् इमाँल्लोकान् अभ्य् अत्य् अरिच्यतेन्द्रम्̇ राजानम् इन्द्रम् अभिराजम् इन्द्रम्̇ स्वराजानम् ।
ततो वै स इमाँल्लोकाम्̇स् त्रेधाऽदुहत्
तत् त्रिधातोस् त्रिधातुत्वम् ।
यं कामयेत ।
अन्नादः स्याद् इति तस्मा एतं त्रिधातुं निर् वपेद् इन्द्राय राज्ञे पुरोडाशम्

VERSE: 2
एकादशकपालम् इन्द्रायाधिराजायेन्द्राय स्वराज्ञे ।
अयं वा इन्द्रो राजाऽयम् इन्द्रो ऽधिराजो ऽसाव् इन्द्रः स्वराड्
इमान् एव लोकान्त् स्वेन भागधेयेनोप धावति
त एवास्मा अन्नम् प्र यच्छन्ति ।
अन्नाद एव भवति
यथा वत्सेन प्रत्तां गां दुह एवं एवेमाँल्लोकान् प्रत्तान् कामम् अन्नाद्यं दुहे ।
उत्तानेषु कपालेष्व् अधि श्रयति ।
अयातयामत्वाय
त्रयः पुरोडाशा भवन्ति
त्रय इमे लोकाः ।
एषां लोकानाम् आप्त्यै ।
उत्तरौत्तरो ज्यायान् भवति ।
एवम् इव हीमे लोकाः
समृद्ध्यै
सर्वेषाम् अभिगमयन्न् अव द्यति ।
अच्छम्बट्कारम् ।
व्यत्यासं अन्व् आह ।
अनिर्दाहाय ॥

2.3.7 अनुवाक 7
काम्या इष्टयः। इन्द्रियसामर्थ्यशरीरसामर्थ्यकामस्येष्टिविधिः।

VERSE: 1
देवासुराः संयत्ता आसन्
तान् देवान् असुरा अजयन्
ते देवाः पराजिग्याना असुराणां वैश्यम् उपायन्
तेभ्य इन्द्रियं वीर्यम् अपाक्रामत्
तद् इन्द्रो ऽचायत्
तद् अन्व् अपाक्रामत्
तद् अवरुधं नाशक्नोत्
तद् अस्माद् अभ्यर्धो ऽचरत्
स प्रजापतिम् उपाधावत्
तम् एतया सर्वपृष्ठयायाजयत्
तयैवास्मिन्न् इन्द्रियं वीर्यम् अदधात् ।
य इन्द्रियकामः

VERSE: 2
वीर्यकामः स्यात् तम् एतया सर्वपृष्ठया याजयेत् ।
एता एव देवताः स्वेन भागधेयेनोप धावति
ता एवास्मिन्न् इन्द्रियं वीर्यं दधति
यद् इन्द्राय राथंतराय निर्वपति यद् एवाग्नेस् तेजस् तद् एवाव रुन्द्धे
यद् इन्द्राय बार्हताय यद् एवेन्द्रस्य तेजस् तद् एवाव रुन्द्धे
यद् इन्द्राय वैरूपाय यद् एव सवितुस् तेजस् तत्

VERSE: 3
एवाव रुन्द्धे
यद् इन्द्राय वैराजाय यद् एव धातुस् तेजस् तद् एवाव रुन्द्धे
यद् इन्द्राय शाक्वराय यद् एव मरुतां तेजस् तद् एवाव रुन्द्धे
यद् इन्द्राय रैवताय यद् एव बृहस्पतेस् तेजस् तद् एवाव रुन्द्धे ।
उत्तानेषु कपालेष्व् अधि श्रयति ।
अयातयामत्वाय
द्वादशकपालः पुरोडाशः

VERSE: 4
भवति
वैश्वदेवत्वाय
समन्तम् पर्यवद्यति
समन्तम् एवेन्द्रियं वीर्यं यजमाने दधाति
व्यत्यासम् अन्व् आह ।
अनिर्दाहाय ।
अश्व ऋषभो वृष्णिर्वस्तः सा दक्षिणा वृषत्वाय।
एतयैव यजेताभिशस्यमानः ।
एताश् चेद् वा अस्य देवता अन्नम् अदन्त्य् अदन्त्य् उवेवास्य मनुष्याः ॥

2.3.8 अनुवाक 8
काम्या इष्टयः। चक्षुष्कामस्येष्टिविधिः।

VERSE: 1
रजनो वै कौणेयः क्रतुजितं जानकिं चक्षुर्वन्यम् अयात्
तस्मा एताम् इष्टिं निर् अवपत् ।
अग्नये भ्राजस्वते पुरोडाशम् अष्टाकपालम्̇ सौर्यं चरुम् अग्नये भ्राजस्वते पुरोडाशम् अष्टाकपालम् ।
तयैवास्मिञ् चक्षुर् अदधात् ।
यश् चक्षुकामः स्यात् तस्मा एताम् इष्टिं निर् वपेत् ।
अग्नये भ्राजस्वते पुरोडाशम् अष्टाकपालम्̇ सौर्यं चरुम् अग्नये भ्राजस्वते पुरोडाशम् अष्टाकपालम्
अग्नेर् वै चक्षुषा मनुष्या वि

VERSE: 2
पश्यन्ति सूर्यस्य देवाः ।
अग्निं चैव सूर्यं च स्वेन भागधेयेनोप धावति
ताव् एवास्मिञ् चक्षुर् धत्तश् चक्षुष्मान् एव भवति
यद् आग्नेयौ भवतश् चक्षुषी एवास्मिन् तत् प्रति दधाति
यत् सौर्यो नासिकां तेन ।
अभितः सौर्यम् आग्नेयौ भवतस्
तस्माद् अभितो नासिकां चक्षुषी
तस्मान् नासिकया चक्षुषी विधृते
समानी याज्यानुवाक्ये भवतः
0 समानम्̇ हि चक्षुः समृद्ध्यै ।
उद् उ त्यं जातवेदसम् ।
सप्त त्वा हरितो रथे
चित्रं देवानाम् उद् अगाद् अनीकम् इति पिण्डान् प्र यच्छति
चक्षुर् एवास्मै प्र यच्छति
यद् एव तस्य तत् ॥

2.3.9अनुवाक 9
काम्या इष्टयः। सांग्रहणीष्टिविधिः।

VERSE: 1
ध्रुवो ऽसि ध्रुवो ऽहम्̇ सजातेषु भूयासं धीरश् चेत्ता वसुविद्
ध्रुवो ऽसि ध्रुवो ऽहम्̇ सजातेषु भूयासम् उग्रश् चेत्ता वसुविद्
ध्रुवो ऽसि ध्रुवो ऽहम्̇ सजातेषु भूयासम् अभिभूश् चेत्ता वसुविद्
आमनम् अस्य् आमनस्य देवा ये सजाताः कुमाराः समनसस् तान् अहं कामये हृदा ते मां कामयन्ताम्̇ हृदा तान् म आमनसः कृधि स्वाहा ।
ऽऽआमनम् असि

VERSE: 2
आमनस्य देवा याः स्त्रियः समनसस् ता अहं कामये हृदा ता मां कामयन्ताम्̇ हृदा ता म आमनसः कृधि स्वाहा
वैश्वदेवीम्̇ सांग्रहणीं निर् वपेद् ग्रामकामः ।
वैश्वदेवा वै सजाताः ।
विश्वान् एव देवान्त् स्वेन भागधेयेनोप धावति
त एवास्मै सजातान् प्र यच्छन्ति
ग्राम्य् एव भवति
सांग्रहणी भवति
मनोग्रहणं वै संग्रहणम्
मन एव सजातानाम्

VERSE: 3
गृह्णाति
ध्रुवो ऽसि ध्रुवो ऽहम्̇ सजातेषु भूयासम् इति परिधीन् परि दधाति ।
आशिषम् एवैताम् आ शास्ते ।
अथो एतद् एव सर्वम्̇ सजातेष्व् अधि भवति यस्यैवं विदुष एते परिधयः परिधीयन्ते ।
आमनम् अस्य् आमनस्य देवा इति तिस्र आहुतीर् जुहोति ।
एतावन्तो वै सजाता ये महान्तो ये क्षुल्लका याः स्त्रियः
तान् एवाव रुन्द्धे
त एनम् अवरुद्धा उप तिष्ठन्ते ॥

2.3.10 अनुवाक 10
काम्या इष्टयः। आयुष्कामेष्टिमन्त्राः।

VERSE: 1
यन् नवमैत् तन् नवनीतम् अभवद् यद् असर्पत् तत् सर्पिर् अभवद् यद् अध्रियत तद् घृतम् अभवत् ।
अश्विनोः प्राणो ऽसि तस्य ते दत्तां ययोः प्राणो ऽसि स्वाहेन्द्रस्य प्राणो ऽसि तस्य ते ददातु यस्य प्राणो ऽसि स्वाहा मित्रावरुणयोः प्राणो ऽसि तस्य ते दत्तां यस्य प्राणो ऽसि स्वाहा विश्वेषां देवानाम् प्राणो ऽसि ॥

VERSE: 2
तस्य ते ददतु येषाम् प्राणो ऽसि स्वाहा
घृतस्य धाराम् अमृतस्य पन्थाम् इन्द्रेण दत्ताम् प्रयताम् मरुद्भिः । तत् त्वा विष्णुः पर्य् अपश्यत् तत् त्वेडा गव्यैरयत्
पावमानेन त्वा स्तोमेन गायत्रस्य वर्तन्योपाम्̇शोर् वीर्येण देवस् त्वा सवितोत् सृजतु जीवातवे जीवनस्यायै बृहद्रथन्तरयोस् त्वा स्तोमेन त्रिष्टुभो वर्तन्या शुक्रस्य वीर्येण देवस् त्वा सवितोत्

VERSE: 3
सृजतु जीवातवे जीवनस्याया अग्नेस् त्वा मात्रया जगत्यै वर्तन्याग्रयणस्य वीर्येण देवस् त्वा सवितोत् सृजतु जीवातवे जीवनस्यायै ।
इमम् अग्न आयुषे वर्चसे कृधि प्रियम्̇ रेतो वरुण सोम राजन् । मातेवास्मा अदिते शर्म यच्छ विश्वे देवा जरदष्टिर् यथासत् ॥
अग्निर् आयुष्मान्त् स वनस्पतिभिर् आयुष्मान् तेन त्वाऽऽयुषाऽऽयुष्मन्तं करोमि सोम आयुष्मान्त् स ओषधीभिर् यज्ञ आयुष्मान्त् स दक्षिणाभिर् ब्रह्माऽऽयुष्मत् तद् ब्राह्मणैर् आयुष्मद् देवा आयुष्मन्तस् ते ऽमृतेन पितर आयुष्मन्तस् ते स्वधयाऽऽयुष्मन्तस् तेन त्वाऽऽयुषायुष्मन्तं करोमि ॥

2.3.11 अनुवाक 11
काम्या इष्टयः। आयुष्कामेष्टिविधिः।

VERSE: 1
अग्निं वा एतस्य शरीरं गच्छति सोमम्̇ रसो वरुण एनं वरुणपाशेन गृह्णाति सरस्वतीं वाग् अग्नाविष्णू आत्मा यस्य ज्योग् आमयति । यो ज्योगामयावी स्याद् यो वा कामयेत
सर्वम् आयुर् इयाम् इति तस्मा एताम् इष्टिं निर् वपेद्
आग्नेयम् अष्टाकपालम्̇ सौम्यं चरुं वारुणं दशकपालम्̇ सारस्वतं चरुम् आग्नावैष्णवम् एकादशकपालम्
अग्नेर् एवास्य शरीरं निष्क्रीणाति सोमाद् रसम् ।

VERSE: 2
वरुणेनैवैनं वरुणपाशान् मुञ्चति सारस्वतेन वाचं दधाति ।
अग्निः सर्वा देवता विष्णुर् यज्ञो देवताभिश् चैवैनं यज्ञेन च भिषज्यत्य् उत यदीतासुर् भवति जीवत्य् एव । यन् नवमैत् तन् नवनीतम् अभवद् इत्य् आज्यम् अवेक्षते
रूपम् एवास्यैतन् महिमानं व्याचष्टे ।
अश्विनोः प्राणो ऽसीत्य् आहाश्विनौ वै देवानाम्

VERSE: 3
भिषजौ ताभ्याम् एवास्मै भेषजं करोति ।
इन्द्रस्य प्राणो ऽसीत्य् आह ।
इन्द्रियम् एवास्मिन्न् एतेन दधाति
मित्रावरुणयोः प्राणो ऽसीत्य् आह
प्राणापानाव् एवास्मिन्न् एतेन दधाति
विश्वेषां देवानाम् प्राणो ऽसीत्य् आह वीर्यम् एवास्मिन्न् एतेन दधाति
घृतस्य धाराम् अमृतस्य पन्थाम् इत्य् आह
यथायजुर् एवैतत्
पावमानेन त्वा स्तोमेनेति

VERSE: 4
आह
प्राणम् एवास्मिन्न् एतेन दधाति
बृहद्रथन्तरयोस् त्वा स्तोमेनेत्य् आह ।
ओज एवास्मिन्न् एतेन दधात्य् अग्नेस् त्वा मात्रयेत्य् आहाऽऽत्मानम् एवास्मिन्न् एतेन दधाति ।
ऋत्विजः पर्य् आहुर् यावन्त एवर्त्विजस् त एनम् भिषज्यन्ति
ब्रह्मणो हस्तम् अन्वारभ्य पर्य् आहुर् एकधैव यजमान आयुर् दधति
यद् एव तस्य तत् ।
हिरण्याद्

VERSE: 5
घृतं निष् पिबत्य् आयुर् वै घृतम् अमृतम्̇ हिरण्यम् अमृताद् एवायुर् निष् पिबति
शतमानम् भवति शतायुः पुरुषः शतेन्द्रिय आयुष्य् एवेन्द्रिये प्रति तिष्ठति ।
अथो खलु यावतीः समा एष्यन् मन्येत तावन्मानम्̇ स्यात् समृद्ध्यै ।
इमम् अग्न आयुषे वर्चसे कृधीत्य् आहायुर् एवास्मिन् वर्चो दधाति । विश्वे देवा जरदष्टिर् यथासद् इत्य् आह
जरदष्टिम् एवैनं करोति ।
अग्निर् आयुष्मान् इति हस्तं गृह्णाति ।
एते वै देवा आयुष्मन्तस् त एवास्मिन्न् आयुर् दधति सर्वम् आयुर् एति ॥

2.3.12 अनुवाक 12
काम्या इष्टयः। अश्वदानवत इष्टिविधिः।

VERSE: 1
प्रजापतिर् वरुणायाश्वम् अनयत्
स स्वां देवताम् आर्छत्
स पर्य् अदीर्यत
स एतं वारुणं चतुष्कपालम् अपश्यत्
तं निर् अवपत्
ततो वै स वरुणपाशाद् अमुच्यत
वरुणो वा एतं गृह्णाति यो ऽश्वम् प्रतिगृह्णाति
यावतो ऽश्वान् प्रतिगृह्णीयात् तावतो वारुणाञ् चतुष्कपालान् निर् वपेत् ।
वरुणम् एव स्वेन भागधेयेनोप धावति
स एवैनं वरुणपाशान् मुञ्चति ।

VERSE: 2
चतुष्कपाला भवन्ति
चतुष्पाद् ध्य् अश्वः
समृद्ध्यै ।
एकम् अतिरिक्तं निर् वपेद् यम् एव प्रतिग्राही भवति यं वा नाध्येति
तस्माद् एव वरुणपाशान् मुच्यते
यद्य् अपरम् प्रतिग्राही स्यात् सौर्यम् एककपालम् अनु निर् वपेत् ।
अमुम् एवाऽऽदित्यम् उच्चारं कुरुते ।
अपो ऽवभृथम् अवैति ।
अप्सु वै वरुणः
साक्षाद् एव वरुणम् अव यजते ।
1 अपोनप्त्रीयं चरुम् पुनर् एत्य निर् वपेत् ।
2 अप्सुयोनिर् वा अश्वः
3 स्वाम् एवैनं योनिं गमयति
4 स एनम्̇ शान्त उप तिष्ठते ॥

2.3.13अनुवाक 13
काम्या इष्टयः। पाप्मना गृहीतस्येष्टिविधिः।

VERSE: 1
या वाम् इन्द्रावरुणा यतव्या तनूस् तयेमम् अम्̇हसो मुञ्चतम् ।
या वाम् इन्द्रावरुणा सहस्या रक्षस्या तेजस्या तनूस् तयेमम् अम्̇हसो मुञ्चतम् ।
यो वाम् इन्द्रावरुणाव् अग्नौ स्रामस् तं वाम् एतेनाव यजे
यो वाम् इन्द्रावरुणा द्विपात्सु पशुषु चतुष्पात्सु गोष्ठे गृहेष्व् अप्स्व् ओषधीषु वनस्पतिषु स्रामस् तं वाम् एतेनाव यजे ।
इन्द्रो वा एतस्य

VERSE: 2
इन्द्रियेणप क्रामति वरुण एनं वरुणपाशेन गृह्णाति यः पाप्मना गृहीतो भवति
यः पाप्मना गृहीतः स्यात् तस्मा एताम् ऐन्द्रावरुणीम् पयस्यां निर् वपेद् इन्द्र एवास्मिन्न् इन्द्रियं दधाति वरुण एनं वरुणपाशान् मुञ्चति
पयस्या भवति पयो हि वा एतस्माद् अपक्रामत्य् अथैष पाप्मना गृहीतो यत् पयस्या भवति पय एवास्मिन् तया दधाति
पयस्यायाम्

VERSE: 3
पुरोडाशम् अव दधात्य् आत्मन्वन्तम् एवैनं करोत्य् अथो आयतनवन्तम् एव
चतुर्धा व्यूहति दिक्ष्व् एव प्रति तिष्ठति
पुनः समूहति दिग्भ्य एवास्मै भेषजं करोति
समूह्याव द्यति यथाऽऽविद्धं निष्कृन्तति तादृग् एव तत् ।
यो वाम् इन्द्रावरुणाव् अग्नौ स्रामस् तं वाम् एतेनाव यज इत्याह दुरिष्ट्या एवैनम् पाति
यो वाम् इन्द्रावरुणा द्विपात्सु पशुषु स्रामस् तं वाम् एतेनाव यज इत्य् आहैतावतीर् वा आप ओषधयो वनस्पतयः प्रजाः पशव उपजीवनीयास् ता एवास्मै वरुणपाशान् मुञ्चति ॥

2.3.14 अनुवाक 14
काम्येष्टियाज्यापुरोनुवाक्याः

VERSE: 1
स प्रत्नवत् ।
नि काव्या ।
इन्द्रं वो विश्वतस् परि ।
इन्द्रं नरः ।
त्वं नः सोम विश्वतो रक्षा राजन्न् अघायतः । न रिष्येत् त्वावतः सखा ॥
या ते धामानि दिवि या पृथिव्यां या पर्वतेष्व् ओषधीष्व् अप्सु । तेभिर् नो विश्वैः सुमना अहेडन् राजन्त् सोम प्रति हव्या गृभाय ॥
अग्नीषोमा सवेदसा सहूती वनतं गिरः । सं देवत्रा बभूवथुः ॥
युवम्

VERSE: 2
एतानि दिवि रोचनान्य् अग्निश् च सोम सक्रतू अधत्तम् । युवम्̇ सिन्धूम्̇र् अभिशस्तेर् अवद्याद् अग्नी षोमाव् अमुञ्चतं गृभीतान् ॥
अग्नीषोमाव् इमम्̇ सु मे शृणुतं वृषणा हवम् । प्रति सूक्तानि हर्यतम् भवतं दाशुषे मयः ॥
आऽन्यं दिवो मातरिश्वा जभाराऽमथ्नाद् अन्यम् परि श्येनो अद्रेः । अग्नीषोमा ब्रह्मणा वावृधानोरुं यज्ञाय चक्रथुर् उ लोकम् ॥
अग्नीषोमा हविषः प्रस्थितस्य वीतम्

VERSE: 3
हर्यतं वृषणा जुषेथाम् । सुशर्माणा स्ववसा हि भूतम् अथा धत्तं यजमानाय शं योः ॥
आ प्यायस्व
सं ते ॥
गणानां त्वा गणपतिम्̇ हवामहे कविं कवीनाम् उपमश्रवस्तमम् । ज्येष्ठराजम् ब्रह्मणाम् ब्रह्मणस् पत आ नः शृण्वन्न् ऊतिभिः सीद सादनम् ॥
स इज् जनेन स विशा स स जन्मना स पुत्रैर् वाजम् भरते धना नृभिः । देवानां यः पितरम् आविवासति ॥

VERSE: 4
श्रद्धामना हविषा ब्रह्मणस् पतिम् ॥
स सुष्टुभा स ऋक्वता गणेन वलम्̇ रुरोज फलिगम्̇ रवेण । बृहस्पतिर् उस्रिया हव्यसूदः कनिक्रदद् वावशतीर् उद् आजत् ॥
मरुतो यद् ध वो दिवः ।
या वः शर्म ॥
अर्यमाऽऽ याति वृषभस् तुविष्मान् दाता वसूनाम् पुरुहूतो अर्हन् । सहस्राक्षो गोत्रभिद् वज्रबाहुर् अस्मासु देवो द्रविणं दधातु ॥
ये ते ऽर्यमन् बहवो देवयानाः पन्थानः

VERSE: 5
राजन् दिव आचरन्ति । तेभिर् नो देव महि शर्म यच्छ शं न एधि द्विपदे शं चतुष्पदे ॥
बुध्नाद् अग्रम् अङ्गिरोभिर् गृणानो वि पर्वतस्य दृम्̇हितान्य् ऐरत् । रुजद् रोधाम्̇सि कृत्रिमाण्य् एषाम्̇ सोमस्य ता मद इन्द्रश् चकार ॥
बुध्नाद् अग्रेण वि मिमाय मानैर् वज्रेण खान्य् अतृणन् नदीनाम् । वृथासृजत् पथिभिर् दीर्घयाथैः सोमस्य ता मद इन्द्रश् चकार ॥

VERSE: 6
प्र यो जज्ञे विद्वाम्̇ अस्य बन्धुं विश्वानि देवो जनिमा विवक्ति । ब्रह्म ब्रह्मण उज् जभार मध्यन् नीचाद् उच्चा स्वधयाऽभि प्र तस्थौ ॥
महान् मही अस्तभायद् वि जातो द्याम्̇ सद्म पार्थिवं च रजः । स बुध्नाद् आष्ट जनुषाभ्य् अग्रम् बृहस्पतिर् देवता यस्य सम्राट् ॥
बुध्नाद् यो अग्रम् अभ्यर्त्योजसा बृहस्पतिम् आ विवासन्ति देवाः । भिनद् वलं वि पुरो दर्दरीति कनिक्रदत् सुवर् अपो जिगाय ॥


2.4 प्रपाठक: 4 काम्येष्टिविधानम्
2.4.1अनुवाक 1
काम्या इष्टयः। भ्रातृव्यवत इष्टिविधिः।

VERSE: 1
देवा मनुष्याः पितरस् ते ऽन्यत आसन्न् असुरा रक्षाम्̇सि पिशाचास् ते ऽन्यतस्
तेषां देवानाम् उत यद् अल्पं लोहितम् अकुर्वन् तद् रक्षाम्̇सि रात्रीभिर् असुभ्नन्
तान्त् सुब्धान् मृतान् अभि व्यौच्छत्
ते देवा अविदुः ।
यो वै नो ऽयम् म्रियते रक्षाम्̇सि वा इमं घ्नन्तीति
ते रक्षाम्̇स्य् उपामन्त्रयन्त तान्य् अब्रुवन्
वरं वृणामहै यत्

VERSE: 2
असुराञ् जयाम तन् नः सहासद् इति
ततो वै देवा असुरान् अजयन्
ते ऽसुराञ् जित्वा रक्षाम्̇स्य् अपानुदन्त
तानि रक्षाम्̇सि ।
अनृतम् अकर्तेति समन्तं देवान् पर्य् अविशन्
ते देवा अग्नाव् अनाथन्त
ते ऽग्नये प्रवते पुरोडाशम् अष्टाकपालं निर् अवपन्न् अग्नये विबाधवते ऽग्नये प्रतीकवते
यद् अग्नये प्रवते निरवपन् यान्य् एव पुरस्ताद् रक्षाम्̇सि

VERSE: 3
आसन् तानि तेन प्राणुदन्त
यद् अग्नये विबाधवते यान्य् एवाभितो रक्षाम्̇स्य् आसन् तानि तेन व्यबाधन्त
यद् अग्नये प्रतीकवते यान्य् एव पश्चाद् रक्षाम्̇स्य् आसन् तानि तेनापानुदन्त
ततो देवा अभवन् परासुराः ।
यो भ्रातृव्यवान्त् स्यात् स स्पर्धमान एतयेष्ट्या यजेत ।
अग्नये प्रवते पुरोडाशम् अष्टाकपालं निर् वपेद् अग्नये विबाधवते

VERSE: 4
अग्नये प्रतीकवते
यद् अग्नये प्रवते निर्वपति य एवास्माच् छ्रेयान् भ्रातृव्यस् तं तेन प्र णुदते
यद् अग्नये विबाधवते य एवैनेन सदृङ् तं तेन वि बाधते
यद् अग्नये प्रतीकवते य एवास्मात् पापीयान् तं तेनाप नुदते
प्र श्रेयाम्̇सम् भ्रातृव्यं नुदतेति सदृशं क्रामति नैनम् पापीयान् आप्नोति य एवं विद्वान् एतयेष्ट्या यजते ॥

2.4.2 अनुवाक 2
काम्या इष्टयः। विजयार्थेष्टिः

VERSE: 1
देवासुराः संयत्ता आसन्
ते देवा अब्रुवन्
यो नो वीर्यावत्तमस् तम् अनु समारभामहा इति
त इन्द्रम् अब्रुवन्
त्वं वै नो वीर्यावत्तमो ऽसि त्वाम् अनु समारभामहा इति
सो ऽब्रवीत्
तिस्रो म इमास् तनुवो वीर्यावतीस् ताः प्रीणीताथासुरान् अभि भविष्यथेति
ता वै ब्रूहीत्य् अब्रुवन्
इयम् अम्̇हो मुग् इयं विमृधेयम् इन्द्रियावती

VERSE: 2
इत्य् अब्रवीत्
त इन्द्रायाम्̇होमुचे पुरोडाशम् एकादशकपालं निर् अवपन्न् इन्द्राय वैमृधायेन्द्रायेन्द्रियावते
यद् इन्द्रायाम्̇होमुचे निरवपन्न् अम्̇हस एव तेनामुच्यन्त
यद् इन्द्राय वैमृधाय मृध एव तेनापाघ्नत
यद् इन्द्रायेन्द्रियावत इन्द्रियम् एव तेनात्मन्न् अदधत
त्रयस्त्रिम्̇शत्कपालम् पुरोडाशं निर् अवपन्
त्रयस्त्रिम्̇शद् वै देवतास् ता इन्द्र आत्मन्न् अनु समारम्भयत भूत्यै ।

VERSE: 3
तां वाव देवा विजितिम् उत्तमाम् असुरैर् व्यजयन्त
यो भ्रातृव्यवान्त् स्यात् स स्पर्धमान एतयेष्ट्या यजेतेन्द्रायाम्̇होमुचे पुरोडाशम् एकादशकपालं निर् वपेद् इन्द्राय वैमृधायेन्द्रायेन्द्रियावते ।
अम्̇हसा वा एष गृहीतो यस्माच् छ्रेयान् भ्रातृव्यः ।
यद् इन्द्रायाम्̇होमुचे निर्वपत्य् अम्̇हस एव तेन मुच्यते
मृधा वा एषो ऽभिषण्णो यस्मात् समानेष्व् अन्यः श्रेयान् उत

VERSE: 4
अभ्रातृव्यः ।
यद् इन्द्राय वैमृधाय मृध एव तेनाप हते
यद् इन्द्रायेन्द्रियावत इन्द्रियम् एव तेनात्मन् धत्ते
त्रयस्त्रिम्̇शत्कपालम् पुरोडाशं निर् वपति
त्रयस्त्रिम्̇शद् वै देवतास्
ता एव यजमान आत्मन्न् अनु समारम्भयते भूत्यै
सा वा एषा विजितिर् नामेष्टिः ।
य एवं विद्वान् एतयेष्ट्या यजत उत्तमाम् एव विजितिम् भ्रातृव्येण वि जयते ॥

2.4.3 अनुवाक 3
काम्या इष्टयः। संवर्गेष्टिः।

VERSE: 1
देवासुराः संयत्ता आसन्
तेषां गायत्र्य् ओजो बलम् इन्द्रियं वीर्यम् प्रजाम् पशून्त् संगृह्यादायापक्रम्यातिष्ठत्
ते ऽमन्यन्त
यतरान् वा इयं उपावर्त्स्यति त इदम् भविष्यन्तीति
तां व्यह्वयन्त विश्वकर्मन्न् इति देवा दाभीत्य् असुराः
सा नान्यतराम्̇श् चनोपावर्तत
ते देवा एतद् यजुर् अपश्यन् ।
ओजो ऽसि सहो ऽसि बलम् असि ।

VERSE: 2
भ्राजो ऽसि देवानां धाम नामासि विश्वम् असि विश्वायुः सर्वम् असि सर्वायुर् अभिभूः ।
इति वाव देवा असुराणाम् ओजो बलम् इन्द्रियं वीर्यम् प्रजाम् पशून् अवृञ्जत
यद् गायत्र्य् अपक्रम्यातिष्ठत् तस्माद् एतां गायत्रीतीष्टिम् आहुः
सम्वत्सरो वै गायत्री
संवत्सरो वै तद् अपक्रम्यातिष्ठत् ।
यद् एतया देवा असुराणाम् ओजो बलम् इन्द्रियं वीर्यम्

VERSE: 3
प्रजाम् पशून् अवृञ्जत तस्माद् एताम्̇ संवर्ग इतीष्टिम् आहुः ।
यो भ्रातृव्यवान्त् स्यात् स स्पर्धमान एतयेष्ट्या यजेत ।
अग्नये संवर्गाय पुरोडाशम् अष्टाकपालं निर् वपेत्
तम्̇ शृतम् आसन्नम् एतेन यजुषाभि मृशेत् ।
ओज एव बलम् इन्द्रियं वीर्यम् प्रजाम् पशून् भ्रातृव्यस्य वृङ्क्ते
भवत्य् आत्मना परास्य भ्रातृव्यो भवति ॥

2.4.4 अनुवाक 4
काम्या इष्टयः। गार्मुतश्चरुः।

VERSE: 1
प्रजापतिः प्रजा असृजत
ता अस्मात् सृष्टाः पराचीर् आयन्
ता यत्रावसन् ततो गर्मुद् उद् अतिष्ठत्
ता बृहस्पतिश् चान्ववैताम् ।
सो ऽब्रवीद् बृहस्पतिः ।
अनया त्वा प्र तिष्ठान्य् अथ त्वा प्रजा उपावर्त्स्यन्तीति
तम् प्रातिष्ठत्
ततो वै प्रजापतिम् प्रजा उपावर्तन्त
यः प्रजाकामः स्यात् तस्मा एतम् प्राजापत्यं गार्मुतं चरुं निर् वपेत्
प्रजापतिम्

VERSE: 2
एव स्वेन भागधेयेनोप धावति
स एवास्मै प्रजाम् प्र जनयति
प्रजापतिः पशून् असृजत ते ऽस्मात् सृष्टाः पराञ्च आयन्
ते यत्रावसन् ततो गर्मुद् उद् अतिष्ठत्
तान् पूषा चान्ववैताम् ।
सो ऽब्रवीत् पूषा ।
अनया मा प्र तिष्ठाथ त्वा पशव उपावर्त्स्यन्तीति
माम् प्र तिष्ठेति सोमो ऽब्रवीन् मम वै

VERSE: 3
अकृष्टपच्यम् इति ।
उभौ वाम् प्र तिष्ठानीत्य् अब्रवीत्
तौ प्रातिष्ठत्
ततो वै प्रजापतिम् पशव उपावर्तन्त
यः पशुकामः स्यात् तस्मा एतम्̇ सोमापौष्णं गार्मुतं चरुं निर् वपेत्
सोमापूषणाव् एव स्वेन भागधेयेनोप धावति
ताव् एवास्मै पशून् प्र जनयतः
सोमो वै रेतोधाः
पूषा पशूनाम् प्रजनयिता
सोम एवास्मै रेतो दधाति पूषा पशून् प्र जनयति ॥

2.4.5 अनुवाक 5
काम्या इष्टयः। चित्रायागः।

VERSE: 1
अग्ने गोभिर् न आ गहीन्दो पुष्ट्या जुषस्व नः । इन्द्रो धर्ता गृहेषु नः ॥
सविता यः सहस्रियः स नो गृहेषु रारणत् । आ पूषा एत्व् आ वसु ॥
धाता ददातु नो रयिम् ईशानो जगतस् पतिः । स नः पूर्णेन वावनत् ॥
त्वष्टा यो वृषभो वृषा स नो गृहेषु रारणत् । सहस्रेणायुतेन च ॥
येन देवा अमृतम्

VERSE: 2
दीर्घम्̇ श्रवो दिव्य् ऐरयन्त । रायस् पोष त्वम् अस्मभ्यं गवां कुल्मिं जीवस आ युवस्व ॥
अग्निर् गृहपतिः सोमो विश्ववनिः सविता सुमेधाः स्वाहा ।
अग्ने गृहपते यस् ते घृत्यो भागस् तेन सह ओज आक्रममाणाय धेहि श्रेष्ठ्यात् पथो मा योषं मूर्धा भूयासम्̇ स्वाहा ॥

2.4.6 अनुवाक 6
काम्या इष्टयः। चित्रायागः

VERSE: 1
चित्रया यजेत पशुकामः ।
इयं वै चित्रा
यद् वा अस्यां विश्वम् भूतम् अधि प्रजायते तेनेयं चित्रा
य एवं विद्वाम्̇श् चित्रया पशुकामो यजते प्र प्रजया पशुभिर् मिथुनैर् जायते
प्रैवाऽऽग्नेयेन वापयति
रेतः सौम्येन दधाति
रेत एव हितं त्वष्टा रूपाणि वि करोति
सारस्वतौ भवत एतद् वै दैव्यम् मिथुनं दैव्यम् एवास्मै

VERSE: 2
मिथुनम् मध्यतो दधाति पुष्ट्यै प्रजननाय
सिनीवाल्यै चरुर् भवति वाग् वै सिनीवाली पुष्टिः खलु वै वाक् पुष्टिम् एव वाचम् उपैति ।
ऐन्द्र उत्तमो भवति तेनैव तन् मिथुनम् ।
सप्तैतानि हवीम्̇षि भवन्ति
सप्त ग्राम्याः पशवः सप्तारण्याः सप्त छन्दाम्̇सि ।
उभयस्यावरुद्ध्यै ।
अथैता आहुतीर् जुहोति ।
एते वै देवाः पुष्टिपतयस्
त एवास्मिन् पुष्टिं दधति
पुष्यति प्रजया पशुभिः ।
त एवास्मिन् पुष्टिं दधति
पुष्यति प्रजया पशुभिः ।
अथो यद् एता आहुतीर् जुहोति प्रतिष्ठित्यै ॥

2.4.7 अनुवाक 7
काम्या इष्टयः। कारीरीष्टिः।

VERSE: 1
मारुतम् असि मरुताम् ओजो ऽपां धाराम् भिन्द्धि
रमयत मरुतः श्येनम् आयिनम् मनोजवसं वृषणम्̇ सुवृक्तिम् । येन शर्ध उग्रम् अवसृष्टम् एति तद् अश्विना परि धत्तम्̇ स्वस्ति ।
पुरोवातो वर्षञ् जिन्वरावृत् स्वाहा वातावद् वर्षन्न् उग्ररावृत् स्वाहा स्तनयन् वर्षन् भीमरावृत् स्वाहानशन्य् अवस्फूर्जन् दिद्युद् वर्षन् त्वेषरावृत् स्वाहातिरात्रं वर्षन् पूर्तिरावृत्

VERSE: 2
स्वाहा बहु हायम् अवृषाद् इति श्रुतरावृत् स्वाहाऽऽतपति वर्षन् विराड् आवृत् स्वाहावस्फूर्जन् दिद्युद् वर्षन् भूतरावृत् स्वाहा
मान्दा वाशाः शुन्ध्यूर् अजिराः । ज्योतिष्मतीस् तमस्वरीर् उन्दतीः सुफेनाः । मित्रभृतः क्षत्रभृतः सुराष्ट्रा इह मावत
वृष्णो अश्वस्य संदानम् असि वृष्ट्यै त्वोप नह्यामि ॥

2.4.8 अनुवाक 8
काम्या इष्टयः। कारीर्यां अवशिष्टमन्त्राः

VERSE: 1
देवा वसव्या अग्ने सोम सूर्य । देवाः शर्मण्या मित्रावरुणाऽर्यमन् । देवाः सपीतयो ऽपां नपाद् आशुहेमन् । उद्नो दत्तोदधिम् भिन्त्त दिवः पर्जन्याद् अन्तरिक्षात् पृथिव्यास् ततो नो वृष्ट्याऽवत॥
दिवा चित् तमः कृण्वन्ति पर्जन्येनोदवाहेन । पृथिवीं यद् व्युन्दन्ति ॥
आ यं नरः सुदानवो ददाशुषे दिवः कोशम् अचुच्यवुः । वि पर्जन्याः सृजन्ति रोदसी अनु धन्वना यन्ति

VERSE: 2
वृष्टयः ॥
उद् ईरयथा मरुतः समुद्रतो यूयं वृष्टिं वर्षयथा पुरीषिणः । न वो दस्रा उप दस्यन्ति धेनवः शुभं याताम् अनु रथा अवृत्सत ॥
सृजा वृष्टिं दिव आऽद्भिः समुद्रम् पृण । अब्जा असि प्रथमजा बलम् असि समुद्रियम् ॥
उन् नम्भय पृथिवीम् भिन्द्धीदं दिव्यं नभः । उद्नो दिव्यस्य नो देहीशानो वि सृजा दृतिम् ॥
ये देवा दिविभागा ये ऽन्तरिक्षभागा ये पृथिविभागाः । त इमं यज्ञम् अवन्तु त इदं क्षेत्रम् आ विशन्तु त इदं क्षेत्रम् अनु वि विशन्तु ॥

2.4.9 अनुवाक 9
काम्या इष्टयः। सप्तमानुवाकोक्त मन्त्राणां व्याख्यानम्

VERSE: 1
मारुतम् असि मरुताम् ओज इति कृष्णं वासः कृष्णतूषम् परि धत्ते ।
एतद् वै वृष्ट्यै रूपम् ।
सरूप एव भूत्वा पर्जन्यं वर्षयति
रमयत मरुतः श्येनमायिनम् इति पश्चाद्वातम् प्रति मीवति पुरोवातम् एव जनयति वर्षस्यावरुद्ध्यै
वातनामानि जुहोति
वायुर् वै वृष्ट्या ईशे
वायुम् एव स्वेन भागधेयेनोप धावति
स एवास्मै पर्जन्यं वर्षयति ।
अष्टौ

VERSE: 2
जुहोति
चतस्रो वै दिशश् चतस्रो ऽवान्तरदिशाः ।
दिग्भ्य एव वृष्टिम्̇ सम् प्र च्यावयति
कृष्णाजिने सं यौति
हविर् एवाकर्
अन्तर्वेदि सं यौति ।
अवरुद्ध्यै
यतीनाम् अद्यमानानाम्̇ शीर्षाणि परापतन्
ते खर्ज्ū́रा अभवन्
तेषाम्̇ रस ऊर्ध्वो ऽपतत्
तानि करीराण्य् अभवन् ।
सौम्यानि वै करीराणि
सौम्या खलु वा आहुतिर् दिवो वृष्टिं च्यावयति
यत् करीराणि भवन्ति ।

VERSE: 3
सौम्ययैवाहुत्या दिवो वृष्टिम् अव रुन्द्धे
मधुषा सं यौति ।
अपां वा एष ओषधीनाम्̇ रसो यन् मधु ।
अद्भ्य एवौषधीभ्यो वर्षति ।
अथो अद्भ्य एवौषधीभ्यो वृष्टिं नि नयति
मान्दा वाशा इति सं यौति
नामधेयैर् एवैना अच्छैति ।
अथो यथा ब्रूयात् ।
असाव् एहीत्य् एवम् एवैना नामधेयैर् आ

VERSE: 4
च्यावयति
वृष्णो अश्वस्य संदानम् असि वृष्ट्यै त्वोप नह्यामीत्य् आह
वृषा वा अश्वः ।
वृषा पर्जन्यः
कृष्ण इव खलु वै भूत्वा वर्षति
रूपेणैवैनम्̇ सम् अर्धयति
वर्षस्यावरुद्ध्यै ॥

2.4.10अनुवाक 10
काम्या इष्टयः। कारीर्यां उत्तरभागस्थ मन्त्राणां व्याख्यानम्

VERSE: 1
देवा वसव्याः ।
देवा शर्मण्याः ।
देवाः सपीतय इत्य् आ बध्नाति देवताभिर् एवान्वहं वृष्टिम् इच्छति
यदि वर्षेत् तावत्य् एव होतव्यम् ।
यदि न वर्षेच् छ्वो भूते हविर् निर् वपेत् ।
अहोरात्रे वै मित्रावरुणौ ।
अहोरात्राभ्यां खलु वै पर्जन्यो वर्षति
नक्तं वा हि दिवा वा वर्षति
मित्रावरुणाव् एव स्वेन भागधेयेनोप धावति
ताव् एवास्मै

VERSE: 2
अहोरात्राभ्याम् पर्जन्यं वर्षयतः ।
अग्नये धामच्छदे पुरोडाशम् अष्टाकपालं निर् वपेन् मारुतम्̇ सप्तकपालम्̇ सौर्यम् एककपालम्
अग्निर् वा इतो वृष्टिम् उद् ईरयति
मरुतः सृष्टां नयन्ति
यदा खलु वा असाव् आदित्यो न्यङ् रश्मिभिः पर्यावर्तते ऽथ वर्षति धामच्छद् इव खलु वै भूत्वा वर्षति ।
एता वै देवता वृष्ट्या ईशते ता एव स्वेन भागधेयेनोप धावति
ताः

VERSE: 3
एवास्मै पर्जन्यं वर्षयन्ति ।
उतावर्षिष्यन् वर्षत्य् एव
सृजा वृष्टिं दिव आद्भिः समुद्रम् पृणेत्य् आह ।
इमाश् चैवामूश् चापः सम् अर्धयति ।
अथो आभिर् एवामूर् अच्छैति ।
अब्जा असि प्रथमजा बलम् असि समुद्रियम् इत्य् आह
यथायजुर् एवैतत् ।
उन् नम्भय पृथिवीम् इति वर्षाह्वां जुहोति ।
एषा वा ओषधीनां वृष्टिवनिस्
तयैव वृष्टिम् आ च्यावयति
ये देवा दिविभागा इति कृष्णाजिनम् अव धूनोति ।
इम एवास्मै लोकाः प्रीता अभीष्टा भवन्ति ॥

2.4.11 अनुवाक 11
काम्या इष्टयः। त्रैधातवीयेष्टिः।

VERSE: 1
सर्वाणि छन्दाम्̇स्य् एतस्याम् इष्ट्याम् अनूच्यानीत्य् आहुस्
त्रिष्टुभो वा एतद् वीर्यं यत् ककुद् उष्णिहा जगत्यै
यद् उष्णिहककुभाव् अन्वाह तेनैव सर्वाणि छन्दाम्̇स्य् अव रुन्द्धे
गायत्री वा एषा यद् उष्णिहा
यानि चत्वार्य् अध्य् अक्षराणि चतुष्पाद एव ते पशवः ।
यथा पुरोडाशे पुरोडाशो ऽध्य् एवम् एव तद् यद् ऋच्य् अध्य् अक्षराणि
यज् जगत्या

VERSE: 2
परिदध्याद् अन्तं यज्ञं गमयेत्
त्रिष्टुभा परि दधाति ।
इन्द्रियं वै वीर्यं त्रिष्टुग्
इन्द्रिय एव वीर्ये यज्ञम् प्रति ष्ठापयति नान्तं गमयति ।
अग्ने त्री ते वाजिना त्री षधस्थेति त्रिवत्या परि दधाति
सरूपत्वाय
सर्वो वा एष यज्ञो यत् त्रैधातवीयम् ।
कामायकामाय प्र युज्यते
सर्वेभ्यो हि कामेभ्यो यज्ञः प्रयुज्यते
त्रैधातवीयेन यजेताभिचरन् ।
सर्वो वै

VERSE: 3
एष यज्ञो यत् त्रैधातवीयम् ।
सर्वेणैवैनं यज्ञेनाभि चरति
स्तृणुत एवैनम्
एतयैव यजेताभिचर्यमाणः
सर्वो वा एष यज्ञो यत् त्रैधातवीयम् ।
सर्वेणैव यज्ञेन यजते
नैनम् अभिचरन्त् स्तृणुते ।
एतयैव यजेत सहस्रेण यक्ष्यमाणः
प्रजातम् एवैनद् ददाति ।
एतयैव यजेत सहस्रेणेजानः ।
अन्तं वा एष पशूनां गच्छति

VERSE: 4
यः सहस्रेण यजते
प्रजापतिः खलु वै पशून् असृजत
ताम्̇स् त्रैधातवीयेनैवासृजत
य एवं विद्वाम्̇स् त्रैधातवीयेन पशुकामो यजते यस्माद् एव योनेः प्रजापतिः पशून् असृजत तस्माद् एवैनान्त् सृजत उपैनम् उत्तरम्̇ सहस्रं नमति
देवताभ्यो वा एष आ वृश्च्यते यो यक्ष्य इत्य् उक्त्वा न यजते
त्रैधातवीयेन यजेत
सर्वो वा एष यज्ञः

VERSE: 5
यत् त्रैधातवीयम् ।
सर्वेणैव यज्ञेन यजते
न देवताभ्य आ वृश्च्यते
द्वादशकपालः पुरोडाशो भवति
ते त्रयश् चतुष्कपालास्
त्रिष्षमृद्धत्वाय
त्रयः पुरोडाशा भवन्ति
त्रय इमे लोकाः ।
एषां लोकानाम् आप्त्यै ।
उत्तरौत्तरो ज्यायान् भवति ।
एवम् इव हीमे लोकाः ।
यवमयो मध्यः ।
एतद् वा अन्तरिक्षस्य रूपम् ।
समृद्ध्यै
सर्वेषाम् अभिगमयन्न् अव द्यति ।
अच्छम्बट्कारम् ।
हिरण्यं ददाति
तेज एव

VERSE: 6
अव रुन्द्धे
तार्प्यं ददाति
पशून् एवाव रुन्द्धे
धेनुं ददाति ।
आशिष एवाव रुन्द्धे
साम्नो वा एष वर्णो यद् धिरण्यम् ।
यजुषां तार्प्यम्
उक्थामदानां धेनुः ।
एतान् एव सर्वान् वर्णान् अव रुन्द्धे ॥

2.4.12 अनुवाक 12
काम्या इष्टयः। त्रैधातवीयद्रव्योद्देशेनेन्द्राविष्णुदेवताकत्वसहस्रदक्षिणयोर्विधिः।

VERSE: 1
त्वष्टा हतपुत्रो वीन्द्रम्̇ सोमम् आऽऽहरत्
तस्मिन्न् इन्द्र उपहवम् ऐच्छत
तं नोपाह्वयत
पुत्रम् मे ऽवधीर् इति
स यज्ञवेशसं कृत्वा प्रासहा सोमम् अपिबत्
तस्य यद् अत्यशिष्यत तत् त्वष्टाऽऽहवनीयम् उप प्रावर्तयत्
स्वाहेन्द्रशत्रुर् वर्धस्वेति
स यावद् ऊर्ध्वः पराविध्यति तावति स्वयम् एव व्यरमत
यदि वा तावत् प्रवणम्

VERSE: 2
आसीत् यदि वा तावद् अध्य् अग्नेर् आसीत्
स सम्भवन्न् अग्नीषोमाव् अभि सम् अभवत्
स इषुमात्रं विष्वङ्ङ् अवर्धत
स इमाँल्लोकान् अवृणोत् ।
यद् इमाँल्लोकान् अवृणोत् तद् वृत्रस्य वृत्रत्वम् ।
तस्माद् इन्द्रो ऽबिभेत् ।
अपि त्वष्टा
तस्मै त्वष्टा वज्रम् असिञ्चत्
तपो वै स वज्र आसीत्
तम् उद्यन्तुं नाशक्नोत् ।
अथ वै तर्हि विष्णुः

VERSE: 3
अन्या देवतासीत्
सो ऽब्रवीत् ।
विष्णव् एहीदम् आ हरिष्यावो येनायम् इदम् इति
स विष्णुस् त्रेधात्मानं वि न्य् अधत्त पृथिव्यां तृतीयम् अन्तरिक्षे तृतीयं दिवि तृतीयम्
अभिपर्यावर्ताद् ध्य् अबिभेत् ।
यत् पृथिव्यां तृतीयम् आसीत् तेनेन्द्रो वज्रम् उद् अयच्छद् विष्ण्वनुस्थितः
सो ऽब्रवीत् ।
मा मे प्र हार् अस्ति वा इदम्

VERSE: 4
मयि वीर्यं तत् ते प्र दास्यामीति
तद् अस्मै प्रायच्छत्
तत् प्रत्य् अगृह्णात् ।
अधा मेति तद् विष्णवेति प्रायच्छत्
तद् विष्णुः प्रत्य् अगृह्णात् ।
अस्मास्व् इन्द्र इन्द्रियं दधात्व् इति
यद् अन्तरिक्षे तृतीयम् आसीत् तेनेन्द्रो वज्रम् उद् अयच्छद् विष्ण्वनुस्थितः
सो ऽब्रवीत् ।
मा मे प्र हार् अस्ति वा इदम्

VERSE: 5
मयि वीर्यं तत् ते प्र दास्यामीति
तद् अस्मै प्रायच्छत्
तत् प्रत्य् अगृह्णात् ।
द्विर् माऽधा इति तद् विष्णवेति प्रायच्छत्
तद् विष्णुः प्रत्य् अगृह्णात् ।
अस्मास्व् इन्द्र इन्द्रियं दधात्व् इति
यद् दिवि तृतीयम् आसीत् तेनेन्द्रो वज्रम् उद् अयच्छद् विष्ण्वनुस्थितः
सो ऽब्रवीत् ।
मा मे प्र हार् येनाहम्

VERSE: 6
इदम् अस्मि तत् ते प्र दास्यामीति
त्वी3 इत्य् अब्रवीत्
संधां तु सं दधावहै त्वाम् एव प्र विशानीति
यन् माम् प्रविशेः किम् मा भुञ्ज्या इत्य् अब्रवीत्
त्वाम् एवेन्धीय तव भोगाय त्वाम् प्र विशेयम् इत्य् अब्रवीत्
तम् वृत्रः प्राविशत् ।
उदरं वै वृत्रः
क्षुत् खलु वै मनुष्यस्य भ्रातृव्यः ।


VERSE: 7
एवं वेद हन्ति क्षुधम् भ्रातृव्यम् ।
तद् अस्मै प्रायच्छत्
तत् प्रत्य् अगृह्णात्
त्रिर् माऽधा इति तद् विष्णवेति प्रा यच्छत्
तद् विष्णुः प्रत्य् अगृह्णाद् अस्मास्व् इन्द्र इन्द्रियं दधात्व् इति
यत् त्रिः प्रायच्छत् त्रिः प्रत्यगृह्णात् तत् त्रिधातोस् त्रिधातुत्वम् ।
यद् विष्णुर् अन्वतिष्ठत विष्णवेति प्रायच्छत् तस्माद् ऐन्द्रावैष्णवम्̇ हविर् भवति
यद् वा इदं किं च तद् अस्मै तत् प्रायच्छद् ऋचः सामानि यजूम्̇षि
सहस्रं वा अस्मै तत् प्रायच्छत्
तस्मात् सहस्रदक्षिणम् ॥

2.4.13 अनुवाक 13
काम्या इष्टयः। ऐन्द्राबार्हस्पत्यचरुविधिः।

VERSE: 1
देवा वै राजन्याज् जायमानाद् अबिभयुस्
तम् अन्तर् एव सन्तं दाम्नापौम्भन् ।
स वा एषो ऽपोब्धो जायते यद् राजन्यः ।
यद् वा एषो ऽनपोब्धो जायेत वृत्रान् घ्नम्̇श् चरेत् ।
यं कामयेत राजन्यम्
अनपोब्धो जायेत वृत्रान् घ्नम्̇श् चरेद् इति तस्मा एतम् ऐन्द्राबार्हस्पत्यं चरुं निर् वपेत् ।
ऐन्द्रो वै राजन्यो ब्रह्म बृहस्पतिः ।
ब्रह्मणैवैनं दाम्नो ऽपोम्भनान् मुञ्चति
हिरण्मयं दाम दक्षिणा
साक्षाद् एवैनं दाम्नो ऽपोम्भनान् मुञ्चति ॥

2.4.14 अनुवाक 14
काम्येष्टियाज्यापुरोनुवाक्याः

VERSE: 1
नवोनवो भवति जायमानो ऽह्नां केतुर् उषसाम् एत्य् अग्रे । भागं देवेभ्यो वि दधात्य् आयन् प्र चन्द्रमास् तिरति दीर्घम् आयुः ॥
यम् आदित्या अम्̇शुम् आप्याययन्ति यम् अक्षितम् अक्षितयः पिबन्ति । तेन नो राजा वरुणो बृहस्पतिर् आ प्याययन्तु भुवनस्य गोपाः ॥
प्राच्यां दिशि त्वम् इन्द्रासि राजोतोदीच्यां वृत्रहन् वृत्रहासि । यत्र यन्ति स्रोत्यास् तत्

VERSE: 2
जितं ते दक्षिणतो वृषभ एधि हव्यः ।
इन्द्रो जयाति न परा जयाता अधिराजो राजसु राजयाति । विश्वा हि भूयाः पृतना अभिष्टीर् उपसद्यो नमस्यो यथासत् ॥
अस्येद् एव प्र रिरिचे महित्वं दिवः पृथिव्याः पर्य् अन्तरिक्षात् । स्वराड् इन्द्रो दम आ विश्वगूर्तः स्वरिर् अमत्रो ववक्षे रणाय ।
अभि त्वा शूर नोनुमो ऽदुग्धा इव धेनवः । ईशानम्

VERSE: 3
अस्य जगतः सुवर्दृशम् ईशानम् इन्द्र तस्थुषः ॥
त्वाम् इद् धि हवामहे साता वाजस्य कारवः । त्वां वृत्रेष्व् इन्द्र सत्पतिं नरस् त्वां काष्ठास्व् अर्वतः ॥
यद् द्याव इन्द्र ते शतम्̇ शतम् भूमीर् उत स्युः । न त्वा वज्रिन्त् सहस्रम्̇ सूर्या अनु न जातम् अष्ट रोदसी ॥
पिबा सोमम् इन्द्र मन्दतु त्वा यं ते सुषाव हर्यश्वाद्रिः ।

VERSE: 4
सोतुर् बाहुभ्याम्̇ सुयतो नार्वा ॥
रेवतीर् नः सधमाद इन्द्रे सन्तु तुविवाजाः । क्षुमन्तो याभिर् मदेम ॥
उद् अग्ने शुचयस् तव ।
वि ज्योतिषा ।
उद् उ त्यं जातवेदसम् ।
सप्त त्वा हरितो रथे वहन्ति देव सूर्य । शोचिष्केशं विचक्षण ॥
चित्रं देवानाम् उद् अगाद् अनीकं चक्षुर् मित्रस्य वरुणस्याग्नेः । आप्रा द्यावापृथिवी अन्तरिक्षम्̇ सूर्य आत्मा जगतस् तस्थुषः

VERSE: 5
च ॥
विश्वे देवा ऋतावृध ऋतुभिर् हवनश्रुतः । जुषन्तां युज्यम् पयः ॥
विश्वे देवाः शृणुतेमम्̇ हवम् मे ये अन्तरिक्षे य उप द्यवि ष्ठ । ये अग्निजिह्वा उत वा यजत्रा आसद्यास्मिन् बर्हिषि मादयध्वम् ॥



2.5 प्रपाठक: 5 प्रकृतेष्टौ शेषविधीनामनुब्राह्मणम्
2.5.1 अनुवाक 1 इष्टिविधानम्। अग्नीषोमीयहविर्विध्युपोद्घातः

VERSE: 1
विश्वरूपो वै त्वाष्ट्रः पुरोहितो देवानाम् आसीत् स्वस्रीयो ऽसुराणाम् ।
तस्य त्रीणि शीर्षाण्य् आसन्त् सोमपानम्̇ सुरापानम् अन्नादनम् ।
स प्रत्यक्षं देवेभ्यो भागम् अवदत् परोऽक्षम् असुरेभ्यः सर्वस्मै वै प्रत्यक्षम् भागं वदन्ति यस्मा एव परोऽक्षं वदन्ति तस्य भाग उदितस्
तस्माद् इन्द्रो ऽबिभेद्
ईदृङ् वै राष्ट्रं वि पर्यावर्तयतीति
तस्य वज्रम् आदाय शीर्षाण्य् अच्छिनद् यत् सोमपानम्

VERSE: 2
आसीत् स कपिञ्जलो ऽभवत् यत् सुरापानम्̇ स कलविङ्को यद् अन्नादनम्̇ स तित्तिरिः । तस्याञ्जलिना ब्रमहत्याम् उपागृह्णात् ताम्̇ संवत्सरं अबिभस् तम् भूतान्य् अभ्य् अक्रोशन्
ब्रह्महन्न् इति । स पृथिवीम् उपासीदद्
अस्यै ब्रह्महत्यायै तृतीयम् प्रति गृहाणेति
साब्रवीद्
वरं वृणै खातात् पराभविष्यन्ती मन्ये ततो मा परा भूवम् इति
पुरा ते

VERSE: 3
संवत्सराद् अपि रोहाद् इत्य् अब्रवीत् तस्मात् पुरा संवत्सरात् पृथिव्यै खातम् अपि रोहति वारेवृतम्̇ ह्य् अस्यै
तृतीयम् ब्रह्महत्यायै प्रत्य् अगृह्णात् तत् स्वकृतम् इरिणम् अभवत् तस्माद् आहिताग्निः श्रद्धादेवः स्वकृत इरिणे नाव स्येद् ब्रह्महत्यायै ह्य् एष वर्णः । स वनस्पतीन् उपासीदद्
अस्यै ब्रह्महत्यायै तृतीयम् प्रति गृह्णीतेति
ते ऽब्रुवन्
वरं वृणामहै वृक्णात्

VERSE: 4
पराभविष्यन्तो मन्यामहे ततो मा परा भूमेति ।
आव्रश्चनाद् वो भूयाम्̇स उत् तिष्ठान् इत्य् अब्रवीत् तस्माद् आव्रश्चनाद् वृक्षाणाम् भूयाम्̇स उत् तिष्ठन्ति वारेवृतम्̇ ह्य् एषाम् ।
तृतीयम् ब्रह्महत्यायै प्रत्य् अगृह्णन्त् स निर्यासो ऽभवत् तस्मान् निर्यासस्य नाश्यम् ब्रह्महत्यायै ह्य् एष वर्णो ऽथो खलु य एव लोहितो यो वाऽऽव्रश्चनान् निर्येषति तस्य नाऽऽश्यम्

VERSE: 5
कामम् अन्यस्य । स स्त्रीषम्̇सादम् उपासीदद्
अस्यै ब्रह्महत्यायै तृतीयम् प्रति गृह्णीतेति
ता अब्रुवन्
वरं वृणामहा ऋत्वियात् प्रजां विन्दामहै कामम् आ विजनितोः सम् भवामेति तस्माद् ऋत्वियात् स्त्रियः प्रजां विन्दन्ते कामम् आ विजनितोः सम् भवन्ति वारेवृतम्̇ ह्य् आसाम् ।
तृतीयम् ब्रह्महत्यायै प्रत्य् अगृह्णन्त् सा मलवद्वासा अभवत् तस्मान् मलवद्वाससा न सं वदेत

VERSE: 6
न सहाऽऽसीत नास्या अन्नम् अद्याद् ब्रह्महत्यायै ह्य् एषा वर्णम् प्रतिमुच्याऽऽस्ते ।
अथो खल्व् आहुर्
अभ्यञ्जनं वाव स्त्रिया अन्नम् अभ्यञ्जनम् एव न प्रतिगृह्यं कामम् अन्यद् इति । याम् मलवद्वाससम्̇ सम्भवन्ति यस् ततो जायते सो ऽभिशस्तो याम् अरण्ये तस्यै स्तेनो याम् पराचीं तस्यै ह्रीतमुख्य् अपगल्भो या स्नाति तस्या अप्सु मारुको या

VERSE: 7
अभ्यङ्क्ते तस्यै दुश्चर्मा या प्रलिखते तस्यै खलतिर् अपमारी याऽऽङ्क्ते तस्यै काणो या दतो धावते तस्यै श्यावदन् या नखानि निकृन्तते तस्यै कुनखी या कृणत्ति तस्यै क्लीबो या रज्जुम्̇ सृजति तस्या उद्बन्धुको या पर्णेन पिबति तस्या उन्मादुको या खर्वेण पिबति तस्यै खर्वस्
तिस्रो रात्रीर् व्रतं चरेद् अञ्जलिना वा पिबेद् अखर्वेण वा पात्रेण प्रजायै गोपीथाय ॥

2.5.2 अनुवाक 2
अग्नीषोमीय पुरोडाशः

VERSE: 1
त्वष्टा हतपुत्रो वीन्द्रम्̇ सोमम् आहरत्
तस्मिन्न् इन्द्र उपहवम् ऐच्छत
तं नोपाह्वयत
पुत्रम् मे ऽवधीर् इति
स यज्ञवेशसं कृत्वा प्रासहा सोमम् अपिबत्
तस्य यद् अत्यशिष्यत तत् त्वष्टाहवनीयम् उप प्रावर्तयत्
स्वाहेन्द्रशत्रुर् वर्धस्वेति
यद् अवर्तयत् तद् वृत्रस्य वृत्रत्वम् ।
यद् अब्रवीत्
स्वाहेन्द्रशत्रुर् वर्धस्वेति तस्माद् अस्य ॥

VERSE: 2
इन्द्रः शत्रुर् अभवत्
स सम्भवन्न् अग्नीषोमाव् अभि सम् अभवत्
स इषुमात्रमिषुमात्रं विष्वङ्ङ् अवर्धत
स इमाँल्लोकान् अवृणोत् ।
यद् इमाँल्लोकान् अवृणोत् तद् वृत्रस्य वृत्रत्वम् ।
तस्माद् इन्द्रो ऽबिभेत्
स प्रजापतिम् उपाधावत् ।
शत्रुर् मे ऽजनीति
तस्मै वज्रम्̇ सिक्त्वा प्रायच्छत् ।
एतेन जहीति तेनाभ्य् आयत
ताव् अब्रूताम् अग्नीषोमौ
मा

VERSE: 3
प्र हार् आवम् अन्तः स्व इति
मम वै युवम्̇ स्थ इत्य् अब्रवीन् माम् अभ्य् एतम् इति
तौ भागधेयम् ऐच्छेताम् ।
ताभ्याम् एतम् अग्नीषोमीयम् एकादशकपालम् पूर्णमासे प्रायच्छत्
ताव् अब्रूताम्
अभि संदष्टौ वै स्वो न शक्नुव ऐतुम् इति
स इन्द्र आत्मनः शीतरूराव् अजनयत्
तच् छीतरूरयोर् जन्म
य एवम्̇ शीतरूरयोर् जन्म वेद

VERSE: 4
नैनम्̇ शीतरूरु हतस्
ताभ्याम् एनम् अभ्य् अनयत्
तस्माज् जञ्जभ्यमानाद् अग्नीषोमौ निर् अक्रामताम्
प्राणापानौ वा एनं तद् अजहिताम्
प्राणो वै दक्षो ऽपानः क्रतुस्
तस्माज् जञ्जभ्यमानो ब्रूयात् ।
मयि दक्षक्रतू इति
प्राणापानाव् एवात्मन् धत्ते
सर्वम् आयुर् एति
स देवता वृत्रान् निर्हूय वार्त्रघ्नम्̇ हविः पूर्णमासे निर् अवपत् ।
घ्नन्ति वा एनम् पूर्णमास आ

VERSE: 5
अमावास्यायाम् प्याययन्ति
तस्माद् वार्त्रघ्नी पूर्णमासे ऽनूच्येते वृधन्वती अमावास्यायाम् ।
तत् सम्̇स्थाप्य वार्त्रघ्नम्̇ हविर् वज्रम् आदाय पुनर् अभ्य् आयत
ते अब्रूतां द्यावापृथिवी
मा प्र हार् आवयोर् वै श्रित इति
ते अब्रूताम् ।
वरं वृणावहै नक्षत्रविहिताऽहम् असानीत्य् असाव् अब्रवीच् चित्रविहिताऽहम् इतीयम् ।
तस्मान् नक्षत्रविहिताऽसौ चित्रविहिते ऽयम् ।
य एवं द्यावापृथिव्योः

VERSE: 6
वरं वेदैनं वरो गच्छति
स आभ्याम् एव प्रसूत इन्द्रो वृत्रम् अहन्
ते देवा वृत्रम्̇ हत्वाऽग्नीषोमाव् अब्रुवन्
हव्यं नो वहतम् इति
ताव् अब्रूताम्
अपतेजसौ वै त्यौ वृत्रे वै त्ययोस् तेज इति
ते ऽब्रुवन्
क इदम् अच्छैतीति
गौर् इत्य् अब्रुवन् गौर् वाव सर्वस्य मित्रम् इति
साब्रवीत् ।

VERSE: 7
वरं वृणै मय्य् एव सतो ऽभयेन भुनजाध्वा इति
तद् गौर् आहरत्
तस्माद् गवि सतो ऽभयेन भुञ्जते ।
एतद् वा अग्नेस् तेजो यद् घृतम्
एतत् सोमस्य यत् पयः ।
य एवम् अग्नीषोमयोस् तेजो वेद तेजस्व्य् एव भवति
ब्रह्मवादिनो वदन्ति
किंदेवत्यम् पौर्णमासम् इति
प्राजापत्यम् इति ब्रूयात्
तेनेन्द्रं ज्येष्ठम् पुत्रं निरवासाययद् इति
तस्माज् ज्येष्ठम् पुत्रं धनेन निरवसाययन्ति ॥

2.5.3 अनुवाक 3
पौर्णमास्यां वैमृध पुरोडाशः, अमावास्यायां सांनाय्यादियागः

VERSE: 1
इन्द्रं वृत्रं जघनिवाम्̇सम् मृधो ऽभि प्रावेपन्त स एतं वैमृधम् पूणमासे ऽनुनिर्वाप्यम् अपश्यत् तं निर् अवपत् तेन वै स मृधो ऽपाहत यद् वैमृधः पूर्णमासे ऽनुनिर्वाप्यो भवति मृध एव तेन यजमानो ऽप हते ।
इन्द्रो वृत्रम्̇ हत्वा देवताभिश् चेन्द्रियेण च व्य् आर्ध्यत स एतम् आग्नेयम् अष्टाकपालम् अमावास्यायाम् अपश्यद् ऐन्द्रं दधि ॥

VERSE: 2
तं निर् अवपत् तेन वै स देवताश् चेन्द्रियं चावारुन्द्ध
यद् आग्नेयो ऽष्टाकपालो ऽमावास्यायाम् भवत्य् ऐन्द्रं दधि देवताश् चैव तेनेन्द्रियं च यजमानो ऽव रुन्द्धे ।
इन्द्रस्य वृत्रं जघ्नुष इन्द्रियं वीर्यम् पृथिवीम् अनु व्य् आर्छत् तद् ओषधयो वीरुधो ऽभवन्
स प्रजापतिम् उपाधावद्
वृत्रम् मे जघ्नुष इन्द्रियं वीर्यम्

VERSE: 3
पृथिवीम् अनु व्य् आरत् तद् ओषधयो वीरुधो ऽभूवन् इति
तत् पशव ओषधीभ्यो ऽध्य् आत्मन्त् सम् अनयन् तत् प्रत्य् अदुहन् यत् समनयन् तत् सांनाय्यस्य सांनाय्यत्वं यत् प्रत्यदुहन् तत् प्रतिधुषः प्रतिधुक्त्वम् ।
सम् अनैषुः प्रत्य् अधुक्षन् न तु मयि श्रयत इत्य् अब्रवीद् एतद् अस्मै

VERSE: 4
शृतं कुरुतेत्य् अब्रवीत् तद् अस्मै शृतम् अकुर्वन्न् इन्द्रियं वावास्मिन् वीर्यं तद् अश्रयन् तच् छृतस्य शृतत्वम् ।
सम् अनैषुः प्रत्य् अधुक्षञ् छृतम् अक्रन् न तु मा धिनोतीत्य् अब्रवीद् एतद् अस्मै दधि कुरुतेत्य् अब्रवीत् तद् अस्मै दध्य् अकुर्वन् तद् एनम् अधिनोत् तद् दध्नो दधित्वम्
ब्रह्मवादिनो वदन्ति दध्नः पूर्वस्यावदेयम् ।

VERSE: 5
दधि हि पूर्वं क्रियत इत्य् अनादृत्य तच् छृतस्यैव पूर्वस्याव द्येद् इन्द्रियम् एवास्मिन् वीर्यम्̇ श्रित्वा दध्नोपरिष्टाद् धिनोति यथापूर्वम् उपैति
यत् पूतीकैर् वा पर्णवल्कैर् वातञ्च्यात् सौम्यं तद् यत् क्वलै राक्षसं तद् यत् तण्डुलैर् वैश्वदेवं तद् यद् आतञ्चनेन मानुषं तद् यद् दध्ना तत् सेन्द्रं दध्ना ऽऽतनक्ति

VERSE: 6
सेन्द्रत्वाय ।
अग्निहोत्रोच्छेषणम् अभ्यातनक्ति यज्ञस्य संतत्यै ।
इन्द्रो वृत्रम्̇ हत्वा पराम् परावतम् अगच्छद् अपाराधम् इति मन्यमानस् तं देवताः प्रैषम् ऐच्छन्त् सो ऽब्रवीत् प्रजापतिर् यः प्रथमो ऽनुविन्दति तस्य प्रथमम् भागधेयम् इति तम् पितरो ऽन्व् अविन्दन् तस्मात् पितृभ्यः पूर्वेद्युः क्रियते
सो ऽमावास्याम् प्रत्य् आगच्छत् तं देवा अभि सम् अगच्छन्तामा वै नः

VERSE: 7
अद्य वसु वसतीतीन्द्रो हि देवानां वसु तद् अमावास्याया अमावास्यत्वम्
ब्रह्मवादिनो वदन्ति किंदेवत्यम्̇ सांनाय्यम् इति वैश्वदेवम् इति ब्रूयाद् विश्वे हि तद् देवा भागधेयम् अभि समगच्छन्तेत्य् अथो खल्व् ऐन्द्रम् इत्य् एव ब्रूयाद् इन्द्रं वाव ते तद् भिषज्यन्तो ऽभि सम् अगच्छन्तेति ॥

2.5.4 अनुवाक 4
भ्रातृव्यवतः पशुकामस्य च पौर्णमास्याम् अनुनिर्वाप्यौ। आग्नावैष्णवादियागविधिः।

VERSE: 1
ब्रह्मवादिनो वदन्ति
स त्वै दर्शपूर्णमासौ यजेत य एनौ सेन्द्रौ यजेतेति
वैमृधः पूर्णमासे ऽनुनिर्वाप्यो भवति तेन पूर्णमासः सेन्द्र ऐन्द्रं दध्य् अमावास्यायां तेनामावास्या सेन्द्रा य एवं विद्वान् दर्शपूर्णमासौ यजते सेन्द्राव् एवैनौ यजते श्वःश्वो ऽस्मा ईजानाय वसीयो भवति
देवा वै यद् यज्ञे ऽकुर्वत तद् असुरा अकुर्वत ते देवा एताम्

VERSE: 2
इष्टिम् अपश्यन् ।
आग्नावैष्णवम् एकादशकपालम्̇ सरस्वत्यै चरुम्̇ सरस्वते चरुं ताम् पौर्णमासम्̇ सम्̇स्थाप्यानु निर् अवपन् ततो देवा अभवन् परासुराः ।
यो भ्रातृव्यवान्त् स्यात् स पौर्णमासम्̇ सम्̇स्थाप्यैताम् इष्टिम् अनु निर् वपेत् पौर्णमासेनैव वज्रम् भ्रातृव्याय प्रहृत्याग्नावैष्णवेन देवताश् च यज्ञं च भ्रातृव्यस्य वृङ्क्ते
मिथुनान् पशून्त् सारस्वताभ्यां यावद् एवास्यास्ति तत्

VERSE: 3
सर्वं वृङ्क्ते
पौर्णमासीम् एव यजेत भ्रातृव्यवान् नामावास्याम्̇ हत्वा भ्रातृव्यं नाऽऽ प्याययति
साकम्प्रस्थायीयेन यजेत पशुकामः ।
यस्मै वा अल्पेनाहरन्ति नात्मना तृप्यति नान्यस्मै ददाति यस्मै महता तृप्यत्य् आत्मना ददात्य् अन्यस्मै महता पूर्णम्̇ होतव्यम् ।
तृप्त एवैनम् इन्द्रः प्रजया पशुभिस् तर्पयति
दारुपात्रेण जुहोति
न हि मृन्मयम् आहुतिं आनशे ।
औदुम्बरम्

VERSE: 4
भवत्य् ऊर्ग् वा उदुम्बर ऊर्क् पशव ऊर्जैवास्मा ऊर्जम् पशून् अव रुन्द्धे
नागतश्रीर् महेन्द्रं यजेत
त्रयो वै गतश्रियः शुश्रुवान् ग्रामणी राजन्यस् तेषाम् महेन्द्रो देवता यो वै स्वां देवतां अतियजते प्र स्वायै देवतायै च्यवते न पराम् प्राप्नोति पापीयान् भवति
संवत्सरम् इन्द्रं यजेत संवत्सरम्̇ हि व्रतं नाति स्वा ॥

VERSE: 5
एवैनं देवतेज्यमाना भूत्या इन्द्धे वसीयान् भवति
संवत्सरस्य परस्ताद् अग्नये व्रतपतये पुरोडाशम् अष्टाकपालं निर् वपेत्
संवत्सरम् एवैनं वृत्रं जघ्निवाम्̇सम् अग्निर् व्रतपतिर् व्रतम् आ लम्भयति
ततो ऽधि कामं यजेत ॥

2.5.5 अनुवाक 5 अभ्युदयेष्टिः, दाक्षायणयज्ञः

VERSE: 1
नासोमयाजी सं नयेद् अनागतं वा एतस्य पयो यो ऽसोमयाजी
यद् असोमयाजी संनयेत् परिमोष एव सो ऽनृतं करोति ।
अथो परैव सिच्यते
सोमयाज्य् एव सं नयेत् पयो वै सोमः पयः सांनाय्यम् पयसैव पय आत्मन् धत्ते
वि वा एतम् प्रजया पशुभिर् अर्धयति वर्धयत्य् अस्य भ्रातृव्यं यस्य हविर् निरुप्तम् पुरस्ताच् चन्द्रमाः ॥

VERSE: 2
अभ्य् उदेति
त्रेधा तण्डुलान् वि भजेद्
ये मध्यमाः स्युस् तान् अग्नये दात्रे पुरोडाशम् अष्टाकपालं कुर्याद्
ये स्थविष्ठास् तान् इन्द्राय प्रदात्रे दधम्̇श् चरुम् ।
ये ऽणिष्ठास् तान् विष्णवे शिपिविष्टाय शृते चरुम्
अग्निर् एवास्मैप्रजाम् प्रजनयति वृद्धाम् इन्द्रः प्र यच्छति
यज्ञो वै विष्णुः पशवः शिपिर् यज्ञ एव पशुषु प्रति तिष्ठति
न द्वे

VERSE: 3
यजेत
यत् पूर्वया सम्प्रति यजेतोत्तरया छम्बट् कुर्याद्
यद् उत्तरया सम्प्रति यजेत पूर्वया छम्बट् कुर्यान् नेष्टिर् भवति न यज्ञस् तद् अनु ह्रीत मुख्यपगल्भो जायते ।
एकाम् एव यजेत प्रगल्भो ऽस्य जायते ।
अनादृत्य तद् द्वे एव यजेत
यज्ञमुखम् एव पूर्वयालभते यजत उत्तरया देवता एव पूर्वयावरुन्द्ध इन्द्रियम् उत्तरया देवलोकम् एव

VERSE: 4
पूर्वयाभिजयति मनुष्यलोकम् उत्तरया
भूयसो यज्ञक्रतून् उपैति ।
एषा वै सुमना नामेष्टिर् यम् अद्येजानम् पश्चाच् चन्द्रमा अभ्य् उदेत्य् अस्मिन्न् एवास्मै लोके ऽर्धुकम् भवति
दाक्षायणयज्ञेन सुवर्गकामो यजेत
पूर्णमासे सं नयेन् मैत्रावरुण्यामिक्षयामावास्यायां यजेत
पूर्णमासे वै देवानाम्̇ सुतस् तेषाम् एतम् अर्धमासम् प्रसुतस्
तेषाम् मैत्रावरुणी वशाऽमावास्यायाम् अनूबन्ध्या यत्

VERSE: 5
पूर्वेद्युर् यजते वेदिम् एव तत् करोति
यद् वत्सान् अपाकरोति सदोहविर्धाने एव सम् मिनोति
यद् यजते देवैर् एव सुत्याम्̇ सम् पादयति स एतम् अर्धमासम्̇ सधमादं देवैः सोमम् पिबति
यन् मैत्रावरुण्यामिक्षयामावास्यायां यजते यैवासौ देवानां वशानूबन्ध्या सो एवैषैतस्य
साक्षाद् वा एष देवान् अभ्यारोहति य एषां यज्ञम्

VERSE: 6
अभ्यारोहति यथा खलु वै श्रेयान् अभ्यारूढः कामयते तथा करोति
यद्य् अवविध्यति पापीयान् भवति यदि नावविध्यति सदृङ् व्यावृत्काम एतेन यज्ञेन यजेत क्षुरपविर् ह्य् एष यज्ञस् ताजक् पुण्यो वा भवति प्र वा मीयते
तस्यैतद् व्रतम् ।
नानृतं वदेन् न माम्̇सम् अश्नीयान् न स्त्रियम् उपेयान् नास्य पल्पूलनेन वासः पल्पूलयेयुर् एतद् धि देवाः सर्वं न कुर्वन्ति ॥

2.5.6 अनुवाक 6 दर्शपूर्णमासयोः सोमयागेन सह पौर्वापर्यम्

VERSE: 1
एष वै देवरथो यद् दर्शपूर्णमासौ
यो दर्शपूर्णमासाव् इष्ट्वा सोमेन यजते रथस्पष्ट एवावसाने वरे देवानाम् अव स्यति ।
एतानि वा अङ्गापरूम्̇षि संवत्सरस्य यद् दर्शपूर्णमासौ
य एवं विद्वान् दर्शपूर्णमासौ यजते ऽङ्गापरूम्̇ष्य् एव संवत्सरस्य प्रति दधाति ।
एते वै संवत्सरस्य चक्षुषी यद् दर्शपूर्णमासौ
य एवं विद्वान् दर्शपूर्णमासौ यजते ताभ्याम् एव सुवर्गं लोकम् अनु पश्यति ॥

VERSE: 2
एषा वै देवानां विक्रान्तिर् यद् दर्शपूर्णमासौ
य एवं विद्वान् दर्शपूर्णमासौ यजते देवानाम् एव विक्रान्तिम् अनु वि क्रमते ।
एष वै देवयानः पन्था यद् दर्शपूर्णमासौ
य एवं विद्वान् दर्शपूर्णमासौ यजते य एव देवयानः पन्थास् तम्̇ समारोहति ।
एतौ वै देवानाम्̇ हरी यद् दर्शपूर्णमासौ
य एवं विद्वान् दर्शपूर्णमासौ यजते याव् एव देवानाम्̇ हरी ताभ्याम्

VERSE: 3
एवैभ्यो हव्यं वहति ।
एतद् वै देवानाम् आस्यं यद् दर्शपूर्णमासौ
य एवं विद्वान् दर्शपूर्णमासौ यजते साक्षाद् एव देवानाम् आस्ये जुहोति ।
एष वै हविर्धानी यो दर्शपूर्णमासयाजी
सायम्प्रातर् अग्निहोत्रं जुहोति यजते दर्शपूर्णमासाव् अहरहर् हविर्धानिनाम्̇ सुतः ।
य एवं विद्वान् दर्शपूर्णमासौ यजते हविर्धान्य् अस्मीति सर्वम् एवास्य बर्हिष्यं दत्तम् भवति
देवा वा अहः

VERSE: 4
यज्ञियं नाविन्दन् ते दर्शपूर्णमासाव् अपुनन्
तौ वा एतौ पूतौ मेध्यौ यद् दर्शपूर्णमासौ
य एवं विद्वान् दर्शपूर्णमासौ यजते पूताव् एवैनौ मेध्यौ यजते
नामावास्यायां च पौर्णमास्यां च स्त्रियम् उपेयात् ।
यद् उपेयान् निरिन्द्रियः स्यात्
सोमस्य वै राज्ञो ऽर्धमासस्य रात्रयः पत्नय आसन्
तासाम् अमावास्यां च पौर्णमासीं च नोपैत् ॥

VERSE: 5
ते एनम् अभि समनह्येताम् ।
तं यक्ष्म आर्छत् ।
राजानं यक्ष्म आरद् इति तद् राजयक्ष्मस्य जन्म
यत् पापीयान् अभवत् तत् पापयक्ष्मस्य
यज् जायाभ्याम् अविन्दत् तज् जायेन्यस्य
य एवम् एतेषां यक्ष्माणां जन्म वेद नैनम् एते यक्ष्मा विन्दन्ति
स एते एव नमस्यन्न् उपाधावत्
ते अब्रूताम् ।
वरं वृणावहा आवं देवानाम् भागधे असाव

VERSE: 6
आवद् अधि देवा इज्यान्ता इति
तस्मात् सदृशीनाम्̇ रात्रीणाम् अमावास्यायां च पौर्णमास्यां च देवा इज्यन्ते ।
एते हि देवानाम् भागधे
भागधा अस्मै मनुष्या भवन्ति य एवं वेद
भूतानि क्षुधम् अघ्नन्त् सद्यो मनुष्या अर्धमासे देवा मासि पितरः संवत्सरे वनस्पतयस्
तस्माद् अहरहर् मनुष्या अशनम् इच्छन्ते ऽर्धमासे देवा इज्यन्ते मासि पितृभ्यः क्रियते संवत्सरे वनस्पतयः फलं गृह्णन्ति
य एवं वेद हन्ति क्षुधम् भ्रातृव्यम् ॥

2.5.7 अनुवाक 7 सामिधेनी मन्त्रव्याख्यानम्

VERSE: 1
देवा वै नर्चि न यजुष्य् अश्रयन्त
ते सामन्न् एवाश्रयन्त
हिं करोति सामैवाकर्
हिं करोति यत्रैव देवा अश्रयन्त तत एवैनान् प्र युङ्क्ते
हिं करोति वाच एवैष योगः ।
हिं करोति प्रजा एव तद् यजमानः सृजते
त्रिः प्रथमाम् अन्व् आह त्रिर् उत्तमाम् ।
यज्ञस्यैव तद् बर्सम्

VERSE: 2
नह्यत्य् अप्रस्रम्̇साय
संततम् अन्व् आह प्राणानाम् अन्नाद्यस्य संतत्यै ।
अथो रक्षसाम् अपहत्यै
राथंतरीम् प्रथमाम् अन्व् आह
राथंतरो वा अयं लोकः ।
इमम् एव लोकम् अभि जयति
त्रिर् वि गृह्णाति
त्रय इमे लोकाः ।
इमान् एव लोकान् अभि जयति
बार्हतीम् उत्तमाम् अन्व् आह
बार्हतो वा असौ लोकः ।
अमुम् एव लोकम् अभि जयति
प्र वः

VERSE: 3
वाजा इत्य् अनिरुक्ताम् प्राजापत्याम् अन्व् आह
यज्ञो वै प्रजापतिः ।
यज्ञम् एव प्रजापतिम् आ रभते
प्र वो वाजा इत्य् अन्व् आह ।
अन्नं वै वाजः ।
अन्नम् एवाव रुन्द्धे
प्र वो वाजा इत्य् अन्व् आह
तस्मात् प्राचीनम्̇ रेतो धीयते ।
अग्न आ याहि वीतय इत्य् आह
तस्मात् प्रतीचीः प्रजा जायन्ते
प्र वो वाजाः

VERSE: 4
इत्य् अन्व् आह
मासा वै वाजा अर्धमासा अभिद्यवो देवा हविष्मन्तो गौर् घृताची यज्ञो देवाञ् जिगाति यजमानः सुम्नयुः ।
इदम् असीदम् असीत्य् एव यज्ञस्य प्रियं धामाव रुन्द्धे
यं कामयेत
सर्वम् आयुर् इयाद् इति प्र वो वाजा इति तस्यानूच्याग्न आ याहि वीतय इति सं ततम् उत्तरम् अर्धर्चम् आ लभेत ॥

VERSE: 5
प्राणेनैवास्यापानं दधार सर्वम् आयुर् एति
यो वा अरत्निम्̇ सामिधेनीनां वेदारत्नाव् एव भ्रातृव्यं कुरुते ।
अर्धर्चौ सं दधाति ।
एष वा अरत्निः सामिधेनीनाम् ।
य एवं वेदारत्नाव् एव भ्रातृव्यं कुरुते ।
ऋषेर्ऋषेर् वा एता निर्मिता यत् सामिधेन्यस्
ता यद् असंयुक्ताः स्युः प्रजया पशुभिर् यजमानस्य वि तिष्ठेरन् ।
अर्धर्चौ संदधाति
सं युनक्त्य् एवैनास्
ता अस्मै संयुक्ता अवरुद्धाः सर्वाम् आशिषं दुह्रे ॥

2.5.8 अनुवाक 8 सामिधेनी मन्त्रव्याख्यानम्

VERSE: 1
अयज्ञो वा एष यो ऽसामा ।
अग्न आ याहि वीतय इत्य् आह राथंतरस्यैष वर्णस्
तं त्वा समिद्भिर् अङ्गिर इत्य् आह वामदेव्यस्यैष वर्णः ।
बृहद् अग्ने सुवीर्यम् इत्य् आह बृहत एष वर्णः ।
यद् एतं तृचम् अन्वाह यज्ञम् एव तत् सामन्वन्तं करोति ।
अग्निर् अमुष्मिम्̐ लोक आसीद् आदित्यो ऽस्मिन्
ताव् इमौ लोकाव् अशान्तौ

VERSE: 2
आस्ताम् ।
ते देवा अब्रुवन् ।
एतेमौ वि पर्य् ऊहामेति ।
अग्न आ याहि वीतय इत्य् अस्मिम्̐ लोके ऽग्निम् अदधुर् बृहद् अग्ने सुवीर्यम् इत्य् अमुष्मिम्̐ लोक आदित्यम् ।
ततो वा इमौ लोकाव् अशाम्यताम् ।
यद् एवम् अन्वाहानयोर् लोकयोः शान्त्यै
शाम्यतो ऽस्मा इमौ लोकौ य एवं वेद
पञ्चदश सामिधेनीर् अन्व् आह
पञ्चदश

VERSE: 3
वा अर्धमासस्य रात्रयः ।
अर्धमासशः संवत्सर आप्यते
तासां त्रीणि च शतानि षष्टिश् चाक्षराणि
तावतीः संवत्सरस्य रात्रयः ।
अक्षरश एव संवत्सरम् आप्नोति
नृमेधश् च परुच्छेपश् च ब्रह्मवाद्यम् अवदेताम्
अस्मिन् दाराव् आर्द्रे ऽग्निं जनयाव यतरो नौ ब्रह्मीयान् इति
नृमेधो ऽभ्य् अवदत् स धूमम् अजनयत्
परुच्छेपो ऽभ्य् अवदत् सो ऽग्निम् अजनयत् ।
ऋष इत्य् अब्रवीत् ॥

VERSE: 4
यत् समावद् विद्व कथा त्वम् अग्निम् अजीजनो नाहम् इति
सामिधेनीनाम् एवाहं वर्णं वेदेत्य् अब्रवीत् ।
यद् घृतवत् पदम् अनूच्यते स आसां वर्णस्
तं त्वा समिद्भिर् अङ्गिर इत्य् आह सामिधेनीष्व् एव तज् ज्योतिर् जनयति
स्त्रियस् तेन यद् ऋच स्त्रियस् तेन यद् गायत्रिय स्त्रियस् तेन यत् सामिधेन्यः ।
वृषण्वतीम् अन्व् आह ॥

VERSE: 5
तेन पुम्̇स्वतीस् तेन सेन्द्रास् तेन मिथुनाः ।
अग्निर् देवानां दूत आसीद् उशना काव्यो ऽसुराणाम् ।
तौ प्रजापतिम् प्रश्नम् ऐताम्
स प्रजापतिर् अग्निं दूतं वृणीमह इत्य् अभि पर्यावर्तत
ततो देवा अभवन् परासुराः ।
यस्यैवं विदुषो ऽग्निं दूतं वृणीमह इत्य् अन्वाह भवत्य् आत्मना परास्य भ्रातृव्यो भवति ।
अध्वरवतीम् अन्व् आह
भ्रातृव्यम् एवैतया

VERSE: 6
ध्वरति
शोचिष्केशस् तम् ईमह इत्य् आह
पवित्रम् एवैतत् ।
यजमानम् एवैतया पवयति
समिद्धो अग्न आहुतेत्य् आह
परिधिम् एवैतम् परि दधात्य् अस्कन्दाय
यद् अत ऊर्ध्वम् अभ्यादध्याद् यथा बहिःपरिधि स्कन्दति तादृग् एव तत्
त्रयो वा अग्नयो हव्यवाहनो देवानां कव्यवाहनः पितृणाम्̇ सहरक्षा असुराणाम् ।
त एतर्ह्य् आ शम्̇सन्ते
मां वरिष्यते माम्

VERSE: 7
इति
वृणीध्वम्̇ हव्यवाहनम् इत्य् आह
य एव देवानां तं वृणीते ।
आर्षेयं वृणीते
बन्धोर् एव नैति ।
अथो संतत्यै
परस्ताद् अर्वाचो वृणीते
तस्मात् परस्ताद् अर्वाञ्चो मनुष्यान् पितरो ऽनु प्र पिपते ॥

2.5.9 अनुवाक 9
प्रवरादिमन्त्रव्याख्यानम्

VERSE: 1
अग्ने महाम्̇ असीत्य् आह महान् ह्य् एष यद् अग्निः ।
ब्राह्मणेत्य् आह ब्राह्मणो ह्य् एष
भारतेत्य् आहैष हि देवेभ्यो हव्यम् भरति
देवेद्ध इत्य् आह देवा ह्य् एतम् ऐन्धत
मन्विद्ध इत्य् आह मनुर् ह्य् एतम् उत्तरो देवेभ्य ऐन्द्ध ।
ऋषिष्टुत इत्य् आहर्षयो ह्य् एतम् अस्तुवन्
विप्रानुमदित इत्य् आह ।

VERSE: 2
विप्रा ह्य् एते यच् छुश्रुवाम्̇सः
कविशस्त इत्य् आह कवयो ह्य् एते यच् छुश्रुवाम्̇सः ।
ब्रह्मसम्̇शित इत्य् आह ब्रह्मसम्̇शितो ह्य् एष
घृताहवन इत्य् आह घृताहुतिर् ह्य् अस्य प्रियतमा
प्रणीर् यज्ञानाम् इत्य् आह प्रणीर् ह्य् एष यज्ञानाम् ।
रथीर् अध्वराणाम् इत्य् आहैष हि देवरथः ।
अतूर्तो होतेत्य् आह न ह्य् एतं कश् चन

VERSE: 3
तरति
तूर्णिर् हव्यवाड् इत्य् आह
सर्वम्̇ ह्य् एष तरति ।
आस्पात्रं जुहूर् देवानाम् इत्य् आह जुहूर् ह्य् एष देवानाम् ।
चमसो देवपान इत्य् आह चमसो ह्य् एष देवपानः ।
अराम्̇ इवाग्ने नेमिर् देवाम्̇स् त्वम् परिभूर् असीत्य् आह देवान् ह्य् एष परिभूः ।
यद् ब्रूयात् ।
आ वह देवान् देवयते यजमानायेति भ्रातृव्यम् अस्मै

VERSE: 4
जनयेत् ।
आ वह देवान् यजमानायेत्य् आह यजमानम् एवैतेन वर्धयति ।
अग्निम् अग्न आ वह सोमम् आ वहेत्य् आह देवता एव तद् यथापूर्वम् उप ह्वयते ।
आ चाग्ने देवान् वह सुयजा च यज जातवेद इत्य् आह ।
अग्निम् एव तत् सम्̇ श्यति
सो ऽस्य सम्̇शितो देवेभ्यो हव्यं वहति ।
अग्निर् होता

VERSE: 5
इत्य् आह ।
अग्निर् वै देवानाम्̇ होता
य एव देवानाम्̇ होता तं वृणीते
स्मो वयम् इत्य् आहात्मानम् एव सत्त्वं गमयति
साधु ते यजमान देवतेत्य् आहाशिषम् एवैताम् आ शास्ते
यद् ब्रूयात् ।
यो ऽग्निम्̇ होतारम् अवृथा इत्य् अग्निनोभयतो यजमानम् परि गृह्णीयात्
प्रमायुकः स्यात् ।
यजमानदेवत्या वै जुहूर् भ्रातृव्यदेवत्यो उपभृत्

VERSE: 6
यद् द्वे इव ब्रूयाद् भ्रातृव्यम् अस्मै जनयेत् ।
घृतवतीम् अध्वर्यो स्रुचम् आऽस्यस्वेत्य् आह यजमानम् एवैतेन वर्धयति
देवायुवम् इत्य् आह देवान् ह्य् एषावति
विश्ववाराम् इत्य् आह विश्वम्̇ ह्य् एषावति ।
ईडामहै देवाम्̇ ईडेन्यान् नमस्याम वा ईडेन्याः पितरो नमस्या देवा यज्ञियाः ।
देवता एव तद् यथाभागं यजति ॥

2.5.10 अनुवाक 10 नैमित्तिकीनां काम्यानां च सामिधेनीनां विधानम्

VERSE: 1
त्रीम्̇स् तृचान् अनु ब्रूयाद् राजन्यस्य
त्रयो वा अन्ये राजन्यात् पुरुषा ब्राह्मणो वैश्यः शूद्रस् तान् एवास्मा अनुकान् करोति
पञ्चदशानु ब्रूयाद् राजन्यस्य
पञ्चदशो वै राजन्यः
स्व एवैनम्̇ स्तोमे प्रति ष्ठापयति
त्रिष्टुभा परि दध्यात् ।
इन्द्रियं वै त्रिष्टुग्
इन्द्रियकामः खलु वै राजन्यो यजते
त्रिष्टुभैवास्मा इन्द्रियम् परि गृह्णाति
यदि कामयेत

VERSE: 2
ब्रह्मवर्चसम् अस्त्व् इति गायत्रिया परि दध्यात् ।
ब्रह्मवर्चसं वै गायत्री
ब्रह्मवर्चसम् एव भवति
सप्तदशानु ब्रूयाद् वैश्यस्य
सप्तदशो वै वैश्यः
स्व एवैनम्̇ स्तोमे प्रति ष्ठापयति
जगत्या परि दध्यात् ।
जागता वै पशवः
पशुकामः खलु वै वैश्यो यजते
जगत्यैवास्मै पशून् परि गृह्णाति ।
एकविम्̇शतिम् अनु ब्रूयात् प्रतिष्ठाकामस्य ।
एकविम्̇श स्तोमानाम् प्रतिष्ठा
प्रतिष्ठित्यै ।

VERSE: 3
चतुर्विम्̇शतिम् अनु ब्रूयाद् ब्रह्मवर्चसकामस्य
चतुर्विम्̇शत्यक्षरा गायत्री
गायत्री ब्रह्मवर्चसम् ।
गायत्रियैवास्मै ब्रह्मवर्चसम् अव रुन्द्धे
त्रिम्̇शतम् अनु ब्रूयाद् अन्नकामस्य
त्रिम्̇शदक्षरा विराड्
अन्नं विराड्
विराजैवास्मा अन्नाद्यम् अव रुन्द्धे
द्वात्रिम्̇शतम् अनुब्रूयात् प्रतिष्ठाकामस्य
द्वात्रिम्̇शदक्षरानुष्टुग्
अनुष्टुप् छन्दसाम् प्रतिष्ठा
प्रतिष्ठित्यै
षट्त्रिम्̇शतम् अनु ब्रूयात् पशुकामस्य
षट्त्रिम्̇शदक्षरा बृहती
बार्हताः पशवः ।
बृहत्यैवास्मै पशून्

VERSE: 4
अव रुन्द्धे
चतुश्चत्वारिम्̇शतम् अनु ब्रूयाद् इन्द्रियकामस्य
चतुश्चत्वारिम्̇शदक्षरा त्रिष्टुग्
इन्द्रियं त्रिष्टुप्
त्रिष्टुभैवास्मा इन्द्रियम् अव रुन्द्धे ।
अष्टाचत्वारिम्̇शतम् अनु ब्रूयात् पशुकामस्य ।
अष्टाचत्वरिम्̇शदक्षरा जगती
जागताः पशवः ।
जगत्यैवास्मै पशून् अव रुन्द्धे
सर्वाणि छन्दाम्̇स्य् अनु ब्रूयाद् बहुयाजिनः
सर्वाणि वा एतस्य छन्दाम्̇स्य् अवरुन्द्धानि यो बहुयाजी ।
अपरिमितम् अनु ब्रूयात् ।
अपरिमितस्यावरुद्ध्यै ॥

2.5.11 अनुवाक 11
सामिधेनीषु होतुर्नियमविशेषः

VERSE: 1
निवीतम् मनुष्याणाम्
प्राचीनावीतम् पितृणाम्
उपवीतं देवानाम्
उप व्ययते
देवलक्ष्मम् एव तत् कुरुते
तिष्ठन्न् अन्व् आह
तिष्ठन् ह्य् आश्रुततरं वदति
तिष्ठन्न् अन्व् आह
सुवर्गस्य लोकस्याभिजित्यै ।
आसीनो यजति ।
अस्मिन्न् एव लोके प्रति तिष्ठति
यत् क्रौञ्चम् अन्वाहाऽऽसुरं तत् ।
यन् मन्द्रम् मानुषं तत् ।
यद् अन्तरा तत् सदेवम्
अन्तरानूच्यम् ।
सदेवत्वाय
विद्वाम्̇सो वै

VERSE: 2
पुरा होतारो ऽभूवन्
तस्माद् विधृता अध्वानो ऽभूवन् न पन्थानः सम् अरुक्षन् ।
अन्तर्वेद्य् अन्यः पादो भवति बहिर्वेद्य् अन्यः ।
अथान्व् आह ।
अध्वनां विधृत्यै पथाम् असम्̇रोहाय ।
अथो भूतं चैव भविष्यच् चाव रुन्द्धे ।
अथो परिमितं चैवापरिमितं चाव रुन्द्धे ।
अथो ग्राम्याम्̇श् चैव पशून् आरण्याम्̇श् चाव रुन्द्धे ।
अथो

VERSE: 3
देवलोकं चैव मनुष्यलोकं चाभि जयति
देवा वै सामिधेनीर् अनूच्य यज्ञं नान्व् अपश्यन् ।
स प्रजापतिस् तूष्णीम् आघारम् आघारयत्
ततो वै देवा यज्ञम् अन्व् अपश्यन्
यत् तूष्णीम् आघारम् आघारयति यज्ञस्यानुख्यात्यै ।
अथो सामिधेनीर् एवाभ्य् अनक्ति ।
अलूक्षो भवति य एवं वेद ।
अथो तर्पयत्य् एवैनास्
तृप्यति प्रजया पशुभिः

VERSE: 4
य एवं वेद
यद् एकयाघारयेद् एकाम् प्रीणीयात् ।
यद् द्वाभ्यां द्वे प्रीणीयात् ।
यत् तिसृभिर् अति तद् रेचयेत् ।
मनसा घारयति मनसा ह्य् अनाप्तम् आप्यते
तिर्यञ्चम् आ घारयत्य् अच्छम्बट्कारम् ।
वाक् च मनश् चार्तीयेताम्
अहं देवेभ्यो हव्यं वहामीति वाग् अब्रवीद् अहं देवेभ्य इति मनस्
तौ प्रजापतिम् प्रश्नम् ऐताम् ।
सो ऽब्रवीत्

VERSE: 5
प्रजापतिः ।
दूतीर् एव त्वम् मनसो ऽसि यद् धि मनसा ध्यायति तद् वाचा वदतीति
तत् खलु तुभ्यं न वाचा जुहवन्न् इत्य् अब्रवीत्
तस्मान् मनसा प्रजापतये जुह्वति
मन इव हि प्रजापतिः
प्रजापतेर् आप्त्यै
परिधीन्त् सम् मार्ष्टि
पुनात्य् एवैनान्
त्रिर् मध्यमं त्रयो वै प्राणाः

VERSE: 6
इमे लोका इमान् एव लोकान् अभि जयति
त्रिर् उत्तरार्ध्यं त्रयो वै देवयानाः पन्थानस् तान् एवाभि जयति
त्रिर् उप वाजयति त्रयो वै देवलोका देवलोकान् एवाभि जयति
द्वादश सम् पद्यन्ते द्वादश मासाः संवत्सरः
संवत्सरम् एव प्रीणाति ।
अथो संवत्सरम् एवास्मा उप दधाति
सुवर्गस्य लोकस्य समष्ट्यै ।
आघारम् आ घारयति
तिर इव

VERSE: 7
वै सुवर्गो लोकः
सुवर्गम् एवास्मै लोकम् प्र रोचयति ।
ऋजुम् आ घारयत्य् ऋजुर् इव हि प्राणः
संततम् आ घारयति प्राणानाम् अन्नाद्यस्य संतत्यै ।
अथो रक्षसाम् अपहत्यै
यं कामयेत
प्रमायुकः स्याद् इति जिह्मं तस्याऽऽ घारयेत्
प्राणम् एवास्माज् जिह्मं नयति
ताजक् प्र मीयते
शिरो वा एतद् यज्ञस्य यद् आघार आत्मा ध्रुवा

VERSE: 8
आघारम् आघार्य ध्रुवाम्̇ सम् अनक्ति ।
आत्मन्न् एव यज्ञस्य शिरः प्रति दधाति ।
अग्निर् देवानां दूत आसीद् दैव्यो ऽसुराणाम् ।
तौ प्रजापतिम् प्रश्नम् ऐताम् ।
स प्रजापतिर् ब्राह्मणम् अब्रवीत् ।
एतद् वि ब्रूहीति ।
आ श्रावयेतीदं देवाः शृणुतेति वाव तद् अब्रवीद् अग्निर् देवो होतेति
य एव देवानां तम् अवृणीत
ततो देवाः

VERSE: 9
अभवन् परासुराः ।
यस्यैवं विदुषः प्रवरम् प्रवृणते भवत्य् आत्मना परास्य भ्रातृव्यो भवति
यद् ब्राह्मणश् चाब्राह्मणश् च प्रश्नम् एयाताम् ब्राह्मणायाधि ब्रूयात् ।
यद् ब्राह्मणायाध्याहाऽऽत्मने ऽध्य् आह
यद् ब्राह्मणम् पराहाऽऽत्मनम् पराऽऽह
तस्माद् ब्राह्मणो न परोच्यः ॥

2.5.12 अनुवाक 12
काम्येष्टियाज्यापुरोनुवाक्याः

VERSE: 1
आयुष् टे ।
आयुर्दा अग्ने ।
आ प्यायस्व
सं ते ।
अव ते हेडः ।
उद् उत्तमम्
प्र णो देवी ।
आ नो दिवः ।
अग्नाविष्णू
अग्नाविष्णू
इमं मे वरुण
तत् त्वा यामि ।
उद् उ त्यम् ।
चित्रम्
अपां नपाद् आ ह्य् अस्थाद् उपस्थं जिह्मानामूर्ध्वो विद्युतं वसानः । तस्य ज्येष्ठम् महिमानं वहन्तीर् हिरण्यवर्णाः परि यन्ति यह्वीः
सम्

VERSE: 2
अन्या यन्त्य् उप यन्त्य् अन्याः समानमूर्वं नद्यः पृणन्ति । तमू शुचिम्̇ शुचयो दीदिवाम्̇सम् अपां नपातम् परि तस्थुर् आपः ॥
तम् अस्मेरा युवतयो युवानम् मर्मृज्यमानाः परि यन्त्य् आपः । स शुक्रेण शिक्वना रेवद् अग्निर् दीदायानिध्मो घृतनिर्णिग् अप्सु ॥
इन्द्रावरुणयोर् अहम्̇ सम्राजोर् अव आ वृणे । ता नो मृडात ईदृशे ॥
इन्द्रावरुणा युवम् अध्वराय नः

VERSE: 3
विशे जनाय महि शर्म यच्छतम् । दीर्घप्रयज्युम् अति यो वनुष्यति वयं जयेम पृतनासु दूढ्यः ॥
आ नो मित्रावरुणा
प्र बाहवा
त्वं नो अग्ने वरुणस्य विद्वान् देवस्य हेडो ऽव यासिसीष्ठाः । यजिष्ठो वह्नितमः शोशुचानो विश्वा द्वेषाम्̇सि प्र मुमुग्ध्य् अस्मत्
स त्वं नो अग्ने ऽवमो भवोती नेदिष्ठो अस्या उषसो व्युष्टौ । अव यक्ष्व नो वरुणम्

VERSE: 4
रराणो वीहि मृडीकम्̇ सुहवो न एधि
प्रप्रायम् अग्निर् भरतस्य शृण्वे वि यत् सूर्यो न रोचते बृहद् भाः । अभि यः पूरुम् पृतनासु तस्थौ दीदाय दैव्यो अतिथिः शिवो नः
प्र ते यक्षि प्र त इयर्मि मन्म भुवो यथा वन्द्यो नो हवेषु । धन्वन्न् इव प्रपा असि त्वम् अग्न इयक्षवे पूरवे प्रत्न राजन् ।

VERSE: 5
वि पाजसा
वि ज्योतिषा
स त्वम् अग्ने प्रतीकेन प्रत्य् ओष यातुधान्यः । उरुक्षयेषु दीद्यत्
तम्̇ सुप्रतीकम्̇ सुदृशम्̇ स्वञ्चम् अविद्वाम्̇सो विदुष्टरम्̇ सपेम । स यक्षद् विश्वा वयुनानि विद्वान् प्र हव्यम् अग्निर् अमृतेषु वोचत् ॥
अम्̇होमुचे
विवेष यन् मा
वि न इन्द्र ।
इन्द्र क्षत्रम्
इन्द्रियाणि शतक्रतो
अनु ते दायि ॥



2.6 प्रपाठक: 6 प्रकृतेष्टौ शेषविधीनामनुब्राह्मणम्
2.6.1 अनुवाक 1
प्रयाजविधिः

VERSE: 1
समिधो यजति वसन्तम् एवर्तूनाम् अव रुन्द्धे
तनूनपातं यजति ग्रीष्मम् एवाव रुन्द्धे ।
इडो यजति वर्षा एवाव रुन्द्धे
बर्हिर् यजति शरदम् एवाव रुन्द्धे
स्वाहाकारं यजति हेमन्तम् एवाव रुन्द्धे तस्मात् स्वाहाकृता हेमन् पशवो ऽव सीदन्ति
समिधो यजत्य् उषस एव देवतानाम् अव रुन्द्धे
तनूनपातं यजति यज्ञम् एवाव रुन्द्धे

VERSE: 2
इडो यजति पशून् एवाव रुन्द्धे
बर्हिर् यजति प्रजाम् एवाव रुन्द्धे
समानयत उपभृतस्
तेजो वा आज्यम् प्रजा बर्हिः
प्रजास्व् एव तेजो दधाति
स्वाहाकारं यजति
वाचम् एवाव रुन्द्धे
दश सम् पद्यन्ते
दशाक्षरा विराड्
विराजैवान्नाद्यम् अव रुन्द्धे
समिधो यजत्य् अस्मिन्न् एव लोके प्रति तिष्ठति
तनूनपातं यजति

VERSE: 3
यज्ञ एवान्तरिक्षे प्रति तिष्ठति ।
इडो यजति पशुष्व् एव प्रति तिष्ठति
बर्हिर् यजति य एव देवयानाः पन्थानस् तेष्व् एव प्रति तिष्ठति
स्वाहाकारं यजति सुवर्ग एव लोके प्रति तिष्ठति ।
एतावन्तो वै देवलोकास् तेष्व् एव यथापूर्वम् प्रति तिष्ठति
देवासुरा एषु लोकेष्व् अस्पर्धन्त
ते देवाः प्रयाजैर् एभ्यो लोकेभ्यो ऽसुरान् प्राणुदन्त
तत् प्रयाजानाम्

VERSE: 4
प्रयाजत्वम् ।
यस्यैवं विदुषः प्रयाजा इज्यन्ते प्रैभ्यो लोकेभ्यो भ्रातृव्यान् नुदते ।
अभिक्रामं जुहोति ।
अभिजित्यै
यो वै प्रयाजानाम् मिथुनं वेद प्र प्रजया पशुभिर् मिथुनैर् जायते
समिधो बह्वीर् इव यजति
तनूनपातम् एकम् इव
मिथुनं तत् ।
इडो बह्वीर् इव यजति बर्हिर् एकम् इव
मिथुनं तत् ।
एतद् वै प्रयाजानाम् मिथुनम् ।
य एवं वेद प्र

VERSE: 5
प्रजया पशुभिर् मिथुनैर् जायते
देवानां वा अनिष्टा देवता आसन् ।
अथासुरा यज्ञम् अजिघाम्̇सन्
ते देवा गायत्रीं व्यौहन्
पञ्चाक्षराणि प्राचीनानि त्रीणि प्रतीचीनानि
ततो वर्म यज्ञायाभवद् वर्म यजमानाय
यत् प्रयाजानूयाजा इज्यन्ते वर्मैव तद् यज्ञाय क्रियते वर्म यजमानाय भ्रातृव्याभिभूत्यै
तस्माद् वरूथम् पुरस्ताद् वर्षीयः पश्चाद् ध्रसीयः ।
देवा वै पुरा रक्षोभ्यः

VERSE: 6
इति स्वाहाकारेण प्रयाजेषु यज्ञम्̇ सम्̇स्थाप्यम् अपश्यन्
तम्̇ स्वाहाकारेण प्रयाजेषु सम् अस्थापयन्
वि वा एतद् यज्ञं छिन्दन्ति यत् स्वाहाकारेण प्रयाजेषु सम्̇स्थापयन्ति
प्रयाजान् इष्ट्वा हवीम्̇ष्य् अभि घारयति यज्ञस्य संतत्यै ।
अथो हविर् एवाकर्
अथो यथापूर्वम् उपैति
पिता वै प्रयाजाः प्रजानूयाजाः ।
यत् प्रयाजान् इष्ट्वा हवीम्̇ष्य् अभिघारयति पितैव तत् पुत्रेण साधारणम्

VERSE: 7
कुरुते
तस्माद् आहुर् यश् चैवं वेद यश् च न
कथा पुत्रस्य केवलं कथा साधारणम् पितुर् इति ।
अस्कन्नम् एव तद् यत् प्रयाजेष्व् इष्टेषु स्कन्दति
गायत्र्य् एव तेन गर्भं धत्ते
सा प्रजाम् पशून् यजमानाय प्र जनयति ॥

2.6.2 अनुवाक 2
आज्यभागौ

VERSE: 1
चक्षुषी वा एते यज्ञस्य यद् आज्यभागौ
यद् आज्यभागौ यजति चक्षुषी एव तद् यज्ञस्य प्रति दधाति
पूर्वार्धे जुहोति
तस्मात् पूर्वार्धे चक्षुषी
प्रबाहुग् जुहोति
तस्मात् प्रबाहुक् चक्षुषी
देवलोकं वा अग्निना यजमानो ऽनु पश्यति पितृलोकम्̇ सोमेन ।
उत्तरार्धे ऽग्नये जुहोति दक्षिणार्धे सोमाय ।
एवम् इव हीमौ लोकाव् अनयोर् लोकयोर् अनुख्यात्यै
राजानौ वा एतौ देवतानाम् ॥

VERSE: 2
यद् अग्नीषोमौ ।
अन्तरा देवता इज्येते देवतानां विधृत्यै
तस्माद् राज्ञा मनुष्या विधृताः ।
ब्रह्मवादिनो वदन्ति
किं तद् यज्ञे यजमानः कुरुते येनान्यतोदतश् च पशून्
दाधारोभयतोदतश् चेति ।
ऋचम् अनूच्याज्यभागस्य जुषाणेन यजति तेनान्यतोदतो दाधार ।
ऋचम् अनूच्य हविष ऋचा यजति तेनोभयतोदतो दाधार
मूर्धन्वती पुरोऽनुवाक्या भवति मूर्धानम् एवैनम्̇ समानानां करोति ।

VERSE: 3
नियुत्वत्या यजति भ्रातृव्यस्यैव पशून् नि युवते
केशिनम्̇ ह दार्भ्यं केशी सात्यकामिर् उवाच
सप्तपदां ते शक्वरीम्̇ श्वो यज्ञे प्रयोक्तासे यस्यै वीर्येण प्र जातान् भ्रातृव्यान् नुदते प्रति जनिष्यमाणान् यस्यै वीर्येणोभयोर् लोकयोर् ज्योतिर् धत्ते यस्यै वीर्येण पूर्वार्धेनानड्वान् भुनक्ति जघनार्धेन धेनुर् इति
पुरस्ताल्लक्ष्मा पुरोऽनुवाक्या भवति जातान् एव भ्रातृव्यान् प्र णुदते ।
उपरिष्टाल्लक्ष्मा

VERSE: 4
याज्या जनिष्यमाणान् एव प्रति नुदते
पुरस्ताल्लक्ष्मा पुरोऽनुवाक्या भवत्य् अस्मिन्न् एव लोके ज्योतिर् धत्ते ।
उपरिष्टाल्लक्ष्मा याज्यामुष्मिन्न् एव लोके ज्योतिर् धत्ते
ज्योतिष्मन्ताव् अस्मा इमौ लोकौ भवतो य एवं वेद
पुरस्ताल्लक्ष्मा पुरोऽनुवाक्या भवति तस्मात् पूर्वर्धेनानड्वान् भुनक्ति ।
उपरिष्टाल्लक्ष्मा याज्या तस्माज् जघनार्धेन धेनुः ।
य एवं वेद भुङ्क्त एनम् एतौ
वज्र आज्यं वज्र आज्यभागौ ।

VERSE: 5
वज्रो वषट्कारस्
त्रिवृतम् एव वज्रम्̇ सम्भृत्य भ्रातृव्याय प्र हरत्य् अच्छम्बट्कारम्
अपगुर्य वषट् करोति स्तृत्यै
गायत्री पुरोऽनुवाक्या भवति त्रिष्टुग् याज्या
ब्रह्मन्न् एव क्षत्रम् अन्वारम्भयति
तस्माद् ब्राह्मणो मुख्यः ।
मुख्यो भवति य एवं वेद
प्रैवैनम् पुरोऽनुवाक्ययाऽऽह
प्र णयति याज्यया
गमयति वषट्कारेण ।
ऐवैनम् पुरोऽनुवाक्यया दत्ते
प्र यच्छति याज्यया
प्रति

VERSE: 6
वषट्कारेण स्थापयति
त्रिपदा पुरोऽनुवाक्या भवति
त्रय इमे लोकाः ।
एष्व् एव लोकेषु प्रति तिष्ठति
चतुष्पदा याज्या
चतुष्पद एव पशून् अव रुन्द्धे
द्व्यक्षरो वषट्कारो द्विपाद् यजमानः पशुष्व् एवोपरिष्टात् प्रति तिष्ठति
गायत्री पुरोऽनुवाक्या भवति त्रिष्टुग् याज्या ।
एषा वै सप्तपदा शक्वरी
यद् वा एतया देवा अशिक्षन् तद् अशक्नुवन्
य एवं वेद शक्नोत्य् एव यच् छिक्षति ॥

2.6.3 अनुवाक 3
आग्नेयपुरोडाशः

VERSE: 1
प्रजापतिर् देवेभ्यो यज्ञान् व्यादिशत् स आत्मन्न् आज्यम् अधत्त तं देवा अब्रुवन्न् एष वाव यज्ञो यद् आज्यम् अप्य् एव नोऽत्रास्त्व् इति सो ऽब्रवीद् यजान् व आज्य भागाव् उप स्तृणान् अभि घारयान् इति तस्माद् यजन्त्य् आज्यभागाव् उप स्तृणन्त्य् अभि घारयन्ति
ब्रह्मवादिनो वदन्ति कस्मात् सत्याद् यातयामान्य् अन्यानि हवीम्̇ष्य् अयातयामम् आज्यम् इति प्राजापत्यम् इति ब्रूयाद् अयातयामा हि देवानाम् प्रजापतिर् इति
छन्दाम्̇सि देवेभ्यो ऽपाक्रामन् न वो ऽभागानि हव्यं वक्ष्याम इति तेभ्य एतच् चतुरवत्तम् अधारयन् पुरोऽनुवाक्यायै याज्यायै देवतायै वषट्काराय यच् चतुरवत्तं जुहोति छन्दाम्̇स्य् एव तत् प्रीणाति तान्य् अस्य प्रीतानि देवेभ्यो हव्यं वहन्ति ।
अङ्गिरसो वा इत उत्तमाः सुवर्गं लोकम् आयन् तद् ऋषयो यज्ञवास्त्व् अभ्यवायन् ते

VERSE: 2
अपश्यन् पुरोडाशं कूर्मम् भूतम्̇ सर्पन्तं तम् अब्रुवन्न् इन्द्राय ध्रियस्व बृहस्पतये ध्रियस्व विश्वेभ्यो देवेभ्यो ध्रियस्वेति स नाध्रियत तम् अब्रुवन्न् अग्नये ध्रियस्वेति सो ऽग्नये ऽध्रियत यद् आग्नेयो ऽष्टाकपालो ऽमावास्यायां च पौर्णमास्यां चाच्युतो भवति सुवर्गस्य लोकस्याभिजित्यै
तम् अब्रुवन् कथाऽहास्था इत्य् अनुपाक्तो ऽभूवम् इत्य् अब्रवीद् यथाक्षो ऽनुपाक्तः

VERSE: 4
अवार्छत्य् एवम् अवाऽऽरम् इत्य् उपरिष्टाद् अभ्यज्याधस्ताद् उपानक्ति सुवर्गस्य लोकस्य समष्ट्यै
सर्वाणि कपालान्य् अभि प्रथयति तावतः पुरोडाशान् अमुष्मिम्̐ लोके ऽभि जयति
यो विदग्धः स नैर्ऋतो यो ऽशृतः स रौद्रो यः शृतः स सदेवस् तस्माद् अविदहता शृतंकृत्यः सदेवत्वाय
भस्मनाभि वासयति तस्मान् माम्̇सेनास्थि छन्नं वेदेनाभि वासयति तस्मात्

VERSE: 5
केशैः शिरश् छन्नम्
प्रच्युतं वा एतद् अस्माल् लोकाद् अगतं देवलोकं यच् छृतम्̇ हविर् अनभिघारितम् अभिघार्योद् वासयति देवत्रैवैनद् गमयति
यद्य् एकं कपालं नश्येद् एको मासः संवत्सरस्यानवेतः स्याद् अथ यजमानः प्र मीयेत यद् द्वे नश्येतां द्वौ मासौ संवत्सरस्यानवेतौ स्याताम् अथ यजमानः प्र मीयेत संख्यायोद् वासयति यजमानस्य

VERSE: 6
गोपीथाय
यदि नश्येद् आश्विनं द्विकपालं निर् वपेद् द्यावापृथिव्याम् एककपालम् अश्विनौ वै देवानाम् भिषजौ ताभ्याम् एवास्मै भेषजं करोति
द्यावापृथिव्य एककपालो भवत्य् अनयोर् वा एतन् नश्यति यन् नश्यत्य् अनयोर् एवैनद् विन्दति प्रतिष्ठित्यै ॥

2.6.4 अनुवाक 4
वेदिः

VERSE: 1
देवस्य त्वा सवितुः प्रसव इति स्फ्यम् आ दत्ते प्रसूत्यै ।
अश्विनोर् बाहुभ्याम् इत्य् आहाश्विनौ हि देवानाम् अध्वर्यू आस्ताम्
पूष्णो हस्ताभ्याम् इत्य् आह यत्यै ।
शतभृष्टिर् असि वानस्पत्यो द्विषतो वध इत्य् आह वज्रम् एव तत् सम्̇ श्यति
भ्रातृव्याय प्रहरिष्यन्त् ।
स्तम्बयजुर् हरत्य् एतावती वै पृथिवी यावती वेदिस् तस्या एतावत एव भ्रातृव्यं निर् भजति

VERSE: 2
तस्मान् नाभागं निर् भजन्ति ।
त्रिर् हरति त्रय इमे लोका एभ्य एवैनं लोकेभ्यो निर् भजति
तूष्णीं चतुर्थम्̇ हरत्य् अपरिमिताद् एवैनं निर्भजति ।
उद् धन्ति यद् एवास्या अमेध्यं तद् अप हन्ति ।
उद् धन्ति तस्माद् ओषधयः परा भवन्ति
मूलं च्छिनत्ति भ्रातृब्यस्यैव मूलं च्छिनत्ति
पितृदेवत्याऽतिखातेयतीं खनति प्रजापतिना

VERSE: 3
यज्ञमुखेन सम्मिताम्
आ प्रतिष्ठायै खनति यजमानम् एव प्रतिष्ठां गमयति
दक्षिणतो वर्षीयसीं करोति देवयजनस्यैव रूपम् अकः
पुरीषवतीं करोति प्रजा वै पशवः पुरीषम् प्रजयैवैनम् पशुभिः पुरीषवन्तं करोति ।
उत्तरम् परिग्राहम् परि गृह्णात्य् एतावती वै पृथिवी यावती वेदिस् तस्या एतावत एव भ्रातृव्यं निर्भज्यात्मन उत्तरम् परिग्राहम् परि गृह्णाति
क्रूरम् इव वै

VERSE: 4
एतत् करोति यद् वेदिं करोति
धा असि स्वधा असीति योयुप्यते शान्त्यै
प्रोक्षणीर् आ सादयत्य् आपो वै रक्षोघ्नी रक्षसाम् अपहत्यै
स्फ्यस्य वर्त्मन्त् सादयति यज्ञस्य संतत्यै
यं द्विष्यात् तं ध्यायेच् छुचैवैनम् अर्पयति ॥

2.6.5 अनुवाक 5
बर्हिः प्रयोगः

VERSE: 1
ब्रह्मवादिनो वदन्ति ।
अद्भिर् हवीम्̇षि प्रौक्षीः केनाप इति
ब्रह्मणेति ब्रूयात् ।
अद्भिर् ह्य् एव हवीम्̇षि प्रोक्षति ब्रह्मणापः ।
इध्माबर्हिः प्रोक्षति
मेध्यम् एवैनत् करोति
वेदिम् प्रोक्षति ।
ऋक्षा वा एषाऽलोमकाऽमेध्या यद् वेदिः ।
मेध्याम् एवैनां करोति
दिवे त्वान्तरिक्षाय त्वा पृथिव्यै त्वेति बर्हिर् आसाद्य प्र

VERSE: 2
उक्षति ।
एभ्य एवैनल् लोकेभ्यः प्रोक्षति
क्रूरम् इव वा एतत् करोति यत् खनति ।
अपो नि नयति शान्त्यै
पुरस्तात् प्रस्तरं गृह्णाति मुख्यम् एवैनं करोति ।
इयन्तं गृह्णाति प्रजापतिना यज्ञमुखेन सम्मितम्
बर्हिः स्तृणाति
प्रजा वै बर्हिः पृथिवी वेदिः
प्रजा एव पृथिव्याम् प्रति ष्ठापयति ।
0 अनतिदृश्नम्̇ स्तृणाति
1 प्रजयैवैनम् पशुभिर् अनतिदृश्नं करोति

VERSE: 3
उत्तरम् बर्हिषः प्रस्तरम्̇ सादयति
प्रजावै बर्हिर् यजमानः प्रस्तरः ।
यजमानम् एवायजमानाद् उत्तरं करोति
तस्माद् यजमानो ऽयजमानाद् उत्तरः ।
अन्तर् दधाति
व्यावृत्त्यै ।
अनक्ति
हविष्कृतम् एवैनम्̇ सुवर्गं लोकं गमयति
त्रेधाऽनक्ति
त्रय इमे लोकाः ।
एभ्य एवैनं लोकेभ्यो ऽनक्ति
न प्रति शृणाति
यत् प्रतिशृणीयाद् अनूर्ध्वम्भावुकं यजमानस्य स्यात् ।
उपरीव प्र हरति

VERSE: 4
उपरीव हि सुवर्गो लोकः ।
नि यच्छति
वृष्टिम् एवास्मै नि यच्छति
नात्यग्रम् प्र हरेत् ।
यद् अत्यग्रम् प्रहरेद् अत्यासारिण्य् अध्वर्योर् नाशुका स्यात् ।
न पुरस्तात् प्रत्य् अस्येत् ।
यत् पुरस्तात् प्रत्यस्यात् सुवर्गाल् लोकाद् यजमानम् प्रति नुदेत्
प्राञ्चम् प्र हरति
यजमानम् एव सुवर्गं लोकं गमयति
न विष्वञ्चं वि युयात् ।
यद् विष्वञ्चं वियुयात् ॥

VERSE: 5
स्त्र्य् अस्य जायेत ।
ऊर्ध्वम् उद् यौति ।
ऊर्ध्वम् इव हि पुम्̇सः पुमान् एवास्य जायते
यत् स्फ्येन वोपवेषेण वा योयुप्येत स्तृतिर् एवास्य सा
हस्तेन योयुप्यते यजमानस्य गोपीथाय
ब्रह्मवादिनो वदन्ति
किं यज्ञस्य यजमान इति
प्रस्तर इति
तस्य क्व सुवर्गो लोक इति ।
आहवनीय इति ब्रूयात् ।
यत् प्रस्तरम् आहवनीये प्रहरति यजमानम् एव

VERSE: 6
सुवर्गं लोकं गमयति
वि वा एतद् यजमानो लिशते यत् प्रस्तरं योयुप्यन्ते
बर्हिर् अनु प्रहरति शान्त्यै ।
अनारम्भण इव वा एतर्ह्य् अध्वर्युः
स ईश्वरो वेपनो भवितोः ।
ध्रुवाऽसीतीमाम् अभि मृशति ।
इयं वै ध्रुवा ।
अस्याम् एव प्रति तिष्ठति
न वेपनो भवति ।
अगा3न् अग्नीद् इत्य् आह
यद् ब्रूयात् ।
अगन्न् अग्निर् इत्य् अग्नाव् अग्निं गमयेन् निर् यजमानम्̇ सुवर्गाल् लोकाद् भजेत् ।
अगन्न् इत्य् एव ब्रूयाद् यजमानम् एव सुवर्गं लोकं गमयति ॥

2.6.6 अनुवाक 6
उपांशुयाज स्विष्टकृतौ

VERSE: 1
अग्नेस् त्रयो ज्यायाम्̇सो भ्रातर आसन् ते देवेभ्यो हव्यं वहन्तः प्रामीयन्त
सो ऽग्निर् अबिभेद् इत्थं वाव स्य आर्तिमाऽरिष्यतीति स निलायत सो ऽपः प्राविशत् तं देवताः प्रैषम् ऐच्छन्
तम् मत्स्यः प्राब्रवीत् तम् अशपद् धियाधिया त्वा वध्यासुर् यो मा प्रावोच इति
तस्मान् मत्स्यं धियाधिया घ्नन्ति शप्तः

VERSE: 2
हि
तम् अन्व् अविन्दन् तम् अब्रुवन्न् उप न आ वर्तस्व हव्यं नो वहेति
सो ऽब्रवीद् वरं वृणै यद् एव गृहीतस्याहुतस्य बहिःपरिधि स्कन्दात् तन् मे भ्रातृणाम् भागधेयम् असद् इति तस्माद् यद् गृहीतस्याहुतस्य बहिःपरिधि स्कन्दति तेषां तद् भागधेयं तान् एव तेन प्रीणाति
परिधीन् परि दधाति रक्षसाम् अपहत्यै
सम्̇ स्पर्शयति

VERSE: 3
रक्षसाम् अनन्ववचाराय
न पुरस्तात् परि दधात्य् आदित्यो ह्य् एवोद्यन् पुरस्ताद् रक्षाम्̇स्य् अपहन्ति ।
ऊर्ध्वे समिधाव् आ दधात्य् उपरिष्टाद् एव रक्षाम्̇स्य् अप हन्ति
यजुषान्यां तूष्णीम् अन्याम् मिथुनत्वाय
द्वे आ दधाति द्विपाद् यजमानः प्रतिष्ठित्यै
ब्रह्मवादिनो वदन्ति
स त्वै यजेत यो यज्ञस्याऽऽर्त्या वसीयन्त् स्याद् इति
भूपतये स्वाहा भुवनपतये स्वाहा भूतानाम्

VERSE: 4
पतये स्वाहेति स्कन्नम् अनु मन्त्रयेत
यज्ञस्यैव तद् आर्त्या यजमानो वसीयान् भवति भूयसीर् हि देवताः प्रीणाति
जामि वा एतद् यज्ञस्य क्रियते यद् अन्वञ्चौ पुरोडाशौ ।
उपाम्̇शुयाजम् अन्तरा यजत्य् अजामित्वायाथो मिथुनत्वाय ।
अग्निर् अमुष्मिम्̐ लोक आसीद् यमो ऽस्मिन्
ते देवा अब्रुवन्न् एतेमौ वि पर्य् ऊहामेति ।
अन्नाद्येन देवा अग्निम् ॥

VERSE: 5
उपामन्त्रयन्त राज्येन पितरो यमं तस्माद् अग्निर् देवानाम् अन्नादो यमः पितृणाम्̇ राजा
य एवं वेद प्र राज्यम् अन्नाद्यम् आप्नोति
तस्मा एतद् भागधेयम् प्रायच्छन् यद् अग्नये स्विष्टकृते ऽवद्यन्ति
यद् अग्नये स्विष्टकृते ऽवद्यति भागधेयेनैव तद् रुद्रम्̇ सम् अर्धयति
सकृत्सकृद् अव द्यति सकृद् इव हि रुद्रः ।
उत्तरार्धाद् अव द्यत्य् एषा वै रुद्रस्य

VERSE: 6
दिक् स्वायाम् एव दिशि रुद्रं निरवदयते
द्विर् अभि घारयति चतुरवत्तस्याप्त्यै
पशवो वै पूर्वा आहुतयः ।
एष रुद्रो यद् अग्निः ।
यत् पूर्वा आहुतीर् अभि जुहुयाद् रुद्राय पशून् अपि दध्यात् ।
अपशुर् यजमानः स्यात् ।
अतिहाय पूर्वा आहुतीर् जुहोति पशूनां गोपीथाय ॥

2.6.7 अनुवाक 7
इडोपाह्वानम्

VERSE: 1
मनुः पृथिव्या यज्ञियम् ऐच्छत्
स घृतं निषिक्तम् अविन्दत्
सो ऽब्रवीत्
को ऽस्येश्वरो यज्ञे ऽपि कर्तोर् इति
ताव् अब्रूताम् मित्रावरुणौ
गोर् एवाऽऽवम् ईश्वरौ कर्तोः स्व इति
तौ ततो गाम्̇ सम् ऐरयताम् ।
सा यत्रयत्र न्यक्रामत् ततो घृतम् अपीड्यत
तस्माद् घृतपद्य् उच्यते
तद् अस्यै जन्म ।
उपहूतम्̇ रथंतरम्̇ सह पृथिव्येत्य् आह

VERSE: 2
इयं वै रथंतरम्
इमाम् एव सहान्नाद्येनोप ह्वयते ।
उपहूतं वामदेव्यम्̇ सहान्तरिक्षेणेत्य् आह
पशवो वै वामदेव्यम्
पशून् एव सहान्तरिक्षेणोप ह्वयते ।
उपहूतम् बृहत् सह दिवेत्य् आह ।
ऐरं वै बृहत् ।
इराम् एव सह दिवोप ह्वयते ।
उपहूताः सप्त होत्रा इत्याह होत्रा एवोप ह्वयते।
उपहूता धेनुः

VERSE: 3
सहर्षभेत्य् आह
मिथुनम् एवोप ह्वयते ।
उपहूतो भक्षः सखेत्य् आह
सोमपीथम् एवोप ह्वयते ।
उपहूता3म्̇ हो इत्य् आह ।
आत्मानम् एवोप ह्वयते ।
आत्मा ह्य् उपहूतानां वसिष्ठः ।
इडाम् उप ह्वयते
पशवो वा इडा
पशून् एवोप ह्वयते
चतुर् उप ह्वयते
चतुष्पादो हि पशवः ।
मानवीत्य् आह मनुर् ह्य् एताम्

VERSE: 4
अग्रे ऽपश्यत् ।
घृतपदीत्य् आह यद् एवास्यै पदाद् घृतम् अपीड्यत तस्माद् एवम् आह
मैत्रावरुणीत्य् आह मित्रावरुणौ ह्य् एनाम्̇ समैरयताम्
ब्रह्म देवकृतम् उपहूतम् इत्य् आह
ब्रह्मैवोप ह्वयते
दैव्या अध्वर्यव उपहूता उपहूता मनुष्या इत्य् आह
देवमनुष्यान् एवोप ह्वयते
य इमं यज्ञम् अवान् ये यज्ञपतिं वर्धान् इत्य् आह ।

VERSE: 5
यज्ञाय चैव यजमानाय चाशिषम् आ शास्ते ।
उपहूते द्यावापृथिवी इत्य् आह
द्यावापृथिवी एवोप ह्वयते
पूर्वजे ऋतावरी इत्य् आह पूर्वजे ह्य् एते ऋतावरी
देवा देवपुत्रे इत्य् आह देवी ह्य् एते देवपुत्रे
उपहूतो ऽयं यजमान इत्य् आह
यजमानम् एवोप ह्वयते ।
उत्तरस्यां देवयज्यायाम् उपहूतो भूयसि हविष्करण उपहूतो दिव्ये धामन्न् उपहूतः

VERSE: 6
इत्य् आह
प्रजा वा उत्तरा देवयज्या पशवो भूयो हविष्करणम् सुवर्गो लोको दिव्यं धाम ।
इदम् असीदम् असीत्य् एव यज्ञस्य प्रियं धामोप ह्वयते
विश्वम् अस्य प्रियम् उपहूतम् इत्य् आह ।
अच्छम्बट्कारम् एवोप ह्वयते ॥

2.6.8 अनुवाक 8
इडाप्राशित्रभक्षौ

VERSE: 1
पशवो वा इडा स्वयम् आ दत्ते कामम् एवात्मना पशूनाम् आ दत्ते न ह्य् अन्यः कामम् पशूनाम् प्रयच्छति
वाचस् पतये त्वा हुतम् प्राश्नामीत्य् आह वाचम् एव भागधेयेन प्रीणाति सदसस् पतये त्वा हुतम् प्राश्नामीत्य् आह स्वगाकृत्यै
चतुरवत्तम् भवति हविर् वै चतुरवत्तम् पशवश् चतुरवत्तम् ।
यद् होता प्राश्नीयाद् होता

VERSE: 2
आर्तिम् आर्छेद् यद् अग्नौ जुहुयाद् रुद्राय पशून् अपि दध्याद् अपशुर् यजमानः स्यात् ।
वाचस् पतये त्वा हुतम् प्राश्नामीत्य् आह परोऽक्षम् एवैनज् जुहोति सदसस् पतये त्वा हुतम् प्राश्नामीत्य् आह स्वगाकृत्यै
प्राश्नन्ति तीर्थ एव प्राश्नन्ति दक्षिणां ददाति तीर्थ एव दक्षिणां ददाति
वि वा एतद् यज्ञम्

VERSE: 3
छिन्दन्ति यन् मध्यतः प्राश्नन्त्य् अद्भिर् मार्जयन्त आपो वै सर्वा देवता देवताभिर् एव यज्ञम्̇ सं तन्वन्ति
देवा वै यज्ञाद् रुद्रम् अन्तर् आयन्त् स यज्ञम् अविध्यत् तं देवा अभि सम् अगच्छन्त
कल्पतां न इदम् इति ते ऽब्रुवन्त् स्विष्टं वै न इदम् भविष्यति यद् इमम्̇ राधयिष्याम इति तत् स्विष्टकृतः स्विष्टकृत्त्वम् ।
तस्याविद्धं निः

VERSE: 4
अकृन्तन् यवेन सम्मितं तस्माद् यवमात्रम् अव द्येद् यज् ज्यायो ऽवद्येद् रोपयेत् तद् यज्ञस्य यद् उप च स्तृणीयाद् अभि च घारयेद् उभयतःसम्̇श्वायि कुर्यात् ।
अवदायाभि घारयति द्विः सम् पद्यते द्विपाद् यजमानः प्रतिष्ठित्यै
यत् तिरश्चीनम् अतिहरेद् अनभिविद्धं यज्ञस्याभि विध्येत् ।
अग्रेण परि हरति तीर्थेनैव परि हरति तत् पूष्णे पर्य् अहरन्
तत्

VERSE: 5
पूषा प्राश्य दतो ऽरुणत् तस्मात् पूषा प्रपिष्टभागो ऽदन्तको हि
तं देवा अब्रुवन्
वि वा अयम् आर्ध्य् अप्राशित्रियो वा अयम् अभूद् इति
तद् बृहस्पतये पर्य् अहरन्त् सो ऽबिभेद् बृहस्पतिर् इत्थं वाव स्य आर्तिम् आरिष्यतीति
स एतम् मन्त्रम् अपश्यत् सूर्यस्य त्वा चक्षुषा प्रति पश्यामीत्य् अब्रवीन् न हि सूर्यस्य चक्षुः

VERSE: 6
किं चन हिनस्ति
सो ऽबिभेत् प्रतिगृह्णन्तम् मा हिम्̇सिष्यतीति देवस्य त्वा सवितुः प्रसवे ऽश्विनोर् बाहुभ्याम् पूष्णो हस्ताभ्याम् प्रति गृह्णामीत्य् अब्रवीत् सवितृप्रसूत एवैनद् ब्रह्मणा देवताभिः प्रत्य् अगृह्णात्
सो ऽबिभेत् प्राश्नन्तम् मा हिम्̇सिष्यतीत्य् अग्नेस् त्वास्येन प्राश्नामीत्य् अब्रवीन् न ह्य् अग्नेर् आस्यं किं चन हिनस्ति
सो ऽबिभेत्

VERSE: 7
प्राशितम् मा हिम्̇सिष्यतीति ब्राह्मणस्योदरेणेत्य् अब्रवीन् न हि ब्राह्मणस्योदरं किं चन हिनस्ति बृहस्पतेर् ब्रह्मणेति स हि ब्रह्मिष्ठः ।
अप वा एतस्मात् प्राणाः क्रामन्ति यः प्राशित्रम् प्राश्नाति ।
अद्भिर् मार्जयित्वा प्राणान्त् सम् मृशते ।
अमृतं वै प्राणा अमृतम् आपः प्राणान् एव यथास्थानम् उप ह्वयते ॥

2.6.9 अनुवाक 9
अनूयाजाः सूक्तवाकश्च

VERSE: 1
अग्नीध आ दधात्य् अग्निमुखान् एवर्तून् प्रीणाति
समिधम् आ दधात्य् उत्तरासाम् आहुतीनाम् प्रतिष्ठित्या अथो समिद्वत्य् एव जुहोति
परिधीन्त् सम् मार्ष्टि पुनात्य् एवैनान्त् सकृत्सकृत् सम् मार्ष्टि पराङ् इव ह्य् एतर्हि यज्ञः ।
चतुः सम् पद्यते चतुष्पादः पशवः पशून् एवाव रुन्द्धे
ब्रह्मन् प्र स्थास्याम इत्य् आहात्र वा एतर्हि यज्ञः श्रितः

VERSE: 2
यत्र ब्रह्मा यत्रैव यज्ञः श्रितस् तत एवैनम् आ रभते
यद् धस्तेन प्रमीवेद् वेपनः स्याद् यच् छीर्ष्णा शीर्षक्तिवान्त् स्याद् यत् तूष्णीम् आसीतासम्प्रत्तो यज्ञः स्यात्
प्र तिष्ठेत्य् एव ब्रूयाद्
वाचि वै यज्ञः श्रितो यत्रैव यज्ञः श्रितस् तत एवैनम्̇ सम् प्र यच्छति
देव सवितर् एतत् ते प्र ॥

VERSE: 3
आहेत्य् आह प्रसूत्यै
बृहस्पतिर् ब्रह्मेत्य् आह स हि ब्रह्मिष्ठः
स यज्ञम् पाहि स यज्ञपतिम् पाहि स माम् पाहीत्य् आह
यज्ञाय यजमानायात्मने तेभ्य एवाशिषम् आ शास्ते ऽनार्त्या
आश्राव्याह
देवान् यजेति
ब्रह्मवादिनो वदन्तीष्टा देवता अथ कतम एते देवा इति छन्दाम्̇सीति ब्रूयाद् गायत्रीं त्रिष्टुभम्

VERSE: 4
जगतीम् इत्य्
अथो खल्व् आहुर्
ब्राह्मणा वै छन्दाम्̇सीति
तान् एव तद् यजति
देवानां वा इष्टा देवता आसन्न् अथाग्निर् नोद् अज्वलत् तं देवा आहुतीभिर् अनूयाजेष्व् अन्व् अविन्दन्
यद् अनूयाजान् यजति ।
अग्निम् एव तत् सम् इन्द्धे ।
एतदुर् वै नामासुर आसीत्
स एतर्हि यज्ञस्याशिषम् अवृङ्क्त
यद् ब्रूयाद् एतत्

VERSE: 5
उ द्यावापृथिवी भद्रम् अभूद् इत्य् एतदुम् एवासुरं यज्ञस्याशिषं गमयेद्
इदं द्यावापृथिवी भद्रम् अभूद् इत्य् एव ब्रूयाद् यजमानम् एव यज्ञस्याशिषम् गमयत्य्
आर्ध्म सूक्तवाकम् उत नमोवाकम् इत्य् आहेदम् अरात्स्मेति वावैतद् आह ।
उपश्रितो दिवः पृथिव्योर् इत्य् आह द्यावापृथिव्योर् हि यज्ञ उपश्रितः ।
ओमन्वती ते ऽस्मिन् यज्ञे यजमान द्यावापृथिवी

VERSE: 6
स्ताम् इत्य् आहाऽऽशिषम् एवैताम् आ शास्ते
यद् ब्रूयात् सूपावसाना च स्वध्यवसाना चेति प्रमायुको यजमानः स्याद् यदा हि प्रमीयते ।
अथेमाम् उपावस्यति
सूपचरणा च स्वधिचरणा चेत्य् एव ब्रूयाद् वरीयसीम् एवास्मै गव्यूतिम् आ शास्ते न प्रमायुको भवति
तयो आविद्य् अग्निर् इदम्̇ हविर् अजुषतेत्य् आह या अयाक्ष्म

VERSE: 7
देवतास् ता अरीरधामेति वावैतद् आह
यन् न निर्दिशेत् प्रतिवेशं यज्ञस्याशीर् गच्छेद्
आ शास्ते ऽयं यजमानो ऽसाव् इत्य् आह निर्दिश्यैवैनम्̇ सुवर्गं लोकं गमयति ।
आयुर् आ शास्ते सुप्रजास्त्वम् आ शास्त इत्य् आहाशिषम् एवैताम् आ शास्ते
सजातवनस्याम् आ शास्त इत्य् आह प्राणा वै सजाताः प्राणान् एव

VERSE: 8
नान्तर् एति
तद् अग्निर् देवो देवेभ्यो वनते वयम् अग्नेर् मानुषा इत्य् आहाग्निर् देवेभ्यो वनुते वयम् मनुष्येभ्य इति वावैतद् आह ।
इह गतिर् वामस्येदं च नमो देवेभ्य इत्य् आह याश् चैव देवता यजति याश् च न ताभ्य एवोभयीभ्यो नमस् करोत्य् आत्मनो ऽनार्त्यै ॥

2.6.10 अनुवाक 10
शंयुवाकः पत्नीसंयाजाश्च

VERSE: 1
देवा वै यज्ञस्य स्वगाकर्तारं नाविन्दन्
ते शम्युम् बार्हस्पत्यम् अब्रुवन् ।
इमं नो यज्ञम्̇ स्वगा कुर्व् इति
सो ऽब्रवीत् ।
वरं वृणै यद् एवाब्राह्मणोक्तो ऽश्रद्दधानो यजातै सा मे यज्ञस्याशीर् असद् इति
तस्माद् यद् अब्राह्मणोक्तो ऽश्रद्दधानो यजते शम्युम् एव तस्य बार्हस्पत्यं यज्ञस्याशीर् गच्छति ।
एतन् ममेत्य् अब्रवीत् किम् मे प्रजायाः

VERSE: 2
इति
यो ऽपगुरातै शतेन यातयात् ।
यो निहनत् सहस्रेण यातयात् ।
यो लोहितं करवद् यावतः प्रस्कद्य पाम्̇सून्त् संगृह्णात् तावतः संवत्सरान् पितृलोकं न प्र जानाद् इति
तस्माद् ब्राह्मणाय नाप गुरेत न नि हन्यान् न लोहितं कुर्यात् ।
एतावता हैनसा भवति
तच् छम्योर् आ वृणीमह इत्य् आह
यज्ञम् एव तत् स्वगा करोति
तत्

VERSE: 3
शम्योर् आ वृणीमह इत्य् आह
शम्युम् एव बार्हस्पत्यम् भागधेयेन सम् अर्धयति
गातुं यज्ञाय गातुं यज्ञपतय इत्य् आह ।
आशिषम् एवैताम् आ शास्ते
सोमं यजति रेत एव तद् दधाति
त्वष्टारं यजति रेत एव हितं त्वष्टा रूपाणि वि करोति
देवानाम् पत्नीर् यजति मिथुनत्वाय ।
अग्निं गृहपतिं यजति प्रतिष्ठित्यै
जामि वा एतद् यज्ञस्य क्रियते

VERSE: 4
यद् आज्येन प्रयाजा इज्यन्त आज्येन पत्नीसंयाजाः ।
ऋचम् अनूच्य पत्नीसंयाजानाम् ऋचा यजति ।
अजामित्वायाथो मिथुनत्वाय
पङ्क्तिप्रायणो वै यज्ञः पङ्क्त्युदयनः
पञ्च प्रयाजा इज्यन्ते
चत्वारः पत्नीसंयाजाः समिष्टयजुः पञ्चमम्
पङ्क्तिम् एवानु प्रयन्ति पङ्क्तिम् अनूद्यन्ति ॥

2.6.11 अनुवाक 11
संवर्गेष्टिहौत्रम्

VERSE: 1
युक्ष्वा हि देवहूतमाम्̇ अश्वाम्̇ अग्ने रथीर् इव । नि होता पूर्व्यः सदः ॥
उत नो देव देवाम्̇ अच्छा वोचो विदुष्टरः । श्रद् विश्वा वार्या कृधि ॥
त्वम्̇ ह यद् यविष्ठ्य सहसः सूनवाहुत । ऋतावा यज्ञियो भुवः ॥
अयम् अग्निः सहस्रिणो वाजस्य शतिनस् पतिः । मूर्धा कवी रयीणाम् ॥
तं नेमिम् ऋभवो यथा नमस्व सहूतिभिः । नेदीयो यज्ञम्

VERSE: 2
अङ्गिरः ॥
तस्मै नूनम् अभिद्यवे वाचा विरूप नित्यया । वृष्णे चोदस्व सुष्टुतिम् ॥
कम् उ ष्विद् अस्य सेनयाग्नेर् अपाकचक्षसः । पणिं गोषु स्तरामहे ॥
मा नो देवानां विशः प्रस्नातीर् इवोस्राः । कृशं न हासुर् अघ्नियाः ॥
मा नः समस्य दूढ्यः परिद्वेषसो अम्̇हतिः ऊर्मिर् न नावम् आ वधीत् ॥
नमस् ते अग्न ओजसे गृणन्ति देव कृष्टयः । अमैः

VERSE: 3
अमित्रम् अर्दय ॥
कुवित् सु नो गविष्टये ऽग्ने संवेषिषो रयिम् । उरुकृद् उरु णस् कृधि ॥
मा नो अस्मिन् महाधने परा वर्ग् भारभृद् यथा । संवर्गम्̇ सम्̇ रयिम्̇ जय ॥
अन्यम् अस्मद् भिया इयम् अग्ने सिषक्तु दुच्छुना । वर्धा नो अमवच् छवः ॥
यस्याजुषन् नमस्विनः शमीम् अदुर्मखस्य वा । तं घेद् अग्निर् वृधावति ॥
परस्या अधि

VERSE: 4
संवतो ऽवराम्̇ अभ्य् आ तर । यत्राहम् अस्मि ताम्̇ अव ॥
विद्मा हि ते पुरा वयम् अग्ने पितुर् यथावसः । अधा ते सुम्नम् ईमहे ।
य उग्र इव शर्यहा तिग्मशृङ्गो न वम्̇सगः । अग्ने पुरो रुरोजिथ ॥
सखायः सं वः सम्यञ्चम् इषम्̇ स्तोमं चाग्नये । वर्षिष्ठाय क्षितीनामूर्जो नप्त्रे सहस्वते ॥
सम्̇सम् इद् युवसे वृषन्न् अग्ने विश्वान्य् अर्य आ । इडस् पदे सम् इध्यसे स नो वसून्य् आ भर ॥
प्रजापते
स वेद
सोमापूषणा ।
इमौ देवौ ॥

2.6.12 अनुवाक 12
पितृयज्ञस्य हौत्रम्

VERSE: 1
उशन्तस् त्वा हवामह उशन्तः सम् इधीमहि । उशन्न् उशत आ वह पितॄन् हविषे अत्तवे ॥
त्वम्̇ सोम प्रचिकितो मनीषा त्वम्̇ रजिष्ठम् अनु नेषि पन्थाम् । तव प्रणीती पितरो न इन्दो देवेषु रत्नम् अभजन्त धीराः ॥
त्वया हि नः पितरः सोम पूर्वे कर्माणि चक्रुः पवमान धीराः । वन्वन्न् अवातः परिधीम्̇र् अपोर्णु वीरेभिर् अश्वैर् मघवा भव

VERSE: 2
नः ॥
त्वम्̇ सोम पितृभिः संविदानो ऽनु द्यावापृथिवी आ ततन्थ । तस्मै त इन्दो हविषा विधेम वयम्̇ स्याम पतयो रयीणाम् ॥
अग्निष्वात्ताः पितर एह गच्छत सदःसदः सदत सुप्रणीतयः । अत्ता हवीम्̇षि प्रयतानि बर्हिष्य् अथा रयिम्̇ सर्ववीरं दधातन ॥
बर्हिषदः पितर ऊत्य् अर्वाग् इमा वो हव्या चकृमा जुषध्वम् । त आ गतावसा शंतमेनाथास्मभ्यम्

VERSE: 3
शं योर् अरपो दधात ॥
आहम् पितॄन्त् सुविदत्राम्̇ अवित्सि नपातं च विक्रमणं च विष्णोः । बर्हिषदो ये स्वधया सुतस्य भजन्त पित्वस् त इहागमिष्ठाः ॥
उपहूताः पितरः सोम्यासो बर्हिष्येषु निधिषु प्रियेषु । त आ गमन्तु त इह श्रुवन्त्व् अधि ब्रुवन्तु ते अवन्त्व् अस्मान् ॥
उद् ईरताम् अवर उत् परास उन् मध्यमाः पितरः सोम्यासः । असुम्

VERSE: 4
य ईयुर् अवृका ऋतज्ञास् ते नो ऽवन्तु पितरो हवेषु ॥
इदम् पितृभ्यो नमो अस्त्व् अद्य ये पूर्वासो य उपरास् ईयुः । ये पार्थिवे रजस्य् आ निषत्ता ये वा नूनम्̇ सुवृजनासु विक्षु ॥
अधा यथा नः पितरः परासः प्रत्नासो अग्न ऋतम् आशुषाणाः । शुचीद् अयन् दीधितिम् उक्थशासः क्षामा भिन्दन्तो अरुणीर् अप व्रन् ॥
यद् अग्ने

VERSE: 5
कव्यवाहन पितॄन् यक्ष्य् ऋतावृधः । प्र च हव्यानि वक्ष्यसि देवेभ्यश् च पितृभ्य आ ॥
त्वम् अग्न ईडितो जातवेदो ऽवाड्ढव्यानि सुरभीणि कृत्वा । प्रादाः पितृभ्यः स्वधया ते अक्षन्न् अद्धि त्वं देव प्रयता हवीम्̇षि ॥
मातली कव्यैर् यमो अङ्गिरोभिर् बृहस्पतिर् ऋक्वभिर् वावृधानः । याम्̇श् च देवा वावृधुर् ये च देवान्त् स्वाहान्ये स्वधयान्ये मदन्ति ॥

VERSE: 6
इमं यम प्रस्तरम् आ हि सीदाङ्गिरोभिः पितृभिः संविदानः । आ त्वा मन्त्राः कविशस्ता वहन्त्व् एना राजन् हविषा मादयस्व ॥
अङ्गिरोभिर् आ गहि यज्ञियेभिर् यम वैरूपैर् इह मादयस्व । विवस्वन्तम्̇ हुवे यः पिता ते ऽस्मिन् यज्ञे बर्हिष्य् आ निषद्य ॥
अङ्गिरसो नः पितरो नवग्वा अथर्वाणो भृगवः सोम्यासः । तेषां वयम्̇ सुमतौ यज्ञियानाम् अपि भद्रे सौमनसे स्याम ॥

काण्ड 3

3.1 प्रपाठक: 1
3.1.1 अनुवाक 1
दीक्षितवादः

VERSE: 1
प्रजापतिर् अकामयत प्रजाः सृजेयेति
स तपो ऽतप्यत स सर्पान् असृजत
सो ऽकामयत प्रजाः सृजेयेति
स द्वितीयम् अतप्यत स वयाम्̇स्य् असृजत
सो ऽकामयत प्रजाः सृजेयेति
स तृतीयम् अतप्यत स एतं दीक्षितवादम् अपश्यत् तम् अवदत् ततो वै स प्रजा असृजत
यत् तपस् तप्त्वा दीक्षितवादं वदति प्रजा एव तद् यजमानः

VERSE: 2
सृजते
यद् वै दीक्षितो ऽमेध्यम् पश्यत्य् अपास्माद् दीक्षा क्रामति नीलम् अस्य हरो व्य् एति ।
अबद्धम् मनो दरिद्रं चक्षुः सूर्यो ज्योतिषाम्̇ श्रेष्ठो दीक्षे मा मा हासीः ।
इत्य् आह
नास्माद् दीक्षाप क्रामति नास्य नीलं न हरो व्य् एति
यद् वै दीक्षितम् अभिवर्षति दिव्या आपो ऽशान्ता ओजो बलं दीक्षाम्

VERSE: 3
तपो ऽस्य निर् घ्नन्ति ।
उन्दतीर् बलं धत्तौजो धत्त बलं धत्त मा मे दीक्षाम् मा तपो निर् वधिष्ट ।
इत्य् आह ।
एतद् एव सर्वम् आत्मन् धत्ते
नास्यौजो बलं न दीक्षां न तपो निर् घ्नन्ति ।
अग्निर् वै दीक्षितस्य देवता
सो ऽस्माद् एतर्हि तिर इव यर्हि याति तम् ईश्वरम्̇ रक्षाम्̇सि हन्तोः ।

VERSE: 4
भद्राद् अभि श्रेयः प्रेहि बृहस्पतिः पुरएता ते अस्त्व् इत्य् आह ब्रह्म वै देवानाम् बृहस्पतिस् तम् एवान्वारभते स एनम्̇ सम् पारयति ।
एदम् अगन्म देवयजनम् पृथिव्या इत्य् आह
देवयजनम्̇ ह्य् एष पृथिव्या आगच्छति यो यजते
विश्वे देवा यद् अजुषन्त पूर्व इत्य् आह विश्वे ह्य् एतद् देवा जोषयन्ते यद् ब्राह्मणा ऋक्सामाभ्यां यजुषा संतरन्त इत्य् आह ।
ऋक्सामाभ्याम्̇ ह्य् एष यजुषा संतरति यो यजते
रायस् पोषेण सम् इषा मदेमेत्य् आहाऽऽशिषम् एवैताम् आ शास्ते ॥

3.1.2 अनुवाक 2
सोमोपस्थानादि

VERSE: 1
एष ते गायत्रो भाग इति मे सोमाय ब्रूतात् ।
एष ते त्रैष्टुभो जागतो भाग इति मे सोमाय ब्रूतात् ।
छन्दोमानाम्̇ साम्राज्यं गच्छेति मे सोमाय ब्रूतात् ।
यो वै सोमम्̇ राजानम्̇ साम्राज्यं लोकं गमयित्वा क्रीणाति गच्छति स्वानाम्̇ साम्राज्यं छन्दाम्̇सि खलु वै सोमस्य राज्ञः साम्राज्यो लोकः
पुरस्तात् सोमस्य क्रयाद् एवम् अभि मन्त्रयेत
साम्राज्यम् एव

VERSE: 2
एनं लोकं गमयित्वा क्रीणाति गच्छति स्वानाम्̇ साम्राज्यम्
यो वै तानूनप्त्रस्य प्रतिष्ठां वेद प्रत्य् एव तिष्ठति
ब्रह्मवादिनो वदन्ति
न प्राश्नन्ति न जुह्वत्य् अथ क्व तानूनप्त्रम् प्रति तिष्ठतीति प्रजापतौ मनसीति ब्रूयात्
त्रिर् अव जिघ्रेत्
प्रजापतौ त्वा मनसि जुहोमि ।
इत्य् एषा वै तानूनप्त्रस्य प्रतिष्ठा य एवं वेद प्रत्य् एव तिष्ठति
यो

VERSE: 3
वा अध्वर्योः प्रतिष्ठां वेद प्रत्य् एव तिष्ठति
यतो मन्येतानभिक्रम्य होष्यामीति तत् तिष्ठन्न् आ श्रावयेत्
एषा वा अध्वर्योः प्रतिष्ठा य एवं वेद प्रत्य् एव तिष्ठति
यद् अभिक्रम्य जुहुयात् प्रतिष्ठाया इयात् तस्मात् समानत्र तिष्ठता होतव्यम् प्रतिष्ठित्यै
यो वा अध्वर्योः स्वं वेद स्ववान् एव भवति
स्रुग् वा अस्य स्वं वायव्यम् अस्य

VERSE: 4
स्वं चमसो ऽस्य स्वं यद् वायव्यं वा चमसं वानन्वारभ्याश्रावयेत् स्वाद् इयात् तस्माद् अन्वारभ्याश्राव्यम्̇ स्वाद् एव नैति
यो वै सोमम् अप्रतिष्ठाप्य स्तोत्रम् उपाकरोत्य् अप्रतिष्ठितः सोमो भवत्य् अप्रतिष्ठितः स्तोमो ऽप्रतिष्ठितान्य् उक्थान्य् अप्रतिष्ठितो यजमानो ऽप्रतिष्ठितो ऽध्वर्युः ।
वायव्यं वै सोमस्य प्रतिष्ठा चमसो ऽस्य प्रतिष्ठा सोमः स्तोमस्य स्तोम उक्थानां ग्रहं वा गृहीत्वा चमसं वोन्नीय स्तोत्रम् उपाकुर्यात्
प्रत्य् एव सोमम्̇ स्थापयति प्रति स्तोमम् प्रत्य् उक्थानि प्रति यजमानस् तिष्ठति प्रत्य् अध्वर्युः ॥

3.1.3 अनुवाक 3
सोमक्रयणीपदाञ्जनादि

VERSE: 1
यज्ञं वा एतत् सम् भरन्ति यत् सोमक्रयण्यै पदम् ।
यज्ञमुखम्̇ हविर्धाने
यर्हि हविर्धाने प्राची प्रवर्तयेयुस् तर्हि तेनाक्षम् उपाञ्ज्यात् ।
यज्ञमुख एव यज्ञम् अनु सं तनोति
प्राञ्चम् अग्निम् प्र हरन्त्य् उत् पत्नीम् आ नयन्त्य् अन्व् अनाम्̇सि प्र वर्तयन्ति ।
अथ वा अस्यैष धिष्णियो हीयते सो ऽनु ध्यायति स ईश्वरो रुद्रो भूत्वा

VERSE: 2
प्रजाम् पशून् यजमानस्य शमयितोः ।
यर्हि पशुम् आप्रीतम् उदञ्चं नयन्ति तर्हि तस्य पशुश्रपणम्̇ हरेत् तेनैवैनम् भागिनं करोति
यजमानो वा आहवनीयः ।
यजमानं वा एतद् वि कर्षन्ते यद् आहवनीयात् पशुश्रपणम्̇ हरन्ति
स वैव स्यान् निर्मन्थ्यं वा कुर्याद् यजमानस्य सात्मत्वाय
यदि पशोर् अवदानं नश्येद् आज्यस्य प्रत्याख्यायम् अव द्येत्
सैव ततः प्रायश्चित्तिः ।
ये पशुं विमथ्नीरन् यस् तान् कामयेत ।
आर्तिम् आर्छेयुर् इति कुविद् अङ्गेति नमोवृक्तिवत्यर्चाऽऽग्नीध्रे जुहुयात् ।
नमोवृक्तिम् एवैषां वृङ्क्ते ताजग् आर्तिम् आर्छन्ति ॥

3.1.4 अनुवाक 4
पशूपाकरणादि मन्त्राः

VERSE: 1
प्रजापतेर् जायमानाः प्रजा जाताश् च या इमाः । तस्मै प्रति प्र वेदय चिकित्वाम्̇ अनु मन्यताम् ॥
इमम् पशुम् पशुपते ते अद्य बध्नाम्य् अग्ने सुकृतस्य मध्ये । अनु मन्यस्व सुयजा यजाम जुष्टं देवानाम् इदम् अस्तु हव्यम् ॥
प्रजानन्तः प्रति गृह्णन्ति पूर्वे प्राणम् अङ्गेभ्यः पर्य् आचरन्तम् । सुवर्गं याहि पथिभिर् देवयानैर् ओषधीषु प्रति तिष्ठा शरीरैः ॥
येषाम् ईशे

VERSE: 2
पशुपतिः पशूनां चतुष्पदाम् उत च द्विपदाम् । निष्क्रीतो ऽयं यज्ञियम् भागम् एतु रायस् पोषा यजमानस्य सन्तु ॥
ये बध्यमानम् अनु बध्यमाना अभ्येक्षन्त मनसा चक्षुषा च । अग्निस् ताम्̇ अग्रे प्र मुमोक्तु देवः प्रजापतिः प्रजया संविदानः ॥
य आरण्याः पशवो विश्वरूपा विरूपाः सन्तो बहुधैकरूपाः । वायुस् ताम्̇ अग्रे प्र मुमोक्तु देवः प्रजापतिः प्रजया संविदानः ॥
प्रमुञ्चमानाः

VERSE: 3
भुवनस्य रेतो गातुं धत्त यजमानाय देवाः । उपाकृतम्̇ शशमानं यद् अस्थाज् जीवं देवानाम् अप्य् एतु पाथः ॥
नाना प्राणो यजमानस्य पशुना यज्ञो देवेभिः सह देवयानः । जीवं देवानाम् अप्य् एतु पाथः सत्याः सन्तु यजमानस्य कामाः ॥
यत् पशुर् मायुम् अकृतोरो वा पद्भिर् आहते । अग्निर् मा तस्माद् एनसो विश्वान् मुञ्चत्व् अम्̇हसः ॥
शमितार उपेतन यज्ञम्

VERSE: 4
देवेभिर् इन्वितम् । पाशात् पशुम् प्र मुञ्चत बन्धाद् यज्ञपतिम् परि ॥
अदितिः पाशम् प्र मुमोक्त्व् एतं नमः पशुभ्यः पशुपतये करोमि । अरातीयन्तम् अधरं कृणोमि यं द्विष्मस् तस्मिन् प्रति मुञ्चामि पाशम् ॥
त्वाम् उ ते दधिरे हव्यवाहम्̇ शृतंकर्तारम् उत यज्ञियं च । अग्ने सदक्षः सतनुर् हि भूत्वाथ हव्या जातवेदो जुषस्व ॥
जातवेदो वपया गच्छ देवान् त्वम्̇ हि होता प्रथमो बभूथ । घृतेन त्वं तनुवो वर्धयस्व स्वाहाकृतम्̇ हविर् अदन्तु देवाः ॥
स्वाहा देवेभ्यो देवेभ्यः स्वाहा ॥

3.1.5 अनुवाक 5
पशूपाकरणादि मन्त्रब्राह्मणम्

VERSE: 1
प्राजापत्या वै पशवस् तेषाम्̇ रुद्रो ऽधिपतिः ।
यद् एताभ्याम् उपाकरोति ताभ्याम् एवैनम् प्रतिप्रोच्या लभत आत्मनो ऽनाव्रस्काय
द्वाभ्याम् उपाकरोति
द्विपाद् यजमानः
प्रतिष्ठित्यै ।
उपाकृत्य पञ्च जुहोति
पाङ्क्ताः पशवः
पशून् एवाव रुन्द्धे
मृत्यवे वा एष नीयते यत् पशुस्
तं यद् अन्वारभेत प्रमायुको यजमानः स्यात् ।
नाना प्राणो यजमानस्य पशुनेत्य् आह व्यावृत्त्यै ।

VERSE: 2
यत् पशुर् मायुम् अकृतेति जुहोति शान्त्यै
शमितार उपेतनेत्य् आह
यथायजुर् एवैतत् ।
वपायां वा आह्रियमाणायाम् अग्नेर् मेधो ऽप क्रामति
त्वाम् उ ते दधिरे हव्यवाहम् इति वपाम् अभि जुहोति ।
अग्नेर् एव मेधम् अव रुन्द्धे ।
अथो शृतत्वाय
पुरस्तात्स्वाहाकृतयो वा अन्ये देवा उपरिष्टात्स्वाहाकृतयो ऽन्ये
स्वाहा देवेभ्यो देवेभ्यः स्वाहेत्य् अभितो वपां जुहोति
तान् एवोभयान् प्रीणाति ॥

3.1.6 अनुवाक 6
आग्नीध्राद्यभिमर्शनम्

VERSE: 1
यो वा अयथादेवतं यज्ञम् उपचरत्य् आ देवताभ्यो वृश्च्यते पापीयान् भवति यो यथादेवतं न देवताभ्य आ वृश्च्यते वसीयान् भवति ।
आग्नेय्यर्चाग्नीध्रम् अभि मृशेद् वैष्णव्या हविर्धानम् आग्नेय्या स्रुचो वायव्यया वायव्यान्य् ऐन्द्रिया सदो यथादेवतम् एव यज्ञम् उप चरति न देवताभ्य आ वृश्च्यते वसीयान् भवति
युनज्मि ते पृथिवीं ज्योतिषा सह युनज्मि वायुम् अन्तरिक्षेण

VERSE: 2
ते सह युनज्मि वाचम्̇ सह सूर्येण ते युनज्मि तिस्रो विपृचः सूर्यस्य ते
अग्निर् देवता गायत्री छन्द उपाम्̇शोः पात्रम् असि सोमो देवता त्रिष्टुप् छन्दो ऽन्तर्यामस्य पात्रम् असीन्द्रो देवता जगती छन्द इन्द्रवायुवोः पात्रम् असि बृहस्पतिर् देवतानुष्टुप् छन्दो मित्रावरुणयोः पात्रम् अस्य् अश्विनौ देवता पङ्क्तिश् छन्दो ऽश्विनोः पात्रम् असि सूर्यो देवता बृहती

VERSE: 3
छन्दः शुक्रस्य पात्रम् असि चन्द्रमा देवता सतोबृहती छन्दो मन्थिनः पात्रम् असि विश्वे देवा देवतोष्णिहा छन्द आग्रयणस्य पात्रम् असीन्द्रो देवता ककुच् छन्द उक्थानाम् पात्रम् असि पृथिवी देवता विराट् छन्दो ध्रुवस्य पात्रम् असि ॥

3.1.7 अनुवाक 7
मत्सरिणोर्यजमानयोः नैमित्तिकः प्रयोगः

VERSE: 1
इष्टर्गो वा अध्वर्युर् यजमानस्येष्टर्गः खलु वै पूर्वो ऽर्ष्टुः क्षीयते ।
आसन्यान् मा मन्त्रात् पाहि कस्याश् चिद् अभिशस्त्याः ।
इति पुरा प्रातरनुवाकाज् जुहुयाद् आत्मन एव तद् अध्वर्युः पुरस्ताच् छर्म नह्यते ऽनार्त्यै
संवेशाय त्वोपवेशाय त्वा गायत्रियास् त्रिष्टुभो जगत्या अभिभूत्यै स्वाहा
प्राणापानौ मृत्योर् मा पातम् प्राणापानौ मा मा हासिष्टं देवतासु वा एते प्राणापानयोः

VERSE: 2
व्यायच्छन्ते येषाम्̇ सोमः समृच्छते
संवेशाय त्वोपवेशाय त्वा ।
इत्य् आह छन्दाम्̇सि वै संवेश उपवेशश् छन्दोभिर् एवास्य छन्दाम्̇सि वृङ्क्ते
प्रेतिवन्त्य् आज्यानि भवन्त्य् अभिजित्यै मरुत्वतीः प्रतिपदो विजित्यै ।
उभे बृहद्रथन्तरे भवतः ।
इयं वाव रथंतरम् असौ बृहद् आभ्याम् एवैनम् अन्तर् एति ।
अद्य वाव रथंतरम्̇ श्वो बृहद् अद्याश्वाद् एवैनम् अन्तर् एति
भूतम्

VERSE: 3
वाव रथंतरम् भविष्यद् बृहद् भूताश् चैवैनम् भविष्यतश् चान्तर् एति
परिमितं वाव रथंतरम् अपरिमितम् बृहत् परिमिताच् चैवैनम् अपरिमिताच् चान्तर् एति
विश्वामित्रजमदग्नी वसिष्ठेनास्पर्धेताम्̇ स एतज् जमदग्निर् विहव्यम् अपश्यत् तेन वै स वसिष्ठस्येन्द्रियं वीर्यम् अवृङ्क्त
यद् विहव्यम्̇ शस्यत इन्द्रियम् एव तद् वीर्यं यजमानो भ्रातृव्यस्य वृङ्क्ते
यस्य भूयाम्̇सो यज्ञक्रतव इत्य् आहुः
स देवता वृङ्क्त इति
यद्य् अग्निष्टोमः सोमः परस्तात् स्याद् उक्थ्यं कुर्वीत यद्य् उक्थ्यः स्याद् अतिरात्रं कुर्वीत यज्ञक्रतुभिर् एवास्य देवता वृङ्क्ते वसीयान् भवति ॥

3.1.8 अनुवाक 8
उपांशुग्रहार्थो अभिषवः

VERSE: 1
निग्राभ्या स्थ देवश्रुत आयुर् मे तर्पयत प्राणम् मे तर्पयतापानम् मे तर्पयत व्यानम् मे तर्पयत चक्षुर् मे तर्पयत श्रोत्रम् मे तर्पयत मनो मे तर्पयत वाचम् मे तर्पयतात्मानम् मे तर्पयताङ्गानि मे तर्पयत प्रजाम् मे तर्पयत पशून् मे तर्पयत गृहान् मे तर्पयत गणान् मे तर्पयत सर्वगणम् मा तर्पयत तर्पयत मा

VERSE: 2
गणा मे मा वि तृषन् ।
ओषधयो वै सोमस्य विशो विशः खलु वै राज्ञः प्रदातोर् ईश्वरा ऐन्द्रः सोमः ।
अवीवृधं वो मनसा सुजाता ऋतप्रजाता भग इद् वः स्याम । इन्द्रेण देवीर् वीरुधः संविदाना अनु मन्यन्ताम्̇ सवनाय सोमम्
इत्य् आहौषधीभ्य एवैनम्̇ स्वायै विशः स्वायै देवतायै निर्याच्याभि षुणोति
यो वै सोमस्याभिषूयमाणस्य

VERSE: 3
प्रथमो ऽम्̇शु स्कन्दति स ईश्वर इन्द्रियं वीर्यम् प्रजाम् पशून् यजमानस्य निर्हन्तोस् तम् अभि मन्त्रयेत ।
आ मास्कान्त् सह प्रजया सह रायस् पोषेणेन्द्रियम् मे वीर्यम् मा निर् वधीः ।
इत्य् आशिषम् एवैताम् आ शास्त इन्द्रियस्य वीर्यस्य प्रजायै पशूनाम् अनिर्घाताय
द्रप्सश् चस्कन्द पृथिवीम् अनु द्याम् इमं च योनिम् अनु यश् च पूर्वः । तृतीयं योनिम् अनु संचरन्तं द्रप्सं जुहोम्य् अनु सप्त होत्राः ॥

3.1.9 अनुवाक 9
सवनाहुत्यादि मन्त्राः

VERSE: 1
यो वै देवान् देवयशसेनार्पयति मनुष्यान् मनुष्ययशसेन देवयशस्य् एव देवेषु भवति मनुष्ययशसी मनुष्येषु
यान् प्राचीनम् आग्रयणाद् ग्रहान् गृह्णीयात् तान् उपाम्̇शु गृह्णीयाद् यान् ऊर्ध्वाम्̇स् तान् उपब्दिमतो देवान् एव तद् देवयशसेनार्पयति मनुष्यान् मनुष्ययशसेन देवयशस्य् एव देवेषु भवति मनुष्ययशसी मनुष्येषु ।
अग्निः प्रातःसवने पात्व् अस्मान् वैश्वानरो महिना विश्वशम्भूः । स नः पावको द्रविणं दधातु ॥

VERSE: 2
आयुष्मन्तः सहभक्षाः स्याम ॥
विश्वे देवा मरुत इन्द्रो अस्मान् अस्मिन् द्वितीये सवने न जह्युः । आयुष्मन्तः प्रियम् एषां वदन्तो वयं देवानाम्̇ सुमतौ स्याम ॥
इदं त्रितीयम्̇ सवनं कवीनाम् ऋतेन ये चमसम् ऐरयन्त । ते सौधन्वनाः सुवर् आनशानाः स्विष्टिं नो अभि वसीयो नयन्तु ॥
आयतनवतीर् वा अन्या आहुतयो हूयन्ते ऽनायतना अन्याः ।
या आघारवतीस् ता आयतनवतीर् याः

VERSE: 3
सौम्यास् ता अनायतना ऐन्द्रवायवम् आदायाघारम् आ घारयेत् ।
अध्वरो यज्ञो ऽयम् अस्तु देवा ओषधीभ्यः पशवे नो जनाय विश्वस्मै भूतायाध्वरो ऽसि स पिन्वस्व घृतवद् देव सोम ।
इति
सौम्या एव तद् आहुतीर् आयतनवतीः करोत्य् आयतनवान् भवति य एवं वेद ।
अथो द्यावापृथिवी एव घृतेन व्य् उनत्ति
ते व्युनत्ते उपजीवनीये भवत उपजीवनीयो भवति

VERSE: 4
य एवं वेद ।
एष ते रुद्र भागो यं निरयाचथास् तं जुषस्व विदेर् गौपत्यम्̇ रायस् पोषम्̇ सुवीर्यम्̇ संवत्सरीणाम्̇ स्वस्तिम्
मनुः पुत्रेभ्यो दायं व्यभजत् स नाभानेदिष्ठम् ब्रह्मचर्यं वसन्तं निर् अभजत् स आगच्छत् सो ऽब्रवीत्
कथा मा निर् अभाग् इति
न त्वा निर् अभाक्षम् इत्य् अब्रवीद् अङ्गिरस इमे सत्त्रम् आसते ते

VERSE: 5
सुवर्गं लोकं न प्र जानन्ति तेभ्य इदम् ब्राह्मणम् ब्रूहि ते सुवर्गं लोकम् यन्तो य एषाम् पशवस् ताम्̇स् ते दास्यन्तीति
तद् एभ्यो ऽब्रवीत् ते सुवर्गं लोकं यन्तो य एषाम् पशव आसन् तान् अस्मा अददुस्
तम् पशुभिश् चरन्तं यज्ञवास्तौ रुद्र आगच्छत् सो ऽब्रवीन् मम वा इमे पशव इत्य् अदुर् वै

VERSE: 6
मह्यम् इमान् इत्य् अब्रवीन् न वै तस्य त ईशत इत्य् अब्रवीद् यद् यज्ञवास्तौ हीयते मम वै तद् इति तस्माद् यज्ञवास्तु नाभ्यवेत्यम् ।
सो ऽब्रवीद् यज्ञे मा भजाथ ते पशून् नाभि मम्̇स्य इति
तस्मा एतम् मन्थिनः सम्̇स्रावम् अजुहोत् ततो वै तस्य रुद्रः पशून् नाभ्य् अमन्यत
यत्रैतम् एवं विद्वान् मन्थिनः सम्̇स्रावं जुहोति न तत्र रुद्रः पशून् अभि मन्यते ॥

3.1.10 अनुवाक 10
प्रवृत्तहोमादि मन्त्राः

VERSE: 1
जुष्टो वाचो भूयासं जुष्टो वाचस् पतये देवि वाक् । यद् वाचो मधुमत् तस्मिन् मा धाः स्वाहा सरस्वत्यै ॥
ऋचा स्तोमम्̇ सम् अर्धय गायत्रेण रथंतरम् । बृहद् गायत्रवर्तनि ॥
यस् ते द्रप्स स्कन्दति यस् ते अम्̇शुर् बाहुच्युतो धिषणयोर् उपस्थात् । अध्वर्योर् वा परि यस् ते पवित्रात् स्वाहाकृतम् इन्द्राय तं जुहोमि ॥
यो द्रप्सो अम्̇शुः पतितः पृथिव्याम् परिवापात्

VERSE: 2
पुरोडाशात् करम्भात् । धानासोमान् मन्थिन इन्द्र शुक्रात् स्वाहाकृतम् इन्द्राय तं जुहोति ॥
यस् ते द्रप्सो मधुमाम्̇ इन्द्रियावान्त् स्वाहाकृतः पुनर् अप्येति देवान् । दिवः पृथिव्याः पर्य् अन्तरिक्षात् स्वाहाकृतम् इन्द्राय तं जुहोमि ॥
अध्वर्युर् वा ऋत्विजाम् प्रथमो युज्यते तेन स्तोमो योक्तव्यः ।
इत्य् आहुः ।
वाग् अग्रेगा अग्र एत्व् ऋजुगा देवेभ्यो यशो मयि दधती प्राणान् पशुषु प्रजाम् मयि

VERSE: 3
च यजमाने च ।
इत्य् आह वाचम् एव तद् यज्ञमुखे युनक्ति
वास्तु वा एतद् यज्ञस्य क्रियते यद् ग्रहान् गृहीत्वा बहिष्पवमानम्̇ सर्पन्ति
पराञ्चो हि यन्ति पराचीभिः स्तुवते वैष्णव्यर्चा पुनर् एत्योप तिष्ठते यज्ञो वै विष्णुर् यज्ञम् एवाकर्
विष्णो त्वं नो अन्तमः शर्म यच्छ सहन्त्य । प्र ते धारा मधुश्चुत उत्सं दुह्रत अक्षितम्
इत्य् आह यद् एवास्य शयानस्योपशुष्यति तद् एवास्यैतेनाऽऽ प्याययति ॥

3.1.11 अनुवाक 11 काम्येष्टियाज्यापुरोनुवाक्याः

VERSE: 1
अग्निना रयिम् अश्नवत् पोषम् एव दिवेदिवे । यशसं वीरवत्तमम् ॥
गोमाम्̇ अग्ने ऽविमाम्̇ अश्वी यज्ञो नृवत्सखा सदम् इद् अप्रमृष्यः । इडावाम्̇ एषो असुर प्रजावान् दीर्घो रयिः पृथुबुध्नः सभावान् ॥
आ प्यायस्व
सं ते ॥
इह त्वष्टारम् अग्रियं विश्वरूपम् उप ह्वये । अस्माकम् अस्तु केवलः ॥
तन् नस् तुरीपम् अध पोषयित्नु देव त्वष्टर् वि रराणः स्यस्व । यतो वीरः

VERSE: 2
कर्मण्यः सुदक्षो युक्तग्रावा जायते देवकामः ॥
शिवस् त्वष्टर् इहा गहि विभुः पोष उत त्मना । यज्ञेयज्ञे न उद् अव ॥
पिशंगरूपः सुभरो वयोधाः श्रुष्टी वीरो जायते देवकामः । प्रजां त्वष्टा वि ष्यतु नाभिम् अस्मे अथा देवानाम् अप्य् एतु पाथः ॥
प्र णो देवी ।
आ नो दिवः ॥
पीपिवाम्̇सम्̇ सरस्वत स्तनं यो विश्वदर्शतः । धुक्षीमहि प्रजाम् इषम् ॥

VERSE: 3
ये ते सरस्व ऊर्मयो मधुमन्तो घृतश्चुतः । तेषां ते सुम्नम् ईमहे ॥
यस्य व्रतम् पशवो यन्ति सर्वे यस्य व्रतम् उपतिष्ठन्त आपः । यस्य व्रते पुष्टिपतिर् निविष्टस् तम्̇ सरस्वन्तम् अवसे हुवेम ॥
दिव्यम्̇ सुपर्णं वयसम् बृहन्तम् अपां गर्भं वृषभम् ओषधीनाम् । अभीपतो वृष्ट्या तर्पयन्तं तम्̇ सरस्वन्तम् अवसे हुवेम ॥
सिनीवालि पृथुष्टुके या देवानाम् असि स्वसा । जुषस्व हव्य

VERSE: 4
माहुतम् प्रजां देवि दिदिड्ढि नः ॥
या सुपाणिः स्वङ्गुरिः सुषूमा बहुसूवरी । तस्यै विश्पत्नियै हविः सिनीवाल्यै जुहोतन ॥
इन्द्रं वो विश्वतस् परि ।
इन्द्रं नरः ॥
असितवर्णा हरयः सुपर्णा मिहो वसाना दिवम् उत् पतन्ति । त आऽववृत्रन्त् सदनानि कृत्वाऽऽद् इत् पृथिवी घृतैर् व्य् उद्यते ॥
हिरण्यकेशो रजसो विसारे ऽहिर् धुनिर् वात इव ध्रजीमान् । शुचिभ्राजा उषसः

VERSE: 5
नवेदा यशस्वतीर् अपस्युवो न सत्याः ॥
आ ते सुपर्णा अमिनन्त एवैः कृष्णो नोनाव वृषभो यदीदम् । शिवाभिर् न स्मयमानाभिर् आगात् पतन्ति मिह स्तनयन्त्य् अभ्रा ॥
वाश्रेव विद्युन् मिमाति वत्सं न माता सिषक्ति । यद् एषां वृष्टिर् असर्जि ॥
पर्वतश् चिन् महि वृद्धो बिभाय दिवश् चित् सानु रेजत स्वने वः । यत् क्रीडथ मरुतः

VERSE: 6
ऋष्टिमन्त आप इव सध्रियञ्चो धवध्वे ॥
अभि क्रन्द स्तनय गर्भम् आ धा उदन्वता परि दीया रथेन । दृतिम्̇ सु कर्ष विषितं न्यञ्चम्̇ समा भवन्तूद्वता निपादाः ॥
त्वं त्या चिद् अच्युताग्ने पशुर् न यवसे । धामा ह यत् ते अजर वना वृश्चन्ति शिक्वसः ॥
अग्ने भूरीणि तव जातवेदो देव स्वधावो ऽमृतस्य धाम । याश् च

VERSE: 7
माया मायिनां विश्वमिन्व त्वे पूर्वीः संदधुः पृष्टबन्धो ॥
दिवो नो वृष्टिम् मरुतो ररीध्वम् प्र पिन्वत वृष्णो अश्वस्य धाराः । अर्वाङ् एतेन स्तनयित्नुनेह्य् अपो निषिञ्चन्न् असुरः पिता नः ॥
पिन्वन्त्य् अपो मरुतः सुदानवः पयो घृतवद् विदथेष्व् आभुवः । अत्यं न मिहे वि नयन्ति वाजिनम् उत्सं दुहन्ति स्तनयन्तम् अक्षितम् ॥
उदप्रुतो मरुतस् ताम्̇ इयर्त वृष्टिम्

VERSE: 8
ये विश्वे मरुतो जुनन्ति । क्रोशाति गर्दा कन्येव तुन्ना पेरुं तुञ्जाना पत्येव जाया ॥
घृतेन द्यावापृथिवी मधुना सम् उक्षत पयस्वतीः कृणुताप ओषधीः । ऊर्जं च तत्र सुमतिं च पिन्वथ यत्रा नरो मरुतः सिञ्चथा मधु ॥
उद् उ त्यम् ।
चित्रम् ॥
और्वभृगुवच् छुचिम् अप्नवानवद् आ हुवे । अग्निम्̇ समुद्रवाससम् ॥ आ सवम्̇ सवितुर् यथा भगस्येव भुजिम्̇ हुवे । अग्निम्̇ समुद्रवाससम् ॥
हुवे वातस्वनं कविम् पर्जन्यक्रन्द्यम्̇ सहः । अग्निम्̇ समुद्रवाससम् ॥



3.2 प्रपाठक: 2
3.2.1 अनुवाक 1 पवमानग्रहत्रयम्

VERSE: 1
यो वै पवमानानाम् अन्वारोहान् विद्वान् यजते ऽनु पवमानान् आ रोहति न पवमानेभ्यो ऽव छिद्यते
श्येनो ऽसि गायत्रच्छन्दा अनु त्वाऽऽ रभे स्वस्ति मा सम् पारय
सुपर्णो ऽसि त्रिष्टुप्छन्दा अनु त्वा रभे स्वस्ति मा सम् पारय
सघाऽसि जगतीछन्दा अनु त्वाऽऽ रभे स्वस्ति मा सम् पारय ।
इत्य् आह ।
एते

VERSE: 2
वै पवमानानाम् अन्वारोहास्
तान् य एवं विद्वान् यजते ऽनु पवमानान् आ रोहति न पवमानेभ्यो ऽव च्छिद्यते
यो वै पवमानस्य संततिं वेद सर्वम् आयुर् एति न पुरायुषः प्र मीयते पशुमान् भवति विन्दते प्रजाम्
पवमानस्य ग्रहा गृह्यन्ते ।
अथ वा अस्यैते ऽगृहीता द्रोणकलश आधवनीयः पूतभृत् तान् यद् अगृहीत्वोपाकुर्यात् पवमानं वि ॥

VERSE: 3
च्छिन्द्यात् तं विच्छिद्यमानम् अध्वर्योः प्राणो ऽनु वि च्छिद्येत ।
उपयामगृहीतो ऽसि प्रजापतये त्वा ।
इति द्रोणकलशम् अभि मृशेत् ।
इन्द्राय त्वा ।
इत्य् आधवनीयम् ।
विश्वेभ्यस् त्वा देवेभ्यः ।
इति पूतभृतम् पवमानम् एव तत् सं तनोति सर्वम् आयुर् एति न पुरायुषः प्र मीयते पशुमान् भवति विन्दते प्रजाम् ॥

3.2.2 अनुवाक 2
सवननिरूपणम्

VERSE: 1
त्रीणि वाव सवनानि ।
अथ तृतीयम्̇ सवनम् अव लुम्पन्त्य् अनम्̇शु कुर्वन्त उपाम्̇शुम्̇ हुत्वोपाम्̇शुपात्रे ऽम्̇शुम् अवास्य तं तृतीयसवने ऽपिसृज्याभि षुणुयाद् यद् आप्याययति तेनाम्̇शुमद् यद् अभिषुणोति तेनर्जीषि
सर्वाण्य् एव तत् सवनान्य् अम्̇शुमन्ति शुक्रवन्ति समावद्वीर्याणि करोति
द्वौ समुद्रौ वितताव् अजूर्यौ पर्यावर्तेते जठरेव पादाः । तयोः पश्यन्तो अति यन्त्य् अन्यम् अपश्यन्तः

VERSE: 2
सेतुनाऽति यन्त्य् अन्यम् ॥
द्वे द्रधसी सतती वस्त एकः केशी विश्वा भुवनानि विद्वान् । तिरोधायैत्य् असितं वसानः शुक्रम् आ दत्ते अनुहाय जार्यै ॥
देवा वै यद् यज्ञे ऽकुर्वत तद् असुरा अकुर्वत
ते देवा एतम् महायज्ञम् अपश्यन्
तम् अतन्वत ।
अग्निहोत्रं व्रतम् अकुर्वत
तस्माद् द्विव्रतः स्यात् ।
द्विर् ह्य् अग्निहोत्रं जुह्वति
पौर्णमासं यज्ञम् अग्नीषोमीयम्

VERSE: 3
पशुम् अकुर्वत
दार्श्यं यज्ञम् आग्नेयम् पशुम् अकुर्वत
वैश्वदेवम् प्रातःसवनम् अकुर्वत
वरुणप्रघासान् माध्यंदिनम्̇ सवनम्̇ साकमेधान् पितृयज्ञं त्र्यम्बकाम्̇स् तृतीयसवनम् अकुर्वत
तम् एषाम् असुरा यज्ञम् अन्ववजिगाम्̇सन् तं नान्ववायन्
ते ऽब्रुवन्न् अध्वर्तव्या वा इमे देवा अभूवन्न् इति
तद् अध्वरस्याध्वरत्वम् ।
ततो देवा अभवन् परासुराः ।
य एवं विद्वान्त् सोमेन यजते भवत्य् आत्मना परास्य भ्रातृव्यो भवति ॥

3.2.3 अनुवाक 3
सोमावेक्षणम्

VERSE: 1
परिभूर् अग्निम् परिभूर् इन्द्रम् परिभूर् विश्वान् देवान् परिभूर् माम्̇ सह ब्रह्मवर्चसेन स नः पवस्व शं गवे शं जनाय शम् अर्वते शम्̇ राजन्न् ओषधीभ्यो ऽछिन्नस्य ते रयिपते सुवीर्यस्य रायस् पोषस्य ददितारः स्याम । तस्य मे रास्व तस्य ते भक्षीय तस्य त इदम् उन् मृजे ॥
प्राणाय मे वर्चोदा वर्चसे पवस्व ।
अपानाय
व्यानाय
वाचे

VERSE: 2
दक्षक्रतुभ्याम् ।
चक्षुर्भ्याम् मे वर्चोदौ वर्चसे पवेथाम् ।
श्रोत्राय ।
आत्मने ।
अङ्गेभ्यः ।
आयुषे
वीर्याय
विष्णोः ।
इन्द्रस्य
विश्वेषां देवानां जठरम् असि वर्चोदा मे वर्चसे पवस्व
को ऽसि को नाम कस्मै त्वा काय त्वा यं त्वा सोमेनातीतृपं यं त्वा सोमेनामीमदम्̇ सुप्रजाः प्रजया भूयासम्̇ सुवीरो वीरैः सुवर्चा वर्चसा सुपोषः पोषैर्
विश्वेभ्यो मे रूपेभ्यो वर्चोदाः

VERSE: 3
वर्चसे पवस्व तस्य मे रास्व तस्य ते भक्षीय तस्य त इदम् उन् मृजे ॥
बुभूषन्न् अवेक्षेतैष वै पात्रियः प्रजापतिर् यज्ञः प्रजापतिस् तम् एव तर्पयति स एनं तृप्तो भूत्याभिपवते
ब्रह्मवर्चसकामो ऽवेक्षेतैष वै पात्रियः प्रजापतिर् यज्ञः प्रजापतिस् तम् एव तर्पयति स एनं तृप्तो ब्रह्मवर्चसेनाभि पवत
आमयावी

VERSE: 4
अवेक्षेतैष वै पात्रियः प्रजापतिर् यज्ञः प्रजापतिस् तम् एव तर्पयति स एनं तृप्त आयुषाभि पवते ।
अभिचरन्न् अवेक्षेतैष वै पात्रियः प्रजापतिर् यज्ञः प्रजापतिस् तम् एव तर्पयति स एनं तृप्तः प्राणापानाभ्यां वाचो दक्षक्रतुभ्यां चक्षुर्भ्याम्̇ श्रोत्राभ्याम् आत्मनो ऽङ्गेभ्य आयुषो ऽन्तर् एति ताजक् प्र धन्वति ॥

3.2.4 अनुवाक 4
स्फ्याद्युपस्थानमन्त्राः

VERSE: 1
स्फ्यः स्वस्तिर् विघनः स्वस्तिः पर्शुर् वेदिः परशुर् नः स्वस्तिः । यज्ञिया यज्ञकृत स्थ ते मास्मिन् यज्ञ उप ह्वयध्वम्
उप मा द्यावापृथिवी ह्वयेताम् उपाऽऽस्तावः कलशः सोमो अग्निर् उप देवा उप यज्ञ उप मा होत्रा उपहवे ह्वयन्ताम्
नमो ऽग्नये मखघ्ने मखस्य मा यशो ऽर्यात् ।
इत्य् आहवनीयम् उप तिष्ठते यज्ञो वै मखः ॥

VERSE: 2
यज्ञं वाव स तद् अहन् तस्मा एव नमस्कृत्य सदः प्र सर्पत्य् आत्मनो ऽनार्त्यै
नमो रुद्राय मखघ्ने नमस्कृत्या मा पाहि ।
इत्य् आग्नीध्रं तस्मा एव नमस्कृत्य सदः प्र सर्पत्य् आत्मनो ऽनार्त्यै
नम इन्द्राय मखघ्न इन्द्रियम् मे वीर्यम् मा निर् वधीः ।
इति होत्रीयम् आशिषम् एवैताम् आ शास्त इन्द्रियस्य वीर्यस्यानिर्घाताय
या वै

VERSE: 3
देवताः सदस्य् आर्तिम् आऽर्पयन्ति यस् ता विद्वान् प्रसर्पति न सदस्य् आर्तिम् आर्छति नमो ऽग्नये मखघ्ने ।
इत्य् आहैता वै देवताः सदस्य् आर्तिमाऽर्पयन्ति ता य एवं विद्वान् प्रसर्पति न सदस्यामार्तिम् आर्छति
दृधे स्थः शिथिरे समीची माऽम्̇हसस् पातम् ।
सूर्यो मा देवो दिव्याद् अम्̇हसस् पातु वायुर् अन्तरिक्षात्

VERSE: 4
अग्निः पृथिव्या यमः पितृभ्यः सरस्वती मनुष्येभ्यः ।
देवी द्वारौ मा मा सं ताप्तम्
नमः सदसे नमः सदसस् पतये नमः सखीनां पुरोगाणां चक्षुषे नमो दिवे नमः पृथिव्यै ।
अहे दैधिषव्योद् अतस् तिष्ठान्यस्य सदने सीद यो ऽस्मत् पाकतरः ।
उन् निवत उद् उद्वतश् च गेषम्
पातम् मा द्यावापृथिवी अद्याह्नः
सदो वै प्रसर्पन्तम्

VERSE: 5
पितरो ऽनु प्र सर्पन्ति त एनम् ईश्वरा हिम्̇सितोः सदः प्रसृप्य दक्षिणार्धम् परेक्षेत ।
आगन्त पितरः पितृमान् अहं युष्माभिर् भूयासम्̇ सुप्रजसो मया यूयम् भूयास्त ।
इति तेभ्य एव नमस्कृत्य सदः प्र सर्पत्य् आत्मनो ऽनार्त्यै ॥

3.2.5 अनुवाक 5
भक्षमन्त्राः

VERSE: 1
भक्षेहि माऽऽ विश दीर्घायुत्वाय शंतनुत्वाय रायस् पोषाय वर्चसे सुप्रजास्त्वायेहि वसो पुरोवसो प्रियो मे हृदो ऽसि ।
अश्विनोस् त्वा बाहुभ्याम्̇ सघ्यासम् ।
नृचक्षसं त्वा देव सोम सुचक्षा अव ख्येषम्
मन्द्राभिभूतिः केतुर् यज्ञानां वाग् जुषाणा सोमस्य तृप्यतु मन्द्रा स्वर्वाच्य् अदितिर् अनाहतशीर्ष्णी वाग् जुषाणा सोमस्य तृप्यतु ।
एहि विश्वचर्षणे

VERSE: 2
शम्भूर् मयोभूः स्वस्ति मा हरिवर्ण प्र चर क्रत्वे दक्षाय रायस् पोषाय सुवीरतायै
मा मा राजन् वि बीभिषो मा मे हार्दि त्विषा वधीः । वृषणे शुष्मायाऽऽयुषे वर्चसे ॥
वसुमद्गणस्य सोम देव ते मतिविदः प्रातःसवनस्य गायत्रछन्दस इन्द्रपीतस्य नराशम्̇सपीतस्य पितृपीतस्य मधुमत उपहूतस्योपहूतो भक्षयामि
रुद्रवद्गणस्य सोम देव ते मतिविदो माध्यंदिनस्य सवनस्य त्रिष्टुप्छन्दस इन्द्रपीतस्य नराशम्̇सपीतस्य

VERSE: 3
पितृपीतस्य मधुमत उपहूतस्योपहूतो भक्षयामि ।
आदित्यवद्गणस्य सोम देव ते मतिविदस् तृतीयस्य सवनस्य जगतीच्छन्दस इन्द्रपीतस्य नराशम्̇सपीतस्य पितृपीतस्य मधुमत उपहूतस्योपहूतो भक्षयामि ।
आ प्यायस्व सम् एतु ते विश्वतः सोम वृष्णियम् । भवा वाजस्य संगथे ॥
हिन्व मे गात्रा हरिवो गणान् मे मा वि तीतृषः । शिवो मे सप्तर्षीन् उप तिष्ठस्व मा मेऽवाङ् नाभिम् अति

VERSE: 4
गाः ॥
अपाम सोमम् अमृता अभूमादर्श्म ज्योतिर् अविदाम देवान् । किम् अस्मान् कृणवद् अरातिः किम् उ धूर्तिर् अमृत मर्त्यस्य ॥
यन् म आत्मनो मिन्दाऽभूद् अग्निस् तत् पुनर् आहार् जातवेदा विचर्षणिः । पुनर् अग्निश् चक्षुर् अदात् पुनर् इन्द्रो बृहस्पतिः । पुनर् मे अश्विना युवं चक्षुर् आ धत्तम् अक्ष्योः ॥
इष्टयजुषस् ते देव सोम स्तुतस्तोमस्य

VERSE: 5
शस्तोक्थस्य हरिवत इन्द्रपीतस्य मधुमत उपहूतस्योपहूतो भक्षयामि ।
आपूर्याः स्थाऽऽ मा पूरयत प्रजया च धनेन च ।
एतत् ते तत ये च त्वाम् अन्व् एतत् ते पितामह प्रपितामह ये च त्वाम् अनु ।
अत्र पितरो यथाभागम् मन्दध्वम् ।
नमो वः पितरो रसाय नमो वः पितरः शुष्माय नमो वः पितरो जीवाय नमो वः पितरः

VERSE: 6
स्वधायै नमो वः पितरो मन्यवे नमो वः पितरो घोराय पितरो नमो वः ।
य एतस्मिम्̐ लोके स्थ युष्माम्̇स् ते ऽनु ये ऽस्मिम्̐ लोके मां ते ऽनु
य एतस्मिम्̐ लोके स्थ यूयं तेषां वसिष्ठा भूयास्त ये ऽस्मिम्̐ लोके ऽहं तेषां वसिष्ठो भूयासम्
प्रजापते न त्वद् एतान्य् अन्यो विश्वा जातानि परि ता बभूव ।

VERSE: 7
यत्कामास् ते जुहुमस् तन् नो अस्तु वयम्̇ स्याम पतयो रयीणाम् ॥
देवकृतस्यैनसो ऽवयजनम् असि मनुष्यकृतस्यैनसो ऽवयजनम् असि पितृकृतस्यैनसो ऽवयजनम् असि ।
अप्सु धौतस्य सोम देव ते नृभिः सुतस्येष्टयजुष स्तुतस्तोमस्य शस्तोक्थस्य यो भक्षो अश्वसनिर् यो गोसनिस् तस्य ते पितृभिर् भक्षंकृतस्योपहूतस्योपहूतो भक्षयामि ॥

3.2.6 अनुवाक 6 पृषदाज्यम्

VERSE: 1
महीनाम् पयो ऽसि विश्वेषां देवानां तनूर् ऋध्यासम् अद्य पृषतीनां ग्रहम् पृषतीनां ग्रहो ऽसि विष्णोर् हृदयम् अस्य् एकम् इष विष्णुस् त्वाऽनु वि चक्रमे भूतिर् दध्ना घृतेन वर्धतां तस्य मेष्टस्य वीतस्य द्रविणम् आ गम्याज् ज्योतिर् असि वैश्वानरम् पृश्नियै दुग्धम् ।
यावती द्यावापृथिवी महित्वा यावच् च सप्त सिन्धवो वितस्थुः । तावन्तम् इन्द्र ते

VERSE: 2
ग्रहम्̇ सहोर्जा गृह्णाम्य् अस्तृतम् ॥
यत् कृष्णशकुनः पृषदाज्यम् अवपृशेच् छूद्रा अस्य प्रमायुकाः स्युर् यच् छ्वावमृशेच् चतुष्पादो ऽस्य पशवः प्रमायुकाः स्युर् यत् स्कन्देद् यजमानः प्रमायुकः स्यात्
पशवो वै पृषदाज्यम् पशवो वा एतस्य स्कन्दन्ति यस्य पृषदाज्यम्̇ स्कन्दति यत् पृषदाज्यम् पुनर् गृह्णाति पशून् एवास्मै पुनर् गृह्णाति
प्राणो वै पृषदाज्यम् प्राणो वै

VERSE: 3
एतस्य स्कन्दति यस्य पृषदाज्यम्̇ स्कन्दति यत् पृषदाज्यम् पुनर् गृह्णाति प्राणम् एवास्मै पुनर् गृह्णाति
हिरण्यम् अवधाय गृह्णात्य् अमृतं वै हिरण्यम् प्राणः पृषदाज्यम् अमृतम् एवास्य प्राणे दधाति
शतमानम् भवति शतायुः पुरुषः शतेन्द्रिय आयुष्य् एवेन्द्रिये प्रति तिष्ठति ।
अश्वम् अव घ्रापयति प्राजापत्यो वा अश्वः प्राजापत्यः प्राणः स्वाद् एवास्मै योनेः प्राणं निर् मिमीते
वि वा एतस्य यज्ञश् छिद्यते यस्य पृषदाज्यम्̇ स्कन्दति वैष्णव्यर्चा पुनर् गृह्णाति यज्ञो वै विष्णुर् यज्ञेनैव यज्ञम्̇ सं तनोति ॥

3.2.7 अनुवाक 7
स्तुतशस्त्रे

VERSE: 1
देव सवितर् एतत् ते प्राह तत् प्र च सुव प्र च यज
बृहस्पतिर् ब्रह्मा ।
आयुष्मत्या ऋचो मागात तनूपात् साम्नः
सत्या व आशिषः सन्तु सत्या आकूतयः ।
ऋतं च सत्यं च वदत
स्तुत देवस्य सवितुः प्रसवे
स्तुतस्य स्तुतम् अस्य् ऊर्जम् मह्यम्̇ स्तुतं दुहाम् आ मा स्तुतस्य स्तुतं गम्यात् ।
शस्त्रस्य शस्त्रम्

VERSE: 2
अस्य् ऊर्जम् मह्यम्̇ शस्त्रं दुहाम् आ मा शस्त्रस्य शस्त्रं गम्यात् ।
इन्द्रियावन्तो वनामहे धुक्षीमहि प्रजाम् इषम् ।
सा मे सत्याशीर् देवेषु भूयात् ।
ब्रह्मवर्चसम् मागम्यात् ॥
यज्ञो बभूव स आ बभूव स प्र जज्ञे स वावृधे । स देवानाम् अधिपतिर् बभूव सो अस्माम्̇ अधिपतीन् करोतु वयम्̇ स्याम पतयो रयीणाम् ॥
यज्ञो वा वै

VERSE: 3
यज्ञपतिं दुहे यज्ञपतिर् वा यज्ञं दुहे
स य स्तुतशस्त्रयोर् दोहम् अविद्वान् यजते तं यज्ञो दुहे स इष्ट्वा पापीयान् भवति य एनयोर् दोहं विद्वान् यजते स यज्ञं दुहे स इष्ट्वा वसीयान् भवति
स्तुतस्य स्तुतम् अस्य् ऊर्जम् मह्यम्̇ स्तुतं दुहाम् आ मा स्तुतस्य स्तुतं गम्याच् छस्त्रस्य शस्त्रम् अस्य् ऊर्जम् मह्यम्̇ शस्त्रं दुहाम् आ मा शस्त्रस्य शस्त्रं गम्याद् इत्य् आहैष वै स्तुतशस्त्रयो दोहस् तं य एवं विद्वान् यजते दुह एव यज्ञम् इष्ट्वा वसीयान् भवति ॥

3.2.8 अनुवाक 8
प्रस्थितयाज्याख्यहोमादि मन्त्राः

VERSE: 1
श्येनाय पत्वने स्वाहा वट् स्वयमभिगूर्ताय नमो विष्टम्भाय धर्मणे स्वाहा वट् स्वयमभिगूर्ताय नमो परिधये जनप्रथनाय स्वाहा वट् स्वयमभिगूर्ताय नम ऊर्जे होत्राणाम्̇ स्वाहा वट् स्वयमभिगूर्ताय नमः पयसे होत्राणाम्̇ स्वाहा वट् स्वयमभिगूर्ताय नमः प्रजापतये मनवे स्वाहा वट् स्वयमभिगूर्ताय नम ऋतम् ऋतपाः सुवर्वाट् स्वाहा वट् स्वयमभिगूर्ताय नमस्
तृम्पन्ताम्̇ होत्रा मधोर् घृतस्य
यज्ञपतिम् ऋषय एनसा

VERSE: 2
आहुः प्रजा निर्भक्ता अनुतप्यमाना मधव्यौ स्तोकाव् अप तौ रराध सं नस् ताभ्याम्̇ सृजतु विश्वकर्मा
घोरा ऋषयो नमो अस्त्व् एभ्यः । चक्षुष एषाम् मनसश् च संधौ बृहस्पतये महि षद् द्युमन् नमः । नमो विश्वकर्मणे स उ पात्व् अस्मान्
अनन्यान्त् सोमपान् मन्यमानः । प्राणस्य विद्वान्त् समरे न धीर एनश् चकृवान् महि बद्ध एषाम् । तं विश्वकर्मन्

VERSE: 3
प्र मुञ्चा स्वस्तये
ये भक्षयन्तो न वसून्य् आनृहुः । यान् अग्नयो ऽन्वतप्यन्त धिष्णिया इयं तेषाम् अवया दुरिष्ट्यै स्विष्टिं नस् तां कृणोतु विश्वकर्मा
नमः पितृभ्यो अभि ये नो अख्यन् यज्ञकृतो यज्ञकामाः सुदेवा अकामा वो दक्षिणां न नीनिम मा नस् तस्माद् एनसः पापयिष्ट
यावन्तो वै सदस्यास् ते सर्वे दक्षिण्यास् तेभ्यो यो दक्षिणां न

VERSE: 4
नयेद् ऐभ्यो वृश्च्येत यद् वैश्वकर्मणानि जुहोति सदस्यान् एव तत् प्रीणाति ।
अस्मे देवासो वपुषे चिकित्सत यम् आशिरा दम्पती वामम् अश्नुतः । पुमान् पुत्रो जायते विन्दते वस्व् अथ विश्वे अरपा एधते गृहः ॥
आशीर्दाया दम्पती वामम् अश्नुताम् अरिष्टो रायः सचताम्̇ समोकसा । य आऽसिचत् संदुग्धं कुम्भ्या सहेष्टेन यामन्न् अमतिं जहातु सः ॥
सर्पिर्ग्रीवी

VERSE: 5
पीवर्य् अस्य जाया पीवानः पुत्रा अकृशासो अस्य । सह जानिर् यः सुमखस्यमान इन्द्रायाऽऽशिरम्̇ सह कुम्भ्याऽदात् ॥
आशीर् म ऊर्जम् उत सुप्रजास्त्वम् इषं दधातु द्रविणम्̇ सवर्चसम् । संजयन् क्षेत्राणि सहसाहम् इन्द्र कृण्वानो अन्याम्̇ अधरान्त् सपत्नान् ॥
भूतम् असि भूते म धा मुखम् असि मुखम् भूयासम् ।
द्यावापृथिवीभ्यां त्वा परि गृह्णामि
विश्वे त्वा देवा वैश्वानराः

VERSE: 6
प्र च्यावयन्तु
दिवि देवान् दृम्̇हान्तरिक्षे वयाम्̇सि पृथिव्याम् पार्थिवान्
ध्रुवं ध्रुवेण हविषाव सोमं नयामसि । यथा नः सर्वम् इज् जगद् अयक्ष्मम्̇ सुमना असत् ॥
यथा न इन्द्र इद् विशः केवलीः सर्वाः समनसः करत् । यथा नः सर्वा इद् दिशो ऽस्माकं केवलीर् असन् ॥

3.2.9 अनुवाक 9 प्रतिगरानन्तरभाविमन्त्राः

VERSE: 1
यद् वै होताऽध्वर्युम् अभ्याह्वयते वज्रम् एनम् अभि प्र वर्तयति ।
उक्थशा इत्य् आह प्रातःसवनम् प्रतिगीर्य त्रीण्य् एतान्य् अक्षराणि त्रिपदा गायत्री गायत्रम् प्रातःसवनं गायत्रियैव प्रातःसवने वज्रम् अन्तर् धत्ते ।
उक्थं वाचीत्य् आह माध्यंदिनम्̇ सवनम् प्रतिगीर्य चत्वार्य् एतान्य् अक्षराणि चतुष्पदा त्रिष्टुप् त्रैष्टुभम् माध्यंदिनम्̇ सवनं त्रिष्टुभैव माध्यंदिने सवने वज्रम् अन्तर् धत्ते ॥

VERSE: 2
उक्थं वाचीन्द्रायेत्य् आह तृतीयसवनम् प्रतिगीर्य सप्तैतान्य् अक्षराणि सप्तपदा शक्वरी शाक्वरो वज्रो वज्रेणैव तृतीयसवने वज्रम् अन्तर् धत्ते
ब्रह्मवादिनो वदन्ति
स त्वा अध्वर्युः स्याद् यो यथासवनम् प्रतिगरे छन्दाम्̇सि सम्पादयेत् तेजः प्रातःसवन आत्मन् दधीतेन्द्रियम् माध्यंदिने सवने पशूम्̇स् तृतीयसवन इति ।
उक्थशा इत्य् आह प्रातःसवनम् प्रतिगीर्य त्रीण्य् एतान्य् अक्षराणि

VERSE: 3
त्रिपदा गायत्री गायत्रम् प्रातःसवनम् प्रातःसवन एव प्रतिगरे छन्दाम्̇सि सम् पादयति ।
अथो तेजो वै गायत्री तेजः प्रातःसवनं तेज एव प्रातःसवन आत्मन् धत्ते ।
उक्थं वाचीत्य् आह माध्यंदिनम्̇ सवनम् प्रतिगीर्य चत्वार्य् एतान्य् अक्षराणि चतुष्पदा त्रिष्टुप् त्रैष्टुभम् माध्यंदिनम्̇ सवनम् माध्यंदिन एव सवने प्रतिगरे छन्दाम्̇सि सम् पादयति ।
अथो इन्द्रियं वै त्रिष्टुग् इन्द्रियम् माध्यंदिनम्̇ सवनम् ॥

VERSE: 4
इन्द्रियम् एव माध्यंदिने सवन आत्मन् धत्ते ।
उक्थं वाचीन्द्रायेत्य् आह तृतीयसवनम् प्रतिगीर्य सप्तैतान्य् अक्षराणि सप्तपदा शक्वरी शाक्वराः पशवो जागतं तृतीयसवनं तृतीयसवन एव प्रतिगरे छन्दाम्̇सि सम् पादयति ।
अथो पशवो वै जगती पशवस् तृतीयसवनम् पशून् एव तृतीयसवन आत्मन् धत्ते
यद् वै होताऽध्वर्युम् अभ्याह्वयत आव्यम् अस्मिन् दधाति तद् यन् न

VERSE: 5
अपहनीत पुराऽस्य संवत्सराद् गृह आ वेवीरन् ।
शोम्̇सा मोद इवेति प्रत्याह्वयते तेनैव तद् अप हते
यथा वा आयताम् प्रतीक्षत एवम् अध्वर्युः प्रतिगरम् प्रतीक्षते
यद् अभिप्रतिगृणीयाद् यथाऽऽयतया समृच्छते तादृग् एव तत् ।
यद् अर्धर्चाल् लुप्येत यथा धावद्भ्यो हीयते तादृग् एव तत्
प्रबाहुग् वा ऋत्विजाम् उद्गीथा उद्गीथ एवोद्गातृणाम्

VERSE: 6
ऋचः प्रणव उक्थशम्̇सिनाम् प्रतिगरो ऽध्वर्यूणाम् ।
य एवं विद्वान् प्रतिगृणात्य् अन्नाद एव भवत्य् आस्य प्रजायां वाजी जायते ।
इयम् वै होतासाव् अध्वर्युः ।
यद् आसीनः शम्̇सत्य् अस्या एव तद् होता नैत्य् आस्त इव हीयम् अथो इमाम् एव तेन यजमानो दुहे
यत् तिष्ठन् प्रतिगृणात्य् अमुष्या एव तद् अध्वर्युर् नैति ॥

VERSE: 7
तिष्ठतीव ह्य् असाव् अथो अमूम् एव तेन यजमानो दुहे
यद् आसीनः शम्̇सति तस्माद् इतःप्रदानं देवा उप जीवन्ति यत् तिष्ठन् प्रतिगृणाति तस्माद् अमुतःप्रदानम् मनुष्या उप जीवन्ति
यत् प्राङ् आसीनः शम्̇सति प्रत्यङ् तिष्ठन् प्रतिगृणाति तस्मात् प्राचीनम्̇ रेतो धीयते प्रतीचीः प्रजा जायन्ते
यद् वै होताऽध्वर्युम् अभ्याह्वयते वज्रम् एनम् अभि प्र वर्तयति पराङ् आ वर्तते वज्रम् एव तन् नि करोति ॥

3.2.10 अनुवाक 10
प्रतिनिर्ग्राह्य मन्त्राः

VERSE: 1
उपयामगृहीतोऽसि वाक्षसद् असि वाक्पाभ्यां त्वा क्रतुपाभ्याम् अस्य यज्ञस्य ध्रुवस्याध्यक्षाभ्यां गृह्णामि ।
उपयामगृहीतो ऽस्य् ऋतसद् असि चक्षुष्पाभ्यां त्वा क्रतुपाभ्याम् अस्य यज्ञस्य ध्रुवस्याध्यक्षाभ्यां गृह्णामि ।
उपयामगृहीतो ऽसि श्रुतसद् असि श्रोत्रपाभ्यां त्वा क्रतुपाभ्याम् अस्य यज्ञस्य ध्रुवस्याध्यक्षाभ्यां गृह्णामि
देवेभ्यस् त्वा
विश्वदेवेभ्यस् त्वा
विश्वेभ्यस् त्वा देवेभ्यः ।
विष्णव् उरुक्रमैष ते सोमस् तम्̇ रक्षस्व

VERSE: 2
तं ते दुश्चक्षा माऽव ख्यत् ।
मयि वसुः पुरोवसुर् वाक्पा वाचम् मे पाहि
मयि वसुर् विदद्वसुश् चक्षुष्पाश् चक्षुर् मे पाहि
मयि वसुः संयद्वसुः श्रोत्रपाः श्रोत्रम् मे पाहि
भूर् असि श्रेष्ठो रश्मीनाम् प्राणपाः प्राणम् मे पाहि
धूर् असि श्रेष्ठो रश्मीनाम् अपानपा अपानम् मे पाहि
यो न इन्द्रवायू
मित्रावरुणौ ।
अश्विनाव् अभिदासति भ्रातृव्य उत्पिपीते शुभस् पती इदम् अहं तम् अधरम् पादयामि यथेन्द्राहम् उत्तमश् चेतयानि ॥

3.2.11 अनुवाक 11
त्रैधातवीयेष्टि मन्त्राः

VERSE: 1
प्र सो अग्ने तवोतिभिः सुवीराभिस् तरति वाजकर्मभिः । यस्य त्वम्̇ सख्यम् आविथ ॥
प्र होत्रे पूर्व्यं वचो ऽग्नये भरता बृहत् । विपां ज्योतीम्̇षि बिभ्रते न वेधसे ॥
अग्ने त्री ते वाजिना त्री षधस्था तिस्रस् ते जिह्वा ऋतजात पूर्वीः । तिस्र उ ते तनुवो देववातास् ताभिर् नः पाहि गिरो अप्रयुच्छन् ॥
सं वां कर्मणा सम् इषा

VERSE: 2
हिनोमीन्द्राविष्णू अपसस् पारे अस्य । जुषेथां यज्ञं द्रविणं च धत्तम् अरिष्टैर् नः पथिभिः पारयन्ता ॥
उभा जिग्यथुर् न परा जयेथे न परा जिग्ये कतरश् चनैनोः । इन्द्रश् च विष्णो यद् अपस्पृधेथां त्रेधा सहस्रं वि तद् ऐरयेथाम् ॥
त्रीण्य् आयूम्̇षि तव जातवेदस् तिस्र आजानीर् उषसस् ते अग्ने । ताभिर् देवानाम् अवो यक्षि विद्वान् अथा

VERSE: 3
भव यजमानाय शं योः ॥
अग्निस् त्रीणि त्रिधातून्य् आ क्षेति विदथा कविः । स त्रीम्̇र् एकादशाम्̇ इह । यक्षच् च पिप्रयच् च नो विप्रो दूतः परिष्कृतः । नभन्ताम् अन्यके समे ॥
इन्द्राविष्णू दृम्̇हिताः शम्बरस्य नव पुरो नवतिं च श्नथिष्टम् । शतं वर्चिनः सहस्रं च साकम्̇ हथो अप्रत्यसुरस्य वीरान् ॥
उत माता महिषम् अन्व् अवेनद् अमी त्वा जहति पुत्र देवाः । अथाब्रवीद् वृत्रम् इन्द्रो हनिष्यन्त् सखे विष्णो वितरं वि क्रमस्व ॥

णेxत् पर्त्


ठिस् तेxत् इस् पर्त् ओf थे टीटूष् एदितिओन् ओf Bलच्क् Yअजुर्-Vएदः टैत्तिरिय-षम्हित.


3.3 प्रपाठक: 3
3.3.1 अनुवाक 1
अतिग्राह्य मन्त्राः

VERSE: 1
अग्ने तेजस्विन् तेजस्वी त्वं देवेषु भूयास् तेजस्वन्तम् माम् आयुष्मन्तं वर्चस्वन्तम् मनुष्येषु कुरु दीक्षायै च त्वा तपसश् च तेजसे जुहोमि
तेजोविद् असि तेजो मा मा हासीन् माऽहं तेजो हासिषम् मा मां तेजो हासीत् ।
इन्द्रौजस्विन्न् ओजस्वी त्वं देवेषु भूया ओजस्वन्तम् माम् आयुष्मन्तं वर्चस्वन्तम् मनुष्येषु कुरु ब्रह्मणश् च त्वा क्षत्रस्य च

VERSE: 2
ओजसे जुहोमि ।
ओजोविद् अस्य् ओजो मा मा हासीन् माऽहम् ओजो हासिषम् मा माम् ओजो हासीत्
सूर्य भ्राजस्विन् भ्राजस्वी त्वं देवेषु भूया भ्राजस्वन्तम् माम् आयुष्मन्तं वर्चस्वन्तम् मनुष्येषु कुरु वायोश् च त्वापां च भ्राजसे जुहोमि
सुवर्विद् असि सुवर् मा मा हासीन् माऽहम्̇ सुवर् हासिषम् मा माम्̇ सुवर् हासीत् ।
मयि मेधाम् मयि प्रजाम् मय्य् अग्निस् तेजो दधातु मयि मेधाम् मयि प्रजाम् मयीन्द्र इन्द्रियं दधातु मयि मेधाम् मयि प्रजाम् मयि सूर्यो भ्राजो दधातु ॥

3.3.2 अनुवाक 2
स्तोत्रोपाकरणप्रतिगराङ्गमन्त्राः

VERSE: 1
वायुर् हिंकर्ताऽग्निः प्रस्तोता प्रजापतिः साम बृहस्पतिर् उद्गाता विश्वे देवा उपगातारो मरुतः प्रतिहर्तार इन्द्रो निधनं ते देवाः प्राणभृतः प्राणम् मयि दधतु ।
एतद् वै सर्वम् अध्वर्युर् उपाकुर्वन्न् उद्गातृभ्य उपाकरोति ते देवाः प्राणभृतः प्राणम् मयि दधत्व् इत्य् आहैतद् एव सर्वम् आत्मन् धत्ते ।
इडा देवहूर् मनुर् यज्ञनीः ।
बृहस्पतिर् उक्थामदानि शम्̇सिषत् ।
विश्वे देवाः

VERSE: 2
सूक्तवाचः ।
पृथिवि मातर् मा मा हिम्̇सीः ।
मधु मनिष्ये मधु जनिष्ये मधु वक्ष्यामि मधु वदिष्यामि मधुमतीं देवेभ्यो वाचम् उद्यासम्̇ शुश्रूषेण्याम् मनुष्येभ्यस्
तम् मा देवा अवन्तु शोभायै पितरो ऽनु मदन्तु ॥

3.3.3 अनुवाक 3
अदाभ्यांशुग्रह मन्त्राः

VERSE: 1
वसवस् त्वा प्र वृहन्तु गायत्रेण छन्दसाग्नेः प्रियम् पाथ उपेहि
रुद्रास् त्वा प्र वृहन्तु त्रैष्टुभेन छन्दसेन्द्रस्य प्रियम् पाथ उपेहि ।
आदित्यास् त्वा प्र वृहन्तु जागतेन छन्दसा विश्वेषां देवानाम् प्रियम् पाथ उपेहि
मान्दासु ते शुक्र शुक्रम् आ धूनोमि
भन्दनासु
कोतनासु
नूतनासु
रेशीषु
मेषीषु
वाशीषु
विश्वभृत्सु
माध्वीषु
ककुहासु
शक्वरीषु

VERSE: 2
शुक्रासु ते शुक्र शुक्रम् आ धूनोमि
शुक्रं ते शुक्रेण गृह्णाम्य् अह्नो रूपेण सूर्यस्य रश्मिभिः ।
आऽस्मिन्न् उग्रा अचुच्यवुर् दिवो धारा असश्चत
ककुहम्̇ रूपं वृषभस्य रोचते बृहत् सोमः सोमस्य पुरोगाः शुक्रः शुक्रस्य पुरोगाः ।
यत् ते सोमादाभ्यं नाम जागृवि तस्मै ते सोम सोमाय स्वाहा ।
उशिक् त्वं देव सोम गायत्रेण छन्दसाऽग्नेः

VERSE: 3
प्रियम् पाथो अपीहि
वशी त्वं देव सोम त्रैष्टुभेन छन्दसेन्द्रस्य प्रियम् पाथो अपीहि ।
अस्मत्सखा त्वं देव सोम जागतेन छन्दसा विश्वेषां देवानाम् प्रियम् पाथो अपीहि ।
आ नः प्राण एतु परावत आन्तरिक्षाद् दिवस् परि । आयुः पृथिव्या अध्य् अमृतम् असि प्राणाय त्वा ।
इन्द्राग्नी मे वर्चः कृणुतां वर्चः सोमो बृहस्पतिः । वर्चो मे विश्वे देवा वर्चो मे धत्तम् अश्विना ॥
दधन्वे वा यद् ईम् अनु वोचद् ब्रह्माणि वेर् उ तत् । परि विश्वानि काव्या नेमिश् चक्रम् इवाभवत् ॥

3.3.4 अनुवाक 4
अदाभ्यांशुग्रहमन्त्राणां ब्राह्मणम्

VERSE: 1
एतद् वा अपां नामधेयं गुह्यं यद् आधावाः ।
मान्दासु ते शुक्र शुक्रम् आ धूनोमीत्य् आह ।
अपाम् एव नामधेयेन गुह्येन दिवो वृष्टिम् अव रुन्द्धे
शुक्रं ते शुक्रेण गृह्णामीत्य् आह ।
एतद् वा अह्नो रूपं यद् रात्रिः
सूर्यस्य रश्मयो वृष्ट्या ईशते ।
अह्न एव रूपेण सूर्यस्य रश्मिभिर् दिवो वृष्टिं च्यावयति ।
आऽस्मिन्न् उग्राः

VERSE: 2
अचुच्यवुर् इत्य् आह
यथायजुर् एवैतत्
ककुहम्̇ रूपं वृषभस्य रोचते बृहद् इत्य् आह ।
एतद् वा अस्य ककुहम्̇ रूपं यद् वृष्टिः ।
रूपेणैव वृष्टिम् अव रुन्द्धे
यत् ते सोमादाभ्यं नाम जागृवीत्य् आह ।
एष ह वै हविषा हविर् यजति यो ऽदाभ्यं गृहीत्वा सोमाय जुहोति
परा वा एतस्यायुः प्राण एति

VERSE: 3
यो ऽम्̇शुं गृह्णाति ।
आ नः प्राण एतु परावत इत्य् आह ।
आयुर् एव प्राणम् आत्मन् धत्ते ।
अमृतम् असि प्राणाय त्वेति हिरण्यम् अभि व्यनिति ।
अमृतं वै हिरण्यम् आयुः प्राणः ।
अमृतेनैवायुर् आत्मन् धत्ते
शतमानम् भवति
शतायुः पुरुषः शतेन्द्रियः ।
आयुष्य् एवेन्द्रिये प्रति तिष्ठति ।
अप उप स्पृशति
भेषजं वा आपः ।
भेषजम् एव कुरुते ॥

3.3.5 अनुवाक 5
द्वादशाहे पृश्निग्रहाः

VERSE: 1
वायुर् असि प्राणो नाम सवितुर् आधिपत्ये ऽपानम् मे दाः ।
चक्षुर् असि श्रोत्रं नाम धातुर् आधिपत्य आयुर् मे दाः ।
रूपम् असि वर्णो नाम बृहस्पतेर् आधिपत्ये प्रजाम् मे दाः ।
ऋतम् असि सत्यं नामेन्द्रस्याधिपत्ये क्षत्रम् मे दाः ।
भूतम् असि भव्यं नाम पितृणाम् आधिपत्ये ऽपाम् ओषधीनां गर्भं धाः ।
ऋतस्य त्वा व्योमने ।
ऋतस्य

VERSE: 2
त्वा विभूमने ।
ऋतस्य त्वा विधर्मणे ।
ऋतस्य त्वा सत्याय ।
ऋतस्य त्वा ज्योतिषे
प्रजापतिर् विराजम् अपश्यत् तया भूतं च भव्यं चासृजत ताम् ऋषिभ्यस् तिरो ऽदधात् तां जमदग्निस् तपसाऽपश्यत् तया वै स पृश्नीन् कामान् असृजत तत् पृश्नीनाम् पृश्नित्वम् ।
यत् पृश्नयो गृह्यन्ते पृश्नीन् एव तैः कामान् यजमानो ऽव रुन्द्धे
वायुर् असि प्राणः

VERSE: 3
नामेत्य् आह प्राणापानाव् एवाव रुन्द्धे
चक्षुर् असि श्रोत्रं नामेत्य् आहाऽऽयुर् एवाव रुन्द्धे
रूपम् असि वर्णो नामेत्य् आह प्रजाम् एवाव रुन्द्धे ।
ऋतम् असि सत्यं नामेत्य् आह क्षत्रम् एवाव रुन्द्धे
भूतम् असि भव्यं नामेत्य् आह पशवो वा अपाम् ओषधीनां गर्भः पशून् एव

VERSE: 4
अव रुन्द्धे ।
एतावद् वै पुरुषम् परितस् तद् एवाव रुन्द्धे ।
ऋतस्य त्वा व्योमन इत्य् आहेयं वा ऋतस्य व्योमेमाम् एवाभि जयति ।
ऋतस्य त्वा विभूमन इत्य् आहान्तरिक्षम् वा ऋतस्य विभूमान्तरिक्षम् एवाभि जयति ।
ऋतस्य त्वा विधर्मण इत्य् आह द्यौर् वा ऋतस्य विधर्म दिवम् एवाभि जयति ।
ऋतस्य

VERSE: 5
त्वा सत्यायेत्य् आह दिशो वा ऋतस्य सत्यं दिश एवाभि जयति ।
ऋतस्य त्वा ज्योतिष इत्य् आह सुवर्गो वै लोक ऋतस्य ज्योतिः सुवर्गम् एव लोकम् अभि जयति ।
एतावन्तो वै देवलोकास् तान् एवाभि जयति
दश सम् पद्यन्ते दशाक्षरा विराड् अन्नं विराड् विराज्य् एवान्नाद्ये प्रति तिष्ठति ॥

3.3.6 अनुवाक 6
गवामयने परःसंज्ञका अतिग्राह्याः

VERSE: 1
देवा वै यद् यज्ञेन नावारुन्धत तत् परैर् अवारुन्धत
तत् पराणाम् परत्वम् ।
यत् परे गृह्यन्ते यद् एव यज्ञेन नावरुन्द्धे तस्यावरुद्ध्यै
यम् प्रथमं गृह्णातीमम् एव तेन लोकम् अभि जयति
यं द्वितीयम् अन्तरिक्षं तेन
यं तृतीयम् अमुम् एव तेन लोकम् अभि जयति
यद् एते गृह्यन्त एषां लोकानाम् अभिजित्यै ।

VERSE: 2
उत्तरेष्व् अहःस्व् अमुतो ऽर्वाञ्चो गृह्यन्ते ।
अभिजित्यैवेमाँल्लोकान् पुनर् इमं लोकम् प्रत्यवरोहन्ति
यत् पूर्वेष्व् अहःस्व् इतः पराञ्चो गृह्यन्ते तस्माद् इतः पराञ्च इमे लोकाः ।
यद् उत्तरेष्व् अहःस्व् अमुतो ऽर्वाञ्चो गृह्यन्ते तस्माद् अमुतो ऽर्वाञ्च इमे लोकास्
तस्माद् अयातयाम्नो लोकान् मनुष्या उप जीवन्ति
ब्रह्मवादिनो वदन्ति
कस्मात् सत्याद् अद्भ्य ओषधयः सम् भवन्त्य् ओषधयः

VERSE: 3
मनुष्याणाम् अन्नम् प्रजापतिम् प्रजा अनु प्र जायन्त इति
परान् अन्व् इति ब्रूयात् ।
यद् गृह्णाति ।
अद्भ्यस् त्वौषधीभ्यो गृह्णामीति तस्माद् अद्भ्य ओषधयः सम् भवन्ति
यद् गृह्णाति ।
ओषधीभ्यस् त्वा प्रजाभ्यो गृह्णामीति तस्माद् ओषधयो मनुष्याणाम् अन्नम् ।
यद् गृह्णाति
प्रजाभ्यस् त्वा प्रजापतये गृह्णामीति तस्मात् प्रजापतिम् प्रजा अनु प्र जायन्ते ॥

3.3.7 अनुवाक 7
आश्रावयेत्यादिः मन्त्रविधिः

VERSE: 1
प्रजापतिर् देवासुरान् असृजत
तद् अनु यज्ञो ऽसृज्यत यज्ञं छन्दाम्̇सि
ते विष्वञ्चो व्यक्रामन् ।
सो ऽसुरान् अनु यज्ञो ऽपाक्रामद् यज्ञं छन्दाम्̇सि
ते देवा अमन्यन्त ।
अमी वा इदम् अभूवन् यद् वयम्̇ स्म इति
ते प्रजापतिम् उपाधावन् ।
सो ऽब्रवीत् प्रजापतिः ।
छन्दसां वीर्यम् आदाय तद् वः प्र दास्यामीति
स छन्दसां वीर्यम्

VERSE: 2
आदाय तद् एभ्यः प्रायच्छत्
तद् अनु छन्दाम्̇स्य् अपाक्रामञ् छन्दाम्̇सि यज्ञस्
ततो देवा अभवन् परासुराः ।
य एवं छन्दसां वीर्यं वेदा श्रावयास्तु श्रौषड् यज ये यजमाहे वषट्कारो भवत्य् आत्मना पराऽस्य भ्रातृव्यो भवति
ब्रह्मवादिनो वदन्ति
कस्मै कम् अध्वर्युर् आ श्रावयतीति
छन्दसां वीर्यायेति ब्रूयात् ।
एतद् वै

VERSE: 3
छन्दसां वीर्यम् आ श्रावयास्तु श्रौषड् यज ये यजामहे वषट्कारः ।
य एवं वेद सवीर्यैर् एव छन्दोभिर् अर्चति यत् किं चार्चति
यद् इन्द्रो वृत्रम् अहन्न् अमेध्यं तद् यद् यतीन् अपावपद् अमेध्यं तद् अथ कस्माद् ऐन्द्रो यज्ञ आ सम्̇स्थातोर् इत्य् आहुः ।
इन्द्रस्य वा एषा यज्ञिया तनूर् यद् यज्ञस्
ताम् एव तद् यजन्ति
य एवं वेदोपैनं यज्ञो नमति ॥

3.3.8 अनुवाक 8
अवभृथाङ्गहोमादि

VERSE: 1
आयुर्दा अग्ने हविषो जुषाणो घृतप्रतीको घृतयोनिर् एधि । घृतम् पीत्वा मधु चारु गव्यम् पितेव पुत्रम् अभि रक्षताद् इमम् ॥
आ वृश्च्यते वा एतद् यजमानो ऽग्निभ्यां यद् एनयोः शृतंकृत्याथान्यत्रावभृथम् अवैति ।
आयुर्दा अग्ने हविषो जुषाण इत्य् अवभृथम् अवैष्यञ् जुहुयाद् आहुत्यैवैनौ शमयति
नार्तिम् आर्छति यजमानः ।
यत् कुसीदम्

VERSE: 2
अप्रतीत्तम् मयि येन यमस्य बलिना चरामि । इहैव सन् निरवदये तद् एतत् तद् अग्ने अनृणो भवामि ॥
विश्वलोप विश्वदावस्य त्वाऽऽसञ् जुहोम्य् अग्धाद् एको ऽहुताद् एकः समसनाद् एकः । ते नः कृण्वन्तु भेषजम्̇ सदः सहो वरेण्यम् ॥
अयं नो नभसा पुरः सम्̇स्फानो अभि रक्षतु । गृहाणाम् असमर्त्यै बहवो नो गृहा असन् ॥
स त्वं नः

VERSE: 3
नभसस् पत ऊर्जं नो धेहि भद्रया । पुनर् नो नष्टम् आ कृधि पुनर् नो रयिम् आ कृधि
देव सम्̇स्फान सहस्रपोषस्येशिषे स नो रास्वाज्यानिम्̇ रायस् पोषम्̇ सुवीरम्̇ संवत्सरीणाम्̇ स्वस्तिम् ॥
अग्निर् वाव यम इयं यमी
कुसीदं वा एतद् यमस्य यजमान आ दत्ते यद् ओषधीभिर् वेदिम्̇ स्तृणाति
यद् अनुपौष्य प्रयायाद् ग्रीवबद्धम् एनम्

VERSE: 4
अमुष्मिम्̐ लोके नेनीयेरन्
यत् कुसीदम् अप्रतीत्तम् मयीत्य् उपौषतीहैव सन् यमं कुसीदं निरवदायानृणः सुवर्गं लोकम् एति
यदि मिश्रम् इव चरेद् अञ्जलिना सक्तून् प्रदाव्ये जुहुयात् ।
एष वा अग्निर् वैश्वानरो यत् प्रदाव्यः स एवैनम्̇ स्वदयति ।
अह्नां विधान्याम् एकाष्टकायाम् अपूपं चतुःशरावम् पक्त्वा प्रातर् एतेन कक्षम् उपौषेत् ।
यदि

VERSE: 5
दहति पुण्यसमम् भवति यदि न दहति पापसमम्
एतेन ह स्म वा ऋषयः पुरा विज्ञानेन दीर्घसत्त्रम् उप यन्ति
यो वा उपद्रष्टारम् उपश्रोतारम् अनुख्यातारं विद्वान् यजते सम् अमुष्मिम्̐ लोक इष्टापूर्तेन गच्छते ।
अग्निर् वा उपद्रष्टा वायुर् उपश्रोताऽऽदित्यो ऽनुख्याता
तान् य एवं विद्वान् यजते सम् अमुष्मिम्̐ लोक इष्टापूर्तेन गच्छते ।
अयं नो नभसा पुरः

VERSE: 6
इत्य आहाग्निर् वै नभसा पुरो ऽग्निम् एव तद् आह ।
एतन् मे गोपायेति
स त्वं नो नभसस् पत इत्य् आह
वायुर् वै नभसस् पतिर् वायुम् एव तद् आह
एतन् मे गोपायेति
देव सम्̇स्फानेत्य् आह
असौ वा आदित्यो देवः सम्̇स्फान आदित्यम् एव तद् आह
एतन् मे गोपायेति ॥

3.3.9 अनुवाक 9
जीर्णवृषालम्भः

VERSE: 1
एतं युवानम् परि वो ददामि तेन क्रीडन्तीश् चरत प्रियेण । मा नः शाप्त जनुषा सुभागा रायस् पोषेण सम् इषा मदेम ॥
नमो महिम्न उत चक्षुषे ते मरुताम् पितस् तद् अहं गृणामि । अनु मन्यस्व सुयजा यजाम जुष्टं देवानाम् इदम् अस्तु हव्यम् ॥
देवानाम् एष उपनाह आसीद् अपां गर्भ ओषधीषु न्यक्तः । सोमस्य द्रप्सम् अवृणीत पूषा

VERSE: 2
बृहन्न् अद्रिर् अभवत् तद् एषाम् ॥
पिता वत्सानाम् पतिर् अघ्नियानाम् अथो पिता महतां गर्गराणाम् । वत्सो जरायु प्रतिधुक् पीयूष आमिक्षा मस्तु घृतम् अस्य रेतः ॥
त्वां गावो ऽवृणत राज्याय त्वाम्̇ हवन्त मरुतः स्वर्काः । वर्ष्मन् क्षत्रस्य ककुभि शिश्रियाणस् ततो न उग्रो वि भजा वसूनि ॥
व्यृद्धेन वा एष पशुना यजते यस्यैतानि न क्रियन्त एष ह त्वै समृद्धेन यजते यस्यैतानि क्रियन्ते ॥

3.3.10 अनुवाक 10
पाशुकं गर्भप्रायश्चित्तम्

VERSE: 1
सूर्यो देवो दिविषद्भ्यो धाता क्षत्राय वायुः प्रजाभ्यः । बृहस्पतिस् त्वा प्रजापतये ज्योतिष्मतीं जुहोतु ॥
यस्यास् ते हरितो गर्भो ऽथो योनिर् हिरण्ययी । अङ्गान्य् अह्रुता यस्यै तां देवैः सम् अजीगमम् ॥
आ वर्तन वर्तय नि निवर्तन वर्तयेन्द्र नर्दबुद । भूम्याश् चतस्रः प्रदिशस् ताभिर् आ वर्तया पुनः ॥
वि ते भिनद्मि तकरीं वि योनिं वि गवीन्यौ । वि

VERSE: 2
मातरं च पुत्रं च वि गर्भं च जरायु च ।
बहिस् ते अस्तु बाल् इति ।
उरुद्रप्सो विश्वरूप इन्दुः पवमानो धीर आनञ्ज गर्भम्
एकपदी द्विपदी त्रिपदी चतुष्पदी पञ्चपदी षट्पदी सप्तपद्य् अष्टापदी भुवनानु प्रथताम्̇ स्वाहा
मही द्यौः पृथिवी च न इमं यज्ञम् मिमिक्षताम् । पिपृतां नो भरीमभिः ॥

3.3.11 अनुवाक 11
काम्येष्टियाज्यापुरोनुवाक्याः

VERSE: 1
इदं वाम् आस्ये हविः प्रियम् इन्द्राबृहस्पती । उक्थम् मदश् च शस्यते ॥
अयं वाम् परि षिच्यते सोम इन्द्राबृहस्पती । चारुर् मदाय पीतये ॥
अस्मे इन्द्राबृहस्पती रयिं धत्तम्̇ शतग्विनम् । अश्वावन्तम्̇ सहस्रिणम् ॥
बृहस्पतिर् नः परि पातु पश्चाद् उतोत्तरस्माद् अधराद् अघायोः । इन्द्रः पुरस्ताद् उत मध्यतो नः सखा सखिभ्यो वरिवः कृणोतु ॥
वि ते विष्वग् वातजूतासो अग्ने भामासः

VERSE: 2
शुचे शुचयश् चरन्ति । तुविम्रक्षासो दिव्या नवग्वा वना वनन्ति धृषता रुजन्तः ॥
त्वाम् अग्ने मानुषीर् ईडते विशो होत्राविदं विविचिम्̇ रत्नधातमम् । गुहा सन्तम्̇ सुभग विश्वदर्शतं तुविष्मणसम्̇ सुयजं घृतश्रियम् ॥
धाता ददातु नो रयिम् ईशानो जगतस् पतिः । स नः पूर्णेन वावनत् ॥
धाता प्रजाया उत राय ईशे धातेदं विश्वम् भुवनं जजान । धाता पुत्रं यजमानाय दाता

VERSE: 3
तस्मा उ हव्यं घृतवद् विधेम ॥
धाता ददातु नो रयिम् प्राचीं जीवातुम् अक्षिताम् । वयं देवस्य धीमहि सुमतिम्̇ सत्यराधसः ॥
धाता ददातु दाशुषे वसूनि प्रजाकामाय मीढुषे दुरोणे । तस्मै देवा अमृताः सं व्ययन्तां विश्वे देवासो अदितिः सजोषाः ॥
अनु नो ऽद्यानुमतिर् यज्ञं देवेषु मन्यताम् । अग्निश् च हव्यवाहनो भवतां दाशुषे मयः ॥
अन्व् इद् अनुमते त्वम्

VERSE: 4
मन्यासै शं च नः कृधि । क्रत्वे दक्षाय नो हिनु प्र ण आयूम्̇षि तारिषः ॥
अनु मन्यताम् अनुमन्यमाना प्रजावन्तम्̇ रयिम् अक्षीयमाणम् । तस्यै वयम्̇ हेडसि माऽपि भूम सा नो देवी सुहवा शर्म यच्छतु ॥
यस्याम् इदम् प्रदिशि यद् विरोचते ऽनुमतिम् प्रति भूषन्त्य् आयवः । यस्या उपस्थ उर्व् अन्तरिक्षम्̇ सा नो देवी सुहवा शर्म यच्छतु ॥

VERSE: 5
राकाम् अहम्̇ सुहवाम्̇ सुष्टुती हुवे शृणोतु नः सुभगा बोधतु त्मना । सीव्यत्व् अपः सूच्याछिद्यमानया ददातु वीरम्̇ शतदायम् उक्थ्यम् ॥
यास् ते राके सुमतयः सुपेशसो याभिर् ददासि दाशुषे वसूनि । ताभिर् नो अद्य सुमना उपागहि सहस्रपोषम्̇ सुभगे रराणा ॥
सिनीवालि
या सुपाणिः ।
कुहूम् अहम्̇ सुभगां विद्मनापसम् अस्मिन् यज्ञे सुहवां जोहवीमि । सा नो ददातु श्रवणम् पितृणां तस्यास् ते देवि हविषा विधेम ॥
कुहूर् देवानाम् अमृतस्य पत्नी हव्या नो अस्य हविषश् चिकेतु । सं दाशुषे किरतु भूरि वामम्̇ रायस् पोषं चिकितुषे दधातु ॥



3.4 प्रपाठक: 4
3.4.1 अनुवाक 1
पाशुकगर्भप्रायश्चित्तमन्त्राणां ब्राह्मणम्

VERSE: 1
वि वा एतस्य यज्ञ ऋध्यते यस्य हविर् अतिरिच्यते
सूर्यो देवो दिविषद्भ्य इत्य् आह
बृहस्पतिना चैवास्य प्रजापतिना च यज्ञस्य व्यृद्धम् अपि वपति
रक्षाम्̇सि वा एतत् पशुम्̇ सचन्ते यद् एकदेवत्य आलब्धो भूयान् भवति
यस्यास् ते हरितो गर्भ इत्य् आह
देवत्रैवैनां गमयति रक्षसाम् अपहत्यै ।
आ वर्तन वर्तयेत्य् आह

VERSE: 2
ब्रह्मणैवैनम् आ वर्तयति
वि ते भिनद्मि तकरीम् इत्य् आह
यथायजुर् एवैतत् ।
उरुद्रप्सो विश्वरूप इन्दुर् इत्य् आह
प्रजा वै पशव इन्दुः
प्रजयैवैनम् पशुभिः सम् अर्धयति
दिवं वै यज्ञस्य व्यृद्धं गच्छति
पृथिवीम् अतिरिक्तम् ।
तद् यन् न शमयेद् आर्तिम् आर्छेद् यजमानः ।
मही द्यौः पृथिवी च न इति

VERSE: 3
आह
द्यावापृथिवीभ्याम् एव यज्ञस्य व्यृद्धं चातिरिक्तं च शमयति नार्तिम् आर्छति यजमानः ।
भस्मनाऽभि समूहति स्वगाकृत्यै ।
अथो अनयोर् वा एष गर्भो ऽनयोर् एवैनं दधाति
यद् अवद्येद् अति तद् रेचयेत् ।
यन् नावद्येत् पशोर् आलब्धस्य नाव द्येत्
पुरस्तान् नाभ्या अन्यद् अवद्येद् उपरिष्टाद् अन्यत्
पुरस्ताद् वै नाभ्यै

VERSE: 4
प्राण उपरिष्टाद् अपानः ।
यावान् एव पशुस् तस्याव द्यति
विष्णवे शिपिविष्टाय जुहोति
यद् वै यज्ञस्यातिरिच्यते यः पशोर् भूमा या पुष्टिस् तद् विष्णुः शिपिविष्टः ।
अतिरिक्त एवातिरिक्तं दधात्य् अतिरिक्तस्य शान्त्यै ।
अष्टाप्रूड् ढिरण्यं दक्षिणा ।
अष्टापदी ह्य् एषा ।
आत्मा नवमः
पशोर् आप्त्यै ।
अन्तरकोश उष्णीषेणाऽऽविष्टितम् भवति ।
एवम् इव हि पशुर् उल्बम् इव चर्मेव माम्̇सम् इवास्थीव
यावान् एव पशुस् तम् आप्त्वाव रुन्द्धे
यस्यैषा यज्ञे प्रायश्चित्तिः क्रियत इष्ट्वा वसीयान् भवति ॥

3.4.2 अनुवाक 2
भृत्यादिकामस्य वशालम्भार्था मन्त्राः

VERSE: 1
आ वायो भूष शुचिपा उप नः सहस्रं ते नियुतो विश्ववार । उपो ते अन्धो मद्यम् अयामि यस्य देव दधिषे पूर्वपेयम् ॥
आकूत्यै त्वा कामाय त्वा समृधे त्वा किक्किटा ते मनः प्रजापतये स्वाहा किक्किटा ते प्राणं वायवे स्वाहा किक्किटा ते चक्षुः सूर्याय स्वाहा किक्किटा ते श्रोत्रं द्यावापृथिवीभ्याम्̇ स्वाहा किक्किटा ते वाचम्̇ सरस्वत्यै स्वाहा ।

VERSE: 2
त्वं तुरीया वशिनी वशासि सकृद् यत् त्वा मनसा गर्भ आशयत् । वशा त्वं वशिनी गच्छ देवान्त् सत्याः सन्तु यजमानस्य कामाः ॥
अजासि रयिष्ठा पृथिव्याम्̇ सीदोर्ध्वान्तरिक्षम् उप तिष्ठस्व दिवि ते बृहद् भाः ।
तन्तुं तन्वन् रजसो भानुम् अन्व् इहि ज्योतिष्मतः पथो रक्ष धिया कृतान् ।
अनुल्बणं वयत जोगुवाम् अपो मनुर् भव जनया दैव्यं जनम् ॥
मनसो हविर् असि प्रजापतेर् वर्णो गात्राणां ते गात्रभाजो भूयास्म ॥

3.4.3 अनुवाक 3
वशालम्भार्थो विधिः

VERSE: 1
इमे वै सहास्ताम् ।
ते वायुर् व्यवात्
ते गर्भम् अदधाताम् ।
तम्̇ सोमः प्राजनयद् अग्निर् अग्रसत
स एतम् प्रजापतिर् आग्नेयम् अष्टाकपालम् अपश्यत्
तं निर् अवपत्
तेनैवैनाम् अग्नेर् अधि निर् अक्रीणात्
तस्माद् अप्य् अन्यदेवत्याम् आलभमान आग्नेयम् अष्टाकपालम् पुरस्तान् निर् वपेत् ।
अग्नेर् एवैनाम् अधि निष्क्रीया लभते
यत्

VERSE: 2
वायुर् व्यवात् तस्माद् वायव्या
यद् इमे गर्भम् अदधातां तस्माद् द्यावापृथिव्या
यत् सोमः प्राजनयद् अग्निर् अग्रसत तस्माद् अग्नीषोमीया
यद् अनयोर् वियत्योर् वाग् अवदत् तस्मात् सारस्वती
यत् प्रजापतिर् अग्नेर् अधि निरक्रीणात् तस्मात् प्राजापत्या
सा वा एषा सर्वदेवत्या यद् अजा वशा
वायव्याम् आ लभेत भूतिकामः ।
वायुर् वै क्षेपिष्ठा देवता
वायुम् एव स्वेन

VERSE: 3
भागधेयेनोप धावति
स एवैनम् भूतिं गमयति
द्यावापृथिव्याम् आ लभेत कृषमाणः प्रतिष्ठाकामः ।
दिव एवास्मै पर्जन्यो वर्षति व्यस्याम् ओषधयो रोहन्ति समर्धुकम् अस्य सस्यम् भवति ।
अग्नीषोमीयाम् आ लभेत यः कामयेत ।
अन्नवान् अन्नादः स्याम् इति ।
अग्निनैवान्नम् अव रुन्द्धे सोमेनान्नाद्यम्
अन्नवान् एवान्नादो भवति
सारस्वतीम् आ लभेत यः

VERSE: 4
ईश्वरो वाचो वदितोः सन् वाचं न वदेत् ।
वाग् वै सरस्वती
सरस्वतीम् एव स्वेन भागधेयेनोप धावति
सैवास्मिन् वाचं दधाति
प्राजापत्याम् आ लभेत यः कामयेत ।
अनभिजितम् अभि जयेयम् इति
वायव्ययोपाकरोति
वायोर् एवैनाम् अवरुध्या लभते ।
आकूत्यै त्वा कामाय त्वा ॥

VERSE: 5
इत्य् आह
यथायजुर् एवैतत्
किक्किटाकारं जुहोति
किक्किटाकारेण वै ग्राम्याः पशवो रमन्ते प्रारण्याः पतन्ति
यत् किक्किटाकारं जुहोति ग्राम्याणाम् पशूनां धृत्यै
पर्यग्नौ क्रियमाणे जुहोति
जीवन्तीम् एवैनाम्̇ सुवर्गं लोकम् गमयति
त्वं तुरीया वशिनी वशासीत्य् आह
देवत्रैवैनां गमयति
सत्याः सन्तु यजमानस्य कामा इत्य् आह ।
एष वै कामः

VERSE: 6
यजमानस्य यद् अनार्त उदृचं गच्छति
तस्माद् एवम् आह ।
अजासि रयिष्ठेत्य् आह ।
एष्व् एवैनां लोकेषु प्रति ष्ठापयति
दिवि ते बृहद् भा इत्य् आह
सुवर्ग एवास्मै लोके ज्योतिर् दधाति
तन्तुं तन्वन् रजसो भानुम् अन्व् इहीत्य् आह ।
इमान् एवास्मै लोकाञ् ज्योतिष्मतः करोति ।
अनुल्बणं वयत जोगुवाम् अप इति

VERSE: 7
आह
यद् एव यज्ञ उल्बणं क्रियते तस्यैवैषा शान्तिः ।
मनुर् भव जनया दैव्यं जनम् इत्य् आह
मानव्यो वै प्रजास् ता एवाद्याः कुरुते
मनसो हविर् असीत्य् आह
स्वगाकृत्यै
गात्राणां ते गात्रभाजो भूयास्मेत्य् आह ।
आशिषम् एवैताम् आ शास्ते
तस्यै वा एतस्या एकम् एवादेवयजनं यद् आलब्धायाम् अभ्रः

VERSE: 8
भवति
यद् आलब्धायाम् अभ्रः स्याद् अप्सु वा प्रवेशयेत् सर्वां वा प्राश्नीयात् ।
यद् अप्सु प्रवेशयेद् यज्ञवेशसं कुर्यात्
सर्वाम् एव प्राश्नीयाद् इन्द्रियम् एवात्मन् धत्ते
सा वा एष त्रयाणाम् एवावरुद्धा संवत्सरसदः सहस्रयाजिनो गृहमेधिनस्
त एवैतया यजेरन्
तेषाम् एवैषाप्ता ॥

3.4.4 अनुवाक 4
जयाः

VERSE: 1
चित्तं च चित्तिश् चाकूतं चाकूतिश् च विज्ञातं च विज्ञानं च मनश् च शक्वरीश् च दर्शश् च पूर्णमासश् च बृहच् च रथंतरं च
प्रजापतिर् जयान् इन्द्राय वृष्णे प्रायच्छद् उग्रः पृतनाज्येषु तस्मै विशः समनमन्त सर्वाः स उग्रः स हि हव्यो बभूव
देवासुराः संयत्ता आसन्त् स इन्द्रः प्रजापतिम् उपाधावत् तस्मा एताञ् जयान् प्रायच्छत् तान् अजुहोत्
ततो वै देवा असुरान् अजयन्
यद् अजयन् तज् जयानां जयत्वम् ।
स्पर्धमानेनैते होतव्या जयत्य् एव ताम् पृतनाम् ॥

3.4.5 अनुवाक 5
अभ्यातानाः

VERSE: 1
अग्निर् भूतानाम् अधिपतिः स माऽवत्व् इन्द्रो ज्येष्ठानां यमः पृथिव्या वायुर् अन्तरिक्षस्य सूर्यो दिवश् चन्द्रमा नक्षत्राणाम् बृहस्पतिर् ब्रह्मणो मित्रः सत्यानां वरुणो ऽपाम्̇ समुद्रः स्रोत्यानाम् अन्नम्̇ साम्राज्यानाम् अधिपति तन् मावतु सोम ओषधीनाम्̇ सविता प्रसवानाम्̇ रुद्रः पशूनां त्वष्टा रूपाणां विष्णुः पर्वतानाम् मरुतो गणानाम् अधिपतयस् ते मावन्तु
पितरः पितामहाः परे ऽवरे ततास् ततामहा इह मावत ।
अस्मिन् ब्रह्मन्न् अस्मिन् क्षत्रे ऽस्याम् आशिष्य् अस्याम् पुरोधायाम् अस्मिन् कर्मन्न् अस्यां देवहूत्याम् ॥

3.4.6 अनुवाक 6
अभ्यातानहोमविधानम्

VERSE: 1
देवा वै यद् यज्ञे ऽकुर्वत तद् असुरा अकुर्वत
ते देवा एतान् अभ्यातानान् अपश्यन्
तान् अभ्यातन्वत
यद् देवानां कर्मासीद् आर्ध्यत तत् ।
यद् असुराणां न तद् आर्ध्यत
येन कर्मणेर्त्सेत् तत्र होतव्याः ।
ऋध्नोत्य् एव तेन कर्मणा
यद् विश्वे देवाः समभरन् तस्माद् अभ्याताना वैश्वदेवाः ।
यद् प्रजापतिर् जयान् प्रायच्छत् तस्माज् जयाः प्राजापत्याः ॥

VERSE: 2
यद् राष्ट्रभृद्भी राष्ट्रम् आददत तद् राष्ट्रभृताम्̇ राष्ट्रभृत्त्वम् ।
ते देवा अभ्यातानैर् असुरान् अभ्यातन्वत जयैर् अजयन् राष्ट्रभृद्भी राष्ट्रम् आददत
यद् देवा अभ्यातानैर् असुरान् अभ्यातन्वत तद् अभ्यातानानाम् अभ्यातानत्वम् ।
यज् जयैर् अजयन् तज् जवानां जयत्वम् ।
यद् राष्ट्रभृद्भी राष्ट्रम् आददत तद् राष्ट्रभृताम्̇ राष्ट्रभृत्त्वम् ।
ततो देवा अभवन् परासुराः ।
यो भ्रातृव्यवान्त् स्यात् स एताञ् जुहुयात् ।
अभ्यातानैर् एव भ्रातृव्यान् अभ्यातनुते जयैर् जयति राष्ट्रभृद्भी राष्ट्रम् आ दत्ते
भवत्य् आत्मना परास्य भ्रातृव्यो भवति ॥

3.4.7 अनुवाक 7
राष्ट्रभृन्मन्त्राः

VERSE: 1
ऋताषाड् ऋतधामाग्निर् गन्धर्वस् तस्यौषधयो ऽप्सरस ऊर्जो नाम स इदम् ब्रह्म क्षत्रम् पातु ता इदम् ब्रह्म क्षत्रम् पान्तु तस्मै स्वाहा ताभ्यः स्वाहा
सम्̇हितो विश्वसामा सूर्यो गन्धर्वस् तस्य मरीचयो ऽप्सरस आयुवः
सुषुम्नः सूर्यरश्मिश् चन्द्रमा गन्धर्वस् तस्य नक्षत्राण्य् अप्सरसो बेकुरयः ।
भुज्युः सुपर्णो यज्ञो गन्धर्वस् तस्य दक्षिणा अप्सरस स्तवाः
प्रजापतिर् विश्वकर्मा मनः

VERSE: 2
गन्धर्वस् तस्यर्क्सामान्य् अप्सरसो वह्नयः ।
इषिरो विश्वव्यचा वातो गन्धर्वस् तस्यापो ऽप्सरसो मुदाः ।
भुवनस्य पते यस्य त उपरि गृहा इह च । स नो रास्वाज्यानिम्̇ रायस् पोषम्̇ सुवीर्यम्̇ संवत्सरीणाम्̇ स्वस्तिम्
परमेष्ठ्य् अधिपतिर् मृत्युर् गन्धर्वस् तस्य विश्वम् अप्सरसो भुवः
सुक्षितिः सुभूतिर् भद्रकृत् सुवर्वान् पर्जन्यो गन्धर्वस् तस्य विद्युतो ऽप्सरसो रुचः ।
दूरेहेतिर् अमृडयः

VERSE: 3
मृत्युर् गन्धर्वस् तस्य प्रजा अप्सरसो भीरुवः ।
चारुः कृपणकाशी कामो गन्धर्वस् तस्याधयो ऽप्सरसः शोचयन्तीर् नाम स इदम् ब्राह्म क्षत्रम् पातु ता इदम् ब्रह्म क्षत्रम् पान्तु तस्मै स्वाह ताभ्यः स्वाहा
स नो भुवनस्य पते यस्य त उपरि गृहा इह च । उरु ब्रह्मणे ऽस्मै क्षत्राय महि शर्म यच्छ ॥

3.4.8 अनुवाक 8
राष्ट्रभृतां ब्राह्मणम्

VERSE: 1
राष्ट्रकामाय होतव्या राष्ट्रं वै राष्ट्रभृतो राष्ट्रेणैवास्मै राष्ट्रम् अव रुन्द्धे राष्ट्रम् एव भवति ।
आत्मने होतव्या राष्ट्रं वै राष्ट्रभृतो राष्ट्रम् प्रजा राष्ट्रम् पशवो राष्ट्रं यच् छ्रेष्ठो भवति राष्ट्रेणैव राष्ट्रम् अव रुन्द्धे वसिष्ठः समानानाम् भवति
ग्रामकामाय होतव्या राष्ट्रं वै राष्ट्रभृतो राष्ट्रम्̇ सजाता राष्ट्रेणैवास्मै राष्ट्रम्̇ सजातान् अव रुन्द्धे ग्रामी

VERSE: 2
एव भवति ।
अधिदेवने जुहोत्य् अधिदेवन एवास्मै सजातान् अव रुन्द्धे त एनम् अवरुद्धा उप तिष्ठन्ते
रथमुख ओजस्कामस्य होतव्या ओजो वै राष्ट्रभृत ओजो रथ ओजसैवास्मा ओजो ऽव रुन्द्ध ओजस्व्य् एव भवति
यो राष्ट्राद् अपभूतः स्यात् तस्मै होतव्या यावन्तो ऽस्य रथाः स्युस् तान् ब्रूयाद् युङ्ग्ध्वम् इति राष्ट्रम् एवास्मै युनक्ति ।

VERSE: 3
आहुतयो वा एतस्याक्लृप्ता यस्य राष्ट्रं न कल्पते स्वरथस्य दक्षिणं चक्रम् प्रवृह्य नाडीम् अभि जुहुयाद् आहुतीर् एवास्य कल्पयति ता अस्य कल्पमाना राष्ट्रम् अनु कल्पते
संग्रामे संयत्ते होतव्या राष्ट्रं वै राष्ट्रभृतो राष्ट्रे खलु वा एते व्यायच्छन्ते ये संग्रामम्̇ संयन्ति यस्य पूर्वस्य जुह्वति स एव भवति जयति तं संग्रामं मान्धुक इध्मः

VERSE: 4
भवत्य् अङ्गारा एव प्रतिवेष्टमाना अमित्राणाम् अस्य सेनाम् प्रति वेष्टयन्ति
य उन्माद्येत् तस्मै होतव्या गन्धर्वाप्सरसो वा एतम् उन् मादयन्ति य उन्माद्यत्य् एते खलु वै गन्धर्वाप्सरसो यद् राष्ट्रभृतस् तस्मै स्वाहा ताभ्यः स्वाहेति जुहोति तेनैवैनाञ् छमयति
नैयग्रोध औदुम्बर आश्वत्थः प्लाक्ष इतीध्मो भवत्य् एते वै गन्धर्वाप्सरसां गृहाः स्व एवैनान्

VERSE: 5
आयतने शमयति ।
अभिचरता प्रतिलोमम्̇ होतव्याः प्राणान् एवास्य प्रतीचः प्रति यौति तं ततो येन केन च स्तृणुते
स्वकृत इरिणे जुहोति प्रदरे वैतद् वा अस्यै निर्ऋतिगृहीतं निर्ऋतिगृहीत एवैनं निर्ऋत्या ग्राहयति यद् वाचः क्रूरम् तेन वषट् करोति वाच एवैनं क्रूरेण प्र वृश्चति ताजग् आर्तिम् आर्छति
यस्य कामयेतान्नाद्यम्

VERSE: 6
आ ददीयेति तस्य सभायाम् उत्तानो निपद्य भुवनस्य पत इति तृणानि सं गृह्णीयात् प्रजापतिर् वै भुवनस्य पतिः प्रजापतिनैवास्यान्नाद्यम् आ दत्त इदम् अहम् अमुष्यामुष्यायणस्यान्नाद्यम्̇ हरामीत्य् आहान्नाद्यम् एवास्य हरति षड्भिर् हरति षड् वा ऋतवः प्रजापतिनैवास्यान्नाद्यम् आदायर्तवो ऽस्मा अनु प्र यच्छन्ति ॥

VERSE: 7
यो ज्येष्ठबन्धुर् अपभूतः स्यात् तम्̇ स्थले ऽवसाय्य ब्रह्मौदनं चतुःशरावम् पक्त्वा तस्मै होतव्या वर्ष्म वै राष्ट्रभृतो वर्ष्म स्थलं वर्ष्मणैवैनं वर्ष्म समानानां गमयति चतुःशरावो भवति दिक्ष्व् एव प्रति तिष्ठति क्षीरे भवति रुचं एवास्मिन् दधात्य् उद् धरति शृतत्वाय सर्पिष्वान् भवति मेध्यत्वाय चत्वार आर्षेयाः प्राश्नन्ति दिशाम् एव ज्योतिषि जुहोति ॥

3.4.9 अनुवाक 9
देविकाहवींषिकाम्यप्रयोगाः

VERSE: 1
देविका निर् वपेत् प्रजाकामश् छन्दाम्̇सि वै देविकाश् छन्दाम्̇सीव खलु वै प्रजाश् छन्दोभिर् एवास्मै प्रजाः प्र जनयति
प्रथमं धातारं करोति मिथुनी एव तेन करोत्य् अन्व् एवास्मा अनुमतिर् मन्यते राते राका प्र सिनीवली जनयति प्रजास्व् एव प्रजातासु कुह्वा वाचं दधाति ।
एता एव निर् वपेत् पशुकामश् छन्दाम्̇सि वै देविकाश् छन्दाम्̇सि

VERSE: 2
इव खलु वै पशवश् छन्दोभिर् एवास्मै पशून् प्र जनयति प्रथमं धातारं करोति प्रैव तेन वापयत्य् अन्व् एवास्मा अनुमतिर् मन्यते राते राका प्र सिनीवाली जनयति पशून् एव प्रजातान् कुह्वा प्रति ष्ठापयति ।
एता एव निर् वपेद् ग्रामकामश् छन्दाम्̇सि वै देविकाश् छन्दाम्̇सीव खलु वै ग्रामश् छन्दोभिर् एवास्मै ग्रामम्

VERSE: 3
अव रुन्द्धे मध्यतो धातारं करोति मध्यत एवैनं ग्रामस्य दधाति ।
एता एव निर् वपेज् ज्योगामयावी छन्दाम्̇सि वै देविकाश् छन्दाम्̇सि खलु वा एतम् अभि मन्यन्ते यस्य ज्योग् आमयति छन्दोभिर् एवैनम् अगदं करोति मध्यतो धातारं करोति मध्यतो वा एतस्याक्लृप्तं यस्य ज्योग् आमयति मध्यत एवास्य तेन कल्पयति ।
एता एव निः

VERSE: 4
वपेद् यं यज्ञो नोपनमेच् छन्दाम्̇सि वै देविकाश् छन्दाम्̇सि खलु वा एतं नोप नमन्ति यं यज्ञो नोपनमति प्रथमं धातारं करोति मुखत एवास्मै छन्दाम्̇सि दधात्य् उपैनं यज्ञो नमति ।
एता एव निर् वपेद् ईजानश् छन्दाम्̇सि वै देविका यातयामानीव खलु वा एतस्य छन्दाम्̇सि य ईजान उत्तमं धातारं करोति ।

VERSE: 5
उपरिष्टाद् एवास्मै छन्दाम्̇स्य् अयातयामान्य् अव रुन्द्ध उपैनम् उत्तरो यज्ञो नमति ।
एता एव निर् वपेद् यम् मेधा नोपनमेच् छन्दाम्̇सि वै देविकाश् छन्दाम्̇सि खलु वा एतं नोप नमन्ति यम् मेधा नोपनमति प्रथमं धातारं करोति मुखत एवास्मै छन्दाम्̇सि दधात्य् उपैनम् मेधा नमति ।
एता एव निर् वपेत्

VERSE: 6
रुक्कामश् छन्दाम्̇सि वै देविकाश् छन्दाम्̇सीव खलु वै रुक् छन्दोभिर् एवास्मिन् रुचं दधाति क्षीरे भवन्ति रुचम् एवास्मिन् दधति मध्यतो धातारं करोति मध्यत एवैनम्̇ रुचो दधाति
गायत्री वा अनुमतिस् त्रिष्टुग् राका जगती सिनीवाल्य् अनुष्टुप् कुहूर् धाता वषट्कारः पूर्वपक्षो राकापरपक्षः कुहूर् अमावास्या सिनीवली पौर्णमास्य् अनुमतिश् चन्द्रमा धाता ।
अष्टौ

VERSE: 7
वसवो ऽष्टाक्षरा गायत्र्य् एकादश रुद्रा एकादशाक्षरा त्रिष्टुब् द्वादशादित्या द्वादशाक्षरा जगती प्रजापतिर् अनुष्टुब् धाता वषट्कारः ।
एतद् वै देविकाः सर्वाणि च छन्दाम्̇सि सर्वाश् च देवता वषट्कारस् ता यत् सह सर्वा निर्वपेद् ईश्वरा एनम् प्रदहो द्वे प्रथमे निरुप्य धातुस् तृतीयं निर् वपेत् तथो एवोत्तरे निर् वपेत् तथैनं न प्र दहन्त्य् अथो यस्मै कामाय निरुप्यन्ते तम् एवाभिर् उपाप्नोति ॥

3.4.10 अनुवाक 10
प्रयास्यतो अग्निहोत्रिणः अग्निसमारोपणम्

VERSE: 1
वास्तोष् पते प्रति जानीह्य् अस्मान्त् स्वावेशो अनमीवो भवा नः । यत् त्वेमहे प्रति तन् नो जुषस्व शं न एधि द्विपदे शं चतुष्पदे ॥
वास्तोष् पते शग्मया सम्̇सदा ते सक्षीमहि रण्वया गातुमत्या । आवः क्षेम उत योगे वरं नो यूयम् पात स्वस्तिभिः सदा नः ॥
यत् सायम्प्रातर् अग्निहोत्रं जुहोत्य् आहुतीष्टका एव ता उप धत्ते

VERSE: 2
यजमानो ऽहोरात्राणि वा एतस्येष्टका य आहिताग्निर् यत् सायम्प्रातर् जुहोत्य् अहोरात्राण्य् एवाप्त्वेष्टकाः कृत्वोप धत्ते
दश समानत्र जुहोति दशाक्षरा विराड् विराजम् एवाप्त्वेष्टकां कृत्वोप धत्ते ।
अथो विराज्य् एव यज्ञम् आप्नोति चित्यश्चित्यो ऽस्य भवति तस्माद् यत्र दशोषित्वा प्रयाति तद् यज्ञवास्त्व् अवास्त्व् एव तद् यत् ततो ऽर्वाचीनम् ।

VERSE: 3
रुद्रः खलु वै वास्तोष्पतिर् यद् अहुत्वा वास्तोष्पतीयम् प्रयायाद् रुद्र एनम् भूत्वाग्निर् अनूत्थाय हन्याद् वास्तोष्पतीयं जुहोति भागधेयेनैवैनम्̇ शमयति नार्तिम् आर्छति यजमानः ।
यद् युक्ते जुहुयाद् यथा प्रयाते वास्ताव् आहुतिं जुहोति तादृग् एव तद् यद् अयुक्ते जुहुयाद् यथा क्षेम आहुतिं जुहोति तादृग् एव तद् अहुतम् अस्य वास्तोष्पतीयम्̇ स्यात् ।

VERSE: 4
दक्षिणो युक्तो भवति सव्यो ऽयुक्तः ।
अथ वास्तोष्पतीयं जुहोत्य् उभयम् एवाकर् अपरिवर्गम् एवैनम्̇ शमयति
यद् एकया जुहुयाद् दर्विहोमं कुर्यात् पुरोऽनुवाक्याम् अनूच्य याज्यया जुहोति सदेवत्वाय
यद् धुत आदध्याद् रुद्रं गृहान् अन्वारोहयेद् यद् अवक्षाणान्य् असम्प्रक्षाप्य प्रयायाद् यथा यज्ञवेशसं वाऽऽदहनं वा तादृग् एव तत् ।
अयं ते योनिर् ऋत्विय इत्य् अरण्योः समारोहयति ।

VERSE: 5
एष वा अग्नेर् योनिः स्व एवैनं योनौ समारोहयति ।
अथो खल्व् आहुर् यद् अरण्योः समारूढो नश्येद् उद् अस्याग्निः सीदेत् पुनराधेयः स्याद् इति
या ते अग्ने यज्ञिया तनूस् तयेह्य् आ रोहेत्य् आत्मन्त् समारोहयते
यजमानो वा अग्नेर् योनिः स्वायाम् एवैनं योन्याम्̇ समारोहयते ॥

3.4.11 अनुवाक 11
काम्येष्टियाज्यापुरोनुवाक्याः

VERSE: 1
त्वम् अग्ने बृहद् वयो दधासि देव दाशुषे । कविर् गृहपतिर् युवा ॥
हव्यवाड् अग्निर् अजरः पिता नो विभुर् विभावा सुदृशीको अस्मे । सुगार्हपत्याः सम् इषो दिदीह्य् अस्मद्रियक् सम् मिमीहि श्रवाम्̇सि ॥
त्वं च सोम नो वशो जीवातुं न मरामहे । प्रियस्तोत्रो वनस्पतिः ॥
ब्रह्मा देवानाम् पदवीः कवीनाम् ऋषिर् विप्राणाम् महिषो मृगाणाम् । श्येनो गृध्राणाम्̇ स्वधितिर् वनानाम्̇ सोमः

VERSE: 2
पवित्रम् अत्य् एति रेभन् ॥
आ विश्वदेवम्̇ सत्पतिम्̇ सूक्तैर् अद्या वृणीमहे । सत्यसवम्̇ सवितारम् ॥
आ सत्येन रजसा वर्तमानो निवेशयन्न् अमृतम् मर्त्यं च । हिरण्ययेन सविता रथेनाऽऽ देवो याति भुवना विपश्यन् ॥
यथा नो अदितिः करत् पश्वे नृभ्यो यथा गवे । यथा तोकाय रुद्रियम् ॥
मा नस् तोके तनये मा न आयुषि मा नो गोषु मा

VERSE: 3
नो अश्वेषु रीरिषः । वीरान् मा नो रुद्र भामितो वधीर् हविष्मन्तो नमसा विधेम ते ॥
उदप्रुतो न वयो रक्षमाणा वावदतो अभ्रियस्येव घोषाः । गिरिभ्रजो नोर्मयो मदन्तो बृहस्पतिम् अभ्य् अर्का अनावन् ॥
हम्̇सैर् इव सखिभिर् वावदद्भिर् अश्मन्मयानि नहना व्यस्यन् । बृहस्पतिर् अभिकनिक्रदद् गा उत प्रास्तौद् उच् च विद्वान् अगायत् ॥
एन्द्र सानसिम्̇ रयिम्

VERSE: 4
सजित्वानम्̇ सदासहम् । वर्षिष्ठमूतये भर ॥
प्र ससाहिषे पुरुहूत शत्रूञ् ज्येष्ठस् ते शुष्म इह रातिर् अस्तु । इन्द्राऽऽ भर दक्षिणेना वसूनि पतिः सिन्धूनाम् असि रेवतीनाम् ॥
त्वम्̇ सुतस्य पीतये सद्यो वृद्धो अजायथाः । इन्द्र ज्यैष्ठ्याय सुक्रतो ॥
भुवस् त्वम् इन्द्र ब्रह्मणा महान् भुवो विश्वेषु सवनेषु यज्ञियः । भुवो नॄम्̇श् च्यौत्नो विश्वस्मिन् भरे ज्येष्ठश् च मन्त्रः

VERSE: 5
विश्वचर्षणे ॥
मित्रस्य चर्षणीधृतः श्रवो देवस्य सानसिम् । सत्यं चित्रश्रवस्तमम् ॥
मित्रो जनान् यातयति प्रजानन् मित्रो दाधार पृथिवीम् उत द्याम् । मित्रः कृष्टीर् अनिमिषाभि चष्टे सत्याय हव्यं घृतवद् विधेम ॥
प्र स मित्र मर्तो अस्तु प्रयस्वान् यस् त आदित्य शिक्षति व्रतेन । न हन्यते न जीयते त्वोतो नैनम् अम्̇हो अश्नोत्य् अन्तितो न दूरात् ॥
यत्

VERSE: 6
चिद् धि ते विशो यथा प्र देव वरुण व्रतम् । मिनीमसि द्यविद्यवि ॥
यत् किं चेदं वरुण दैव्ये जने ऽभिद्रोहम् मनुष्याश् चरामसि । अचित्ती यत् तव धर्मा युयोपिम मा नस् तस्माद् एनसो देव रीरिषः ॥
कितवासो यद् रिरिपुर् न दीवि यद् वा घा सत्यम् उत यन् न विद्म । सर्वा ता वि ष्य शिथिरेव देवाथा ते स्याम वरुण प्रियासः ॥



3.5 प्रपाठक: 5
3.5.1 अनुवाक 1
अन्वारम्भणीयेष्टिः

VERSE: 1
पूर्णा पश्चाद् उत पूर्णा पुरस्ताद् उन् मध्यतः पौर्णमासी जिगाय । तस्यां देवा अधि संवसन्त उत्तमे नाक इह मादयन्ताम् ॥
यत् ते देवा अदधुर् भागधेयम् अमावास्ये संवसन्तो महित्वा । सा नो यज्ञम् पिपृहि विश्ववारे रयिं नो धेहि सुभगे सुवीरम् ॥
निवेशनी संगमनी वसूनां विश्वा रूपाणि वसून्य् आवेशयन्ती । सहस्रपोषम्̇ सुभगा रराणा सा न आ गन् वर्चसा

VERSE: 2
संविदाना ॥ अग्नीषोमौ प्रथमौ वीर्येण वसून् रुद्रान् आदित्यान् इह जिन्वतम् । माध्यम्̇ हि पौर्णमासं जुषेथाम् ब्रह्मणा वृद्धौ सुकृतेन साताव् अथास्मभ्यम्̇ सहवीराम्̇ रयिं नि यच्छतं ॥
आदित्याश् चाङ्गिरसश् चाग्नीन् आदधत ते दर्शपूर्णमासौ प्रैप्सन्
तेषाम् अङ्गिरसां निरुप्तम्̇ हविर् आसीद् अथाऽऽदित्या एतौ होमाव् अपश्यन् ताव् अजुहवुस् ततो वै ते दर्शपूर्णमासौ

VERSE: 3
पूर्व आलभन्त
दर्शपूर्णमासाव् आलभमान एतौ होमौ पुरस्ताज् जुहुयात् साक्षाद् एव दर्शपूर्णमासाव् आ लभते
ब्रह्मवादिनो वदन्ति
स त्वै दर्शपूर्णमासाव् आलभेत य एनयोर् अनुलोमं च प्रतिलोमं च विद्याद् इति ।
अमावास्याया ऊर्ध्वं तद् अनुलोमम् पौर्णमास्यै प्रतीचीनं तत् प्रतिलोमम् ।
यत् पौर्णमासीम् पूर्वाम् आलभेत प्रतिलोमम् एनाव् आ लभेतामुम् अपक्षीयमाणम् अन्व् अप

VERSE: 4
क्षीयेत
सारस्वतौ होमौ पुरस्ताज् जुहुयाद् अमावास्या वै सरस्वत्य् अनुलोमम् एवैनाव् आ लभते ऽमुम् आप्यायमानम् अन्व् आ प्यायते ।
आग्नावैष्णवम् एकादशकपालम् पुरस्तान् निर् वपेत् सरस्वत्यै चरुम्̇ सरस्वते द्वादशकपालम् ।
यद् आग्नेयो भवत्य् अग्निर् वै यज्ञमुखं यज्ञमुखम् एवर्द्धिम् पुरस्ताद् धत्ते
यद् वैष्णवो भवति यज्ञो वै विष्णुर् यज्ञम् एवारभ्य प्र तनुते
सरस्वत्यै चरुर् भवति सरस्वते द्वादशकपालो ऽमावास्या वै सरस्वती पूर्णमासः सरस्वान् ताव् एव साक्षाद् आ रभत ऋध्नोत्य् आभ्याम् ।
द्वादशकपालः सरस्वते भवति मिथुनत्वाय प्रजात्यै
मिथुनौ गावौ दक्षिणा समृद्ध्यै ॥

3.5.2 अनुवाक 2
सौमिकब्रह्मत्वविधिः

VERSE: 1
ऋषयो वा इन्द्रम् प्रत्यक्षं नापश्यन्
तं वसिष्ठः प्रत्यक्षमपश्यत्
सो ऽब्रवीद् ब्राह्मणं ते वक्ष्यामि यथा त्वत्पुरोहिताः प्रजाः प्रजनिष्यन्ते ऽथ मेतरेभ्य ऋषिभ्यो मा प्र वोच इति
तस्मा एतान्त् स्तोमभागान् अब्रवीत्
ततो वसिष्ठपुरोहिताः प्रजाः प्राजायन्त
तस्माद् वासिष्ठो ब्रह्मा कार्यः प्रैव जायते
रश्मिर् असि क्षयाय त्वा क्षयं जिन्वेति

VERSE: 2
आह देवा वै क्षयो देवेभ्य एव यज्ञम् प्राह
प्रेतिर् असि धर्माय त्वा धर्मं जिन्वेत्य् आह मनुष्या वै धर्मो मनुष्येभ्य एव यज्ञम् प्राऽऽहान्वितिर् असि दिवे त्वा दिवं जिन्वेत्य् आहैभ्य एव लोकेभ्यो यज्ञम् प्राऽऽह
विष्टम्भो ऽसि वृष्ट्यै त्वा वृष्टिं जिन्वेत्य् आह वृष्टिं एवाव

VERSE: 3
रुन्द्धे
प्रवाऽस्य् अनुवाऽसीत्य् आह मिथुनत्वाय ।
उशिग् असि वसुभ्यस् त्वा वसूञ् जिन्वेत्य् आहाष्टौ वसव एकादश रुद्रा द्वादशाऽऽदित्या एतावन्तो वै देवास् तेभ्य एव यज्ञम् प्राऽऽह ।
ओजो ऽसि पितृभ्यस् त्वा पितॄञ् जिन्वेत्य् आह देवान् एव पितॄन् अनु सं तनोति
तन्तुर् असि प्रजाभ्यस् त्वा प्रजा जिन्व

VERSE: 4
इत्य् आह पितॄन् एव प्रजा अनु सं तनोति
पृतनाषाड् असि पशुभ्यस् त्वा पशूञ् जिन्वेत्य् आह प्रजा एव पशून् अनु सं तनोति
रेवद् अस्य् ओषधीभ्यस् त्वौषधीर् जिन्वेत्य् आहौषधीष्व् एव पशून् प्रति ष्ठापयति ।
अभिजिद् असि युक्तग्रावेन्द्राय त्वेन्द्रं जिन्वेत्य् आहाभिजित्या अधिपतिर् असि प्राणाय त्वा प्राणम्

VERSE: 5
जिन्वेत्य् आह प्रजास्व् एव प्राणान् दधाति
त्रिवृद् असि प्रवृद् असीत्य् आह मिथुनत्वाय
सम्̇रोहो ऽसि नीरोहो ऽसीत्य् आह प्रजात्यै
वसुको ऽसि वेषश्रिर् असि वस्यष्टिर् असीत्य् आह प्रतिष्ठित्यै ॥

3.5.3 अनुवाक 3
विष्ण्वतिक्रमाः

VERSE: 1
अग्निना देवेन पृतना जयामि गायत्रेण छन्दसा त्रिवृता स्तोमेन रथंतरेण साम्ना वषट्कारेण वज्रेण पूर्वजान् भ्रातृव्यान् अधरान् पादयाम्य् अवैनान् बाधे प्रत्य् एनान् नुदे ऽस्मिन् क्षये ऽस्मिन् भूमिलोके यो ऽस्मान् द्वेष्टि यं च वयं द्विष्मो विष्णोः क्रमेणात्य् एनान् क्रामामि ।
इन्द्रेण देवेन पृतना जयामि त्रैष्टुभेन छन्दसा पञ्चदशेन स्तोमेन बृहता साम्ना वषट्कारेण वज्रेण

VERSE: 2
सहजान्
विश्वेभिर् देवेभिः पृतना जयामि जागतेन छन्दसा सप्तदशेन स्तोमेन वामदेव्येन साम्ना वषट्कारेण वज्रेणापरजान्
इन्द्रेण सयुजो वयम्̇ सासह्याम पृतन्यतः । घ्नन्तो वृत्राण्य् अप्रति
यत् ते अग्ने तेजस् तेनाहं तेजस्वी भूयासं यत् ते अग्ने वर्चस् तेनाहं वर्चस्वी भूयासं यत् ते अग्ने हरस् तेनाहम्̇ हरस्वी भूयासम् ॥

3.5.4 अनुवाक 4
अतिमोक्षमन्त्राः

VERSE: 1
ये देवा यज्ञहनो यज्ञमुषः पृथिव्याम् अध्य् आसते । अग्निर् मा तेभ्यो रक्षतु गच्छेम सुकृतो वयम् ॥
आगन्म मित्रावरुणा वरेण्या रात्रीणाम् भागो युवयोर् यो अस्ति । नाकं गृह्णानाः सुकृतस्य लोके तृतीये पृष्ठे अधि रोचने दिवः ॥
ये देवा यज्ञहनो यज्ञमुषो ऽन्तरिक्षे ऽध्य् आसते । वायुर् मा तेभ्यो रक्षतु गच्छेम सुकृतो वयम् ॥
यास् ते रात्रीः सवितः

VERSE: 2
देवयानीर् अन्तरा द्यावापृथिवी वियन्ति । गृहैश् च सर्वैः प्रजया न्व् अग्रे सुवो रुहाणास् तरता रजाम्̇सि ॥
ये देवा यज्ञहनो यज्ञमुषो दिव्य् अध्य् आसते । सूर्यो मा तेभ्यो रक्षतु गच्छेम सुकृतो वयम् ॥
येनेन्द्राय समभरः पयाम्̇स्य् उत्तमेन हविषा जातवेदः । तेनाग्ने त्वम् उत वर्धयेमम्̇ सजातानाम्̇ श्रेष्ठ्य आ धेह्य् एनम् ॥
यज्ञहनो वै देवा यज्ञमुषः

VERSE: 3
सन्ति त एषु लोकेष्व् आसत आददाना विमथ्नाना यो ददाति यो यजते तस्य । ये देवा यज्ञहनः पृथिव्याम् अध्य् आसते ये अन्तरिक्षे ये दिवीत्य् आहेमान् एव लोकाम्̇स् तीर्त्वा सगृहः सपशुः सुवर्गं लोकम् एति ।
अप वै सोमेनेजानाद् देवताश् च यज्ञश् च क्रामन्त्य् आग्नेयम् पञ्चकपालम् उदवसानीयं निर् वपेद् अग्निः सर्वा देवताः

VERSE: 4
पाङ्क्तो यज्ञो देवताश् चैव यज्ञं चाव रुन्द्धे
गायत्रो वा अग्निर् गायत्रच्छन्दास् तं छन्दसा व्य् अर्धयति यत् पञ्चकपालं करोत्य् अष्टाकपालः कार्यो ऽष्टाक्षरा गायत्री गायत्रो ऽग्निर् गायत्रच्छन्दाः स्वेनैवैनं छन्दसा सम् अर्धयति
पङ्क्त्यौ याज्यानुवाक्ये भवतः पाङ्क्तो यज्ञस् तेनैव यज्ञान् नैति ॥

3.5.5 अनुवाक 5
आदित्यग्रहमन्त्राः

VERSE: 1
सूर्यो मा देवो देवेभ्यः पातु वायुर् अन्तरिक्षाद् यजमानो ऽग्निर् मा पातु चक्षुषः । सक्ष शूष सवितर् विश्वचर्षण एतेभिः सोम नामभिर् विधेम ते तेभिः सोम नामभिर् विधेम ते ।
अहम् परस्ताद् अहम् अवस्ताद् अहं ज्योतिषा वि तमो ववार । यद् अन्तरिक्षं तद् उ मे पिताऽभूद् अहम्̇ सूर्यम् उभयतो ददर्शाहम् भूयासम् उत्तमः समानाना

VERSE: 2
मा समुद्राद् आन्तरिक्षात् प्रजापतिर् उदधिं च्यावयातीन्द्रः प्र स्नौतु मरुतो वर्षयन्तु ।
उन् नम्भय पृथिवीम् भिन्द्धीदं दिव्यं नभः । उद्नो दिव्यस्य नो देहीशानो वि सृजा दृतिम् ॥
पशवो वा एते यद् आदित्य एष रुद्रो यद् अग्निर् ओषधीः प्रास्याग्नाव् आदित्यं जुहोति रुद्राद् एव पशून् अन्तर् दधात्य् अथो ओषधीष्व् एव पशून्

VERSE: 3
प्रति ष्ठापयति
कविर् यज्ञस्य वि तनोति पन्थां नाकस्य पृष्ठे अधि रोचने दिवः । येन हव्यं वहसि यासि दूत इतः प्रचेता अमुतः सनीयान् ॥
यास् ते विश्वाः समिधः सन्त्य् अग्ने याः पृथिव्याम् बर्हिषि सूर्ये याः । तास् ते गच्छन्त्व् आहुतिं घृतस्य देवायते यजमानाय शर्म ॥
आशासानः सुवीर्यम्̇ रायस् पोषम्̇ स्वश्वियम् । बृहस्पतिना राया स्वगाकृतो मह्यं यजमानाय तिष्ठ ॥

3.5.6 अनुवाक 6
पत्नीविषया मन्त्राः

VERSE: 1
सं त्वा नह्यामि पयसा घृतेन सं त्वा नह्याम्य् अप ओषधीभिः । सं त्वा नह्यामि प्रजयाऽहम् अद्य सा दीक्षिता सनवो वाजम् अस्मे ॥
प्रैतु ब्रह्मणस् पत्नी वेदिं वर्णेन सीदतु ।
अथाहम् अनुकामिनी स्वे लोके विशा इह ।
सुप्रजसस् त्वा वयम्̇ सुपत्नीर् उप सेदिम । अग्ने सपत्नदम्भनम् अदब्धासो अदाभ्यम् ॥
इमं वि ष्यामि वरुणस्य पाशम्

VERSE: 2
यम् अबध्नीत सविता सुकेतः । धातुश् च योनौ सुकृतस्य लोके स्योनम् मे सह पत्या करोमि ॥
प्रेह्य् उदेह्य् ऋतस्य वामीर् अन्व् अग्निस् ते ऽग्रं नयत्व् अदितिर् मध्यं ददताम्̇ रुद्रावसृष्टासि युवा नाम मा मा हिम्̇सीः ।
वसुभ्यो रुद्रेभ्य आदित्येभ्यो विश्वेभ्यो वो देवेभ्यः पन्नेजनीर् गृह्णामि
यज्ञाय वः पन्नेजनीः सादयामि
विश्वस्य ते विश्वावतो वृष्णियावत

VERSE: 3
स्तवाग्ने वामीर् अनु संदृशि विश्वा रेताम्̇सि धिषीय ।
अगन् देवान् यज्ञो नि देवीर् देवेभ्यो यज्ञम् अशिषन्न् अस्मिन्त् सुन्वति यजमान आशिषः स्वाहाकृताः समुद्रेष्ठा गन्धर्वम् आ तिष्ठतानु । वातस्य पत्मन्न् इड ईडिताः ॥

3.5.7 अनुवाक 7
स्रुचां वृक्षविशेषाः

VERSE: 1
वषट्कारो वै गायत्रियै शिरो ऽच्छिनत् तस्यै रसः परापतत् स पृथिवीम् प्राविशत् स खदिरो ऽभवद् यस्य खादिरः स्रुवो भवति छन्दसाम् एव रसेनाव द्यति सरसा अस्याऽऽहुतयो भवन्ति
तृतीयस्याम् इतो दिवि सोम आसीत् तं गायत्र्य् आहरत् तस्य पर्णम् अच्छिद्यत तत् पर्णो ऽभवत् तत् पर्णस्य पर्णत्वं यस्य पर्णमयी जुहूः

VERSE: 2
भवति सौम्या अस्याऽऽहुतयो भवन्ति जुषन्ते ऽस्य देवा आहुतीः ।
देवा वै ब्रह्मन्न् अवदन्त तत् पर्ण उपाशृणोत् सुश्रवा वै नाम यस्य पर्णमयी जुहूर् भवति न पापम्̇ श्लोकम्̇ शृणोति
ब्रह्म वै पर्णो विण् मरुतो ऽन्नं विण् मारुतो ऽश्वत्थो यस्य पर्णमयी जुहूर् भवत्य् आश्वत्थ्य् उपभृद् ब्रह्मणैवान्नम् अव रुन्द्धे ऽथो ब्रह्म

VERSE: 3
एव विश्य् अध्य् ऊहति
राष्ट्रं वै पर्णो विड् अश्वत्थो यत् पर्णमयी जुहूर् भवत्य् आश्वत्थ्य् उपभृद् राष्ट्रम् एव विश्य् अध्य् ऊहति
प्रजापतिर् वा अजुहोत् सा यत्राऽऽहुतिः प्रत्यतिष्ठत् ततो विकङ्कत उद् अतिष्ठत् ततः प्रजा असृजत यस्य वैकङ्कती ध्रुवा भवति प्रत्य् एवास्याऽऽहुतयस् तिष्ठन्त्य् अथो प्रैव जायते ।
एतद् वै स्रुचाम्̇ रूपं यस्यैवम्̇रूपाः स्रुचो भवन्ति सर्वाण्य् एवैनम्̇ रूपाणि पशूनाम् उप तिष्ठन्ते नास्यापरूपम् आत्मञ् जायते ॥

3.5.8 अनुवाक 8
दधिग्रहमन्त्राः

VERSE: 1
उपयामगृहीतो ऽसि प्रजापतये त्वा ज्योतिष्मते ज्योतिष्मन्तं गृह्णामि दक्षाय दक्षवृधे रातं देवेभ्यो ऽग्निजिह्वेभ्यस् त्वर्तायुभ्य इन्द्रज्येष्ठेभ्यो वरुणराजभ्यो वातापिभ्यः पर्जन्यात्मभ्यो दिवे त्वान्तरिक्षाय त्वा पृथिव्यै त्वा ।
अपेन्द्र द्विषतो मनो ऽप जिज्यासतो जह्य् अप यो नो ऽरातीयति तं जहि
प्राणाय त्वापानाय त्वा व्यानाय त्वा सते त्वाऽसते त्वाऽद्भ्यस् त्वौषधीभ्यो विश्वेभ्यस् त्वा भूतेभ्यो यतः प्रजा अक्खिद्रा अजायन्त तस्मै त्वा प्रजापतये विभूदाव्ने ज्योतिष्मते ज्योतिष्मन्तं जुहोमि ॥

3.5.9 अनुवाक 9
दधिग्रहब्राह्मणम्

VERSE: 1
यां वा अध्वर्युश् च यजमानश् च देवताम् अन्तरितस् तस्या आ वृश्च्येते
प्राजापत्यं दधिग्रहं गृह्णीयात्
प्रजापतिः सर्वा देवताः ।
देवताभ्य एव नि ह्नुवाते
ज्येष्ठो वा एष ग्रहाणाम् ।
यस्यैष गृह्यते ज्यैष्ठ्यम् एव गच्छति
सर्वासां वा एतद् देवतानाम्̇ रूपं यद् एष ग्रहः ।
यस्यैष गृह्यते सर्वाण्य् एवैनम्̇ रूपाणि पशूनाम् उप तिष्ठन्ते ।
उपयामगृहीतो

VERSE: 2
असि प्रजापतये त्वा ज्योतिष्मते ज्योतिष्मन्तं गृह्णामीत्य् आह
ज्योतिर् एवैनम्̇ समानानां करोति ।
अग्निजिह्वेभ्यस् त्वर्तायुभ्य इत्य् आह ।
एतावतीर् वै देवतास्
ताभ्य एवैनम्̇ सर्वाभ्यो गृह्णाति ।
अपेन्द्र द्विषतो मन इत्य् आह
भ्रातृव्यापनुत्त्यै
प्राणाय त्वापानाय त्वेत्य् आह
प्राणान् एव यजमाने दधाति
तस्मै त्वा प्रजापतये विभूदाव्ने ज्योतिष्मते ज्योतिष्मन्तं जुहोमि

VERSE: 3
इत्य् आह
प्रजापतिः सर्वा देवताः
सर्वाभ्य एवैनं देवताभ्यो जुहोति ।
आज्यग्रहं गृह्णीयात् तेजस्कामस्य
तेजो वा आज्यम् ।
तेजस्व्य् एव भवति
सोमग्रहं गृह्णीयाद् ब्रह्मवर्चसकामस्य
ब्रह्मवर्चसं वै सोमः ।
ब्रह्मवर्चस्य् एव भवति
दधिग्रहं गृह्णीयात् पशुकामस्य ।
ऊर्ग् वै दधि ।
ऊर्क् पशवः ।
ऊर्जैवास्मा ऊर्जम् पशून् अव रुन्द्धे ॥

3.5.10 अनुवाक 10
गवामयने अतिग्राह्याः प्राणग्रहाश्च

VERSE: 1
त्वे क्रतुम् अपि वृञ्जन्ति विश्वे द्विर् यद् एते त्रिर् भवन्त्य् ऊमाः । स्वादोः स्वादीयः स्वादुना सृजा सम् अत ऊ षु मधु मधुनाभि योधि ।
उपयामगृहीतो ऽसि प्रजापतये त्वा जुष्टं गृह्णाम्य् एष ते योनिः प्रजापतये त्वा ।
प्राणग्रहान् गृह्णात्य् एतावद् वा अस्ति यावद् एते ग्रहा स्तोमाश् छन्दाम्̇सि पृष्ठानि दिशो यावद् एवास्ति तत्

VERSE: 2
अव रुन्द्धे
ज्येष्ठा वा एतान् ब्राह्मणाः पुरा विदाम् अक्रन् तस्मात् तेषाम्̇ सर्वा दिशो ऽभिजिता अभूवन् यस्यैते गृह्यन्ते ज्यैष्ठ्यम् एव गच्छत्य् अभि दिशो जयति
पञ्च गृह्यन्ते पञ्च दिशः सर्वास्व् एव दिक्ष्व् ऋध्नुवन्ति
नवनव गृह्यन्ते नव वै पुरुषे प्राणाः प्राणान् एव यजमानेषु दधति
प्रायणीये चोदयनीये च गृह्यन्ते प्राणा वै प्राणग्रहाः

VERSE: 3
प्राणैर् एव प्रयन्ति प्राणैर् उद् यन्ति
दशमे ऽहन् गृह्यन्ते प्राणा वै प्राणग्रहाः प्राणेभ्यः खलु वा एतत् प्रजा यन्ति यद् वामदेव्यं योनेश् च्यवते दशमे ऽहन् वामदेव्यं योनेश् च्यवते यद् दशमे ऽहन् गृह्यन्ते प्राणेभ्य एव तत् प्रजा न यन्ति ॥

3.5.11 अनुवाक 11
पाशुकहौत्रोपयोगिमन्त्राः

VERSE: 1
प्र देवं देव्या धिया भरता जातवेदसम् । हव्या नो वक्षद् आनुषक् ॥
अयम् उ ष्य प्र देवयुर् होता यज्ञाय नीयते । रथो न योर् अभीवृतो घृणीवान् चेतति त्मना ॥
अयम् अग्निर् उरुष्यत्य् अमृताद् इव जन्मनः । सहसश् चित् सहीयान् देवो जीवातवे कृतः ॥
इडायास् त्वा पदे वयं नाभा पृथिव्या अधि । जातवेदो नि धीमह्य् अग्ने हव्याय वोढवे ॥

VERSE: 2
अग्ने विश्वेभिः स्वनीक देवैर् ऊर्णावन्तम् प्रथमः सीद योनिम् । कुलायिनं घृतवन्तम्̇ सवित्रे यज्ञं नय यजमानाय साधु ॥
सीद होतः स्व उ लोके चिकित्वान्त् सादया यज्ञम्̇ सुकृतस्य योनौ । देवावीर् देवान् हविषा यजास्य् अग्ने बृहद् यजमाने वयो धाः ॥
नि होता होतृषदने विदानस् त्वेषो दीदिवाम्̇ असदत् सुदक्षः । अदब्धव्रतप्रमतिर् वसिष्ठः सहस्रम्भरः शुचिजिह्वो अग्निः ॥
त्वं दूतस् त्वम्

VERSE: 3
उ नः परस्पास् त्वं वस्य आ वृषभ प्रणेता । अग्ने तोकस्य नस् तने तनूनाम् अप्रयुच्छन् दीद्यद् बोधि गोपाः ॥
अभि त्वा देव सवितर् ईशानं वार्याणाम् । सदावन् भागम् ईमहे ॥
मही द्यौः पृथिवी च न इमं यज्ञम् मिमिक्षताम् । पिपृतां नो भरीमभिः ॥
त्वाम् अग्ने पुष्कराद् अध्य् अथर्वा निर् अमन्थत । मूर्ध्नो विश्वस्य वाघतः ॥
तम् उ

VERSE: 4
त्वा दध्यङ्ङ् ऋषिः पुत्र ईधे अथर्वणः । वृत्रहणम् पुरंदरम् ॥
तम् उ त्वा पाथ्यो वृषा सम् ईधे दस्युहन्तमम् धनंजयम्̇ रणेरणे ॥
उत ब्रुवन्तु जन्तव उद् अग्निर् वृत्रहाजनि । धनंजयो रणेरणे ॥
आ यम्̇ हस्ते न खादिनम्̇ शिशुं जातं न बिभ्रति । विशाम् अग्निम्̇ स्वध्वरम् ॥
प्र देवं देववीतये भरता वसुवित्तमम् । आ स्वे योनौ नि षीदतु ॥


VERSE: 5
जातं जातवेदसि प्रियम्̇ शिशीतातिथिम् । स्योन आ गृहपतिम् ॥
अग्निनाऽग्निः सम् इध्यते कविर् गृहपतिर् युवा । हव्यवाड् जुह्वास्यः ॥
त्वम्̇ ह्य् अग्ने अग्निना विप्रो विप्रेण सन्त् सता । सखा सख्या समिध्यसे ॥
तम् मर्जयन्त सुक्रतुम् पुरोयावानम् आजिषु । स्वेषु क्षयेषु वाजिनम् ॥
यज्ञेन यज्ञम् अयजन्त देवास् तानि धर्माणि प्रथमान्य् आसन् । ते ह नाकम् महिमानः सचन्ते यत्र पूर्वे साध्याः सन्ति देवाः ॥


तैत्तिरीय संहिता
काण्ड 4
अग्निचयनमन्त्राः
प्रपाठक: 1
4.1.1 अनुवाक 1
अभ्र्यादानम्

VERSE: 1
युञ्जानः प्रथमम् मनस् तत्त्वाय सविता धियः । अग्निं ज्योतिर् निचाय्य पृथिव्या अध्य् आभरत् ॥
युक्त्वाय मनसा देवान्त् सुवर् यतो धिया दिवम् । बृहज् ज्योतिः करिष्यतः सविता प्र सुवति तान् ॥
युक्तेन मनसा वयं देवस्य सवितुः सवे । सुवर्गेयाय शक्त्यै ॥
युञ्जते मन उत युञ्जते धियो विप्रा विप्रस्य बृहतो विपश्चितः । वि होत्रा दधे वयुनाविद् एक इत्

VERSE: 2
मही देवस्य सवितुः परिष्टुतिः ॥
युजे वाम् ब्रह्म पूर्व्यं नमोभिर् वि श्लोका यन्ति पथ्येव सूराः । शृण्वन्ति विश्वे अमृतस्य पुत्रा आ ये धामानि दिव्यानि तस्थुः ॥
यस्य प्रयाणम् अन्व् अन्य इद् ययुर् देवा देवस्य महिमानम् अर्चतः । यः पार्थिवानि विममे स एतशो रजाम्̇सि देवः सविता महित्वना ॥
देव सवितः प्र सुव यज्ञम् प्र सुव

VERSE: 3
यज्ञपतिम् भगाय दिव्यो गन्धर्वः केतपूः केतं नः पुनातु वाचस् पतिर् वाचम् अद्य स्वदाति नः ॥
इमं नो देव सवितर् यज्ञम् प्र सुव देवायुवम्̇ सखिविदम्̇ सत्राजितं धनजितम्̇ सुवर्जितम् ॥
ऋचा स्तोमम्̇ सम् अर्धय गायत्रेण रथंतरम् । बृहद् गायत्रवर्तनि ॥
देवस्य त्वा सवितुः प्रसवे ऽश्विनोर् बाहुभ्याम् पूष्णो हस्ताभ्याम् गायत्रेण छन्दसा ददे ऽङ्गिरस्वत् ।
अभ्रिर् असि नारि

VERSE: 4
रसि पृथिव्याः सधस्थाद् अग्निम् पुरीष्यम् अङ्गिरस्वद् आ भर त्रैष्टुभेन त्वा छन्दसा ऽऽददे ऽङ्गिरस्वत् ।
बभ्रिर् असि नारिर् असि त्वया वयम्̇ सधस्थ आऽग्निम्̇ शकेम खनितुम् पुरीष्यं जागतेन त्वा छन्दसा ददे ऽङ्गिरस्वत् ।
हस्त आधाय सविता बिभ्रद् अभ्रिम्̇ हिरण्ययीम् । तया ज्योतिर् अजस्रम् इद् अग्निं खात्वी न आ भराऽनुष्टुभेन त्वा छन्दसा ऽऽ ददे ऽङ्गिरस्वत् ॥

4.1.2 अनुवाक 2
मृदाक्रान्तिः

VERSE: 1
इमाम् अगृभ्णन् रशनाम् ऋतस्य पूर्व आयुषि विदथेषु कव्या । तया देवाः सुतम् आ बभूवुर् ऋतस्य सामन्त् सरम् आरपन्ती ॥
प्रतूर्तं वाजिन्न् आ द्रव वरिष्ठाम् अनु संवतम् ।
दिवि ते जन्म परमम् अन्तरिक्षे नाभिः पृथिव्याम् अधि योनिः ॥
युञ्जाथाम्̇ रासभं युवम् अस्मिन् यामे वृषण्वसू । अग्निम् भरन्तम् अस्मयुम् ॥
योगेयोगे तवस्तरं वाजे-वाजे हवामहे । सखाय इन्द्रमूतये ॥
प्रतूर्वन्

VERSE: 2
एह्य् अवक्रामन्न् अशस्ती रुद्रस्य गाणपत्यान् मयोभूर् एहि । उर्व् अन्तरिक्षम् अन्व् इहि स्वस्तिगव्यूतिर् अभयानि कृण्वन् ॥
पूष्णा सयुजा सह पृथिव्याः सधस्थाद् अग्निम् पुरिष्यम् अङ्गिरस्वद् अच्छेहि ।
अग्निम् पुरीष्यम् अङ्गिरस्वद् अच्छेमः ।
अग्निम् पुरीष्यम् अङ्गिरस्वद् भरिष्यामः ।
अग्निम् पुरीष्यम् अङ्गिरस्वद् भरामः ।
अन्व् अग्निर् उषसाम् अग्रम् अख्यद् अन्व् अहानि प्रथमो जातवेदाः । अनु सूर्यस्य

VERSE: 3
पुरुत्रा च रश्मीन् अनु द्यावापृथिवी आ ततान ॥
आगत्य वाज्य् अध्वनः सर्वा मृधो वि धूनुते । अग्निम्̇ सधस्थे महति चक्षुषा नि चिकीषते ॥
आक्रम्य वाजिन् पृथिवीम् अग्निम् इच्छ रुचा त्वम् । भूया वृत्वाय नो ब्रूहि यतः खनाम तं वयम् ॥
द्यौस् ते पृष्ठम् पृथिवी सधस्थम् आत्मान्तरिक्षम्̇ समुद्रस् ते योनिः । विख्याय चक्षुषा त्वम् अभि तिष्ठ

VERSE: 4
पृतन्यतः ॥
उत् क्राम महते सौभगायास्माद् आस्थानाद् द्रविणोदा वाजिन् । वयम्̇ स्याम सुमतौ पृथिव्या अग्निं खनिष्यन्त उपस्थे अस्याः ॥
उद् अक्रमीद् द्रविणोदा वाज्य् अर्वाऽकः स लोकम्̇ सुकृतम् पृथिव्याः । ततः खनेम सुप्रतीकम् अग्निम्̇ सुवो रुहाणा अधि नाक उत्तमे ॥
अपो देवीर् उप सृज मधुमतीर् अयक्ष्माय प्रजाभ्यः । तासाम्̇ स्थानाद् उज् जिहताम् ओषधयः सुपिप्पलाः ॥
जिघर्मि

VERSE: 5
अग्निम् मनसा घृतेन प्रतिक्ष्यन्तम् भुवनानि विश्वा । पृथुं तिरश्चा वयसा बृहन्तं व्यचिष्ठम् अन्नम्̇ रभसं विदानम् ॥
आ त्वा जिघर्मि वचसा घृतेनारक्षसा मनसा तज् जुषस्व । मर्यश्री स्पृहयद्वर्णो अग्निर् नाभिमृशे तनुवा जर्हृषाणः ॥
परि वाजपतिः कविर् अग्निर् हव्यान्य् अक्रमीत् । दधद् रत्नानि दाशुषे ॥
परि त्वाऽग्ने पुरं वयं विप्रम्̇ सहस्य धीमहि । धृषद्वर्णं दिवेदिवे भेत्तारम् भङ्गुरावतः ॥
त्वम् अग्ने द्युभिस् त्वम् आशुशुक्षणिस् त्वम् अद्भ्यस् त्वम् अश्मनस् परि । त्वं वनेभ्यस् त्वम् ओषधीभ्यस् त्वं नृणां नृपते जायसे शुचिः ॥

4.1.3 अनुवाक 3
मृत्खननम्

VERSE: 1
देवस्य त्वा सवितुः प्रसवे ऽश्विनोर् बाहुभ्याम् पूष्णो हस्ताभ्याम् पृथिव्याः सधस्थे ऽग्निम् पुरीष्यम् अङ्गिरस्वत् खनामि ॥
ज्योतिष्मन्तं त्वाग्ने सुप्रतीकम् अजस्रेण भानुना दीद्यानम् । शिवम् प्रजाभ्यो ऽहिम्̇सन्तम् पृथिव्याः सधस्थे ऽग्निम् पुरीष्यम् अङ्गिरस्वत् खनामि ॥
अपाम् पृष्ठम् असि सप्रथा उर्व् अग्निम् भरिष्यद् अपरावपिष्ठम् । वर्धमानम् मह आ च पुष्करं दिवो मात्रया वरिणा प्रथस्व ॥
शर्म च स्थो

VERSE: 2
वर्म च स्थो अच्छिद्रे बहुले उभे । व्यचस्वती सं वसाथाम् भर्तम् अग्निम् पुरीष्यम् ॥
सं वसाथाम्̇ सुवर्विदा समीची उरसा त्मना । अग्निम् अन्तर् भरिष्यन्ती ज्योतिष्मन्तम् अजस्रम् इत् ॥
पुरीष्यो ऽसि विश्वभराः । अथर्वा त्वा प्रथमो निर् अमन्थद् अग्ने
त्वाम् अग्ने पुष्कराद् अध्य् अथर्वा निर् अमन्थत । मूर्ध्नो विश्वस्य वाघतः ॥
तम् उ त्वा दध्यङ्ङ् ऋषिः पुत्र ईधे

VERSE: 3
अथर्वणः । वृत्रहणम् पुरंदरम् ॥
तम् उ त्वा पाथ्यो वृषा सम् ईधे दस्युहन्तमम् । धनंजयम्̇ रणेरणे ॥
सीद होतः स्व उ लोके चिकित्वान्त् सादया यज्ञम्̇ सुकृतस्य योनौ । देवावीर् देवान् हविषा यजास्य् अग्ने बृहद् यजमाने वयो धाः ॥
नि होता होतृषदने विदानस् त्वेषो दीदिवाम्̇ असदत् सुदक्षः । अदब्धव्रतप्रमतिर् वसिष्ठः सहस्रम्भरः शुचिजिह्वो अग्निः ॥
सम्̇ सीदस्व महाम्̇ असि शोचस्व

VERSE: 4
देववीतमः । वि धूमम् अग्ने अरुषम् मियेध्य सृज प्रशस्त दर्शतम् ॥
जनिष्वा हि जेन्यो अग्रे अह्नाम् हितो हितेष्व् अरुषो वनेषु । दमेदमे सप्त रत्ना दधानो ऽग्निर् होता नि षसादा यजीयान् ॥

4.1.4 अनुवाक 4
मृदाहरणम्

VERSE: 1
सं ते वायुर् मातरिश्वा दधातूत्तानायै हृदयं यद् विलिष्टम् । देवानां यश् चरति प्राणथेन तस्मै च देवि वषड् अस्तु तुभ्यम् ॥
सुजातो ज्योतिषा सह शर्म वरूथम् आऽसदः सुवः । वासो अग्ने विश्वरूपम्̇ सं व्ययस्व विभावसो ॥
उद् उ तिष्ठ स्वध्वरावा नो देव्या कृपा । दृशे च भासा बृहता सुशुक्वनिर् आऽग्ने याहि सुशस्तिभिः ॥

VERSE: 2
ऊर्ध्व ऊ षु ण ऊतये तिष्ठा देवो न सविता । ऊर्ध्वो वाजस्य सनिता यद् अञ्जिभिर् वाघद्भिर् विह्वयामहे ॥
स जातो गर्भो असि रोदस्योर् अग्ने चारुर् विभृत ओषधीषु । चित्रः शिशुः परि तमाम्̇स्य् अक्तः प्र मातृभ्यो अधि कनिक्रदद् गाः ॥
स्थिरो भव वीड्वङ्ग आशुर् भव वाज्य् अर्वन् । पृथुर् भव सुषदस् त्वम् अग्नेः पुरीषवाहनः ॥
शिवो भव

VERSE: 3
प्रजाभ्यो मानुषीभ्यस् त्वम् अङ्गिरः । मा द्यावापृथिवी अभि शूशुचो माऽन्तरिक्षम् मा वनस्पतीन् ॥
प्रैतु वाजी कनिक्रदन् नानदद् रासभः पत्वा । भरन्न् अग्निम् पुरीष्यम् मा पाद्य् आयुषः पुरा ॥
रासभो वां कनिक्रदत् सुयुक्तो वृषणा रथे । स वाम् अग्निम् पुरीष्यम् आशुर् दूतो वहाद् इतः ॥
वृषाग्निं वृषणम् भरन्न् अपां गर्भम्̇ समुद्रियम् । अग्न आ याहि

VERSE: 4
वीतय ऋतम्̇ सत्यम् ॥
ओषधयः प्रति गृह्णीताग्निम् एतम्̇ शिवम् आयन्तम् अभ्य् अत्र युष्मान् । व्यस्यन् विश्वा अमतीर् अरातीर् निषीदन् नो अप दुर्मतिम्̇ हनत् ॥
ओषधयः प्रति मोदध्वम् एनम् पुष्पावतीः सुपिप्पलाः । अयं वो गर्भ ऋत्वियः प्रत्नम्̇ सधस्थम् आऽसदत् ॥

4.1.5 अनुवाक 5
उखानिर्माणम्

VERSE: 1
वि पाजसा पृथुना शोशुचानो बाधस्व द्विषो रक्षसो अमीवाः । सुशर्मणो बृहतः शर्मणि स्याम् अग्नेर् अहम्̇ सुहवस्य प्रणीतौ ॥
आपो हि ष्ठा मयोभुवस् ता न ऊर्जे दधातन । महे रणाय चक्षसे ॥
यो वः शिवतमो रसस् तस्य भाजयतेह नः । उशतीर् इव मातरः ॥
तस्मा अरं गमाम वो यस्य क्षयाय जिन्वथ । आपो जनयथा च नः ॥
मित्रः

VERSE: 2
सम्̇सृज्य पृथिवीम् भूमिं च ज्योतिषा सह । सुजातं जातवेदसम् अग्निं वैश्वानरं विभुम् ॥
अयक्ष्माय त्वा सम्̇ सृजामि प्रजाभ्यः । विश्वे त्वा देवा वैश्वानराः सम्̇ सृजन्त्व् आनुष्टुभेन छन्दसाऽङ्गिरस्वत् ॥
रुद्राः सम्भृत्य पृथिवीम् बृहज् ज्योतिः सम् ईधिरे । तेषाम् भानुर् अजस्र इच् छुक्रो देवेषु रोचते ॥
सम्̇सृष्टां वसुभी रुद्रैर् धीरैः कर्मण्याम् मृदम् । हस्ताभ्याम् मृद्वीं कृत्वा सिनीवाली करोतु

VERSE: 3
ताम् ॥
सिनीवली सुकपर्दा सुकुरीरा स्वौपशा । सा तुभ्यम् अदिते मह ओखां दधातु हस्तयोः ॥
उखां करोतु शक्त्या बाहुभ्याम् अदितिर् धिया । माता पुत्रं यथोपस्थे साऽग्निम् बिभर्तु गर्भ आ ॥
मखस्य शिरो ऽसि
यज्ञस्य पदे स्थः ।
वसवस् त्वा कृण्वन्तु गायत्रेण छन्दसाऽङ्गिरस्वत् पृथिव्यसि रुद्रास् त्वा कृण्वन्तु त्रैष्टुभेन छन्दसाऽङ्गिरस्वद् अन्तरिक्षम् असि

VERSE: 4
आदित्यास् त्वा कृण्वन्तु जागतेन छन्दसाऽङ्गिरस्वद् द्यौर् असि विश्वे त्वा देवा वैश्वानराः कृण्वन्त्व् आनुष्टुभेन छन्दसाऽङ्गिरस्वद् दिशो ऽसि ध्रुवासि धारया मयि प्रजाम्̇ रायस् पोषं गौपत्यम्̇ सुवीर्यम्̇ सजातान् यजमानाय ।
अदित्यै रास्नाऽसि ।
अदितिस् ते बिलं गृह्णातु पाङ्क्तेन छन्दसाऽङ्गिरस्वत् ।
कृत्वाय सा महीम् उखाम् मृन्मयीं योनिम् अग्नये । ताम् पुत्रेभ्यः सम् प्रायच्छद् अदितिः श्रपयान् इति ॥

4.1.6 अनुवाक 6
उखासंस्कारः

VERSE: 1
वसवस् त्वा धूपयन्तु गायत्रेण छन्दसाऽङ्गिरस्वद् रुद्रास् त्वा धूपयन्तु त्रैष्टुभेन छन्दसाऽङ्गिरस्वद् आदित्यास् त्वा धूपयन्तु जागतेन छन्दसाऽङ्गिरस्वद् विश्वे त्वा देवा वैश्वानरा धूपयन्त्व् आनुष्टुभेन छन्दसाऽङ्गिरस्वद् इन्द्रस् त्वा धूपयत्व् अङ्गिरस्वद् विष्णुस् त्वा धूपयत्व् अङ्गिरस्वद् वरुणस् त्वा धूपयत्व् अङ्गिरस्वत् ।
अदितिस् त्वा देवी विश्वदेव्यावती पृथिव्याः सधस्थे ऽङ्गिरस्वत् खनत्व् अवट
देवानां त्वा पत्नीर्

VERSE: 2
देवीर् विश्वदेव्यावतीः पृथिव्याः सधस्थे ऽङ्गिरस्वद् दधतूखे
धिषणास् त्वा देवीर् विश्वदेव्यावतीः पृथिव्याः सधस्थे ऽङ्गिरस्वद् अभीन्धताम् उखे ग्नास् त्वा देवीर् विश्वदेव्यावतीः पृथिव्याः सधस्थे ऽङ्गिरस्वच् छ्रपयन्तूखे वरूत्रयो जनयस् त्वा देवीर् विश्वदेव्यावतीः पृथिव्याः सधस्थे ऽङ्गिरस्वत् पचन्तूखे ।
मित्रैताम् उखाम् पचैषा मा भेदि ।
एतां ते परि ददाम्य् अभित्त्यै
अभीमाम्

VERSE: 3
महिना दिवम् मित्रो बभूव सप्रथाः । उत श्रवसा पृथिवीम् ॥
मित्रस्य चर्षणीधृतः श्रवो देवस्य सानसिम् । द्युम्नं चित्रश्रवस्तमम् ॥
देवस् त्वा सवितोद् वपतु सुपाणिः स्वङ्गुरिः । सुबाहुर् उत शक्त्या ॥
अपद्यमाना पृथिव्य् आशा दिश आ पृण । उत् तिष्ठ बृहती भवोर्ध्वा तिष्ठ ध्रुवा त्वम् ॥
वसवस् त्वाऽऽ च्छृन्दन्तु गायत्रेण छन्दसाऽङ्गिरस्वद् रुद्रास् त्वाऽऽ च्छृन्दन्तु त्रैष्टुभेन छन्दसाऽङ्गिरस्वद् आदित्यास् त्वाऽऽ च्छृन्दन्तु जागतेन छन्दसाऽङ्गिरस्वद् विश्वे त्वा देवा वैश्वानरा आ च्छृन्दन्त्व् आनुष्टुभेन छन्दसाऽङ्गिरस्वत् ॥

4.1.7 अनुवाक 7
पश्वङ्गभूता आग्निक्यः सामिधेन्यः

VERSE: 1
समास् त्वाग्न ऋतवो वर्धयन्तु संवत्सरा ऋषयो यानि सत्या । सं दिव्येन दीदिहि रोचनेन विश्वा आ भाहि प्रदिशः पृथिव्याः ॥
सं चेध्यस्वाग्ने प्र च बोधयैनम् उच् च तिष्ठ महते सौभगाय । मा च ऋषद् उपसत्ता ते अग्ने ब्रह्माणस् ते यशसः सन्तु माऽन्ये ॥
त्वाम् अग्ने वृणते ब्राह्मणा इमे शिवो अग्ने

VERSE: 2
संवरणे भवा नः । सपत्नहा नो अभिमातिजिच् च स्वे गये जागृह्य् अप्रयुच्छन् ॥
इहैवाग्ने अधि धारया रयिम् मा त्वा नि क्रन् पूर्वचितो निकारिणः । क्षत्रम् अग्ने सुयमम् अस्तु तुभ्यम् उपसत्ता वर्धतां ते अनिष्टृतः ॥
क्षत्रेणाग्ने स्वायुः सम्̇ रभस्व मित्रेणाग्ने मित्रधेये यतस्व । सजातानाम् मध्यमस्था एधि राज्ञाम् अग्ने विहव्यो दीदिहीह ॥
अति

VERSE: 3
निहो अति स्रिधो ऽत्य् अचित्तिम् अत्य् अरातिम् अग्ने । विश्वा ह्य् अग्ने दुरिता सहस्वाथास्मभ्यम्̇ सहवीराम्̇ रयिं दाः ॥
अनाधृष्यो जातवेदा अनिष्टृतो विराड् अग्ने क्षत्रभृद् दीदिहीह । विश्वा आशाः प्रमुञ्चन् मानुषीर् भियः शिवाभिर् अद्य परि पाहि नो वृधे ॥
बृहस्पते सवितर् बोधयैनम्̇ सम्̇शितं चित् संतराम्̇ सम्̇ शिशाधि । वर्धयैनम् महते सौभगाय ।

VERSE: 4
विश्व एनम् अनु मदन्तु देवाः ॥
अमुत्रभूयाद् अध यद् यमस्य बृहस्पते अभिशस्तेर् अमुञ्चः । प्रत्य् औहताम् अश्विना मृत्युम् अस्माद् देवानाम् अग्ने भिषजा शचीभिः ॥
उद् वयं तमसस् परि पश्यन्तो ज्योतिर् उत्तरम् । देवं देवत्रा सूर्यम् अगन्म ज्योतिर् उत्तमम् ॥

4.1.8 अनुवाक 8
आप्रीनामिकाः प्रयाजयाज्याः

VERSE: 1
ऊर्ध्वा अस्य समिधो भवन्त्य् ऊर्ध्वा शुक्रा शोचीम्̇ष्य् अग्नेः । द्युमत्तमा सुप्रतीकस्य सूनोः ॥
तनूनपाद् असुरो विश्ववेदा देवो देवेषु देवः । पथ आऽनक्ति मध्वा घृतेन ॥
मध्वा यज्ञं नक्षसे प्रीणानो नराशम्̇सो अग्ने । सुकृद् देवः सविता विश्ववारः ॥
अच्छायम् एति शवसा घृतेनेडानो वह्निर् नमसा । अग्निम्̇ स्रुचो अध्वरेषु प्रयत्सु ॥
स यक्षद् अस्य महिमानम् अग्नेः स

VERSE: 2
ई मन्द्रासु प्रयसः । वसुश् चेतिष्ठो वसुधातमश् च ॥
द्वारो देवीर् अन्व् अस्य विश्वे व्रता ददन्ते अग्नेः । उरुव्यचसो धाम्ना पत्यमानाः ॥
ते अस्य योषणे दिव्ये न योनाव् उषासानक्ता । इमं यज्ञम् अवताम् अध्वरं नः ॥
दैव्या होताराव् ऊर्ध्वम् अध्वरं नो ऽग्नेर् जिह्वाम् अभि गृणीतम् । कृणुतं नः स्विष्टिम् ॥
तिस्रो देवीर् बर्हिर् एदम्̇ सदन्त्व् इडा सरस्वती

VERSE: 3
भारती मही गृणाना ॥
तन् नस् तुरीपम् अद्भुतम् पुरुक्षु त्वष्टा सुवीरम् । रायस् पोषं वि ष्यतु नाभिम् अस्मे ॥
वनस्पते ऽव सृजा रराणस् त्मना देवेषु । अग्निर् हव्यम्̇ शमिता सूदयाति ॥
अग्ने स्वाहा कृणुहि जातवेद इन्द्राय हव्यम् । विश्वे देवा हविर् इदं जुषन्ताम् ॥
हिरण्यगर्भः सम् अवर्तताग्रे भूतस्य जातः पतिर् एक आसीत् । स दाधार पृथिवीं द्याम्

VERSE: 4
उतेमां कस्मै देवाय हविषा विधेम ॥
यः प्राणतो निमिषतो महित्वैक इद् राजा जगतो बभूव । य ईशे अस्य द्विपदश् चतुष्पदः कस्मै देवाय हविषा विधेम ॥
य आत्मदा बलदा यस्य विश्व उपासते प्रशिषं यस्य देवाः । यस्य छायामृतं यस्य मृत्युः कस्मै देवाय हविषा विधेम ॥
यस्येमे हिमवन्तो महित्वा यस्य समुद्रम्̇ रसया सहा

VERSE: 5
हुः । यस्येमाः प्रदिशो यस्य बाहू कस्मै देवाय हविषा विधेम ॥
यं क्रन्दसी अवसा तस्तभाने अभ्येक्षेताम् मनसा रेजमाने । यत्राधि सूर उदितौ व्येति कस्मै देवाय हविषा विधेम ॥
येन द्यौर् उग्रा पृथिवी च दृढे येन सुवः स्तभितं येन नाकः । यो अन्तरिक्षे रजसो विमानः कस्मै देवाय हविषा विधेम ॥
आपो ह यन् महतीर् विश्वमा

VERSE: 6
यन् दक्षं दधाना जनयन्तीर् अग्निम् । ततो देवानां निर् अवर्ततासुर् एकः कस्मै देवाय हविषा विधेम ॥
यश् चिद् आपो महिना पर्यपश्यद् दक्षं दधाना जनयन्तीर् अग्निम् । यो देवेष्व् अधि देव एक आसीत् कस्मै देवाय हविषा विधेम ॥

4.1.9 अनुवाक 9
अग्न्युत्पादनम्

VERSE: 1
आकूतिम् अग्निम् प्रयुजम्̇ स्वाहा मनो मेधाम् अग्निम् प्रयुजम्̇ स्वाहा चित्तं विज्ञातम् अग्निम् प्रयुजम्̇ स्वाहा वाचो विधृतिम् अग्निम् प्रयुजम्̇ स्वाहा प्रजापतये मनवे स्वाहाग्नये वैश्वानराय स्वाहा
विश्वे देवस्य नेतुर् मर्तो वृणीत सख्यं विश्वे राय इषुध्यसि द्युम्नं वृणीत पुष्यसे स्वाहा
मा सु भित्था मा सु रिषो दृम्̇हस्व वीडयस्व सु । अम्ब धृष्णु वीरयस्वा

VERSE: 2
ग्निश् चेदं करिष्यथः ॥
दृम्̇हस्व देवि पृथिवि स्वस्तय आसुरी माया स्वधया कृतासि । जुष्टं देवानां इदम् अस्तु हव्यम् अरिष्टा त्वम् उद् इहि यज्ञे अस्मिन् ॥
मित्रैताम् उखां तपैषा मा भेदि ।
एताम् ते परि ददाम्य् अभित्त्यै ।
द्र्वन्नः सर्पिरासुतिः प्रत्नो होता वरेण्यः । सहसस् पुत्रो अद्भुतः ॥
परस्या अधि संवतो ऽवराम्̇ अभ्य् आ

VERSE: 3
तर । यत्राहम् अस्मि ताम्̇ अव ॥
परमस्याः परावतो रोहिदश्व इहा गहि । पुरीष्यः पुरुप्रियो ऽग्ने त्वं तरा मृधः ॥
सीद त्वम् मातुर् अस्या उपस्थे विश्वान्य् अग्ने वयुनानि विद्वान् । मैनाम् अर्चिषा मा तपसाऽभि शूशुचो ऽन्तर् अस्याम्̇ शुक्रज्योतिर् वि भाहि ॥
अन्तर् अग्ने रुचा त्वम् उखायै सदने स्वे । तस्यास् त्वम्̇ हरसा तपञ् जातवेदः शिवो भव ॥
शिवो भूत्वा मह्यम् अग्ने ऽथो सीद शिवस् त्वम् । शिवाः कृत्वा दिशः सर्वाः स्वां योनिम् इहासदः ॥

4.1.10 अनुवाक 10
अग्निधारणम्

VERSE: 1
यद् अग्ने यानि कानि चा ते दारूणि दध्मसि । तद् अस्तु तुभ्यम् इद् घृतं तज् जुषस्व यविष्ठ्य ॥
यद् अत्त्य् उपजिह्विका यद् वम्रो अतिसर्पति । सर्वं तद् अस्तु ते घृतं तज् जुषस्व यविष्ठ्य ॥
रात्रिम्̇रात्रिम् अप्रयावम् भरत्नो ऽश्वायेव तिष्ठते घासम् अस्मै । रायस् पोषेण सम् इषा मदन्तो ऽग्ने मा ते प्रतिवेशा रिषाम ॥
नाभा

VERSE: 2
पृथिव्याः समिधानम् अग्निम्̇ रायस् पोषाय बृहते हवामहे । इरम्मदम् बृहदुक्थं यजत्रं जेतारम् अग्निम् पृतनासु सासहिम् ॥
याः सेना अभीत्वरीर् आव्याधिनीर् उगणा उत । ये स्तेना ये च तस्करास् ताम्̇स् ते अग्ने ऽपि दधाम्य् आस्ये ॥
दम्̇ष्ट्राभ्याम् मलिम्लूञ् जम्भ्यैस् तस्कराम्̇ उत । हनूभ्याम्̇ स्तेनान् भगवस् ताम्̇स् त्वं खाद सुखादितान् ॥
ये जनेषु मलिम्लव स्तेनासस् तस्करा वने । ये

VERSE: 3
कक्षेष्व् अघायवस् ताम्̇स् ते दधामि जम्भयोः ॥
यो अस्मभ्यम् अरातीयाद् यश् च नो द्वेषते जनः । निन्दाद् यो अस्मान् दिप्साच् च सर्वं तम् मस्मसा कुरु ॥
सम्̇शितम् मे ब्रह्म सम्̇शितं वीर्यम् बलम् । सम्̇शितम् क्षत्रं जिष्णु यस्याहम् अस्मि पुरोहितः ॥
उद् एषाम् बाहू अतिरम् उद् वर्च उद् ऊ बलम् । क्षिणोमि ब्रह्मणामित्रान् उन् नयामि

VERSE: 4
स्वाम्̇ अहम् ।
दृशानो रुक्म उर्व्या व्यद्यौद् दुर्मर्षम् आयुः श्रिये रुचानः । अग्निर् अमृतो अभवद् वयोभिर् यद् एनं द्यौर् अजनयत् सुरेताः ॥
विश्वा रूपाणि प्रति मुञ्चते कविः प्रासावीद् भद्रं द्विपदे चतुष्पदे । वि नाकम् अख्यत् सविता वरेण्यो ऽनु प्रयाणम् उषसो वि राजति ॥
नक्तोषासा समनसा विरूपे धापयेते शिशुम् एकम्̇ समीची । द्यावा क्षामा रुक्मः

VERSE: 5
अन्तर् वि भाति देवा अग्निं धारयन् द्रविणोदाः ॥
सुपर्णो ऽसि गरुत्मान् त्रिवृत् ते शिरो गायत्रं चक्षुः स्तोम आत्मा साम ते तनूर् वामदेव्यम् बृहद्रथन्तरे पक्षौ यज्ञायज्ञियम् पुच्छं छन्दाम्̇स्य् अङ्गानि धिष्णियाः शफा यजूम्̇षि नाम ।
सुपर्णो ऽसि गरुत्मान् दिवं गच्छ सुवः पत ॥

4.1.11 अनुवाक 11
चातु्र्मास्येषु वैश्वदेवे याज्यानुवाक्याः

VERSE: 1
अग्ने यं यज्ञम् अध्वरं विश्वतः परिभूर् असि । स इद् देवेषु गच्छति ॥
सोम यास् ते मयोभुव ऊतयः सन्ति दाशुषे । ताभिर् नो ऽविता भव ॥
अग्निर् मूर्धा
भुवः ।
त्वं नः सोम
या ते धामानि ।
तत् सवितुर् वरेण्यम् भर्गो देवस्य धीमहि । धियो यो नः प्रचोदयात् ॥
अचित्ती यच् चकृमा दैव्ये जने दीनैर् दक्षैः प्रभूती पूरुषत्वता

VERSE: 2
देवेषु च सवितर् मानुषेषु च त्वं नो अत्र सुवताद् अनागसः ॥
चोदयित्री सूनृतानां चेतन्ती सुमतीनाम् । यज्ञं दधे सरस्वती ॥
पावीरवी कन्या चित्रायुः सरस्वती वीरपत्नी धियं धात् । ग्नाभिर् अछिद्रम्̇ शरणम्̇ सजोषा दुराधर्षं गृणते शर्म यम्̇सत् ॥
पूषा गा अन्व् एतु नः पूषा रक्षत्व् अर्वतः । पूषा वाजम्̇ सनोतु नः ॥
शुक्रं ते अन्यद् यजतं ते अन्यत्

VERSE: 3
विषुरूपे अहनी द्यौर् इवासि । विश्वा हि माया अवसि स्वधावो भद्रा ते पूषन्न् इह रातिर् अस्तु ॥
ते ऽवर्धन्त स्वतवसो महित्वना नाकं तस्थुर् उरु चक्रिरे सदः । विष्णुर् यद् धाऽऽवद् वृषणम् मदच्युतं वयो न सीदन्न् अधि बर्हिषि प्रिये ।
प्र चित्रम् अर्कं गृणते तुराय मारुताय स्वतवसे भरध्वम् । ये सहाम्̇सि सहसा सहन्ते

VERSE: 4
रेजते अग्ने पृथिवी मखेभ्यः ॥
विश्वे देवा ।
विश्वे देवाः ।
द्यावा नः पृथिवी इमम्̇ सिध्रम् अद्य दिविस्पृशम् । यज्ञं देवेषु यच्छताम् ॥
प्र पूर्वजे पितरा नव्यसीभिर् गीर्भिः कृणुध्वम्̇ सदने ऋतस्य । आ नो द्यावापृथिवी दैव्येन जनेन यातम् महि वां वरूथम् ॥
अग्निम्̇ स्तोमेन बोधय समिधानो अमर्त्यम् । हव्या देवेषु नो दधत् ॥
स हव्यवाड् अमर्त्य उशिग् दूतश् चनोहितः । अग्निर् धिया सम् ऋण्वति ॥
शं नो भवन्तु
वाजेवाजे ॥



4.2 प्रपाठक: 2
4.2.1 अनुवाक 1
आसन्द्याम् उख्याग्निस्थापनम्

VERSE: 1
विष्णोः क्रमो ऽस्य् अभिमातिहा गायत्रं छन्द आ रोह पृथिवीम् अनु वि क्रमस्व निर्भक्तः स यं द्विष्मो विष्णोः क्रमो ऽस्य् अभिशस्तिहा त्रैष्टुभं छन्द आ रोहान्तरिक्षम् अनु वि क्रमस्व निर्भक्तः स यं द्विष्मो विष्णोः क्रमो ऽस्य् अरातीयतो हन्ता जागतं छन्द आ रोह दिवम् अनु वि क्रमस्व निर्भक्तः स यं द्विष्मो विष्णोः

VERSE: 2
क्रमो ऽसि शत्रूयतो हन्ताऽऽनुष्टुभं छन्द आ रोह दिशो ऽनु वि क्रमस्व निर्भक्तः स यं द्विष्मः ।
अक्रन्दद् अग्निः स्तनयन्न् इव द्यौः क्षामा रेरिहद् वीरुधः समञ्जन् । सद्यो जज्ञानो वि हीम् इद्धो अख्यद् आ रोदसी भानुना भात्य् अन्तः ॥
अग्ने ऽभ्यावर्तिन्न् अभि न आ वर्तस्वाऽऽयुषा वर्चसा सन्या मेधया प्रजया धनेन ॥
अग्ने

VERSE: 3
अङ्गिरः शतं ते सन्त्व् आवृतः सहस्रं त उपावृतः । तासाम् पोषस्य पोषेण पुनर् नो नष्टम् आ कृधि पुनर् नो रयिम् आकृधि ॥
पुनर् ऊर्जा नि वर्तस्व पुनर् अग्न इषाऽऽयुषा । पुनर् नः पाहि विश्वतः ॥
सह रय्या नि वर्तस्वाग्ने पिन्वस्व धारया । विश्वप्स्निया विश्वतस् परि ॥
उद् उत्तमं वरुण पाशम् अस्मद् अवाधमम्

VERSE: 4
वि मध्यमम्̇ श्रथाय । अथा वयम् आदित्य व्रते तवानागसो अदितये स्याम ॥
आ त्वाऽहार्षम् अन्तर् अभूर् ध्रुवस् तिष्ठाविचाचलिः । विशस् त्वा सर्वा वाञ्छन्त्व् अस्मिन् राष्ट्रम् अधि श्रय ॥
अग्रे बृहन्न् उषसामूर्ध्वो अस्थान् निर्जग्मिवान् तमसो ज्योतिषाऽऽगात् । अग्निर् भानुना रुशता स्वङ्ग आ जातो विश्वा सद्मान्य् अप्राः ॥
सीद त्वम् मातुर् अस्याः ॥

VERSE: 5
उपस्थे विश्वान्य् अग्ने वयुनानि विद्वान् । मैनाम् अर्चिषा मा तपसाभि शूशुचो ऽन्तर् अस्याम्̇ शुक्रज्योतिर् वि भाहि ॥
अन्तर् अग्ने रुचा त्वम् उखायै सदने स्वे । तस्यास् त्वम्̇ हरसा तपञ् जातवेदः शिवो भव ॥
शिवो भूत्वा मह्यम् अग्ने ऽथो सीद शिवस् त्वम् । शिवाः कृत्वा दिशः सर्वाः स्वां योनिम् इहासदः ॥
हम्̇सः शुचिषद् वसुर् अन्तरिक्षसद् होता वेदिषद् अतिथिर् दुरोणसत् । नृषद् वरसद् व्योमसद् अब्जा गोजा ऋतजा अद्रिजा ऋतम् बृहत् ॥

4.2.2 अनुवाक 2
उख्याग्नेरुपस्थानम्

VERSE: 1
दिवस् परि प्रथमं जज्ञे अग्निर् अस्मद् द्वितीयम् परि जातवेदाः । तृतीयम् अप्सु नृमणा अजस्रम् इन्धान एनं जरते स्वाधीः ॥
विद्मा ते अग्ने त्रेधा त्रयाणि विद्मा ते सद्म विभृतम् पुरुत्रा । विद्मा ते नाम परमं गुहा यद् विद्मा तम् उत्सं यत आजगन्थ ॥
समुद्रे त्वा नृमणा अप्स्व् अन्तर् नृचक्षा ईधे दिवो अग्न ऊधन् । तृतीये त्वा

VERSE: 2
रजसि तस्थिवाम्̇सम् ऋतस्य योनौ महिषा अहिन्वन् ॥
अक्रन्दद् अग्निः स्तनयन्न् इव द्यौः क्षामा रेरिहद् वीरुधः समञ्जन् । सद्यो जज्ञानो वि हीम् इद्धो अख्यद् आ रोदसी भानुना भात्य् अन्तः ॥
उशिक् पावको अरतिः सुमेधा मर्तेष्व् अग्निर् अमृतो निधायि । इयर्ति धूमम् अरुषम् भरिभ्रद् उच् छुक्रेण शोचिषा द्याम् इनक्षत् ॥
विश्वस्य केतुर् भुवनस्य गर्भ आ

VERSE: 3
रोदसी अपृणाज् जायमानः । वीडुं चिद् अद्रिम् अभिनत् परायञ् जना यद् अग्निम् अयजन्त पञ्च ॥
श्रीणाम् उदारो धरुणो रयीणाम् मनीषाणाम् प्रार्पणः सोमगोपाः । वसोः सूनुः सहसो अप्सु राजा वि भात्य् अग्र उषसाम् इधानः ॥
यस् ते अद्य कृणवद् भद्रशोचे ऽपूपं देव घृतवन्तम् अग्ने । प्र तं नय प्रतरां वस्यो अच्छाभि द्युम्नं देवभक्तं यविष्ठ ॥


VERSE: 4
तम् भज सौश्रवसेष्व् अग्न उक्थउक्थ आ भज शस्यमाने । प्रियः सूर्ये प्रियो अग्ना भवात्य् उज् जातेन भिनदद् उज् जनित्वैः ॥
त्वाम् अग्ने यजमाना अनु द्यून् विश्वा वसूनि दधिरे वार्याणि । त्वया सह द्रविणम् इच्छमाना व्रजं गोमन्तम् उशिजो वि वव्रुः ॥
दृशानो रुक्म उर्व्या व्यद्यौद् दुर्मर्षम् आयुः श्रिये रुचानः । अग्निर् अमृतो अभवद् वयोभिर् यद् एनं द्यौर् अजनयत् सुरेताः ॥

4.2.3 अनुवाक 3
देवयजनपरिग्रहः

VERSE: 1
अन्नपते ऽन्नस्य नो देह्य् अनमीवस्य शुष्मिणः । प्र प्रदातारं तारिष ऊर्जं नो धेहि द्विपदे चतुष्पदे ॥
उद् उ त्वा विश्वे देवा अग्ने भरन्तु चित्तिभिः । स नो भव शिवतमः सुप्रतीको विभावसुः ॥
प्रेद् अग्ने ज्योतिष्मान् याहि शिवेभिर् अर्चिभिस् त्वम् । बृहद्भिर् भानुभिर् भासन् मा हिम्̇सीस् तनुवा प्रजाः ॥
समिधाग्निं दुवस्यत घृतैर् बोधयतातिथिम् । आ ॥

VERSE: 2
अस्मिन् हव्या जुहोतन ॥
प्रप्रायम् अग्निर् भरतस्य शृण्वे वि यत् सूर्यो न रोचते बृहद् भाः । अभि यः पूरुम् पृतनासु तस्थौ दीदाय दैव्यो अतिथिः शिवो नः ॥
आपो देवीः प्रति गृह्णीत भस्मैतत् स्योने कृणुध्वम्̇ सुरभाव् उ लोके । तस्मै नमन्तां जनयः सुपत्नीर् मातेव पुत्रम् बिभृता स्व् एनम् ॥
अप्स्व् अग्ने सधिष्टव

VERSE: 3
सौषधीर् अनु रुध्यसे । गर्भै सञ् जायसे पुनः ॥
गर्भो अस्य् ओषधीनां गर्भो वनस्पतीनां । गर्भो विश्वस्य भूतस्याग्ने गर्भो अपाम् असि ॥
प्रसद्य भस्मना योनिम् अपश् च पृथिवीम् अग्ने । सम्̇सृज्य मातृभिस् त्वं ज्योतिष्मान् पुनर् आसदः ॥
पुनर् आसद्य सदनम् अपश् च पृथिवीम् अग्ने । शेषे मातुर् यथोपस्थे ऽन्तर् अस्याम्̇ शिवतमः ॥
पुनर् ऊर्जा

VERSE: 4
नि वर्तस्व पुनर् अग्न इषायुषा । पुनर् नः पाहि विश्वतः ॥
सह रय्या नि वर्तस्वाग्ने पिन्वस्व धारया । विश्वप्स्निया विश्वतस् परि ॥
पुनस् त्वाऽऽदित्या रुद्रा वसवः सम् इन्धताम् पुनर् ब्रह्माणो वसुनीथ यज्ञैः । घृतेन त्वं तनुवो वर्धयस्व सत्याः सन्तु यजमानस्य कामाः ॥
बोधा नो अस्य वचसो यविष्ठ मम्̇हिष्ठस्य प्रभृतस्य स्वधावः । पीयति त्वो अनु त्वो गृणाति वन्दारुस् ते तनुवं वन्दे अग्ने ॥
स बोधि सूरिर् मघवा वसुदावा वसुपतिः । युयोध्य् अस्मद् द्वेषाम्̇सि ॥

4.2.4 अनुवाक 4
गार्हपत्यचयनम्

VERSE: 1
अपेत वीत वि च सर्पतातो ये ऽत्र स्थ पुराणा ये च नूतनाः । अदाद् इदं यमो ऽवसानम् पृथिव्या अक्रन्न् इमम् पितरो लोकम् अस्मै ॥
अग्नेर् भस्मास्य् अग्नेः पुरीषम् असि
संज्ञानम् असि कामधरणम् मयि ते कामधरणम् भूयात्
सं या वः प्रियास् तनुवः सम् प्रिया हृदयानि वः । आत्मा वो अस्तु

VERSE: 2
सम्प्रियः सम्प्रियास् तनुवो मम ॥
अयम्̇ सो अग्निर् यस्मिन्त् सोमम् इन्द्रः सुतं दधे जठरे वावशानः । सहस्रियं वाजम् अत्यं न सप्तिम्̇ ससवान्त् सन्त् स्तूयसे जातवेदः ॥
अग्ने दिवो अर्णम् अच्छा जिगास्य् अच्छा देवाम्̇ ऊचिषे धिष्णिया ये । याः परस्ताद् रोचने सूर्यस्य याश् चावस्ताद् उपतिष्ठन्त आपः ॥
अग्ने यत् ते दिवि वर्चः पृथिव्यां यद् ओषधीषु

VERSE: 3
अप्सु वा यजत्र । येनान्तरिक्षम् उर्व् आततन्थ त्वेषः स भानुर् अर्णवो नृचक्षाः ॥
पुरीष्यासो अग्नयः प्रावणेभिः सजोषसः । जुषन्ताम्̇ हव्यम् आहुतम् अनमीवा इषो महीः ॥
इडाम् अग्ने पुरुदम्̇सम्̇ सनिं गोः शश्वत्तमम्̇ हवमानाय साध । स्यान् नः सूनुस् तनयो विजावाग्ने सा ते सुमतिर् भूत्व् अस्मे ॥
अयं ते योनिर् ऋत्वियो यतो जातो अरोचथाः । तं जानन्

VERSE: 4
अग्न आ रोहाथा नो वर्धया रयिम् ॥
चिद् असि तया देवतयाङ्गिरवद् ध्रुवा सीद
परिचिद् असि तया देवतयाङ्गिरस्वद् ध्रुवा सीद
लोकम् पृण छिद्रम् पृणाथो सीद शिवा त्वम् । इन्द्राग्नी त्वा बृहस्पतिर् अस्मिन् योनाव् असीषदन् ॥
ता अस्य सूददोहसः सोमम्̇ श्रीणन्ति पृश्नयः । जन्मन् देवानां विशस् त्रिष्व् आ रोचने दिवः

4.2.5 अनुवाक 5
आहवनीयचयनार्थ भुवः कर्षणम्

VERSE: 1
सम् इतम्̇ सं कल्पेथाम्̇ सम्प्रियौ रोचिष्णू सुमनस्यमानौ । इषमूर्जम् अभि संवसानौ शं वाम् मनाम्̇सि सं व्रता सम् उ चित्तान्य् आकरम् ॥
अग्ने पुरीष्याधिपा भवा त्वं नः । इषमूर्जं यजमानाय धेहि ॥
पुरीष्यस् त्वम् अग्ने रयिमान् पुष्टिमाम्̇ असि । शिवाः कृत्वा दिशः सर्वाः स्वां योनिम् इहासदः ॥
भवतं नः समनसौ समोकसौ

VERSE: 2
अरेपसौ । मा यज्ञम्̇ हिम्̇सिष्टम् मा यज्ञपतिं जातवेदसौ शिवौ भवतम् अद्य नः ॥
मातेव पुत्रम् पृथिवी पुरीष्यम् अग्निम्̇ स्वे योनाव् अभार् उखा । तां विश्वैर् देवैर् ऋतुभिः संविदानः प्रजापतिर् विश्वकर्मा वि मुञ्चतु ॥
यद् अस्य पारे रजसः शुक्रं ज्योतिर् अजायत । तन् नः पर्षद् अति द्विशो ऽग्ने वैश्वानर स्वाहा ॥
नमः सु ते निर्ऋते विश्वरूपे

VERSE: 3
अयस्मयं वि चृता बन्धम् एतम् । यमेन त्वं यम्या संविदानोत्तमं नाकम् अधि रोहयेमम् ॥
यत् ते देवी निर्ऋतिर् आबबन्ध दाम ग्रीवास्व् अविचर्त्यम् । इदं ते तद् वि ष्याम्य् आयुषो न मध्याद् अथा जीवः पितुम् अद्धि प्रमुक्तः ॥
यस्यास् ते अस्याः क्रूर आसञ् जुहोम्य् एषाम् बन्धानाम् अवसर्जनाय । भूमिर् इति त्वा जना विदुर् निर्ऋतिः

VERSE: 4
इति त्वाहम् परि वेद विश्वतः ॥
असुन्वन्तम् अयजमानम् इच्छ स्तेनस्येत्यां तस्करस्यान्व् एषि । अन्यम् अस्मद् इच्छ सा त इत्या नमो देवि निर्ऋते तुभ्यम् अस्तु ॥
देवीम् अहं निर्ऋतिं वन्दमानः पितेव पुत्रं दसये वचोभिः । विश्वस्य या जायमानस्य वेद शिरःशिरः प्रति सूरी वि चष्टे ॥
निवेशनः संगमनो वसूनां विश्वा रूपाऽभि चष्टे

VERSE: 5
शचीभिः । देव इव सविता सत्यधर्मेन्द्रो न तस्थौ समरे पथीनाम् ॥
सं वरत्रा दधातन निर् आहावान् कृणोतन । सिञ्चामहा अवटम् उद्रिणं वयं विश्वाऽहाऽदस्तम् अक्षितम् ॥
निष्कृताहावम् अवटम्̇ सुवरत्रम्̇ सुषेचनम् । उद्रिणम्̇ सिञ्चे अक्षितम् ॥
सीरा युञ्जन्ति कवयो युगा वि तन्वते पृथक् । धीरा देवेषु सुम्नया
युनक्त सीरा वि युगा तनोत कृते योनौ वपतेह

VERSE: 6
बीजम् । गिरा च श्रुष्टिः सभरा असन् नो नेदीय इत् सृण्या पक्वम् आऽयत् ॥
लाङ्गलम् पवीरवम्̇ सुशेवम्̇ सुमतित्सरु । उद् इत् कृषति गाम् अविम् प्रफर्व्यं च पीवरीम् । प्रस्थावद् रथवाहनम् ॥
शुनं नः फाला वि तुदन्तु भूमिम्̇ शुनं कीनाशा अभि यन्तु वाहान् । शुनम् पर्जन्यो मधुना पयोभिः शुनासीरा शुनम् अस्मासु धत्तम् ॥
कामं कामदुघे धुक्ष्व मित्राय वरुणाय च । इन्द्रायाग्नये पूष्ण ओषधीभ्यः प्रजाभ्यः ॥
घृतेन सीता मधुना समक्ता विश्वैर् देवैर् अनुमता मरुद्भिः । ऊर्जस्वती पयसा पिन्वमानास्मान्त् सीते पयसाऽभ्याववृत्स्व ॥

4.2.6 अनुवाक 6
ओषधिवापः

VERSE: 1
या जाता ओषधयो देवेभ्यस् त्रियुगम् पुरा । मन्दामि बभ्रूणाम् अहम्̇ शतं धामानि सप्त च ॥
शतं वो अम्ब धामानि सहस्रम् उत वो रुहः । अथा शतक्रत्वो यूयम् इमम् मे अगदं कृत ॥
पुष्पावतीः प्रसूवतीः फलिनीर् अफला उत । अश्वा इव सजित्वरीर् वीरुधः पारयिष्णवः ॥
ओषधीर् इति मातरस् तद् वो देवीर् उप ब्रुवे । रपाम्̇सि विघ्नतीर् इत रपः

VERSE: 2
चातयमानाः ॥
अश्वत्थे वो निषदनम् पर्णे वो वसतिः कृता । गोभाज इत् किलासथ यत् सनवथ पूरुषम् ॥
यद् अहं वाजयन्न् इमा ओषधीर् हस्त आदधे । आत्मा यक्ष्मस्य नश्यति पुरा जीवगृभो यथा ॥
यद् ओषधयः संगच्छन्ते राजानः समिताव् इव । विप्रः स उच्यते भिषग् रक्षोहाऽमीवचातनः ॥
निष्कृतिर् नाम वो माताऽथा यूयम्̇ स्थ संकृतीः । सराः पतत्रिणीः

VERSE: 3
स्थन यद् आमयति निष् कृत ॥
अन्या वो अन्याम् अवत्व् अन्याऽन्यस्या उपावत । ताः सर्वा ओषधयः संविदाना इदम् मे प्रावता वचः ॥
उच् छुष्मा ओषधीनां गावो गोष्ठाद् इवेरते । धनम्̇ सनिष्यन्तीनाम् आत्मानं तव पूरुष ॥
अति विश्वाः परिष्ठा स्तेन इव व्रजम् अक्रमुः । ओषधयः प्राचुच्यवुर् यत् किं च तनुवाम्̇ रपः ॥
याः

VERSE: 4
त आतस्थुर् आत्मानं या आविविशुः परुःपरुः । तास् ते यक्ष्मं वि बाधन्ताम् उग्रो मध्यमशीर् इव ॥
साकं यक्ष्म प्र पत श्येनेन किकिदीविना । साकं वातस्य ध्राज्या साकं नश्य निहाकया ॥
अश्वावतीम्̇ सोमवतीमूर्जयन्तीम् उदोजसम् । आ वित्सि सर्वा ओषधीर् अस्मा अरिष्टतातये ॥
याः फलिनीर् या अफला अपुष्पा याश् च पुष्पिणीः । बृहस्पतिप्रसूतास् ता नो मुञ्चन्त्व् अम्̇हसः ॥
याः

VERSE: 5
ओषधयः सोमराज्ञीः प्रविष्टाः पृथिवीम् अनु । तासां त्वम् अस्य् उत्तमा प्र णो जीवातवे सुव ॥
अवपतन्तीर् अवदन् दिव ओषधयः परि । यं जीवम् अश्नवामहै न स रिष्याति पूरुषः ॥
याश् चेदम् उपशृण्वन्ति याश् च दूरम् परागताः । इह संगत्य ताः सर्वा अस्मै सं दत्त भेषजम् ॥
मा वो रिषत् खनिता यस्मै चाहं खनामि वः । द्विपच् चतुष्पद् अस्माकम्̇ सर्वम् अस्त्व् अनातुरम् ॥
ओषधयः सं वदन्ते सोमेन सह राज्ञा । यस्मै करोति ब्राह्मणस् तम्̇ राजन् पारयामसि ॥

4.2.7 अनुवाक 7
लोष्टक्षेपादिकम्

VERSE: 1
मा नो हिम्̇सीज् जनिता यः पृथिव्या यो वा दिवम्̇ सत्यधर्मा जजान । यश् चापश् चन्द्रा बृहतीर् जजान कस्मै देवाय हविषा विधेम ॥
अभ्यावर्तस्व पृथिवि यज्ञेन पयसा सह । वपां ते अग्निर् इषितो ऽव सर्पतु ॥
अग्ने यत् ते शुक्रं यच् चन्द्रं यत् पूतं यद् यज्ञियम् । तद् देवेभ्यो भरामसि ॥
इषमूर्जम् अहम् इत आ

VERSE: 2
दद ऋतस्य धाम्नो अमृतस्य योनेः । आ नो गोषु विशत्व् औषधीषु जहामि सेदिम् अनिराम् अमीवाम् ॥
अग्ने तव श्रवो वयो महि भ्राजन्त्य् अर्चयो विभावसो । बृहद्भानो शवसा वाजम् उक्थ्यं दधासि दाशुषे कवे ॥
इरज्यन्न् अग्ने प्रथयस्व जन्तुभिर् अस्मे रायो अमर्त्य । स दर्शतस्य वपुषो वि राजसि पृणक्षि सानसिम्̇ रयिम् ॥
ऊर्जो नपाज् जातवेदः सुशस्तिभिर् मन्दस्व

VERSE: 3
धीतिभिर् हितः । त्वे इषः सं दधुर् भूरिरेतसश् चित्रोतयो वामजाताः ॥
पावकवर्चाः शुक्रवर्चा अनूनवर्चा उद् इयर्षि भानुना । पुत्रः पितरा विचरन्न् उपावस्य् उभे पृणक्षि रोदसी ॥
ऋतावानम् महिषं विश्वचर्षणिम् अग्निम्̇ सुम्नाय दधिरे पुरो जनाः । श्रुत्कर्णम्̇ सप्रथस्तमम् त्वा गिरा दैव्यम् मानुषा युगा ॥
निष्कर्तारम् अध्वरस्य प्रचेतसं क्षयन्तम्̇ राधसे महे । रातिम् भृगूणाम् उशिजं कविक्रतुम् पृणक्षि सानसिम्

VERSE: 4
रयिम् ॥
चित स्थ परिचित ऊर्ध्वचितः श्रयध्वं तया देवतयाऽङ्गिरस्वद् ध्रुवाः सीदत ॥
आ प्यायस्व सम् एतु ते विश्वतः सोम वृष्णियम् । भवा वाजस्य संगथे ॥
सं ते पयाम्̇सि सम् उ यन्तु वाजाः सं वृष्णियान्य् अभिमातिषाहः । आप्यायमानो अमृताय सोम दिवि श्रवाम्̇सि उत्तमानि धिष्व ॥

4.2.8 अनुवाक 8
रुक्माद्युपधानम्

VERSE: 1
अभ्य् अस्थाद् विश्वाः पृतना अरातीस् तद् अग्निर् आह तद् उ सोम आह । बृहस्पतिः सविता तन् म आह पूषा माधात् सुकृतस्य लोके ॥
यद् अक्रन्दः प्रथमं जायमान उद्यन्त् समुद्राद् उत वा पुरीषात् । श्येनस्य पक्षा हरिणस्य बाहू उपस्तुतं जनिम तत् ते अर्वन् ॥
अपाम् पृष्ठम् असि योनिर् अग्नेः समुद्रम् अभितः पिन्वमानम् । वर्धमानम् महः

VERSE: 2
आ च पुष्करं दिवो मात्रया वरिणा प्रथस्व ॥
ब्रह्म जज्ञानम् प्रथमम् पुरस्ताद् वि सीमतः सुरुचो वेन आवः । स बुध्निया उपमा अस्य विष्ठाः सतश् च योनिम् असतश् च विवः ॥
हिरण्यगर्भः सम् अवर्तताग्रे भूतस्य जातः पतिर् एक आसीत् । स दाधार पृथिवीं द्याम् उतेमां कस्मै देवाय हविषा विधेम ॥
द्रप्सश् चस्कन्द पृथिवीम् अनु

VERSE: 3
द्याम् इमं च योनिम् अनु यश् च पूर्वः । तृतीयं योनिम् अनु संचरन्तं द्रप्सं जुहोम्य् अनु सप्त होत्राः ॥
नमो अस्तु सर्पेभ्यो ये के च पृथिवीम् अनु । ये अन्तरिक्षे ये दिवि तेभ्यः सर्पेभ्यो नमः ॥
ये ऽदो रोचने दिवो ये वा सूर्यस्य रश्मिषु । येषाम् अप्सु सदः कृतं तेभ्यः सर्पेभ्यो नमः ॥
या इषवो यातुधानानां ये वा वनस्पतीम्̇र् अनु । ये वाऽवटषु शेरते तेभ्यः सर्पेभ्यो नमः ॥

4.2.9 अनुवाक 9
स्वयमातृण्णादीष्टकोपधानम्

VERSE: 1
ध्रुवाऽसि धरुणाऽस्तृता विश्वकर्मणा सुकृता । मा त्वा समुद्र उद् वधीन् मा सुपर्णो ऽव्यथमाना पृथिवीं दृम्̇ह ॥
प्रजापतिस् त्वा सादयतु पृथिव्याः पृष्ठे व्यचस्वतीम् प्रथस्वतीम् प्रथो ऽसि पृथिव्यसि भूर् असि भूमिर् अस्य् अदितिर् असि विश्वधाया विश्वस्य भुवनस्य धर्त्री पृथिवीं यच्छ पृथिवीं दृम्̇ह पृथिवीम् मा हिम्̇सीर् विश्वस्मै प्राणाय व्यानायोदानाय प्रतिष्ठायै

VERSE: 2
चरित्रायाग्निस् त्वाऽभि पातु मह्या स्वस्त्या छर्दिषा शंतमेन तया देवतयाऽङ्गिरस्वद् ध्रुवा सीद
काण्डात्काण्डात् प्ररोहन्ती परुषःपरुषः परि । एवा नो दूर्वे प्र तनु सहस्रेण शतेन च ॥
या शतेन प्रतनोषि सहस्रेण विरोहसि तस्यास् ते देवीष्टके विधेम हविषा वयम् ॥
अषाढाऽसि सहमाना सहस्वारातीः सहस्वारातीयतः
सहस्व पृतनाः सहस्व पृतन्यतः सहस्रवीर्या

VERSE: 3
असि सा मा जिन्व ॥
मधु वाता ऋतायते मधु क्षरन्ति सिन्धवः । माध्वीर् नः सन्त्व् ओषधीः ॥
मधु नक्तम् उतोषसि मधुमत् पार्थिवम्̇ रजः । मधु द्यौर् अस्तु नः पिता ॥
मधुमान् नो वनस्पतिर् मधुमाम्̇ अस्तु सूर्यः । माध्वीर् गावो भवन्तु नः ॥
मही द्यौः पृथिवी च न इमं यज्ञम् मिमिक्षताम् । पिपृतां नो भरीमभिः ॥
तद् विष्णोः परमम्

VERSE: 4
पदम्̇ सदा पश्यन्ति सूरयः । दिवीव चक्षुर् आततम् ॥
ध्रुवाऽसि पृथिवि सहस्व पृतन्यतः । स्यूता देवेभिर् अमृतेऽनागाः ॥
यास् ते अग्ने सूर्ये रुच उद्यतो दिवम् आतन्वन्ति रश्मिभिः । ताभिः सर्वाभी रुचे जनाय नस् कृधि ॥
या वो देवाः सूर्ये रुचो गोष्व् अश्वेषु या रुचः । इन्द्राग्नी ताभिः सर्वाभी रुचं नो धत्त बृहस्पते
विराट्

VERSE: 5
ज्योतिर् अधारयत् सम्राड् ज्योतिर् अधारयत् स्वराड् ज्योतिर् अधारयत्
अग्ने युक्ष्वा हि ये तवाश्वासो देव साधवः । अरं वहन्त्य् आशवः ॥
युक्ष्वा हि देवहूतमाम्̇ अश्वाम्̇ अग्ने रथीर् इव । नि होता पूर्व्यः सदः ॥
द्रप्सश् चस्कन्द पृथिवीम् अनु द्याम् इमं च योनिम् अनु यश् च पूर्वः । तृतीयं योनिम् अनु संचरन्तं द्रप्सं जुहोम्य् अनु सप्त

VERSE: 6
होत्राः ॥
अभूद् इदं विश्वस्य भुवनस्य वाजिनम् अग्नेर् वैश्वानरस्य च । अग्निर् ज्योतिषा ज्योतिष्मान् रुक्मो वर्चसा वर्चस्वान् ॥
ऋचे त्वा रुचे त्वा
सम् इत् स्रवन्ति सरितो न धेनाः । अन्तर् हृदा मनसा पूयमानाः । घृतस्य धारा अभि चाकशीमि । हिरण्ययो वेतसो मध्य आसाम् ॥
तस्मिन्त् सुपर्णो मधुकृत् कुलायी भजन्न् आस्ते मधु देवताभ्यः । तस्याऽऽसते हरयः सप्त तीरे स्वधां दुहाना अमृतस्य धाराम् ॥

4.2.10 अनुवाक 10
पशुशीर्षकोपधानम्

VERSE: 1
आदित्यं गर्भम् पयसा समञ्जन्त् सहस्रस्य प्रतिमां विश्वरूपम् । परि वृङ्ग्धि हरसा माऽभि मृक्षः शतायुषं कृणुहि चीयमानः ॥
इमम् मा हिम्̇सीर् द्विपादम् पशूनाम्̇ सहस्राक्ष मेध आ चीयमानः । मयुम् आरण्यम् अनु ते दिशामि तेन चिन्वानस् तनुवो नि षीद ॥
वातस्य ध्राजिं वरुणस्य नाभिम् अश्वं जज्ञानम्̇ सरिरस्य मध्ये । शिशुं नदीनाम्̇ हरिम् अद्रिबुद्धम् अग्ने मा हिम्̇सीः

VERSE: 2
परमे व्योमन् ॥
इमम् मा हिम्̇सीर् एकशफम् पशूनां कनिक्रदं वाजिनं वाजिनेषु । गौरम् आरण्यम् अनु ते दिशामि तेन चिन्वानस् तनुवो नि षीद ॥
अजस्रम् इन्दुम् अरुषम् भुरण्युम् अग्निम् ईडे पूर्वचित्तौ नमोभिः । स पर्वभिर् ऋतुशः कल्पमानो गाम् मा हिम्̇सीर् अदितिं विराजम् ॥
इमम्̇ समुद्रम्̇ शतधारम् उत्सं व्यच्यमानम् भुवनस्य मध्ये । घृतं दुहानाम् अदितिं जनायाग्ने मा

VERSE: 3
हिम्̇सीः परमे व्योमन् । गवयम् आरण्यम् अनु ते दिशामि तेन चिन्वानस् तनुवो नि षीद ॥
वरूत्रिं त्वष्टुर् वरुणस्य नाभिम् अविं जज्ञानाम्̇ रजसः परस्मात् । महीम्̇ सहस्रीम् असुरस्य मायाम् अग्ने मा हिम्̇सीः परमे व्योमन् ॥
इमामूर्णायुं वरुणस्य मायां त्वचम् पशूनां द्विपदां चतुष्पदाम् । त्वष्टुः प्रजानाम् प्रथमं जनित्रम् अग्ने मा हिम्̇सीः परमे व्योमन् । उष्ट्रम् आरण्यम् अनु

VERSE: 4
ते दिशामि तेन चिन्वानस् तनुवो नि षीद ॥
यो अग्निर् अग्नेस् तपसो ऽधि जातः शोचात् पृथिव्या उत वा दिवस् परि । येन प्रजा विश्वकर्मा व्यानट् तम् अग्ने हेडः परि ते वृणक्तु ॥
अजा ह्य् अग्नेर् अजनिष्ट गर्भात् सा वा अपश्यज् जनितारम् अग्रे । तया रोहम् आयन्न् उप मेध्यासः तया देवा देवताम् अग्र आयन् । शरभम् आरण्यम् अनु ते दिशामि तेन चिन्वानस् तनुवो नि षीद ॥

4.2.11 अनुवाक 11
चातुर्मास्येषु वरुणप्रघासे याज्यानुवाक्याः

VERSE: 1
इन्द्राग्नी रोचना दिवः परि वाजेषु भूषथः । तद् वां चेति प्र वीर्यम् ॥
श्नथद् वृत्रम् उत सनोति वाजम् इन्द्रा यो अग्नी सहुरी सपर्यात् । इरज्यन्ता वसव्यस्य भूरेः सहस्तमा सहसा वाजयन्ता ॥
प्र चर्षणिभ्यः पृतना हवेषु प्र पृथिव्या रिरिचाथे दिवश् च । प्र सिन्धुभ्यः प्र गिरिभ्यो महित्वा प्रेन्द्राग्नी विश्वा भुवनात्य् अन्या ॥
मरुतो यस्य हि

VERSE: 2
क्षये पाथा दिवो विमहसः । स सुगोपातमो जनः ॥
यज्ञैर् वा यज्ञवाहसो विप्रस्य वा मतीनाम् । मरुतः शृणुता हवम् ॥
श्रियसे कम् भानुभिः सम् मिमिक्षिरे ते रश्मिभिस् त ऋक्वभिः सुखादयः । ते वाशीमन्त इष्मिणो अभीरवो विद्रे प्रियस्य मारुतस्य धाम्नः ॥
अव ते हेड
उद् उत्तमम् ।
कया नश् चित्र आ भुवद् ऊती सदावृधः सखा । कया शचिष्ठया वृता ॥

VERSE: 3
को अद्य युङ्क्ते धुरि गा ऋतस्य शिमीवतो भामिनो दुर्हृणायून् । आसन्निषून् हृत्स्वसो मयोभून् य एषाम् भृत्याम् ऋणधत् स जीवात् ॥
अग्ने नय ।
आ देवानाम् ।
शं नो भवन्तु
वाजेवाजे
अप्स्व् अग्ने सधिष् टव सौषधीर् अनु रुध्यसे गर्भै सञ् जायसे पुनः ॥
वृषा सोम द्युमाम्̇ असि वृषा देव वृषव्रतः । वृषा धर्माणि दधिषे ॥
इमम् मे वरुण
तत् त्वा यामि
त्वं नो अग्ने
स त्वं नो अग्ने ॥



4.3 प्रपाठक: 3
4.3.1 अनुवाक 1
अपस्या इष्टकाः

VERSE: 1
अपां त्वेमन्त् सादयाम्य् अपां त्वोद्मन्त् सादयाम्य् अपां त्वा भस्मन्त् सादयाम्य् अपां त्वा ज्योतिषि सादयाम्य् अपां त्वाऽयने सादयामि ।
अर्णवे सदने सीद समुद्रे सदने सीद सलिले सदने सीदापां क्षये सीदापाम्̇ सधिषि सीद ।
अपां त्वा सदने सादयाम्य् अपां त्वा सधस्थे सादयाम्य् अपां त्वा पुरीषे सादयाम्य् अपां त्वा योनौ सादयाम्य् अपां त्वा पाथसि सादयामि
गायत्री छन्दस् त्रिष्टुप् छन्दो जगती छन्दो ऽनुष्टुप् छन्दः पङ्क्तिश् छन्दः ॥

4.3.2 अनुवाक 2
प्राणभृत इष्टकाः

VERSE: 1
अयम् पुरो भुवस् तस्य प्राणो भौवायनो वसन्तः प्राणायनो गायत्री वासन्ती गायत्रियै गायत्रं गायत्राद् उपाम्̇शुर् उपाम्̇शोस् त्रिवृत् त्रिवृतो रथंतरम्̇ रथंतराद् वसिष्ठ ऋषिः प्रजापतिगृहीतया त्वया प्राणं गृह्णामि प्रजाभ्यः ।
अयं दक्षिणा विश्वकर्मा तस्य मनो वैश्वकर्मणं ग्रीष्मो मानसस् त्रिष्टुग् ग्रैष्मी त्रिष्टुभ ऐडम् ऐडाद् अन्तर्यामो ऽन्तर्यामात् पञ्चदशः पञ्चदशाद् बृहद् बृहतो भरद्वाज ऋषिः प्रजापतिगृहीतया त्वया मनो

VERSE: 2
गृह्णामि प्रजाभ्यः ।
अयम् पश्चाद् विश्वव्याचास् तस्य चक्षुर् वैश्वव्यचसं वर्षाणि चाक्षुषाणि जगती वार्षी जगत्या ऋक्षमम् ऋक्षमाच् छुक्रः शुक्रात् सप्तदशः सप्तदशाद् वैरूपं वैरूपाद् विश्वामित्र ऋषिः प्रजापतिगृहीतया त्वया चक्षुर् गृह्नामि प्रजाभ्यः ।
इदम् उत्तरात् सुवस् तस्य श्रोत्रम्̇ सौवम्̇ शरच् छ्रौत्र्य् अनुष्टुप् शारद्य् अनुष्टुभः स्वारम्̇ स्वारान् मन्थी मन्थिन एकविम्̇श एकविम्̇शाद् वैराजं वैराजाज् जमदग्निर् ऋषिः प्रजापतिगृहीतया

VERSE: 3
त्वया श्रोत्रं गृह्णामि प्रजाभ्यः ।
इयम् उपरि मतिस् तस्यै वाङ् माती हेमन्तो वाच्यायनः पङ्क्तिर् हैमन्ती पङ्क्त्यै निधनवन् निधनवत आग्रयण आग्रयणात् त्रिणवत्रयस्त्रिम्̇शौ त्रिणवत्रयस्त्रिम्̇शाभ्याम्̇ शाक्वररैवते शाक्वररैवताभ्यां विश्वकर्मर्षिः प्रजापतिगृहीतया त्वया वाचं गृह्णामि प्रजाभ्यः॥

4.3.3 अनुवाक 3
अपानभृत इष्टकाः

VERSE: 1
प्राची दिशां वसन्त ऋतूनाम् अग्निर् देवता ब्रह्म द्रविणं त्रिवृत् स्तोमः स उ पञ्चदशवर्तनिस् त्र्यविर् वयः कृतम् अयानाम् पुरोवातो वातः सानग ऋषिः ।
दक्षिणा दिशां ग्रीष्म र्तूनाम् इन्द्रो देवता क्षत्रं द्रविणम् पञ्चदश स्तोमः स उ सप्तदशवर्तनिर् दित्यवाड् वयस् त्रेतायानां दक्षिणाद्वातो वातः सनातन ऋषिः
प्रतीची दिशां वर्षा ऋतूनां विश्वे देवा देवता विट्

VERSE: 2
द्रविणम्̇ सप्तदश स्तोमः स उवेकविम्̇शवर्तनिस् त्रिवत्सो वयो द्वापरो ऽयानाम् पश्चाद्वातो वातो ऽहभून ऋषिः ।
उदीची दिशाम्̇ शरद् ऋतूनाम् मित्रावरुणौ देवता पुष्टं द्रविणम् एकविम्̇श स्तोमः स उ त्रिणववर्तनिस् तुर्यवाड् वय आस्कन्दो ऽयानाम् उत्तराद्वातो वातः प्रत्न ऋषिः ।
ऊर्ध्वा दिशाम्̇ हेमन्तशिशिराव् ऋतूनाम् बृहस्पतिर् देवता वर्चो द्रविणं त्रिणव स्तोमः स उ त्रयस्त्रिम्̇शवर्तनिः पष्ठवाद् वयो ऽभिभूर् अयानां विष्वग्वातो वातः सुपर्ण ऋषिः
पितरः पितामहाः परे ऽवरे ते नः पान्तु ते नो ऽवन्त्व् अस्मिन् ब्रह्मन्न् अस्मिन् क्षत्रे ऽस्याम् आशिष्य् अस्याम् पुरोधायाम् अस्मिन् कर्मन्न् अस्यां देवहूत्याम् ॥

4.3.4 अनुवाक 4
आश्विनी इष्टकाः

VERSE: 1
ध्रुवक्षितिर् ध्रुवयोनिर् ध्रुवाऽसि ध्रुवां योनिम् आ सीद साध्या । उख्यस्य केतुम् प्रथमम् पुरस्ताद् अश्विनाध्वर्यू सादयताम् इह त्वा ॥
स्वे दक्षे दक्षपितेह सीद देवत्रा पृथिवी बृहती रराणा । स्वासस्था तनुवा सं विशस्व पितेवैधि सूनव आ सुशेवाश्विनाध्वर्यू सादयताम् इह त्वा ॥
कुलायिनी वसुमती वयोधा रयिं नो वर्ध बहुलम्̇ सुवीरम् ॥

VERSE: 2
अपामतिं दुर्मतिम् बाधमाना रायस् पोषे यज्ञपतिम् आभजन्ती सुवर् धेहि यजमानाय पोषम् अश्विनाध्वर्यू सादयताम् इह त्वा ॥
अग्नेः पुरीषम् असि देवयानी तां त्वा विश्वे अभि गृणन्तु देवाः । स्तोमपृष्ठा घृतवतीह सीद प्रजावद् अस्मे द्रविणाऽऽ यजस्वाश्विनाऽऽध्वर्यू सादयताम् इह त्वा ॥
दिवो मूर्धाऽऽसि पृथिव्या नाभिर् विष्टम्भनी दिशाम् अधिपत्नी भुवनानाम् ॥

VERSE: 3
ऊर्मिर् द्रप्सो अपाम् असि विश्वकर्मा त ऋषिर् अश्विनाऽध्वर्यू सादयताम् इह त्वा ॥
सजूर् ऋतुभिः सजूर् विधाभिः सजूर् वसुभिः सजू रुद्रैः सजूर् आदित्यैः सजूर् विश्वैर् देवैः सजूर् देवैः सजूर् देवैर् वयोनाधैर् अग्नये त्वा वैश्वानरायाश्विनाऽध्वर्यू सादयताम् इह त्वा
प्राणम् मे पाह्य् अपानम् मे पाहि व्यानम् मे पाहि चक्षुर् म उर्व्या
VERSE: 4
वि भाहि श्रोत्रम् मे श्लोकय ।
अपस् पिन्वौषधीर् जिन्व द्विपात् पाहि चतुष्पाद् अव दिवो वृष्टिम् एरय ॥

4.3.5 अनुवाक 5
वयस्या इष्टकाः

VERSE: 1
त्र्यविर् वयस् त्रिष्टुप् छन्दः ।
दित्यवाड् वयो विराट् छन्दः
पञ्चाविर् वयो गायत्री छन्दस्
त्रिवत्सो वय उष्णिहा छन्दस्
तुर्यवाड् वयो ऽनुष्टुप् छन्दः
पष्ठवाद् वयो बृहती छन्दः ।
उक्षा वयः सतोबृहती छन्दः ।
ऋषभो वयः ककुच् छन्दः ।
धेनुर् वयो जगती छन्दः ।
अनड्वान् वयः पङ्क्तिश् छन्दः ।
बस्तो वयो विवलं छन्दः ।
वृष्णिर् वयो विशालं छन्दः
पुरुषो वयस् तन्द्रं छन्दः ।
व्याघ्रो वयो ऽनाधृष्टं छन्दः
सिम्̇हो वयश् छदिश् छन्दः ।
विष्टम्भो वयो ऽधिपतिश् छन्दः
क्षत्रं वयो मयंदं छन्दः ।
विश्वकर्मा वयः परमेष्ठी छन्दः ।
मूर्धा वयः प्रजापतिश् छन्दः ॥

4.3.6 अनुवाक 6
स्वयमातृण्णा इष्टकाः

VERSE: 1
इन्द्राग्नी अव्यथमानाम् इष्टकां दृम्̇हतं युवम् । पृष्ठेन द्यावापृथिवी अन्तरिक्षं च वि बाधताम् ॥
विश्वकर्मा त्वा सादयत्व् अन्तरिक्षस्य पृष्ठे व्यचस्वतीम् प्रथस्वतीम् भास्वतीम्̇ सूरिमतीम् आ या द्याम् भास्य् आ पृथिवीम् ओर्व् अन्तरिक्षम् अन्तरिक्षं यच्छान्तरिक्षं दृम्̇हान्तरिक्षम् मा हिम्̇सीर् विश्वस्मै प्राणायापानाय व्यानायोदानाय प्रतिष्ठायै चरित्राय वायुस् त्वाभि पातु मह्या स्वस्त्या छर्दिषा

VERSE: 2
शंतमेन तया देवतयाङ्गिरस्वद् ध्रुवा सीद ।
राज्ञ्य् असि प्राची दिग् विराड् असि दक्षिणा दिक् सम्राड् असि प्रतीची दिक् स्वराड् अस्य् उदीची दिग् अधिपत्न्य् असि बृहती दिग् ।
आयुर् मे पाहि प्राणम् मे पाह्य् अपानम् मे पाहि व्यानम् मे पाहि चक्षुर् मे पाहि श्रोत्रम् मे पाहि मनो मे जिन्व वाचम् मे पिन्वात्मानम् मे पाहि ज्योतिर् मे यच्छ ॥

4.3.7 अनुवाक 7
बृहतीः इष्टकाः

VERSE: 1
मा छन्दः प्रमा छन्दः प्रतिमा छन्दो ऽस्रीविश् छन्दः प्रङ्क्तिश् छन्द उष्णिहा छन्दो बृहती छन्दो ऽनुष्टुप् छन्दो विराट् छन्दो गायत्री छन्दस् त्रिष्टुप् छन्दो जगती छन्दः पृथिवी छन्दो ऽन्तरिक्षं छन्दो द्यौश् छन्दः समाश् छन्दो नक्षत्राणि छन्दो मनश् छन्दो वाक् छन्दः कृषिश् छन्दो हिरण्यं छन्दो गौश् छन्दो ऽजा छन्दो ऽश्वश् छन्दः ।
अग्निर् देवता

VERSE: 2
वातो देवता सूर्यो देवता चन्द्रमा देवता वसवो देवता रुद्रा देवताऽऽदित्या देवता विश्वे देवा देवता मरुतो देवता बृहस्पतिर् देवतेन्द्रो देवता वरुणो देवता ।
मूर्धाऽसि राड् ध्रुवाऽसि धरुणा यन्त्र्य् असि यमित्रीषे त्वोर्जे त्वा कृष्यै त्वा क्षेमाय त्वा यन्त्री राड् ध्रुवासि धरणी धर्त्र्य् असि धरित्र्य् आयुषे त्वा वर्चसे त्वौजसे त्वा बलाय त्वा ॥

4.3.8 अनुवाक 8
अक्ष्णयास्तोमीया इष्टकाः

VERSE: 1
आशुस् त्रिवृत् ।
भान्तः पञ्चदशः ।
व्योम सप्तदशः
प्रतूर्तिर् अष्टादशस्
तपो नवदशः ।
अभिवर्तः सविम्̇शः ।
धरुण एकविम्̇शः ।
वर्चो द्वाविम्̇शः
सम्भरणस् त्रयोविम्̇शः ।
योनिश् चतुर्विम्̇शः ।
गर्भाः पञ्चविम्̇शः ।
ओजस् त्रिणवः
क्रतुर् एकत्रिम्̇शः
प्रतिष्ठा त्रयस्त्रिम्̇शः ।
ब्रध्नस्य विष्टपं चतुस्त्रिम्̇शः ।
नाकः षट्त्रिम्̇शः ।
विवर्तो ऽष्टाचत्वारिम्̇शः ।
धर्त्रश् चतुष्टोमः ॥

4.3.9 अनुवाक 9
अवशिष्टा अक्ष्णयास्तोमीया इष्टकाः

VERSE: 1
अग्नेर् भागो ऽसि दीक्षाया आधिपत्यम् ब्रह्म स्पृतं त्रिवृत् स्तोमः ।
इन्द्रस्य भागो ऽसि विष्णोर् आधिपत्यं क्षत्रम्̇ स्पृतम् पञ्चदश स्तोमः ।
नृचक्षसाम् भागो ऽसि धातुर् आधिपत्यं जनित्रम्̇ स्पृतम्̇ सप्तदश स्तोमः ।
मित्रस्य भागो ऽसि वरुणस्याधिपत्यं दिवो वृष्टिर् वाता स्पृता एकविम्̇श स्तोमः ।
अदित्यै भागो ऽसि पूष्ण आधिपत्यम् ओज स्पृतं त्रिणव स्तोमः ।
वसूनाम् भागो ऽसि

VERSE: 2
रुद्राणाम् आधिपत्यं चतुष्पात् स्पृतं चतुर्विम्̇श स्तोमः ।
आदित्यानाम् भागो ऽसि मरुताम् आधिपत्यं गर्भा स्पृताः पञ्चविम्̇श स्तोमः ।
देवस्य सवितुर् भागो ऽसि बृहस्पतेर् आधिपत्यम्̇ समीचीर् दिश स्पृताश् चतुष्टोम स्तोमः ।
यावानाम् भागो ऽस्य् अयावानाम् आधिपत्यम् प्रजा स्पृताश् चतुश्चत्वारिम्̇श स्तोमः ।
ऋभूणाम् भागो ऽसि विश्वेषां देवानाम् आधिपत्यम् भूतं निशान्तम्̇ स्पृतं त्रयस्त्रिम्̇श स्तोमः ॥

4.3.10 अनुवाक 10
सृष्टीष्टकाः

VERSE: 1
एकयाऽस्तुवत प्रजा अधीयन्त प्रजापतिर् अधिपतिर् आसीत्
तिसृभिर् अस्तुवत ब्रह्मासृज्यत ब्रह्मणस् पतिर् अधिपतिर् आसीत्
पञ्चभिर् अस्तुवत भूतान्य् असृज्यन्त भूतानाम् पतिर् अधिपतिर् आसीत्
सप्तभिर् अस्तुवत सप्तर्षयो ऽसृज्यन्त धाताऽधिपतिर् आसीत् ।
नवभिर् अस्तुवत पितरो ऽसृज्यन्तादितिर् अधिपत्न्य् आसीत् ।
एकादशभिर् अस्तुवतर्तवो ऽसृज्यन्तार्तवो ऽधिपतिर् आसीत्
त्रयोदशभिर् अस्तुवत मासा असृज्यन्त संवत्सरो ऽधिपतिः
VERSE: 2
आसीत्
पञ्चदशभिर् अस्तुवत क्षत्रम् असृज्यतेन्द्रो ऽधिपतिर् आसीत्
सप्तदशभिर् अस्तुवत पशवो ऽसृज्यन्त बृहस्पतिर् अधिपतिर् आसीत् ।
नवदशभिर् अस्तुवत शूद्रार्याव् असृज्येताम् अहोरात्रे अधिपत्नी आस्ताम्
एकविम्̇शत्याऽस्तुवतैकशफाः पशवो ऽसृज्यन्त वरुणो ऽधिपतिर् आसीत्
त्रयोविम्̇शत्याऽस्तुवत क्षुद्राः पशवो ऽसृज्यन्त पूषाधिपतिर् आसीत्
पञ्चविम्̇शत्याऽस्तुवतारण्याः पशवो ऽसृज्यन्त वायुर् अधिपतिर् आसीत्
सप्तविम्̇शत्याऽस्तुवत द्यावापृथिवी व्यै

VERSE: 3
तां वसवो रुद्रा आदित्या अनु व्यायन् तेषाम् आधिपत्यम् आसीत् ।
नवविम्̇शत्यास्तुवत वनस्पतयो ऽसृज्यन्त सोमो ऽधिपतिर् आसीत् ।
एकत्रिम्̇शताऽस्तुवत प्रजा असृज्यन्त यावानां चायावानां चाऽऽधिपत्यम् आसीत्
त्रयस्त्रिम्̇शताऽस्तुवत भूतान्य् अशाम्यन् प्रजापतिः परमेष्ठ्य् अधिपतिर् आसीत् ॥

4.3.11 अनुवाक 11
व्युष्टीष्टकाः

VERSE: 1
इयम् एव सा या प्रथमा व्यौच्छद् अन्तर् अस्यां चरति प्रविष्टा । वधूर् जजान नवगज् जनित्री त्रय एनाम् महिमानः सचन्ते ॥
छन्दस्वती उषसा पेपिशाने समानं योनिम् अनु संचरत्नी । सूर्यपत्नी वि चरतः प्रजानती केतुं कृण्वाने अजरे भूरिरेतसा ॥
ऋतस्य पन्थाम् अनु तिस्र आऽगुस् त्रयो घर्मासो अनु ज्योतिषाऽऽऽगुः । प्रजाम् एका रक्षत्य् ऊर्जम् एका

VERSE: 2
व्रतम् एका रक्षति देवयूनाम् ॥
चतुष्टोमो अभवद् या तुरीया यज्ञस्य पक्षाव् ऋषयो भवन्ती । गायत्रीं त्रिष्टुभं जगतीम् अनुष्टुभम् बृहद् अर्कं युञ्जानाः सुवर् आभरन्न् इदम् ॥
पञ्चभिर् धाता वि दधाव् इदं यत् तासाम्̇ स्वसॄर् अजनयत् पञ्चपञ्च । तासाम् उ यन्ति प्रयवेण पञ्च नाना रूपाणि क्रतवो वसानाः ॥
त्रिम्̇शत् स्वसार उप यन्ति निष्कृतम्̇ समानं केतुम् प्रतिमुञ्चमानाः

VERSE: 3
ऋतूम्̇स् तन्वते कवयः प्रजानतीर् मध्येछन्दसः परि यन्ति भास्वतीः ॥
ज्योतिष्मती प्रति मुञ्चते नभो रात्री देवी सूर्यस्य व्रतानि । वि पश्यन्ति पशवो जायमाना नानारूपा मातुर् अस्या उपस्थे ॥
एकाष्टका तपसा तप्यमाना जजान गर्भम् महिमानम् इन्द्रम् । तेन दस्यून् व्यसहन्त देवा हन्तासुराणाम् अभवच् छचीभिः ॥
अनानुजाम् अनुजाम् माम् अकर्त सत्यं वदन्त्य् अन्व् इच्छ एतत् । भूयासम्

VERSE: 4
अस्य सुमतौ यथा यूयम् अन्या वो अन्याम् अति मा प्र युक्त ॥
अभून्मम सुमतौ विश्ववेदा आष्ट प्रतिष्ठाम् अविदद्धि गाधम् । भूयासम् अस्य सुमतौ यथा यूयम् अन्या वो अन्याम् अति मा प्र युक्त ॥
पञ्च व्युष्टीर् अनु पञ्च दोहा गाम् पञ्चनाम्नीम् ऋतवो ऽनु पञ्च । पञ्च दिशः पञ्चदशेन क्लृप्ताः समानमूर्ध्नीर् अभि लोकम् एकम् ॥

VERSE: 5
ऋतस्य गर्भः प्रथमा व्यूषुष्य् अपाम् एका महिमानम् बिभर्ति । सूर्यस्यैका चरति निष्कृतेषु घर्मस्यैका सवितैकां नि यच्छति ॥
या प्रथमा व्यौच्छत् सा धेनुर् अभवद् यमे । सा नः पयमस्वती धुक्ष्वोत्तरामुत्तराम्̇ समाम् ॥
शुक्रर्षभा नभसा ज्योतिषागाद् विश्वरूपा शबलीर् अग्निकेतुः । समानम् अर्थम्̇ स्वपस्यमाना बिभ्रती जराम् अजर उष आऽगाः ॥
ऋतूनाम् पत्नी प्रथमेयम् आगाद् अह्नां नेत्री जनित्री प्रजानाम् । एका सती बहुधोषो व्य् उच्छस्य् अजीर्णा त्वं जरयसि सर्वम् अन्यत् ॥

4.3.12 अनुवाक 12
असपत्ना इष्टकाः

VERSE: 1
अग्ने जातान् प्र णुदा नः सपत्नान् प्रत्य् अजाताञ् जातवेदो नुदस्व । अस्मे दीदिहि सुमना अहेडन् तव स्याम्̇ शर्मन् त्रिवरूथ उद्भित् ॥
सहसा जातान् प्र णुदा नः सपत्नान् प्रत्य् अजाताञ् जातवेदो नुदस्व । अधि नो ब्रूहि सुमनस्यमानो वयम्̇ स्याम प्र णुदा नः सपत्नान् ॥
चतुश्चत्वारिम्̇श स्तोमो वर्चो द्रविणम् ।
षोडश स्तोम ओजो द्रविणम्
पृथिव्याः पुरीषम् असि

VERSE: 2
अप्सो नाम ।
एवश् छन्दो वरिवश् छन्दः शम्भूश् छन्दः परिभूश् छन्द आच्छच् छन्दो मनश् छन्दो व्यचश् छन्दः सिन्धुश् छन्दः समुद्रं छन्दः सलिलं छन्दः संयच् छन्दो वियच् छन्दो बृहच् छन्दो रथंतरं छन्दो निकायश् छन्दो विवधश् छन्दो गिरश् छन्दो भ्रजश् छन्दः सष्टुप् छन्दो ऽनुष्टुप् छन्दः ककुच् छन्दस् त्रिककुच् छन्दः काव्यं छन्दो ऽङ्कुपं छन्दः

VERSE: 3
पदपङ्क्तिश् छन्दो ऽक्षरपङ्क्तिश् छन्दो विष्टारपङ्क्तिश् छन्दः क्षुरो भृज्वाञ् छन्दः प्रच्छच् छन्दः पक्षश् छन्द एवश् छन्दो वरिवश् छन्दो वयश् छन्दो वयस्कृच् छन्दो विशालं छन्दो विष्पर्धाश् छन्दश् छदिश् छन्दो दूरोहणं छन्दस् तन्द्रं छन्दो ऽङ्काङ्कं छन्दः ॥

4.3.13 अनुवाक 13
चातुर्मास्येषु साकमेधे याज्यानुवाक्याः

VERSE: 1
अग्निर् वृत्राणि जङ्घनद् द्रविणस्युर् विपन्यया । समिद्धः शुक्र आहुतः ॥
त्वम्̇ सोमासि सत्पतिस् त्वम्̇ राजोत वृत्रहा । त्वम् भद्रो असि क्रतुः ॥
भद्रा ते अग्ने स्वनीक संदृग् घोरस्य सतो विषुणस्य चारुः । न यत् ते शोचिस् तमसा वरन्त न ध्वस्मानस् तनुवि रेप आ धुः ॥
भद्रं ते अग्ने सहसिन्न् अनीकम् उपाक आ रोचते सूर्यस्य ।

VERSE: 2
रुशद् दृशे ददृशे नक्तया चिद् अरूक्षितं दृश आ रूपे अन्नम् ॥
सैनानीकेन सुविदत्रो अस्मे यष्टा देवाम्̇ आयजिष्ठः स्वस्ति । अदब्धो गोपा उत नः परस्पा अग्ने द्युमद् उत रेवद् दिदीहि ॥
स्वस्ति नो दिवो अग्ने पृथिव्या विश्वायुर् धेहि यजथाय देव । यत् सीमहि दिविजात प्रशस्तं तद् अस्मासु द्रविणं धेहि चित्रम् ॥
यथा होतर् मनुषो

VERSE: 3
देवताता यज्ञेभिः सूनो सहसो यजासि । एवा नो अद्य समना समानान् उशन्न् अग्न उशतो यक्षि देवान् ॥
अग्निम् ईडे पुरोहितं यज्ञस्य देवम् ऋत्विजम् । होतारम्̇ रत्नधातमम् ॥
वृषा सोम द्युमाम्̇ असि वृषा देव वृषव्रतः । वृषा धर्माणि दधिषे ॥
सांतपना इदम्̇ हविर् मरुतस् तज् जुजुष्टन । युष्माकोती रिशादसः ॥
यो नो मर्तो वसवो दुर्हृणायुस् तिरः सत्यानि मरुतो

VERSE: 4
जिघाम्̇सात् । द्रुहः पाशम् प्रति स मुचीष्ट तपिष्ठेन तपसा हन्तना तम् ॥
संवत्सरीणा मरुतः स्वर्का उरुक्षयाः सगणा मानुषेषु । ते ऽस्मत् पाशान् प्र मुञ्चन्त्व् अम्̇हसः सांतपना मदिरा मादयिष्णवः ॥
पिप्रीहि देवाम्̇ उशतो यविष्ठ विद्वाम्̇ ऋतूम्̇र् ऋतुपते यजेह । ये दैव्या ऋत्विजस् तेभिर् अग्ने त्वम्̇ होतृणाम् अस्य् आयजिष्ठः ॥
अग्ने यद् अद्य विशो अध्वरस्य होतः पावक

VERSE: 5
शोचे वेष् ट्वम्̇ हि यज्वा । ऋता यजासि महिना वि यद् भूर् हव्या वह यविष्ठ या ते अद्य ॥
अग्निना रयिम् अश्नवत् पोषम् एव दिवेदिवे । यशसं वीरवत्तमम् ॥
गयस्फानो अमीवहा वसुवित् पुष्टिवर्धनः । सुमित्रः सोम नो भव ॥
गृहमेधास आ गत मरुतो माप भूतन । प्रमुञ्चन्तो नो अम्̇हसः ॥
पूर्वीभिर् हि ददाशिम शरद्भिर् मरुतो वयम् । महोभिः

VERSE: 6
चर्षणीनाम् ॥
प्र बुध्निया ईरते वो महाम्̇सि प्र णामानि प्रयज्यवस् तिरध्वम् । सहस्रियं दम्यम् भागम् एतं गृहमेधीयम् मरुतो जुषध्वम् ॥
उप यम् एति युवतिः सुदक्षं दोषा वस्तोर् हविष्मती घृताची । उप स्वैनम् अरमतिर् वसूयुः ॥
इमो अग्ने वीततमानि हव्याऽजस्रो वक्षि देवतातिम् अच्छ । प्रति न ईम्̇ सुरभीणि वियन्तु ॥
क्रीडं वः शर्धो मारुतम् अनर्वाणम्̇ रथेशुभम् ।

VERSE: 7
कण्वा अभि प्र गायत ॥
अत्यासो न ये मरुतः स्वञ्चो यक्षदृशो न शुभयन्त मर्याः । ते हर्म्येष्ठाः शिशवो न शुभ्रा वत्सासो न प्रक्रीडिनः पयोधाः ॥
प्रैषाम् अज्मेषु विथुरेव रेजते भूमिर् यामेषु यद् ध युञ्जते शुभे । ते क्रीडयो धुनयो भ्राजदृष्टयः स्वयम् महित्वम् पनयन्त धूतयः ॥
उपह्वरेषु यद् अचिध्वं ययिं वय इव मरुतः केन

VERSE: 8
चित् पथा । श्चोतन्ति कोशा उप वो रथेष्व् आ घृतम् उक्षता मधुवर्णम् अर्चते ॥
अग्निमग्निम्̇ हवीमभिः सदा हवन्त विश्पतिम् । हव्यवाहम् पुरुप्रियम् ॥
तम्̇ हि शश्वन्त ईडते स्रुचा देवं घृतश्चुता । अग्निम्̇ हव्याय वोढवे ॥
इन्द्राग्नी रोचना दिवः
श्नथद् वृत्रम्
इन्द्रं वो विश्वतस् परि ।
इन्द्रं नरः ।
विश्वकर्मन् हविषा वावृधानः ।
विश्वकर्मन् हविषा वर्धनेन ॥



4.4 प्रपाठक: 4
4.4.1 अनुवाक 1
स्तोमभागा इष्टकाः

VERSE: 1
रश्मिर् असि क्षयाय त्वा क्षयं जिन्व प्रेतिर् असि धर्माय त्वा धर्मं जिन्वान्वितिर् असि दिवे त्वा दिवं जिन्व संधिर् अस्य् अन्तरिक्षाय त्वाऽन्तरिक्षं जिन्व प्रतिधिर् असि पृथिव्यै त्वा पृथिवीं जिन्व विष्टम्भो ऽसि वृष्ट्यै त्वा वृष्टिं जिन्व प्रवाऽस्य् अह्ने त्वाऽहर् जिन्व ।
अनुवाऽसि रात्रियै त्वा रात्रिं जिन्वोशिग् असि

VERSE: 2
वसुभ्यस् त्वा वसूञ् जिन्व प्रकेतोऽसि रुद्रेभ्यस्त्वा रुद्राञ्जिन्व सुदीतिरस्यादित्येभ्यस्त्वाऽऽदित्याञ्जिनवौजोऽसि पितृभ्यस्त्वा पितॄञ्जिन्व तन्तुर् असि प्रजाभ्यस् त्वा प्रजा जिन्व पृतनाषाड् असि पशुभ्यस् त्वा पशूञ् जिन्व
रेवद् अस्य् ओषधीभ्यस् त्वौषधीर् जिन्वाभिजिद् असि युक्तग्रावेन्द्राय त्वेन्द्रं जिन्वाधिपतिर् असि प्राणाय

VERSE: 3
त्वा प्राणं जिन्व यन्ताऽस्य् अपानाय त्वाऽपानं जिन्व सम्̇सर्पो ऽसि चक्षुषे त्वा चक्षुर् जिन्व वयोधा असि श्रोत्राय त्वा श्रोत्रं जिन्व त्रिवृद् असि
प्रवृद् असि संवृद् असि विवृद् असि सम्̇रोहो ऽसि नीरोहो ऽसि प्ररोहो ऽसि अनुरोहो ऽसि
वसुको ऽसि वेषश्रिर् असि वस्यष्टिर् असि ॥

4.4.2 अनुवाक 2
नाकसदा इष्टकाः

VERSE: 1
राज्ञ्य् असि प्राची दिग् वसवस् ते देवा अधिपतयो ऽग्निर् हेतीनाम् प्रतिधर्ता त्रिवृत् त्वा स्तोमः पृथिव्याम्̇ श्रयत्व् आज्यम् उक्थम् अव्यथयत् स्तभ्नातु रथंतरम्̇ साम प्रतिष्ठित्यै
विराड् असि दक्षिणा दिग् रुद्रास् ते देवा अधिपतय इन्द्रो हेतीनाम् प्रतिधर्ता पञ्चदशस् त्वा स्तोमः पृथिव्याम्̇ श्रयतु प्रउगम् उक्थम् अव्यथयत् स्तभ्नातु बृहत् साम प्रतिष्ठित्यै
सम्राड् असि प्रतीची दिक्

VERSE: 2
आदित्यास् ते देवा अधिपतयः सोमो हेतीनाम् प्रतिधर्ता सप्तदशस् त्वा स्तोमः पृथिव्याम्̇ श्रयतु मरुत्वतीयम् उक्थम् अव्यथयत् स्तभ्नातु वैरूपम्̇ साम प्रतिष्ठित्यै
स्वराड् अस्य् उदीची दिग् विश्वे ते देवा अधिपतयो वरुणो हेतीनाम् प्रतिधर्तैकविम्̇शस् त्वा स्तोमः पृथिव्याम्̇ श्रयतु निष्केवल्यम् उक्थम् अव्यथयत् स्तभ्नातु वैराजम्̇ साम प्रतिष्ठित्यै ।
अधिपत्न्य् असि बृहती दिङ् मरुतस् ते देवा अधिपतयः

VERSE: 3
बृहस्पतिर् हेतीनाम् प्रतिधर्ता त्रिणवत्रयस्त्रिम्̇शौ त्वा स्तोमौ पृथिव्याम्̇ श्रयतां वैश्वदेवाग्निमारुते उक्थे अव्यथयन्ती स्तभ्नीताम्̇ शाक्वररैवते सामनी प्रतिष्ठित्यै ।
अन्तरिक्षायर्षयस् त्वा प्रथमजा देवेषु दिवो मात्रया वरिणा प्रथन्तु विधर्ता चायम् अधिपतिश् च ते त्वा सर्वे संविदाना नाकस्य पृष्ठे सुवर्गे लोके यजमानं च सादयन्तु ॥

4.4.3 अनुवाक 3
चोडा इष्टकाः

VERSE: 1
अयम् पुरो हरिकेशः सूर्यरश्मिस् तस्य रथगृत्सश्च रथौजाश् च सेनानिग्रामण्यौ पुञ्जिकस्थला च कृतस्थला चाप्सरसौ यातुधाना हेती रक्षाम्̇सि प्रहेतिः ।
अयं दक्षिणा विश्वकर्मा तस्य रथस्वनश् च रथेचित्रश् च सेनानिग्रामण्यौ मेनका च सहजन्या चाप्सरसौ दङ्क्ष्णवः पशवो हेतिः पौरुषेयो वधः प्रहेतिः ।
अयम् पश्चाद् विश्वव्यचास् तस्य रथेप्रोतश् चासमरथश् च सेनानिग्रामण्यौ प्रम्लोचन्ती च

VERSE: 2
अनुम्लोचन्ती चाप्सरसौ सर्पा हेतिर् व्याघ्राः प्रहेतिः ।
अयम् उत्तरात् संयद्वसुस् तस्य सेनजिच् च सुषेणश् च सेनानिग्रामण्यौ विश्वाची च घृताची चाप्सरसाव् आपो हेतिर् वातः प्रहेतिः ।
अयम् उपर्य् अर्वाग्वसुस् तस्य तार्क्ष्यश् चारिष्टनेमिश् च सेनानिग्रामण्याव् उर्वशी च पूर्वचित्तिश् चाप्सरसौ विद्युद् धेतिर् अवस्फूर्जन् प्रहेतिस्
तेभ्यो नमस् ते नो मृडयन्तु ते यं

VERSE: 3
द्विष्मो यश् च नो द्वेष्टि तं वो जम्भे दधामि ।
आयोस् त्वा सदने सादयाम्य् अवतश् छायायां नमः समुद्राय नमः समुद्रस्य चक्षसे
परमेष्ठी त्वा सादयतु दिवः पृष्ठे व्यचस्वतीम् प्रथस्वतीं विभूमतीम् प्रभूमतीम् परिभूमतीं दिवं यच्छ दिवं दृम्̇ह दिवम् मा हिम्̇सीर् विश्वस्मै प्राणायापानाय व्यानायोदानाय प्रतिष्ठायै चरित्राय सूर्यस् त्वाऽभि पातु मह्या स्वस्त्या

VERSE: 3
छर्दिषा शंतमेन तया देवतयाऽङ्गिरस्वद् ध्रुवा सीद
प्रोथद् अश्वो न यवसे अविष्यन् यदा महः संवरणाद् व्यस्था । आद् अस्य् वातो अनु वाति शोचिर् अध स्म ते व्रजनं कृष्णम् अस्ति ॥

4.4.4 अनुवाक 4
छन्द इष्टकाः

VERSE: 1
अग्निर् मूर्धा दिवः ककुत् पतिः पृथिव्या अयम् । अपाम्̇ रेताम्̇सि जिन्वति ॥
त्वाम् अग्ने पुष्कराद् अध्य् अथर्वा निर् अमन्थत । मूर्ध्नो विश्वस्य वाघतः ॥
अयम् अग्निः सहस्रिणो वाजस्य शतिनस् पतिः । मूर्धा कवी रयीणाम् ॥
भुवो यज्ञस्य रजसश् च नेता यत्रा नियुद्भिः सचसे शिवाभिः । दिवि मूर्धानं दधिषे सुवर्षां जिह्वाम् अग्ने चकृषे हव्यवाहम् ॥
अबोध्य् अग्निः समिधा जनानाम्

VERSE: 2
प्रति धेनुम् इवायतीम् उषासम् । यह्वा इव प्र वयाम् उज्जिहानाः प्र भानवः सिस्रते नाकम् अच्छ ॥
अवोचाम कवये मेध्याय वचो वन्दारु वृषभाय वृष्णे । गविष्ठिरो नमसा स्तोमम् अग्नौ दिवीव रुक्मम् उर्व्यञ्चम् अश्रेत् ॥
जनस्य गोपा अजनिष्ट जागृविर् अग्निः सुदक्षः सुविताय नव्यसे । घृतप्रतीको बृहता दिविस्पृशा द्युमद् वि भाति भरतेभ्यः शुचिः ॥
त्वाम् अग्ने अङ्गिरसः ॥

VERSE: 3
गुहा हितम् अन्व् अविन्दञ् छिश्रियाणं वनेवने । स जायसे मथ्यमानः सहो महत् त्वाम् आहुः सहसस् पुत्रम् अङ्गिरः ॥
यज्ञस्य केतुम् प्रथमम् पुरोहितम् अग्निं नरस् त्रिषधस्थे सम् इन्धते । इन्द्रेण देवैः सरथम्̇ स बर्हिषि सीदन् नि होता यजथाय सुक्रतुः ॥
त्वां चित्रश्रवस्तम हवन्ते विक्षु जन्तवः । शोचिष्केशम् पुरुप्रियाग्ने हव्याय वोढवे ॥
सखायः सं वः सम्यञ्चम् इषम्

VERSE: 4
स्तोमं चाग्नये । वर्षिष्ठाय क्षितीनामूर्जो नप्त्रे सहस्वते ॥
सम्̇सम् इद् युवसे वृषन्न् अग्ने विश्वान्य् अर्य आ । इडस् पदे सम् इध्यसे स नो वसून्य् आ भर ॥
एना वो अग्निं नमसोर्जो नपातम् आ हुवे । प्रियं चेतिष्ठम् अरतिम्̇ स्वध्वरं विश्वस्य दूतम् अमृतम् ॥
स योजते अरुषो विश्वभोजसा स दुद्रवत् स्वाहुतः । सुब्रह्मा यज्ञः सुशमी

VERSE: 5
वसूनां देवम्̇ राधो जनानाम् ॥
उद् अस्य शोचिर् अस्थाद् आजुह्वानस्य मीढुषः । उद् धूमासो अरुषासो दिविस्पृशः सम् अग्निम् इन्धते नरः ॥
अग्ने वाजस्य गोमत ईशानः सहसो यहो । अस्मे धेहि जातवेदो महि श्रवः ॥
स इधानो वसुष् कविर् अग्निर् ईडेन्यो गिरा । रेवद् अस्मभ्यम् पुर्वणीक दीदिहि ॥
क्षपो राजन्न् उत त्मनाग्ने वस्तोर् उतोषसः । स तिग्मजम्भ

VERSE: 6
रक्षसो दह प्रति ॥
आ ते अग्न इधीमहि द्युमन्तं देवाजरम् । यद् ध स्या ते पनीयसी समिद् दीदयति द्यवीषम्̇ स्तोतृभ्य आ भर ॥
आ ते अग्न ऋचा हविः शुक्रस्य ज्योतिषस् पते । सुश्चन्द्र दस्म विश्पते हव्यवाट् तुभ्यम्̇ हूयत इषम्̇ स्तोतृभ्य आ भर ॥
उभे सुश्चन्द्र सर्पिषो दर्वी श्रीणीष आसनि । उतो न उत् पुपूर्याः

VERSE: 7
उक्थेषु शवसस् पत इषम्̇ स्तोतृभ्य आ भर ॥
अग्ने तम् अद्याश्वं न स्तोमैः क्रतुं न भद्रम्̇ हृदिस्पृशम् । ऋध्यामा त ओहैः ॥
अधा ह्य् अग्ने क्रतोर् भद्रस्य दक्षस्य साधोः । रथीर् ऋतस्य बृहतो बभूथ ॥
आभिष् टे अद्य गीर्भिर् गृणन्तो ऽग्ने दाशेम । प्र ते दिवो न स्तनयन्ति शुष्माः ॥
एभिर् नो अर्कैर् भवा नो अर्वाङ्

VERSE: 8
सुवर् न ज्योतिः । अग्ने विश्वेभिः सुमना अनीकैः ॥
अग्निम्̇ होतारम् मन्ये दास्वन्तम् वसोः सूनुम्̇ सहसो जातवेदसम् । विप्रं न जातवेदसम् ॥
य ऊर्ध्वया स्वध्वरो देवो देवाच्या कृपा । घृतस्य विभ्राष्टिम् अनु शुक्रशोचिष आजुह्वानस्य सर्पिषः ॥
अग्ने त्वम् नो अन्तमः । उत त्राता शिवो भव वरूथ्यः ॥
तं त्वा शोचिष्ठ दीदिवः । सुम्नाय नूनम् ईमहे सखिभ्यः ॥
वसुर् अग्निर् वसुश्रवाः । अच्छा नक्षि द्युमत्तमो रयिं दाः ॥

4.4.5 अनुवाक 5
सयुजादय इष्टकाः

VERSE: 1
इन्द्राग्निभ्यां त्वा सयुजा युजा युनज्म्य् आघाराभ्यां तेजसा वर्चसोक्थेभिः स्तोमेभिश् छन्दोभी रय्यै पोषाय सजातानाम् मध्यमस्थेयाय मया त्वा सयुजा युजा युनज्मि ।
अम्बा दुला नितत्निर् अभ्रयन्ती मेघयन्ती वर्षयन्ती चुपुणीका नामासि प्रजापतिना त्वा विश्वाभिर् धीभिर् उप दधामि
पृथिव्य् उदपुरम् अन्नेन विष्टा मनुष्यास् ते गोप्तारो ऽग्निर् वियत्तो ऽस्यां ताम् अहम् प्र पद्ये सा

VERSE: 2
मे शर्म च वर्म चास्तु ।
अधिद्यौर् अन्तरिक्षम् ब्रह्मणा विष्टा मरुतस् ते गोप्तारो वायुर् वियत्तो ऽस्यां ताम् अहम् प्र पद्ये सा मे शर्म च वर्म चास्तु
द्यौर् अपराजिताऽमृतेन विष्टाऽऽदित्यास् ते गोप्तारः सूर्यो वियत्तो ऽस्यां ताम् अहम् प्र पद्ये सा मे शर्म च वर्म चास्तु ॥

4.4.6 अनुवाक 6
विश्वज्योतिराद्या इष्टकाः

VERSE: 1
बृहस्पतिस् त्वा सादयतु पृथिव्याः पृष्ठे ज्योतिष्मतीं विश्वस्मै प्राणायापानाय विश्वं ज्योतिर् यच्छाग्निस् ते ऽधिपतिः ।
विश्वकर्मा त्वा सादयत्व् अन्तरिक्षस्य पृष्ठे ज्योतिष्मतीं विश्वस्मै प्राणायापानाय विश्वं ज्योतिर् यच्छ वायुस् ते ऽधिपतिः
प्रजापतिस् त्वा सादयतु दिवः पृष्ठे ज्योतिष्मतीं विश्वस्मै प्राणायापानाय विश्वं ज्योतिर् यच्छ परमेष्ठी ते ऽधिपतिः
पुरोवातसनिर् अस्य् अभ्रसनिर् असि विद्युत्सनिः

VERSE: 2
असि स्तनयित्नुसनिर् असि वृष्टिसनिर् असि ।
अग्नेर् यान्य् असि देवानाम् अग्नेयान्य् असि
वायोर् यान्य् असि देवानां वायोयान्य् असि ।
अन्तरिक्षस्य यान्य् असि देवानाम् अन्तरिक्षयान्य् असि ।
अन्तरिक्षम् अस्य् अन्तरिक्षाय त्वा
सलिलाय त्वा सर्णीकाय त्वा सतीकाय त्वा केताय त्वा प्रचेतसे त्वा विवस्वते त्वा दिवस् त्वा ज्योतिष आदित्येभ्यस् त्वा ।
ऋचे त्वा रुचे त्वा द्युते त्वा भासे त्वा ज्योतिषे त्वा
यशोदां त्वा यशसि तेजोदां त्वा तेजसि पयोदां त्वा पयसि वर्चोदां त्वा वर्चसि द्रविणोदां त्वा द्रविणे सादयामि तेनर्षिणा तेन ब्रह्मणा तया देवतयाऽङ्गिरस्वद् ध्रुवा सीद ॥

4.4.7 अनुवाक 7
भूयस्कृदादीष्टकाः

VERSE: 1
भूयस्कृद् असि वरिवस्कृद् असि प्राच्य् अस्य् ऊर्ध्वास्य् अन्तरिक्षसद् अस्य् अन्तरिक्षे सीद ।
अप्सुषद् असि श्येनसद् असि गृध्रसद् असि सुपर्णसद् असि नाकसद् असि
पृथिव्यास् त्वा द्रविणे सादयाम्य् अन्तरिक्षस्य त्वा द्रविणे सादयामि दिवस् त्वा द्रविणे सादयामि दिशां त्वा द्रविणे सादयामि द्रविणोदां त्वा द्रविणे सादयामि
प्राणम् मे पाह्य् अपानम् मे पाहि व्यानम् मे

VERSE: 2
पाह्य् आयुर् मे पाहि विश्वायुर् मे पाहि सर्वायुर् मे पाहि ।
अग्ने यत् ते परम्̇ हृन् नाम ताव् एहि सम्̇ रभावहै पाञ्चजन्येष्व् अप्य् एध्य् अग्ने
यावा अयावा एवा ऊमाः सब्दः सगरः सुमेकः ॥

4.4.8 अनुवाक 8
इन्द्रतन्वाख्या इष्टकाः

VERSE: 1
अग्निना विश्वाषाट्
सूर्येण स्वराट्
क्रत्वा शचीपतिः ।
ऋषभेण त्वष्टा
यज्ञेन मघवान्
दक्षिणया सुवर्गः ।
मन्युना वृत्रहा
सौहार्द्येन तनूधा ।
अन्नेन गयः
पृथिव्याऽसनोत् ।
ऋग्भिर् अन्नादः ।
वषट्कारेण ऋद्धः
साम्ना तनूपाः ।
विराजा ज्योतिष्मान्
ब्रह्मणा सोमपाः ।
गोभिर् यज्ञं दाधार क्षत्रेण मनुष्यान्
अश्वेन च रथेन च वज्री ।
ऋतुभिः प्रभुः
संवत्सरेण परिभूस्
तपसाऽनाधृष्टः
सूर्यः सन् तनूभिः ॥

4.4.9 अनुवाक 9
यज्ञतन्वाक्या इष्टकाः

VERSE: 1
प्रजापतिर् मनसा ।
अन्धो ऽच्छेतः ।
धाता दीक्षायाम् ।
सविता भृत्याम्
पूषा सोमक्रयण्याम् ।
वरुण उपनद्धः ।
असुरः क्रीयमाणः ।
मित्रः क्रीतः
शिपिविष्ट आसादितः ।
नरंधिषः प्रोह्यमाणः ।
अधिपतिर् आगतः
प्रजापतिः प्रणीयमानः ।
अग्निर् आग्नीध्रे
बृहस्पतिर् आग्नीध्रात् प्रणीयमानः ।
इन्द्रो हविर्धाने ।
अदितिर् आसादितः ।
विष्णुर् उपावह्रियमाणः ।
अथर्वोपोत्तः ।
यमो ऽभिषुतः ।
अपूतपा आधूयमानः ।
वायुः पूयमानः ।
मित्रः क्षीरश्रीः ।
मन्थी सक्तुश्रीः ।
वैश्वदेव उन्नीतः ।
रुद्र
VERSE: 2
आहुतः ।
वायुर् आवृत्तः ।
नृचक्षाः प्रतिख्यातः ।
भक्ष आगतः
पितृणां नाराशम्̇सः ।
असुर् आत्तः
सिन्धुर् अवभृथम् अवप्रयन् ।
समुद्रो ऽवगतः
सलिलः प्रप्लुतः
सुवर् उदृचं गतः ॥

4.4.10 अनुवाक 10
नक्षत्रेष्टकाः

VERSE: 1
कृत्तिका नक्षत्रम् अग्निर् देवताऽग्ने रुचः स्थ प्रजापतेर् धातुः सोमस्यर्चे त्वा रुचे त्वा द्युते त्वा भासे त्वा ज्योतिषे त्वा
रोहिणी नक्षत्रम् प्रजापतिर् देवता मृगशीर्षं नक्षत्रम्̇ सोमो देवताऽऽर्द्रा नक्षत्रम्̇ रुद्रो देवता पुनर्वसू नक्षत्रम् अदितिर् देवता तिष्यो नक्षत्रम् बृहस्पतिर् देवताऽऽश्रेषा नक्षत्रम्̇ सर्पा देवता मघा नक्षत्रम् पितरो देवता फल्गुनी नक्षत्रम्

VERSE: 2
अर्यमा देवता फल्गुनी नक्षत्रम् भगो देवता हस्तो नक्षत्रम्̇ सविता देवता चित्रा नक्षत्रम् इन्द्रो देवता स्वाती नक्षत्रं वायुर् देवता विशाखे नक्षत्रम् इन्द्राग्नी देवता अनूराधा नक्षत्रम् मित्रो देवता रोहिणी नक्षत्रम् इन्द्रो देवता विचृतौ नक्षत्रम् पितरो देवताऽषाढा नक्षत्रम् आपो देवताऽषाढा नक्षत्रं विश्वे देवा देवता श्रोणा नक्षत्त्रं विष्णुर् देवता श्रविष्ठा नक्षत्रं वसवः

VERSE: 3
देवता शतभिषङ् नक्षत्रम् इन्द्रो देवता प्रोष्ठपदा नक्षत्रम् अज एकपाद् देवता प्रोष्ठपदा नक्षत्रम् अहिर् बुध्नियो देवता रेवती नक्षत्रम् पूषा देवताऽश्वयुजौ नक्षत्रम् अश्विनौ देवताऽपभरणीर् नक्षत्रं यमो देवता
पूर्णा पश्चाद् यत् ते देवा अदधुः ॥

4.4.11 अनुवाक 11
ऋतव्या इष्टकाः

VERSE: 1
मधुश् च माधवश् च वासन्तिकाव् ऋतू
शुक्रश् च शुचिश् च ग्रीष्माव् ऋतू
नभश् च नभस्यश् च वार्षिकाव् ऋतू
इषश् चोर्जश् च शारदाव् ऋतू
सहश् च सहस्यश् च हैमन्तिकाव् ऋतू
तपश् च तपस्यश् च शैशिराव् ऋतू
अग्नेर् अन्तःश्लेषो ऽसि कल्पेतां द्यावापृथिवी कल्पन्ताम् आप ओषधीः कल्पन्ताम् अग्नयः पृथङ् मम ज्यैष्ठ्याय सव्रताः

VERSE: 2
ये ऽग्नयः समनसो ऽन्तरा द्यावापृथिवी शैशिराव् ऋतू अभि कल्पमाना इन्द्रम् इव देवा अभि सं विशन्तु
संयच् च प्रचेताश् चाग्नेः सोमस्य सूर्यस्य ।
उग्रा च भीमा च पितृणां यमस्येन्द्रस्य
ध्रुवा च पृथिवी च देवस्य सवितुर् मरुतां वरुणस्य
धर्त्री च धरित्री च मित्रावरुणयोर् मित्रस्य धातुः
प्राची च प्रतीची च वसूनाम्̇ रुद्राणाम्

VERSE: 3
आदित्यानाम् ।
ते ते ऽधिपतयस् तेभ्यो नमस् ते नो मृडयन्तु ते यं द्विष्मो यश् च नो द्वेष्टि तं वो जम्भे दधामि
सहस्रस्य प्रमा असि सहस्रस्य प्रतिमा असि सहस्रस्य विमा असि सहस्रस्योन्मा असि साहस्रो ऽसि सहस्राय त्वा ।
इमा मे अग्न इष्टका धेनवः सन्त्व् एका च शतं च सहस्रं चायुतं च

VERSE: 4
नियुतं च प्रयुतं चार्बुदं च न्यर्बुदं च समुद्रश् च मध्यं चान्तश् च परार्धश् चेमा मे अग्न इष्टका धेनवः सन्तु षष्टिः सहस्रम् अयुतम् अक्षीयमाणा ऋतस्था स्थर्तावृधो घृतश्चुतो मधुश्चुत ऊर्जस्वतीः स्वधाविनीस् ता मे अग्न इष्टका धेनवः सन्तु विराजो नाम कामदुघा अमुत्रामुष्मिम्̐ लोके ॥

4.4.12 अनुवाक 12
अश्वमेधे याज्यानुवाक्याः

VERSE: 1
समिद् दिशाम् आशया नः सुवर्विन् मधोर् अतो माधवः पात्व् अस्मान् । अग्निर् देवो दुष्टरीतुर् अदाभ्य इदं क्षत्रम्̇ रक्षतु पात्व् अस्मान् ॥
रथंतरम्̇ सामभिः पात्व् अस्मान् गायत्री छन्दसां विश्वरूपा । त्रिवृन् नो विष्ठया स्तोमो अह्नाम्̇ समुद्रो वात इदम् ओजः पिपर्तु ॥
उग्रा दिशाम् अभिभूतिर् वयोधाः शुचिः शुक्रे अहन्य् ओजसीना । इन्द्राधिपतिः पिपृताद् अतो नो महि

VERSE: 2
क्षत्रं विश्वतो धारयेदम् ॥
बृहत् साम क्षत्रभृद् वृद्धवृष्णियं त्रिष्टुभौजः शुभितम् उग्रवीरम् । इन्द्र स्तोमेन पञ्चदशेन मध्यम् इदं वातेन सगरेण रक्ष ॥
प्राची दिशाम्̇ सहयशा यशस्वती विश्वे देवाः प्रावृषाह्नाम्̇ सुवर्वती । इदं क्षत्रं दुष्टरम् अस्त्व् ओजो ऽनाधृष्टम्̇ सहस्रियम्̇ सहस्वत् ॥
वैरूपे सामन्न् इह तच् छकेम जगत्यैनं विक्ष्व् आ वेशयामः । विश्वे देवाः सप्तदशेन

VERSE: 3
वर्च इदं क्षत्रम्̇ सलिलवातम् उग्रम् ॥
धर्त्री दिशां क्षत्रम् इदं दाधारोपस्थाऽऽशानाम् मित्रवद् अस्त्व् ओजः । मित्रावरुणा शरदाऽह्नां चिकित्नू अस्मै राष्ट्राय महि शर्म यच्छतम् ॥
वैराजे सामन्न् अधि मे मनीषाऽनुष्टुभा सम्भृतं वीर्यम्̇ सहः । इदं क्षत्रम् मित्रवद् आर्द्रदानु मित्रावरुणा रक्षतम् आधिपत्यैः ॥
सम्राड् दिशाम्̇ सहसाम्नी सहस्वत्य् ऋतुर् हेमन्तो विष्ठया नः पिपर्तु । अवस्युवाताः

VERSE: 4
बृहतीर् नु शक्वरीर् इमं यज्ञम् अवन्तु नो घृताचीः ॥
सुवर्वती सुदुघा नः पयस्वती दिशां देव्यवतु नो घृताची । त्वं गोपाः पुरएतोत पश्चाद् बृहस्पते याम्यां युङ्ग्धि वाचम् ॥
ऊर्ध्वा दिशाम्̇ रन्तिर् आशौषधीनाम्̇ संवत्सरेण सविता नो अह्नाम् । रेवत् सामातिछन्दा उ छन्दोऽजातशत्रुः स्योना नो अस्तु ॥
स्तोमत्रयस्त्रिम्̇शे भुवनस्य पत्नि विवस्वद्वाते अभि नः

VERSE: 5
गृणाहि । घृतवती सवितर् आधिपत्यैः पयस्वती रन्तिर् आशा नो अस्तु ॥
ध्रुवा दिशां विष्णुपत्न्य् अघोराऽस्येशाना सहसो या मनोता । बृहस्पतिर् मातरिश्वोत वायुः संधुवाना वाता अभि नो गृणन्तु ॥
विष्टम्भो दिवो धरुणः पृथिव्या अस्येशाना जगतो विष्णुपत्नी । विश्वव्यचा इषयन्ती सुभूतिः शिवा नो अस्त्व् अदितिर् उपस्थे ॥
वैश्वानरो न ऊत्या
पृष्टो दिवि ।
अनु नो ऽद्यानुमतिः ।
अन्व् इद् अनुमते त्वम् ।
कया नश् चित्र आ भुवत्
को अद्य युङ्क्ते ॥



4.5 प्रपाठक: 5
4.5.1 अनुवाक 1
शतरुद्रीयहोमः

VERSE: 1
नमस् ते रुद्र मन्यव उतो त इषवे नमः । नमस् ते अस्तु धन्वने बाहुभ्याम् उत ते नमः ॥
या त इषुः शिवतमा शिवम् बभूव ते धनुः । शिवा शरव्या या तव तया नो रुद्र मृडय ॥
या ते रुद्र शिवा तनूर् अघोराऽपापकाशिनी । तया नस् तनुवा शंतमया गिरिशन्ताभि चाकशीहि ॥
याम् इषुं गिरिशन्त हस्ते

VERSE: 2
बिभर्ष्य् अस्तवे । शिवां गिरित्र तां कुरु मा हिम्̇सीः पुरुषं जगत् ॥
शिवेन वचसा त्वा गिरिशाच्छा वदामसि । यथा नः सर्वम् इज् जगद् अयक्ष्मम्̇ सुमना असत् ॥
अध्य् अवोचद् अधिवक्ता प्रथमो दैव्यो भिषक् । अहीम्̇श् च सर्वाञ् जम्भयन्त् सर्वाश् च यातु धान्यः ॥
असौ यस् ताम्रो अरुण उत बभ्रुः सुमङ्गलः । ये चेमाम्̇ रुद्रा अभितो दिक्षु

VERSE: 3
श्रिताः सहस्रशो ऽवैषाम्̇ हेड ईमहे ॥
असौ यो ऽवसर्पति नीलग्रीवो विलोहितः । उतैनं गोपा अदृशन्न् अदृशन्न् उदहार्यः । उतैनं विश्वा भूतानि स दृष्टो मृडयाति नः ॥
नमो अस्तु नीलग्रीवाय सहस्राक्षाय मीढुषे । अथो ये अस्य सत्वानो ऽहं तेभ्यो ऽकरं नमः ॥
प्र मुञ्च धन्वनस् त्वम् उभयोर् आर्त्नियोर् ज्याम् । याश् च ते हस्त इषवः

VERSE: 4
परा ता भगवो वप ॥
अवतत्य धनुस् त्वम्̇ सहस्राक्ष शतेषुधे । निशीर्य शल्यानाम् मुखा शिवो नः सुमना भव ॥
विज्यं धनुः कपर्दिनो विशल्यो बाणवाम्̇ उत । अनेशन्न् अस्येषव आभुर् अस्य निषङ्गथिः ॥
या ते हेतिर् मीढुष्टम हस्ते बभूव ते धनुः । तयास्मान् विश्वतस् त्वम् अयक्ष्मया परि ब्भुज ॥
नमस् ते अस्त्व् आयुधायानातताय धृष्णवे । उभाभ्याम् उत ते नमो बाहुभ्यां तव धन्वने ॥
परि ते धन्वनो हेतिर् अस्मान् वृणक्तु विश्वतः । अथो य इषुधिस् तवारे अस्मन् नि धेहि तम् ॥

4.5.2 अनुवाक 2
शतरुद्रीयहोमः

VERSE: 1
नमो हिरण्यबाहवे सेनान्ये दिशां च पतये नमः ।
नमो वृक्षेभ्यो हरिकेशेभ्यः पशूनाम् पतये नमः ।
नमः सस्पिञ्जराय त्विषीमते पथीनाम् पतये नमः ।
नमो बभ्लुशाय विव्याधिने ऽन्नानाम् पतये नमः ।
नमो हरिकेशायोपवीतिने पुष्टानाम् पतये नमः ।
नमो भवस्य हेत्यै जगताम् पतये नमः ।
नमो रुद्रायाऽऽतताविने क्षेत्राणाम् पतये नमः ।
नमः सूतायाहन्त्याय वनानाम् पतये नमः ।
नमो

VERSE: 2
रोहिताय स्थपतये वृक्षाणाम् पतये नमः ।
नमो मन्त्रिणे वाणिजाय कक्षाणाम् पतये नमः ।
नमो भुवन्तये वारिवस्कृतायौषधीनाम् पतये नमः ।
नम उच्चैर्घोषायाक्रन्दयते पत्तीनाम् पतये नमः ।
नमः कृत्स्नवीताय धावते सत्वनाम् पतये नमः ॥

4.5.3 अनुवाक 3
शतरुद्रीयहोमः

VERSE: 1
नमः सहमानाय निव्याधिन आव्याधिनीनाम् पतये नमः ।
नमः ककुभाय निषङ्गिणे स्तेनानाम् पतये नमः ।
नमो निषङ्गिण इषुधिमते तस्कराणाम् पतये नमः ।
नमो वञ्चते परिवञ्चते स्तायूनाम् पतये नमः ।
नमो निचेरवे परिचरायारण्यानाम् पतये नमः ।
नमः सृकाविभ्यो जिघाम्̇सद्भ्यो मुष्णताम् पतये नमः ।
नमो ऽसिमद्भ्यो नक्तं चरद्भ्यः प्रकृन्तानाम् पतये नमः ।
नम उष्णीषिणे गिरिचराय कुलुञ्चानाम् पतये नमः ।
नमः

VERSE: 2
इषुमद्भ्यो धन्वाविभ्यश् च वो नमः ।
नम आतन्वानेभ्यः प्रतिदधानेभ्यश् च वो नमः ।
नम आयच्छद्भ्यो विसृजद्भ्यश् च वो नमः ।
नमो ऽस्यद्भ्यो विध्यद्भ्यश् च वो नमः ।
नम आसीनेभ्यः शयानेभ्यश् च वो नमः ।
नमः स्वपद्भ्यो जाग्रद्भ्यश् च वो नमः ।
नमस् तिष्ठद्भ्यो धावद्भ्यश् च वो नमः ।
नमः सभाभ्यः सभापतिभ्यश् च वो नमः ।
नमो अश्वेभ्यो ऽश्वपतिभ्यश् च वो नमः ॥

4.5.4 अनुवाक 4
शतरुद्रीयहोमः

VERSE: 1
नम आव्याधिनीभ्यो विविध्यन्तीभ्यश् च वो नमः ।
नम उगणाभ्यस् तृम्̇हतीभ्यश् च वो नमः ।
नमो गृत्सेभ्यो गृत्सपतिभ्यश् च वो नमः ।
नमो व्रातेभ्यो व्रातपतिभ्यश् च वो नमः ।
नमो गणेभ्यो गणपतिभ्यश् च वो नमः ।
नमो विरूपेभ्यो विश्वरूपेभ्यश् च वो नमः ।
नमो महद्भ्यः क्षुल्लकेभ्यश् च वो नमः ।
नमो रथिभ्यो ऽरथेभ्यश् च वो नमः ।
नमो रथेभ्यः

VERSE: 2
रथपतिभ्यश् च वो नमः ।
नमः सेनाभ्यः सेनानिभ्यश् च वो नमः ।
नमः क्षत्तृभ्यः संग्रहीतृभ्यश् च वो नमः ।
नमस् तक्षभ्यो रथकारेभ्यश् च वो नमः ।
नमः कुलालेभ्यः कर्मारेभ्यश् च वो नमः ।
नमः पुञ्जिष्टेभ्यो निषादेभ्यश् च वो नमः ।
नम इषुकृद्भ्यो धन्वकृद्भ्यश् च वो नमः ।
नमो मृगयुभ्यः श्वनिभ्यश् च वो नमः ।
नमः श्वभ्यः श्वपतिभ्यश् च वो नमः ॥

4.5.5 अनुवाक 5
शतरुद्रीयहोमः

VERSE: 1
नमो भवाय च रुद्राय च
नमः शर्वाय च पशुपतये च
नमो नीलग्रीवाय च शितिकण्ठाय च
नमः कपर्दिने च व्युप्तकेशाय च
नमः सहस्राक्षाय च शतधन्वने च
नमो गिरिशाय च शिपिविष्टाय च
नमो मीढुष्टमाय चेषुमते च
नमो ह्रस्वाय च वामनाय च
नमो बृहते च वर्षीयसे च
नमो वृद्धाय च संवृध्वने च

VERSE: 2
नमो अग्रियाय च प्रथमाय च
नम आशवे चाजिराय च
नमः शीघ्रियाय च शीभ्याय च
नम ऊर्म्याय चावस्वन्याय च
नमः स्रोतस्याय च द्वीप्याय च ॥

4.5.6 अनुवाक 6
शतरुद्रीयहोमः

VERSE: 1
नमो ज्येष्ठाय च कनिष्ठाय च
नमः पूर्वजाय चापरजाय च
नमो मध्यमाय चापगल्भाय च
नमो जघन्याय च बुध्नियाय च
नमः सोभ्याय च प्रतिसर्याय च
नमो याम्याय च क्षेम्याय च
नम उर्वर्याय च खल्याय च
नमः श्लोक्याय चावसान्याय च
नमो वन्याय च कक्ष्याय च
0नमः श्रवाय च प्रतिश्रवाय च ॥

VERSE: 2
नम आशुषेणाय चाऽऽशुरथाय च
नमः शूराय चावभिन्दते च
नमो वर्मिणे च वरूथिने च
नमो बिल्मिने च कवचिने च
नमः श्रुताय च श्रुतसेनाय च ॥

4.5.7 अनुवाक 7
शतरुद्रीयहोमः

VERSE: 1
नमो दुन्दुभ्याय चाऽऽहनन्याय च
नमो धृष्णवे च प्रमृशाय च
नमो दूताय च प्रहिताय च
नमो निषङ्गिणे चेषुधिमते च
नमस् तीक्ष्णेषवे चायुधिने च
नमः स्वायुधाय च सुधन्वने च
नमः स्रुत्याय च पथ्याय च
नमः काट्याय च नीप्याय च
नमः सूद्याय च सरस्याय च
नमो नाद्याय च वैशन्ताय च

VERSE: 2
नमः कूप्याय चावट्याय च
नमो वर्ष्याय चावर्ष्याय च
नमो मेघ्याय च विद्युत्याय च
नम ईध्रियाय चाऽऽतप्याय च
नमो वात्याय च रेष्मियाय च
नमो वास्तव्याय च वास्तुपाय च ॥

4.5.8 अनुवाक 8
शतरुद्रीयहोमः

VERSE: 1
नमः सोमाय च रुद्राय च
नमस् ताम्राय चारुणाय च
नमः शङ्गाय च पशुपतये च
नम उग्राय च भीमाय च
नमो अग्रेवधाय च दूरेवधाय च
नमो हन्त्रे च हनीयसे च
नमो वृक्षेभ्यो हरिकेशेभ्यः ।
नमस् ताराय
नमः शम्भवे च मयोभवे च
नमः शंकराय च मयस्कराय च
नमः शिवाय च शिवतराय च

VERSE: 2
नमस् तीर्थ्याय च कूल्याय च
नमः पार्याय चावार्याय च
नमः प्रतरणाय चोत्तरणाय च
नम आतार्याय चाऽऽलाद्याय च
नमः शष्प्याय च फेन्याय च
नमः सिकत्याय च प्रवाह्याय च ॥

4.5.9 अनुवाक 9
शतरुद्रीयहोमः

VERSE: 1
नम इरिण्याय च प्रपथ्याय च
नमः किम्̇शिलाय च क्षयणाय च
नमः कपर्दिने च पुलस्तये च
नमो गोष्ठ्याय च गृह्याय च
नमस् तल्प्याय च गेह्याय च
नमः काट्याय च गह्वरेष्ठाय च
नमो ह्रदय्याय च निवेष्प्याय च
नमः पाम्̇सव्याय च रजस्याय च
नमः शुष्क्याय च हरित्याय च
नमो लोप्याय चोलप्याय च

VERSE: 2
नम ऊर्व्याय च सूर्म्याय च
नमः पर्ण्याय च पर्णशद्याय च
नमो ऽपगुरमाणाय चाभिघ्नते च
नम आक्खिदते च प्रक्खिदते च
नमो वः किरिकेभ्यो देवानाम्̇ हृदयेभ्यः ।
नमो विक्षीणकेभ्यः ।
नमो विचिन्वत्केभ्यः ।
नम आनिर्हतेभ्यः ।
नम आमीवत्केभ्यः ॥

4.5.10 अनुवाक 10
शतरुद्रीयहोमः

VERSE: 1
द्रापे अन्धसस् पते दरिद्रन् नीललोहित । एषाम् पुरुषाणाम् एषाम् पशूनाम् मा भेर् माऽरो मो एषां किं चनाममत् ॥
या ते रुद्र शिवा तनूः शिवा विश्वाहभेषजी । शिवा रुद्रस्य भेषजी तया नो मृड जीवसे ॥
इमाम्̇ रुद्राय तवसे कपर्दिने क्षयद्वीराय प्र भरामहे मतिम् । यथा नः शम् असद् द्विपदे चतुष्पदे विश्वम् पुष्टम् ग्रामे अस्मिन्

VERSE: 2
अनातुरम् ॥
मृडा नो रुद्रोत नो मयस् कृधि क्षयद्वीराय नमसा विधेम ते । यच् छं च योश् च मनुर् आयजे पिता तद् अश्याम तव रुद्र प्रणीतौ ॥
मा नो महान्तम् उत मा नो अर्भकम् मा न उक्षन्तम् उत मा न उक्षितम् । मा नो वधीः पितरम् मोत मातरम् प्रिया मा नस् तनुवः

VERSE: 3
रुद्र रीरिषः ॥
मा नस् तोके तनये मा न आयुषि मा नो गोषु मा नो अश्वेषु रीरिषः । वीरान् मा नो रुद्र भामितो वधीर् हविष्मन्तो नमसा विधेम ते ॥
आरात् ते गोघ्न उत पूरुषघ्ने क्षयद्वीराय सुम्नम् अस्मे ते अस्तु । रक्षा च नो अधि च देव ब्रूह्य् अधा च नः शर्म यच्छ द्विबर्हाः ॥
स्तुहि

VERSE: 4
श्रुतं गर्तसदं युवानम् मृगं न भीमम् उपहत्नुम् उग्रम् । मृडा जरित्रे रुद्र स्तवानो अन्यं ते अस्मन् नि वपन्तु सेनाः ॥
परि णो रुद्रस्य हेतिर् वृणक्तु परि त्वेषस्य दुर्मतिर् अघायोः । अव स्थिरा मघवद्भ्यस् तनुष्व मीढ्वस् तोकाय तनयाय मृडय ॥
मीढुष्टम शिवतम शिवो नः सुमना भव । परमे वृक्ष आयुधं निधाय कृत्तिं वसान आ चर पिनाकम्

VERSE: 5
बिभ्रद् आ गहि ॥
विकिरिद विलोहित नमस् ते अस्तु भगवः । यास् ते सहस्रम्̇ हेतयो ऽन्यम् अस्मन् नि वपन्तु ताः ॥
सहस्राणि सहस्रधाः बाहुवोस् तव हेतयः । तासाम् ईशानो भगवः पराचीना मुखा कृधि ॥

4.5.11 अनुवाक 11
शतरुद्रीयहोमः

VERSE: 1
सहस्राणि सहस्रशो ये रुद्रा अधि भूम्याम् । तेषाम्̇ सहस्रयोजने ऽव धन्वानि तन्मसि ॥
अस्मिन् महत्य् अर्णवे ऽन्तरिक्षे भवा अधि ।
नीलग्रीवाः शितिकण्ठाः शर्वा अधः क्षमाचराः ॥
नीलग्रीवाः शितिकण्ठा दिवम्̇ रुद्रा उपश्रिताः ।
ये वृक्षेषु सस्पिञ्जरा नीलग्रीवा विलोहिताः ।
ये भूतानाम् अधिपतयो विशिखासः कपर्दिनः ।
ये अन्नेषु विविध्यन्ति पात्रेषु पिबतो जनान् ।
ये पथाम् पथिरक्षय ऐलबृदा यव्युधः ।
ये तीर्थानि

VERSE: 2
प्रचरन्ति सृकावन्तो निषङ्गिणः ।
य एतावन्तश् च भूयाम्̇सश् च दिशो रुद्रा वितस्थिरे । तेषाम्̇ सहस्रयोजने ऽव धन्वानि तन्मसि ॥
नमो रुद्रेभ्यो ये पृथिव्यां ये ऽन्तरिक्षे ये दिवि येषाम् अन्नं वातो वर्षम् इषवस् तेभ्यो दश प्राचीर् दश दक्षिणा दश प्रतीचीर् दशोदीचीर् दशोर्ध्वास् तेभ्यो नमस् ते नो मृडयन्तु ते यं द्विष्मो यश् च नो द्वेष्टि तं वो जम्भे दधामि ॥


4.6 प्रपाठक: 6
4.6.1 अनुवाक 1
परिषेचनादिमन्त्राः

VERSE: 1
अश्मन्न् ऊर्जम् पर्वते शिश्रियाणां वाते पर्जन्ये वरुणस्य शुष्मे । अद्भ्य ओषधीभ्यो वनस्पतिभ्यो ऽधि सम्भृतां तां न इषमूर्जं धत्त मरुतः सम्̇रराणाः ॥
अश्मम्̇स् ते क्षुद् अमुं ते शुग् ऋच्छतु यं द्विष्मः
समुद्रस्य त्वाऽवाकयाग्ने परि व्ययामसि । पावको अस्मभ्यम्̇ शिवो भव ॥
हिमस्य त्वा जरायुणाग्ने परि व्ययामसि । पावको अस्मभ्यम्̇ शिवो भव ॥
उप

VERSE: 2
ज्मन्न् उप वेतसे ऽवत्तरं नदीष्व् आ । अग्ने पित्तम् अपाम् असि ॥
मण्डूकि ताभिर् आ गहि सेमं नो यज्ञम् । पावकवर्णम्̇ शिवं कृधि ॥
पावक आ चितयन्त्या कृपा । क्षामन् रुरुच उषसो न भानुना ॥
तूर्वन् न यामन्न् एतशस्य नू रण आ यो घृणे । न ततृषाणो अजरः ॥
अग्ने पावक रोचिषा मन्द्रया देव जिह्वया । आ देवान्

VERSE: 3
वक्षि यक्षि च ॥
स नः पावक दीदिवो ऽग्ने देवाम्̇ इहा वह । उप यज्ञम्̇ हविश् च नः ॥
अपाम् इदं न्ययनम्̇ समुद्रस्य निवेशनम् । अन्यं ते अस्मत् तपन्तु हेतयः पावको अस्मभ्यम्̇ शिवो भव ॥
नमस् ते हरसे शोचिषे नमस् ते अस्त्व् अर्चिषे । अन्यं ते अस्मत् तपन्तु हेतयः पावको अस्मभ्यम्̇ शिवो भव ॥
नृषदे वड

VERSE: 4
प्सुषदे वड् वनसदे वड् बर्हिषदे वट् सुवर्विदे वट् ॥
ये देवा देवानां यज्ञिया यज्ञियानाम्̇ संवत्सरीणम् उप भागम् आसते । अहुतादो हविषो यज्ञे अस्मिन्त् स्वयं जुहुध्वम् मधुनो घृतस्य ॥
ये देवा देवेष्व् अधि देवत्वम् आयन् ये ब्रह्मणः पुरएतारो अस्य । येभ्यो नर्ते पवते धाम किं चन न ते दिवो न पृथिव्या अधि स्नुषु ॥
प्राणदा

VERSE: 5
अपानदा व्यानदाश् चक्षुर्दा वर्चोदा वरिवोदाः । अन्यं ते अस्मत् तपन्तु हेतयः पावको अस्मभ्यम्̇ शिवो भव ॥
अग्निस् तिग्मेन शोचिषा यम्̇सद् विश्वं न्य् अत्रिणम् । अग्निर् नो वम्̇सते रयिम् ॥
सैनानीकेन सुविदत्रो अस्मे यष्टा देवाम्̇ आयजिष्ठः स्वस्ति । अदब्धो गोपा उत नः परस्पा अग्ने द्युमद् उत रेवद् दिदीहि ॥

4.6.2 अनुवाक 2
वैश्वकर्मणहोमौ

VERSE: 1
य इमा विश्वा भुवनानि जुह्वद् ऋषिर् होता निषसादा पिता नः । स आशिषा द्रविणम् इच्छमानः परमच्छदो वर आ विवेश ॥
विश्वकर्मा मनसा यद् विहाया धाता विधाता परमोत संदृक् । तेषाम् इष्टानि सम् इषा मदन्ति यत्र सप्तर्षीन् पर एकम् आहुः ॥
यो नः पिता जनिता यो विधाता यो नः सतो अभ्य् आ सज् जजान ।

VERSE: 2
यो देवानां नामधा एक एव तम्̇ सम्प्रश्नम् भुवना यन्त्य् अन्या ॥
त आयजन्त द्रविणम्̇ सम् अस्मा ऋषयः पूर्वे जरितारो न भूना । असूर्ता सूर्ता रजसो विमाने ये भूतानि समकृण्वन्न् इमानि ॥
न तं विदाथ य इदं जजानान्यद् युष्माकम् अन्तरम् भवाति । नीहारेण प्रावृता जल्प्या चासुतृप उक्थशासश् चरन्ति ॥
परो दिवा पर एना

VERSE: 3
पृथिव्या परो देवेभिर् असुरैर् गुहा यत् । कम्̇ स्विद् गर्भं प्रथमं दध्र आपो यत्र देवाः समगच्छन्त विश्वे ॥
तम् इद् गर्भम् प्रथमं दध्र आपो यत्र देवाः समगच्छन्त विश्वे । अजस्य नाभाव् अध्य् एकम् अर्पितम् यस्मिन्न् इदं विश्वम् भुवनम् अधि श्रितम् ॥
विश्वकर्मा ह्य् अजनिष्ट देव आद् इद् गन्धर्वो अभवद् द्वितीयः । तृतीयः पिता जनितौषधीना

VERSE: 4
मपां गर्भं व्यदधात् पुरुत्रा ॥
चक्षुषः पिता मनसा हि धीरो घृतम् एने अजनन् नंनमाने । यदेद् अन्ता अददृम्̇हन्त पूर्व आद् इद् द्यावापृथिवी अप्रथेताम् ॥
विश्वतश्चक्षुर् उत विश्वतोमुखो विश्वतोहस्त उत विश्वतस्पात् । सम् बाहुभ्यां नमति सम् पतत्रैर् द्यावापृथिवी जनयन् देव एकः ॥
किम्̇ स्विद् आसीद् अधिष्ठानम् आरम्भणं कतमत् स्वित् किम् आसीत् । यदी भूमिं जनयन्

VERSE: 5
विश्वकर्मा वि द्याम् और्णोन् महिना विश्वचक्षाः ॥
किम्̇ स्विद् वनं क उ स वृक्ष आसीद् यतो द्यावापृथिवी निष्टतक्षुः । मनीषिणो मनसा पृच्छतेद् उ तद् यद् अध्यतिष्ठद् भुवनानि धारयन् ॥
या ते धामानि परमाणि यावमा या मध्यमा विश्वकर्मन्न् उतेमा । शिक्षा सखिभ्यो हविषि स्वधावः स्वयं यजस्व तनुवं जुषाणः ॥
वाचस् पतिं विश्वकर्माणमूतये

VERSE: 6
मनोयुजं वाजे अद्या हुवेम । स नो नेदिष्ठा हवनानि जोषते विश्वशम्भूर् अवसे साधुकर्मा ॥
विश्वकर्मन् हविषा वावृधानः स्वयं यजस्व तनुवं जुषाणः । मुह्यन्त्व् अन्ये अभितः सपत्ना इहास्माकम् मघवा सूरिर् अस्तु ॥
विश्वकर्मन् हविषा वर्धनेन त्रातारम् इन्द्रम् अकृणोर् अवध्यम् । तस्मै विशः समनमन्त पूर्वीर् अयम् उग्रो विहव्यो यथासत् ॥
समुद्राय वयुनाय सिन्धूनाम् पतये नमः । नदीनाम्̇ सर्वासाम् पित्रे जुहुता विश्वकर्मणे विश्वाऽहामर्त्यम्̇ हविः ॥

4.6.3 अनुवाक 3
अग्निप्रणयनम्

VERSE: 1
उद् एनम् उत्तरां नयाग्ने घृतेनाऽऽहुत । रायस् पोषेण सम्̇ सृज प्रजया च धनेन च ॥
इन्द्रेमम् प्रतरां कृधि सजातानाम् असद् वशी । सम् एनं वर्चसा सृज देवेभ्यो भागधा असत् ॥
यस्य कुर्मो हविर् गृहे तम् अग्ने वर्धया त्वम् । तस्मै देवा अधि ब्रवन्न् अयं च ब्रह्मणस् पतिः ॥
उद् उ त्वा विश्वे देवाः

VERSE: 2
अग्ने भरन्तु चित्तिभिः । स नो भव शिवतमः सुप्रतीको विभावसुः ॥
पञ्च दिशो दैवीर् यज्ञम् अवन्तु देवीर् अपामतिं दुर्मतिम् बाधमानाः । रायस् पोषे यज्ञपतिम् आभजन्तीः ॥
रायस् पोषे अधि यज्ञो अस्थात् समिद्धे अग्नाव् अधि मामहानः । उक्थपत्त्र ईड्यो गृभीतस् तप्तं घर्मम् परिगृह्यायजन्त ॥
ऊर्जा यद् यज्ञम् अशमन्त देवा दैव्याय धर्त्रे जोष्ट्रे । देवश्रीः श्रीमणाः शतपयाः

VERSE: 3
परिगृह्य देवा यज्ञम् आयन् ॥
सूर्यरश्मिर् हरिकेशः पुरस्तात् सविता ज्योतिर् उद् अयाम्̇ अजस्रम् । तस्य पूषा प्रसवं याति देवः सम्पश्यन् विश्वा भुवनानि गोपाः ॥
देवा देवेभ्यो अध्वर्यन्तो अस्थुर् वीतम्̇ शमित्रे शमिता यजध्यै । तुरीयो यज्ञो यत्र हव्यम् एति ततः पावका आशिषो नो जुषन्ताम् ॥
विमान एष दिवो मध्य आस्त आपप्रिवान् रोदसी अन्तरिक्षम् । स विश्वाचीर् अभि

VERSE: 4
चष्टे घृताचीर् अन्तरा पूर्वम् अपरं च केतुम् ॥
उक्षा समुद्रो अरुणः सुपर्णः पूर्वस्य योनिम् पितुर् आ विवेश । मध्ये दिवो निहितः पृश्निर् अश्मा वि चक्रमे रजसः पात्य् अन्तौ ॥
इन्द्रं विश्वा अवीवृधन्त् समुद्रव्यचसं गिरः । रथीतमम्̇ रथीनां वाजानाम्̇ सत्पतिम् पतिम् ॥
सुम्नहूर् यज्ञो देवाम्̇ आ च वक्षद् यक्षद् अग्निर् देवो देवाम्̇ आ च वक्षत् ।
वाजस्य मा प्रसवेनोद्ग्राभेणोद् अग्रभीत् । अथा सपत्नाम्̇ इन्द्रो मे निग्राभेणाधराम्̇ अकः ॥
उद्ग्राभं च निग्राभं च ब्रह्म देवा अवीवृधन् । अथा सपत्नान् इन्द्राग्नी मे विषूचीनान् व्यस्यताम् ॥

4.6.4 अनुवाक 4
अप्रतिरथसूक्तम्

VERSE: 1
आशुः शिशानो वृषभो न युध्मो घनाघनः क्षोभणश् चर्षणीनाम् । संक्रन्दनो ऽनिमिष एकवीरः शतम्̇ सेना अजयत् साकम् इन्द्रः ॥
संक्रन्दनेनानिमिषेण जिष्णुना युत्कारेण दुश्च्यवनेन धृष्णुना । तद् इन्द्रेण जयत तत् सहध्वं युधो नर इषुहस्तेन वृष्णा ॥
स इषुहस्तैः स निषङ्गिभिर् वशी सम्̇स्रष्टा स युध इन्द्रो गणेन । सम्̇सृष्टजित् सोमपा बाहुशर्ध्य् ऊर्ध्वधन्वा प्रतिहिताभिर् अस्ता ॥
बृहस्पते परि दीया

VERSE: 2
रथेन रक्षोहामित्राम्̇ अपबाधमानः । प्रभञ्जन्त् सेनाः प्रमृणो युधा जयन्न् अस्माकम् एध्य् अविता रथानाम् ॥
गोत्रभिदं गोविदं वज्रबाहुं जयन्तम् अज्म प्रमृणन्तम् ओजसा । इमम्̇ सजाता अनु वीरयध्वम् इन्द्रम्̇ सखायो ऽनु सम्̇ रभध्वम् ॥
बलविज्ञाय स्थविरः प्रवीरः सहस्वान् वाजी सहमान उग्रः । अभिवीरो अभिसत्वा सहोजा जैत्रम् इन्द्र रथम् आ तिष्ठ गोवित् ॥
अभि गोत्राणि सहसा गाहमानो ऽदायः

VERSE: 3
वीरः शतमन्युर् इन्द्रः । दुश्च्यवनः पृतनाषाड् अयुध्यो ऽस्माकम्̇ सेना अवतु प्र युत्सु ॥
इन्द्र आसां नेता बृहस्पतिर् दक्षिणा यज्ञः पुर एतु सोमः । देवसेनानाम् अभिभञ्जतीनां जयन्तीनाम् मरुतो यन्त्व् अग्रे ॥
इन्द्रस्य वृष्णो वरुणस्य राज्ञ आदित्यानाम् मरुताम्̇ शर्ध उग्रम् । महामनसाम् भुवनच्यवानां घोषो देवानां जयताम् उद् अस्थात् ॥
अस्माकम् इन्द्रः समृतेषु ध्वजेष्व् अस्माकं या इषवस् ता जयन्तु ॥

VERSE: 4
अस्माकं वीरा उत्तरे भवन्त्व् अस्मान् उ देवा अवता हवेषु ॥
उद् धर्षय मघवन्न् आयुधान्य् उत् सत्वनाम् मामकानाम् महाम्̇सि । उद् वृत्रहन् वाजिनां वाजिनान्य् उद् रथानां जयताम् एतु घोषः ॥
उप प्रेत जयता नर स्थिरा वः सन्तु बाहवः । इन्द्रो वः शर्म यच्छत्व् अनाधृष्या यथासथ ॥
अवसृष्टा परा पत शरव्ये ब्रह्मसम्̇शिता । गच्छामित्रान् प्र

VERSE: 5
विश मैषां कं चनोच् छिषः ॥
मर्माणि ते वर्मभिश् छादयामि सोमस् त्वा राजामृतेनाभि वस्ताम् । उरोर् वरीयो वरिवस् ते अस्तु जयन्तं त्वाम् अनु मदन्तु देवाः ॥
यत्र बाणाः सम्पतन्ति कुमारा विशिखा इव । इन्द्रो नस् तत्र वृत्रहा विश्वाहा शर्म यच्छतु ॥

4.6.5 अनुवाक 5
अग्निस्थापनम्

VERSE: 1
प्राचीम् अनु प्रदिशम् प्रेहि विद्वान् अग्नेर् अग्ने पुरोअग्निर् भवेह । विश्वा आशा दीद्यानो वि भाह्य् ऊर्जं नो धेहि द्विपदे चतुष्पदे ॥
क्रमध्वम् अग्निना नाकम् उख्यम्̇ हस्तेषु बिभ्रतः । दिवः पृष्ठम्̇ सुवर् गत्वा मिश्रा देवेभिर् आद्ध्वम् ॥
पृथिव्या अहम् उद् अन्तरिक्षम् आरुहम् अन्तरिक्षाद् दिवम् आरुहम् । दिवो नाकस्य पृष्ठात् सुवर् ज्योतिर् अगा

VERSE: 2
महम् ॥
सुवर् यन्तो नापेक्षन्त आ द्याम्̇ रोहन्ति रोदसी । यज्ञं ये विश्वतोधारम्̇ सुविद्वाम्̇सो वितेनिरे ॥
अग्ने प्रेहि प्रथमो देवयतां चक्षुर् देवानाम् उत मर्त्यानाम् । इयक्षमाणा भृगुभिः सजोषाः सुवर् यन्तु यजमानाः स्वस्ति ॥
नक्तोषासा समनसा विरूपे धापयेते शिशुम् एकम्̇ समीची । द्यावा क्षामा रुक्मो अन्तर् विभाति देवा अग्निं धारयन् द्रविणोदाः ॥
अग्ने सहस्राक्ष

VERSE: 3
शतमूर्धञ् छतं ते प्राणाः सहस्रम् अपानाः । त्वम्̇ साहस्रस्य राय ईशिषे तस्मै ते विधेम वाजाय स्वाहा ॥
सुपर्णो ऽसि गरुत्मान् पृथिव्याम्̇ सीद पृष्ठे पृथिव्याः सीद भासान्तरिक्षम् आ पृण ज्योतिषा दिवम् उत् तभान तेजसा दिश उद् दृम्̇ह ॥
आजुह्वानः सुप्रतीकः पुरस्ताद् अग्ने स्वां योनिम् आ सीद साध्या । अस्मिन्त् सधस्थे अध्य् उत्तरस्मिन् विश्वे देवाः

VERSE: 4
यजमानश् च सीदत ॥
प्रेद्धो अग्ने दीदिहि पुरो नो ऽजस्रया सूर्म्या यविष्ठ । त्वाम्̇ शश्वन्त उप यन्ति वाजाः ॥
विधेम ते परमे जन्मन्न् अग्ने विधेम स्तोमैर् अवरे सधस्थे । यस्माद् योनेर् उदारिथा यजे तम् प्र त्वे हवीम्̇षि जुहुरे समिद्धे ॥
ताम्̇ सवितुर् वरेण्यस्य चित्राम् आहं वृणे सुमतिं विश्वजन्याम् । याम् अस्य कण्वो अदुहत् प्रपीनाम्̇ सहस्रधाराम्

VERSE: 5
पयसा महीं गाम् ॥
सप्त ते अग्ने समिधः सप्त जिह्वाः सप्तर्षयः सप्त धाम प्रियाणि । सप्त होत्राः सप्तधा त्वा यजन्ति सप्त योनीर् आ पृणस्वा घृतेन ॥
ईदृङ् चान्यादृङ् चैतादृङ् च प्रतिदृङ् च मितश् च सम्मितश् च सभराः ।
शुक्रज्योतिश् च चित्रज्योतिश् च सत्यज्योतिश् च ज्योतिष्माम्̇श् च सत्यश् चर्तपाश् चात्यम्̇हाः ॥

VERSE: 6
ऋतजिच् च सत्यजिच् च सेनजिच् च सुषेणश् चान्त्यमित्रश् च दूरेअमित्रश् च गणः ।
ऋतश् च सत्यश् च ध्रुवश् च धरुणश् च धर्ता च विधर्ता च विधारयः ।
ईदृक्षास एतादृक्षास ऊ षु णः सदृक्षासः प्रतिसदृक्षास एतन ।
मितासश् च सम्मितासश् च न ऊतये सभरसो मरुतो यज्ञे अस्मिन् ।
इन्द्रं दैवीर् विशो मरुतो ऽनुवर्त्मानो यथेन्द्रं दैवीर् विशो मरुतो ऽनुवर्त्मान एवम् इमं यजमानं दैवीश् च विशो मानुषीश् चानुवर्त्मानो भवन्तु ॥

4.6.6 अनुवाक 6
अश्वमेधे कवचस्वीकारादि

VERSE: 1
जीमूतस्येव भवति प्रतीकं यद् वर्मी याति समदाम् उपस्थे । अनाविद्धया तनुवा जय त्वम्̇ स त्वा वर्मणो महिमा पिपर्तु ॥
धन्वना गा धन्वनाजिं जयेम धन्वना तीव्राः समदो जयेम । धनुः शत्रोर् अपकामं कृणोति धन्वना सर्वाः प्रदिशो जयेम ॥
वक्ष्यन्तीवेद् आ गनीगन्ति कर्णम् प्रियम्̇ सखायम् परिषस्वजाना । योषेव शिङ्क्तेवितताऽधि धन्वन्

VERSE: 2
ज्या इयम्̇ समने पारयन्ती ॥
ते आचरन्ती समनेव योषा मातेव पुत्रम् बिभृताम् उपस्थे । अप शत्रून् विध्यताम्̇ संविदाने आर्त्नी इमे विष्फुरन्ती अमित्रान् ॥
बह्वीनाम् पिता बहुर् अस्य पुत्रश् चिश्चा कृणोति समनाऽवगत्य । इषुधिः सङ्काः पृतनाश् च सर्वाः पृष्ठे निनद्धो जयति प्रसूतः ॥
रथे तिष्ठन् नयति वाजिनः पुरो यत्रयत्र कामयते सुषारथिः । अभीशूनाम् महिमानम्

VERSE: 3
पनायत मनः पश्चाद् अनु यच्छन्ति रश्मयः ॥
तीव्रान् घोषान् कृण्वते वृषपाणयो ऽश्वा रथेभिः सह वाजयन्तः । अवक्रामन्तः प्रपदैर् अमित्रान् क्षिणन्ति शत्रूम्̇र् अनपव्ययन्तः ॥
रथवाहनम्̇ हविर् अस्य नाम यत्रायुधं निहितम् अस्य वर्म । तत्रा रथम् उप शग्मम्̇ सदेम विश्वाहा वयम्̇ सुमनस्यमानाः ॥
स्वादुषम्̇सदः पितरो वयोधाः कृछ्रेश्रितः शक्तीवन्तो गभीराः । चित्रसेना इषुबला अमृध्राः सतोवीरा उरवो व्रातसाहाः ॥
ब्राह्मणासः

VERSE: 4
पितरः सोम्यासः शिवे नो द्यावापृथिवी अनेहसा । पूषा नः पातु दुरिताद् ऋतावृधो रक्षा माकिर् नो अघशम्̇स ईशत ॥
सुपर्णं वस्ते मृगो अस्या दन्तो गोभिः संनद्धा पतति प्रसूता । यत्रा नरः सं च वि च द्रवन्ति तत्रास्मभ्यम् इषवः शर्म यम्̇सन् ॥
ऋजीते परि वृङ्ग्धि नो ऽश्मा भवतु नस् तनूः । सोमो अधि ब्रवीतु नो ऽदितिः

VERSE: 5
शर्म यच्छतु ॥
आ जङ्घन्ति सान्व् एषां जघनाम्̇ उप जिघ्नते । अश्वाजनि प्रचेतसो ऽश्वान्त् समत्सु चोदय ॥
अहिर् इव भोगैः पर्य् एति बाहुं ज्याया हेतिम् परिबाधमानः । हस्तघ्नो विश्वा वयुनानि विद्वान् पुमान् पुमाम्̇सम् परि पातु विश्वतः ॥
वनस्पते वीड्वङ्गो हि भूया अस्मत्सखा प्रतरणः सुवीरः । गोभिः संनद्धो असि वीडयस्वाऽऽस्थाता ते जयतु जेत्वानि ॥
दिवः पृथिव्याः परि

VERSE: 6
ओज उद्भृतं वनस्पतिभ्यः पर्य् आभृतम्̇ सहः । अपाम् ओज्मानम् परि गोभिर् आवृतम् इन्द्रस्य वज्रम्̇ हविषा रथं यज ॥
इन्द्रस्य वज्रो मरुताम् अनीकम् मित्रस्य गर्भो वरुणस्य नाभिः । सेमां नो हव्यदातिं जुषाणो देव रथ प्रति हव्या गृभाय ॥
उप श्वासय पृथिवीम् उत द्याम् पुरुत्रा ते मनुतां विष्ठितं जगत् । स दुन्दुभे सजूर् इन्द्रेण देवैर् दूरात्

VERSE: 7
दवीयो अप सेध शत्रून् ॥
आ क्रन्दय बलम् ओजो न आ धा नि ष्टनिहि दुरिता बाधमानः । अप प्रोथ दुन्दुभे दुच्छुनाम्̇ इत इन्द्रस्य मुष्टिर् असि वीडयस्व ॥
आऽमूर् अज प्रत्यावर्तयेमाः केतुमद् दुन्दुभिर् वावदीति । सम् अश्वपर्णाश् चरन्ति नो नरो ऽस्माकम् इन्द्र रथिनो जयन्तु ॥

4.6.7 अनुवाक 7
अश्वस्तोमीया होमाः

VERSE: 1
यद् अक्रन्दः प्रथमं जायमान उद्यन्त् समुद्राद् उत वा पुरीषात् । श्येनस्य पक्षा हरिणस्य बाहू उपस्तुत्यम् महि जातं ते अर्वन् ॥
यमेन दत्तं त्रित एनम् आयुनग् इन्द्र एणम् प्रथमो अध्य् अतिष्ठत् । गन्धर्वो अस्य रशनाम् अगृभ्णात् सूराद् अश्वं वसवो निर् अतष्ट ॥
असि यमो अस्य् आदित्यो अर्वन्न् असि त्रितो गुह्येन व्रतेन । असि सोमेन समया विपृक्तः

VERSE: 2
आहुस् ते त्रीणि दिवि बन्धनानि ॥
त्रीणि त आहुर् दिवि बन्धनानि त्रीण्य् अप्सु त्रीण्य् अन्तः समुद्रे । उतेव मे वरुणश् छन्त्स्य् अर्वन् यत्रा त आहुः परमं जनित्रम् ॥
इमा ते वाजिन्न् अवमार्जनानीमा शफानाम्̇ सनितुर् निधाना । अत्रा ते भद्रा रशना अपश्यम् ऋतस्य या अभिरक्षन्ति गोपाः ॥
आत्मानं ते मनसाऽऽराद् अजानाम् अवो दिवा

VERSE: 3
पतयन्तम् पतंगम् । शिरो अपश्यम् पथिभिः सुगेभिर् अरेणुभिर् जेहमानम् पतत्रि ॥
अत्रा ते रूपम् उत्तमम् अपश्यं जिगीषमाणम् इष आ पदे गोः । यदा ते मर्तो अनु भोगम् आनड् आद् इद् ग्रसिष्ठ ओषधीर् अजीगः ॥
अनु त्वा रथो अनु मर्यो अर्वन्न् अनु गावो ऽनु भगः कनीनाम् । अनु व्रातासस् तव सख्यम् ईयुर् अनु देवा ममिरे वीर्यम्

VERSE: 4
ते ॥
हिरण्यशृङ्गो ऽयो अस्य पादा मनोजवा अवर इन्द्र आसीत् । देवा इद् अस्य हविरद्यम् आयन् यो अर्वन्तम् प्रथमो अध्यतिष्ठत् ॥
ईर्मान्तासः सिलिकमध्यमासः सम्̇ शूरणासो दिव्यासो अत्याः । हम्̇सा इव श्रेणिशो यतन्ते यद् आक्षिषुर् दिव्यम् अज्मम् अश्वाः ॥
तव शरीरम् पतयिष्ण्व् अर्वन् तव चित्तं वात इव ध्रजीमान् । तव शृङ्गाणि विष्ठिता पुरुत्रारण्येषु जर्भुराणा चरन्ति ॥
उप

VERSE: 5
प्रागाच् छसनं वाज्य् अर्वा देवद्रीचा मनसा दीध्यानः । अजः पुरो नीयते नाभिर् अस्यानु पश्चात् कवयो यन्ति रेभाः ॥
उप प्रागात् परमं यत् सधस्थम् अर्वाम्̇ अच्छा पितरम् मातरं च । अद्या देवाञ् जुष्टतमो हि गम्या अथाऽऽ शास्ते दाशुषे वार्याणि ॥

4.6.8 अनुवाक 8
अश्वस्तोमीया होमाः

VERSE: 1
मा नो मित्रो वरुणो अर्यमायुर् इन्द्र ऋभुक्षा मरुतः परि ख्यन् । यद् वाजिनो देवजातस्य सप्तेः प्रवक्ष्यामो विदथे वीर्याणि ॥
यन् निर्णिजा रेक्णसा प्रावृतस्य रातिं गृभीताम् मुखतो नयन्ति । सुप्राङ् अजो मेम्यद् विश्वरूप इन्द्रापूष्णोः प्रियम् अप्य् एति पाथः ॥
एष छागः पुरो अश्वेन वाजिना पूष्णो भागो नीयते विश्वदेव्यः । अभिप्रियं यत् पुरोडाशम् अर्वता त्वष्टे

VERSE: 2
देनम्̇ सौश्रवसाय जिन्वति
यद् धविष्यम् ऋतुशो देवयानं त्रिर् मानुषाः पर्य् अश्वं नयन्ति । अत्रा पूष्णः प्रथमो भाग एति यज्ञं देवेभ्यः प्रतिवेदयन्न् अजः ॥
होताध्वर्युर् आवया अग्निमिन्धो ग्रावग्राभ उत शम्̇स्ता सुविप्रः । तेन यज्ञेन स्वरंकृतेन स्विष्टेन वक्षणा आ पृणध्वम् ॥
यूपव्रस्का उत ये यूपवाहाश् चषालं ये अश्वयूपाय तक्षति । ये चार्वते पचनम्̇ सम्भरन्त्य् उतो

VERSE: 3
तेषाम् अभिगूर्तिर् न इन्वतु ॥
उप प्रागात् सुमन् मे ऽधायि मन्म देवानाम् आशा उप वीतपृष्ठः । अन्व् एनं विप्रा ऋषयो मदन्ति देवानाम् पुष्टे चकृमा सुबन्धुम् ॥
यद् वाजिनो दाम संदानं अर्वतो या शीर्षण्या रशना रज्जुर् अस्य । यद् वा घास्य प्रभृतम् आस्ये तृणम्̇ सर्वा ता ते अपि देवेष्व् अस्तु ॥
यद् अश्वस्य क्रविषः

VERSE: 4
मक्षिकाश यद् वा स्वरौ स्वधितौ रिप्तम् अस्ति । यद् धस्तयोः शमितुर् यन् नखेषु सर्वा ता ते अपि देवेष्व् अस्तु ॥
यद् ऊवध्यम् उदरस्यापवाति य आमस्य क्रविषो गन्धो अस्ति । सुकृता तच् छमितारः कृण्वन्तूत मेधम्̇ शृतपाकम् पचन्तु ॥
यत् ते गात्राद् अग्निना पच्यमानाद् अभि शूलं निहतस्यावधावति । मा तद् भूम्याम् आ श्रिषन् मा तृणेषु देवेभ्यस् तद् उशद्भ्यो रातम् अस्तु ॥

4.6.9 अनुवाक 9
अश्वस्तोमीया होमाः

VERSE: 1
ये वाजिनम् परिपश्यन्ति पक्वं य ईम् आहुः सुरभिर् निर् हरेति । ये चार्वतो माम्̇सभिक्षाम् उपासत उतो तेषाम् अभिगूर्तिर् न इन्वतु ॥
यन् नीक्षणम् माम्̇स्पचन्या उखाया या पात्राणि यूष्ण आसेचनानि । ऊष्मण्यापिधाना चरूणाम् अङ्काः सूनाः परि भूषन्त्य् अश्वम् ॥
निक्रमणं निषदनं विवर्तनं यच् च पड्बीशम् अर्वतः । यच् च पपौ यच् च घासिम्

VERSE: 2
जघास सर्वा ता ते अपि देवेष्व् अस्तु ॥
मा त्वाग्निर् ध्वनयिद् धूमगन्धिर् मोखा भ्राजन्त्य् अभि विक्त जघ्रिः । इष्टं वीतम् अभिगूर्तं वषट्कृतं तं देवासः प्रति गृभ्णन्त्य् अश्वम् ॥
यद् अश्वाय वास उपस्तृणन्त्य् अधीवासं या हिरण्यान्य् अस्मै । संदानम् अर्वन्तम् पड्बीशम् प्रिया देवेष्व् आ यामयन्ति ॥
यत् ते सादे महसा शूकृतस्य पार्ष्णिया वा कशया

VERSE: 3
वा तुतोद । स्रुचेव ता हविषो अध्वरेषु सर्वा ता ते ब्रह्मणा सूदयामि ॥
चतुस्त्रिम्̇शद् वाजिनो देवबन्धोर् वङ्क्रीर् अश्वस्य स्वधितिः सम् एति । अछिद्रा गात्रा वयुना कृणोत परुष्परुर् अनुघुष्या वि शस्त ॥
एकस् त्वष्टुर् अश्वस्या विशस्ता द्वा यन्तारा भवतस् तथर्तुः । या ते गात्राणाम् ऋतुथा कृणोमि ताता पिण्डानाम् प्र जुहोम्य् अग्नौ ॥
मा त्वा तपत्

VERSE: 4
प्रिय आत्मापियन्तम् मा स्वधितिस् तनुव आ तिष्ठिपत् ते । मा ते गृध्नुर् अविशस्तातिहाय छिद्रा गात्राण्य् असिना मिथू कः ॥
न वा उवेतन् म्रियसे न रिष्यसि देवाम्̇ इद् एषि पथिभिः सुगेभिः । हरी ते युञ्जा पृषती अभूताम् उपास्थाद् वाजी धुरि रासभस्य ॥
सुगव्यं नो वाजी स्वश्वियम् पुम्̇सः पुत्राम्̇ उत विश्वापुषम्̇ रयिम् । अनागास्त्वं नो अदितिः कृणोतु क्षत्रं नो अश्वो वनताम्̇ हविष्मान् ॥



4.7 प्रपाठक: 7
4.7.1 अनुवाक 1
वसोर्धारा

VERSE: 1
अग्नाविष्णू सजोषसेमा वर्धन्तु वां गिरः । द्युम्नैर् वाजेभिर् आगतम् ॥
वाजश् च मे प्रसवश् च मे प्रयतिश् च मे प्रसितिश् च मे धीतिश् च मे क्रतुश् च मे स्वरश् च मे श्लोकश् च मे श्रावश् च मे श्रुतिश् च मे ज्योतिश् च मे सुवश् च मे प्राणश् च मे ऽपान

VERSE: 2
श्च मे व्यानश् च मे ऽसुश् च मे चित्तं च म आधीतं च मे वाक् च मे मनश् च मे चक्षुश् च मे श्रोत्रं च मे दक्षश् च मे बलं च म ओजश् च मे सहश् च म आयुश् च मे जरा च म आत्मा च मे तनूश् च मे शर्म च मे वर्म च मे ऽङ्गानि च मे ऽस्थानि च मे परूम्̇षि च मे शरीराणि च मे ॥

4.7.2 अनुवाक 2
वसोर्धारा

VERSE: 1
ज्यैष्ठ्यं च म आधिपत्यं च मे मन्युश् च मे भामस् च मे ऽमश् च मे ऽम्भश् च मे जेमा च मे महिमा च मे वरिमा च मे प्रथिमा च मे वर्ष्मा च मे द्राघुया च मे वृद्धं च मे वृद्धिश् च मे सत्यं च मे श्रद्धा च मे जगच् च

VERSE: 2
मे धनं च मे वशश् च मे त्विषिश् च मे क्रीडा च मे मोदश् च मे जातं च मे जनिष्यमाणं च मे सूक्तं च मे सुकृतं च मे वित्तं च मे वेद्यं च मे भूतं च मे भविष्यच् च मे सुगं च मे सुपथं च म ऋद्धं च म ऋद्धिश् च मे क्लृप्तं च मे क्लृप्तिश् च मे मतिश् च मे सुमतिश् च मे ॥

4.7.3 अनुवाक 3
वसोर्धारा

VERSE: 1
शं च मे मयश् च मे प्रियं च मे ऽनुकामश् च मे कामश् च मे सौमनसश् च मे भद्रं च मे श्रेयश् च मे वस्यश् च मे यशश् च मे भगश् च मे द्रविणं च मे यन्ता च मे धर्ता च मे क्षेमश् च मे धृतिश् च मे विश्वं च

VERSE: 2
मे महश् च मे संविच् च मे ज्ञात्रं च मे सूश् च मे प्रसूश् च मे सीरं च मे लयश् च म ऋतं च मे ऽमृतं च मे ऽयक्ष्मं च मे ऽनामयच् च मे जीवातुश् च मे दीर्घायुत्वं च मे ऽनमित्रं च मे ऽभयं च मे सुगं च मे शयनं च मे सूषा च मे सुदिनं च मे ॥

4.7.4 अनुवाक 4
वसोर्धारा

VERSE: 1
ऊर्क् च मे सूनृता च मे पयश् च मे रसश् च मे घृतं च मे मधु च मे सग्धिश् च मे सपीतिश् च मे कृषिश् च मे वृष्टिश् च मे जैत्रं च म औद्भिद्यं च मे रयिश् च मे रायश् च मे पुष्टं च मे पुष्टिश् च मे विभु च

VERSE: 2
मे प्रभु च मे बहु च मे भूयश् च मे पूर्णं च मे पूर्णतरं च मे ऽक्षितिश् च मे कूयवाश् च मे ऽन्नं च मे ऽक्षुच् च मे व्रीहयश् च मे यवाश् च मे माषाश् च मे तिलाश् च मे मुद्गाश् च मे खल्वाश् च मे गोधूमाश् च मे मसुराश् च मे प्रियंगवश् च मे ऽणवश् च मे श्यामाकाश् च मे नीवाराश् च मे ॥

4.7.5 अनुवाक 5
वसोर्धारा

VERSE: 1
अश्मा च मे मृत्तिका च मे गिरयश् च मे पर्वताश् च मे सिकताश् च मे वनस्पतयश् च मे हिरण्यं च मे ऽयश् च मे सीसं च मे त्रपुश् च मे श्यामं च मे लोहं च मे ऽग्निश् च म आपश् च मे वीरुधश् च म ओषधयश् च मे कृष्टपच्यं च

VERSE: 2
मे ऽकृष्टपच्यं च मे ग्राम्याश् च मे पशव आरण्याश् च यज्ञेन कल्पन्ताम् ।
वित्तं च मे वित्तिश् च मे भूतं च मे भूतिश् च मे वसु च मे वसतिश् च मे कर्म च मे शक्तिश् च मे ऽर्थश् च म एमश् च म इतिश् च मे गतिश् च मे ॥

4.7.6 अनुवाक 6
वसोर्धारा

VERSE: 1
अग्निश् च म इन्द्रश् च मे
सोमश् च म इन्द्रश् च मे
सविता च म इन्द्रश् च मे
सरस्वती च म इन्द्रश् च मे
पूषा च म इन्द्रश् च मे
बृहस्पतिश् च म इन्द्रश् च मे
मित्रश् च म इन्द्रश् च मे
वरुणश् च म इन्द्रश् च मे
त्वष्टा च

VERSE: 2
म इन्द्रश् च मे
धाता च म इन्द्रश् च मे
विष्णुश् च म इन्द्रश् च मे ।
अश्विनौ च म इन्द्रश् च मे
मरुतश् च म इन्द्रश् च मे
विश्वे च मे देवा इन्द्रश् च मे
पृथिवी च म इन्द्रश् च मे ।
अन्तरिक्षम् च म इन्द्रश् च मे
द्यौश् च म इन्द्रश् च मे
दिशश् च म इन्द्रश् च मे
मूर्धा च म इन्द्रश् च मे
प्रजापतिश् च म इन्द्रश् च मे ॥

4.7.7 अनुवाक 7
वसोर्धारा

VERSE: 1
अम्̇शुश् च मे रश्मिश् च मे ऽदाभ्यश् च मे ऽधिपतिश् च म उपाम्̇शुश् च मे ऽन्तर्यामश् च म ऐन्द्रवायवश् च मे मैत्रावरुणश् च म आश्विनश् च मे प्रतिप्रस्थानश् च मे शुक्रश् च मे मन्थी च म आग्रयणश् च मे वैश्वदेवश् च मे ध्रुवश् च मे वैश्वानरश् च म ऋतुग्रहाश् च ॥

VERSE: 2
मे ऽतिग्राह्याश् च म ऐन्द्राग्नश् च मे वैश्वदेवश् च मे मरुत्वतीयाश् च मे महेन्द्रश् च म आदित्यश् च मे सावित्रश् च मे सारस्वतश् च मे पौष्णश् च मे पात्नीवतश् च मे हारियोजनश् च मे ॥

4.7.8 अनुवाक 8
वसोर्धारा

VERSE: 1
इध्मश् च मे बर्हिश् च मे वेदिश् च मे धिष्णियाश् च मे स्रुचश् च मे चमसाश् च मे ग्रावाणश् च मे स्वरवश् च म उपरवाश् च मे ऽधिषवणे च मे द्रोणकलशश् च मे वायव्यानि च मे पूतभृच् च म आधवनीयश् च म आग्नीध्रं च मे हविर्धानं च मे गृहाश् च मे सदश् च मे पुरोडाशाश् च मे पचताश् च मे ऽवभृथश् च मे स्वगाकारश् च मे ॥

4.7.9 अनुवाक 9
वसोर्धारा

VERSE: 1
अग्निश् च मे घर्मश् च मे ऽर्कश् च मे सूर्यश् च मे प्राणश् च मे ऽश्वमेधश् च मे पृथिवी च मे ऽदितिश् च मे दितिश् च मे द्यौश् च मे शक्वरीर् अङ्गुलयो दिशश् च मे यज्ञेन कल्पन्ताम्
ऋक् च मे साम च मे स्तोमश् च मे यजुश् च मे दीक्षा च मे तपश् च म ऋतुश् च मे व्रतं च मे ऽहोरात्रयोर् वृष्ट्या बृहद्रथन्तरे च मे यज्ञेन कल्पेताम् ॥

4.7.10 अनुवाक 10
वसोर्धारा

VERSE: 1
गर्भाश् च मे वत्साश् च मे
त्र्यविश् च मे त्र्यवी च मे
दित्यवाट् च मे दित्यौही च मे
पञ्चाविश् च मे पञ्चावी च मे
त्रिवत्सश् च मे त्रिवत्सा च मे
तुर्यवाट् च मे तुर्यौही च मे
पष्ठवाच् च मे पष्ठौही च मे ।
उक्षा च मे वशा च मे ।
ऋषभश् च

VERSE: 2
मे वेहच् च मे ऽनड्वाञ् च मे धेनुश् च मे ।
आयुर् यज्ञेन कल्पताम्
प्राणो यज्ञेन कल्पताम्
अपानो यज्ञेन कल्पताम् ।
व्यानो यज्ञेन कल्पताम् ।
चक्षुर् यज्ञेन कल्पताम् ।
श्रोत्रं यज्ञेन कल्पताम्
मनो यज्ञेन कल्पताम् ।
वाग् यज्ञेन कल्पताम्
आत्मा यज्ञेन कल्पताम् ।
यज्ञो यज्ञेन कल्पताम् ॥

4.7.11 अनुवाक 11
वसोर्धारा

VERSE: 1
एका च मे तिस्रश् च मे पञ्च च मे सप्त च मे नव च म एकादश च मे त्रयोदश च मे पञ्चदश च मे सप्तदश च मे नवदश च म एकविम्̇शतिश् च मे त्रयोविम्̇शतिश् च मे पञ्चविम्̇शतिश् च मे सप्तविम्̇शतिश् च मे नवविम्̇शतिश् च म एकत्रिम्̇श्च् च मे त्रयस्त्रिम्̇शच् च ॥

VERSE: 2
मे
चतस्रश् च मे ऽष्टौ च मे द्वादश च मे षोडश च मे विम्̇शतिश् च मे चतुर्विम्̇शतिश् च मे ऽष्टाविम्̇शतिश् च मे द्वात्रिम्̇शच् च मे षट्त्रिम्̇शच् च मे चत्वारिम्̇शच् च मे चतुश्चत्वारिम्̇शच् च मे ऽष्टाचत्वारिम्̇शच् च मे
वाजश् च प्रसवश् चापिजश् च क्रतुश् च सुवश् च मूर्धा च व्यश्नियश् चाऽऽन्त्यायनश् चान्त्यश् च भौवनश् च भुवनश् चाधिपतिश् च ॥

4.7.12 अनुवाक 12
वाजप्रसवीय होमः

VERSE: 1
वाजो नः सप्त प्रदिशश् चतस्रो वा परावतः । वाजो नो विश्वैर् देवैर् धनसाताव् इहावतु ॥
विश्वे अद्य मरुतो विश्व ऊती विश्वे भवन्त्व् अग्नयः समिद्धाः । विश्वे नो देवा अवसा गमन्तु विश्वं अस्तु द्रविणं वाजो अस्मे ॥
वाजस्य प्रसवं देवा रथैर् याता हिरण्ययैः । अग्निर् इन्द्रो बृहस्पतिर् मरुतः सोमपीतये ॥
वाजेवाजे ऽवत वाजिनो नो धनेषु

VERSE: 2
विप्रा अमृता ऋतज्ञाः । अस्य मध्वः पिबत मादयध्वं तृप्ता यात पथिभिर् देवयानैः ॥
वाजः पुरस्ताद् उत मध्यतो नो वाजो देवाम्̇ ऋतुभिः कल्पयाति । वाजस्य हि प्रसवो नंनमीति विश्वा आशा वाजपतिर् भवेयम् ॥
पयः पृथिव्याम् पय ओषधीषु पयो दिव्यन्तरिक्षे पयो धाम् । पयस्वतीः प्रदिशः सन्तु मह्यम् ॥
सम् मा सृजामि पयसा घृतेन सम् मा सृजाम्य् अप

VERSE: 3
ओषधीभिः । सो ऽहं वाजम्̇ सनेयम् अग्ने ॥
नक्तोषासा समनसा विरूपे धापयेते शिशुम् एकम्̇ समीची । द्यावा क्षामा रुक्मो अन्तर् वि भाति देवा अग्निं धारयन् द्रविणोदाः ॥
समुद्रो ऽसि नभस्वान् आर्द्रदानुः शम्भूर् मयोभूर् अभि मा वाहि स्वाहा मारुतो ऽसि मरुतां गणः शम्भूर् मयोभूर् अभि मा वाहि स्वाहावस्युर् असि दुवस्वाञ् छम्भूर् मयोभूर् अभि मा वाहि स्वाहा ॥

4.7.13 अनुवाक 13
अग्नियोगः

VERSE: 1
अग्निं युनज्मि शवसा घृतेन दिव्यम्̇ सुपर्णं वयसा बृहन्तम् । तेन वयम् पतेम ब्रध्नस्य विष्टपम्̇ सुवो रुहाणा अधि नाक उत्तमे ॥
इमौ ते पक्षाव् अजरौ पतत्रिणो याभ्याम्̇ रक्षाम्̇स्य् अपहम्̇स्य् अग्ने । ताभ्याम् पतेम सुकृताम् उ लोकं यत्रर्षयः प्रथमजा ये पुराणाः ॥
चिद् असि समुद्रयोनिर् इन्दुर् दक्षः श्येन ऋतावा । हिरण्यपक्षः शकुनो भुरण्युर् महान्त् सधस्थे ध्रुव

VERSE: 2
आ निषत्तः ॥
नमस् ते अस्तु मा मा हिम्̇सीर् विश्वस्य मूर्धन्न् अधि तिष्ठसि श्रितः । समुद्रे ते हृदयम् अन्तर् आयुर् द्यावापृथिवी भुवनेष्व् अर्पिते ॥
उद्नो दत्तोदधिम् भिन्त्त दिवः पर्जन्याद् अन्तरिक्षात् पृथिव्यास् ततो नो वृष्ट्यावत । दिवो मूर्धासि पृथिव्या नाभिर् ऊर्ग् अपाम् ओषधीनाम् । विश्वायुः शर्म सप्रथा नमस् पथे ॥
येनर्षयस् तपसा सत्त्रम् ॥

VERSE: 3
आसतेन्धाना अग्निम्̇ सुवर् आभरन्तः । तस्मिन्न् अहं नि दधे नाके अग्निम् एतं यम् आहुर् मनवः स्तीर्णबर्हिषम् ॥
तम् पत्नीभिर् अनु गच्छेम देवाः पुत्रैर् भ्रातृभिर् उत वा हिरण्यैः । नाकं गृह्णानाः सुकृतस्य लोके तृतीये पृष्ठे अधि रोचने दिवः ॥
आ वाचो मध्यम् अरुहद् भुरण्युर् अयम् अग्निः सत्पतिश् चेकितानः । पृष्ठे पृथिव्या निहितो दविद्युतद् अधस्पदं कृणुते

VERSE: 4
ये पृतन्यवः ॥
अयम् अग्निर् वीरतमो वयोधाः सहस्रियो दीप्यताम् अप्रयुच्छन् । विभ्राजमानः सरिरस्य मध्य उप प्र यात दिव्यानि धाम ॥
सम् प्र च्यवध्वम् अनु सम् प्र याताग्ने पथो देवयानान् कृणुध्वम् । अस्मिन्त् सधस्थे अध्य् उत्तरस्मिन् विश्वे देवा यजमानश् च सीदत ॥
येना सहस्रं वहसि येनाग्ने सर्ववेदसम् । तेनेमं यज्ञं नो वह देवयानो य

VERSE: 5
उत्तमः ॥
उद् बुध्यस्वाग्ने प्रति जागृह्य् एनम् इष्टापूर्ते सम्̇ सृजेथाम् अयं च । पुनः कृण्वम्̇स् त्वा पितरं युवानम् अन्वाताम्̇सीत् त्वयि तन्तुम् एतम् ॥
अयं ते योनिर् ऋत्वियो यतो जातो अरोचथाः । तं जानन्न् अग्न आ रोहाथा नो वर्धया रयिम् ॥

4.7.14 अनुवाक 14
विहव्या इष्टकाः

VERSE: 1
ममाग्ने वर्चो विहवेष्व् अस्तु वयं त्वेन्धानास् तनुवम् पुषेम । मह्यं नमन्ताम् प्रदिशश् चतस्रस् त्वयाध्यक्षेण पृतना जयेम ॥
मम देवा विहवे सन्तु सर्व इन्द्रावन्तो मरुतो विष्णुर् अग्निः । ममान्तरिक्षम् उरु गोपम् अस्तु मह्यं वातः पवतां कामे अस्मिन् ॥
मयि देवा द्रविणम् आ यजन्ताम् मय्य् आशीर् अस्तु मयि देवहूतिः । दैव्या होतारा वनिषन्त

VERSE: 2
पूर्वेऽरिष्टाः स्याम तनुवा सुवीराः ॥
मह्यं यजन्तु मम यानि हव्याऽऽकूतिः सत्या मनसो मे अस्तु । एनो मा नि गां कतमच् चनाहं विश्वे देवासो अधि वोचता मे ॥
देवीः षड्उर्वीर् उरु नः कृणोत विश्वे देवास इह वीरयध्वम् । मा हास्महि प्रजया मा तनूभिर् मा रधाम द्विषते सोम राजन् ॥
अग्निर् मन्युम् प्रतिनुदन् पुरस्ता

VERSE: 3
दब्धो गोपाः परि पाहि नस् त्वम् । प्रत्यञ्चो यन्तु निगुतः पुनस् ते ऽमैषां चित्तम् प्रबुधा वि नेशत् ॥
धाता धातृणाम् भुवनस्य यस् पतिर् देवम्̇ सवितारम् अभिमातिषाहम् । इमं यज्ञम् अश्विनोभा बृहस्पतिर् देवाः पान्तु यजमानं न्यर्थात् ॥
उरुव्यचा नो महिषः शर्म यम्̇सद् अस्मिन् हवे पुरुहूतः पुरुक्षु । स नः प्रजायै हर्यश्व मृडयेन्द्र मा ॥

VERSE: 4
नो रीरिषो मा परा दाः ॥
ये नः सपत्ना अप ते भवन्त्व् इन्द्राग्निभ्याम् अव बाधामहे तान् । वसवो रुद्रा आदित्या उपरिस्पृशम् मोग्रं चेत्तारम् अधिराजम् अक्रन् ॥
अर्वाञ्चम् इन्द्रम् अमुतो हवामहे यो गोजिद् धनजिद् अश्वजिद् यः । इमं नो यज्ञं विहवे जुषस्वास्य कुर्मो हरिवो मेदिनं त्वा ॥

4.7.15 अनुवाक 15
अश्वमेधीया याज्यानुवाक्याः

VERSE: 1
अग्नेर् मन्वे प्रथमस्य प्रचेतसो यम् पाञ्चजन्यम् बहवः समिन्धते । विश्वस्यां विशि प्रविविशिवाम्̇सम् ईमहे स नो मुञ्चत्व् अम्̇हसः ॥
यस्येदम् प्राणन् निमिषद् यद् एजति यस्य जातं जनमानं च केवलम् । स्तौम्य् अग्निं नाथितो जोहवीमि स नो मुञ्चत्व् अम्̇हसः ॥
इन्द्रस्य मन्वे प्रथमस्य प्रचेतसो वृत्रघ्न स्तोमा उप माम् उपागुः । यो दाशुषः सुकृतो हवम् उप गन्ता

VERSE: 2
स नो मुञ्चत्व् अम्̇हसः ॥
यः संग्रामं नयति सं वशी युधे यः पुष्टानि सम्̇सृजति त्रयाणि । स्तौमीन्द्रं नाथितो जोहवीमि स नो मुञ्चत्व् अम्̇हसः ॥
मन्वे वाम् मित्रावरुणा तस्य वित्तम्̇ सत्यौजसा दृम्̇हणा यं नुदेथे । या राजानम्̇ सरथं याथ उग्रा ता नो मुञ्चतम् आगसः ॥
यो वाम्̇ रथ ऋजुरश्मिः सत्यधर्मा मिथुश् चरन्तम् उपयाति दूषयन् । स्तौमि

VERSE: 3
मित्रावरुणा नाथितो जोहवीमि तौ नो मुञ्चतम् आगसः ॥
वायोः सवितुर् विदथानि मन्महे याव् आत्मन्वद् बिभृतो यौ च रक्षतः । यौ विश्वस्य परिभू बभूवतुस् तौ नो मुञ्चतम् आगसः ॥
उप श्रेष्ठा न आशिषो देवयोर् धर्मे अस्थिरन् । स्तौमि वायुम्̇ सवितारं नाथितो जोहवीमि तौ नो मुञ्चतम् आगसः ॥
रथीतमौ रथीनाम् अह्व ऊतये शुभं गमिष्ठौ सुयमेभिर् अश्वैः । ययो

VERSE: 4
र्वां देवौ देवेष्व् अनिशितम् ओजस् तौ नो मुञ्चतम् आगसः ॥
यद् अयातं वहतुम्̇ सूर्यायास् त्रिचक्रेण सम्̇सदम् इच्छमानौ । स्तौमि देवाव् अश्विनौ नाथितो जोहवीमि तौ नो मुञ्चतम् आगसः ॥
मरुताम् मन्वे अधि नो ब्रुवन्तु प्रेमां वाचं विश्वाम् अवन्तु विश्वे । आशून् हुवे सुयमान् ऊतये ते नो मुञ्चन्त्व् एनसः ॥
तिग्मम् आयुधं वीडितम्̇ सहस्वद् दिव्यम्̇ शर्धः

VERSE: 5
पृतनासु जिष्णु । स्तौमि देवान् मरुतो नाथितो जोहवीमि ते नो मुञ्चन्त्व् एनसः ॥
देवानाम् मन्वे अधि नो ब्रुवन्तु प्रेमां वाचं विश्वाम् अवन्तु विश्वे । आशून् हुवे सुयमान् ऊतये ते नो मुञ्चन्त्वेनसः ॥
यद् इदम् माभिशोचति पौरुषेयेण दैव्येन । स्तौमि विश्वान् देवान् नाथितो जोहवीमि ते नो मुञ्चन्त्व् एनसः ॥
अनु नो ऽद्यानुमतिर

VERSE: 6
न्विदनुमते त्वम् ।
वैश्वानरो न ऊत्या
पृष्ठो दिवि
ये अप्रथेताम् अमितेभिर् ओजोभिर् ये प्रतिष्ठे अभवतां वसूनाम् । स्तौमि द्यावापृथिवी नाथितो जोहवीमि ते नो मुञ्चतम् अम्̇हसः ॥
उर्वी रोदसी वरिवः कृणोतं क्षेत्रस्य पत्नी अधि नो ब्रूयातम् । स्तौमि द्यावापृथिवी नाथितो जोहवीमि ते नो मुञ्चतम् अम्̇हसः ॥
यत् ते वयम् पुरुषत्रा यविष्ठाविद्वाम्̇सश् चकृमा कच्चना

VERSE: 7
ऽऽगः । कृधी स्व् अस्माम्̇ अदितेर् अनागा व्य् एनाम्̇सि शिश्रथो विष्वग् अग्ने ॥
यथा ह तद् वसवो गौर्यं चित् पदि षिताम् अमुञ्चता यजत्राः । एवा त्वम् अस्मत् प्र मुञ्चा व्य् अम्̇हः प्रातार्य् अग्ने प्रतरां न आयुः ॥

तैत्तिरीय संहिता काण्ड 5-7

म्̇ 2350, 2381, 775 म्̐ 2350, 2381, 784 This file has been copied from the following webpage, with fonts changed and necessary corrections made :

Taittiriya Samhitaa

This text is part of the TITUS edition of Black Yajur-Veda: Taittiriya-Samhita. Copyright TITUS Project, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.

उपरोक्त रोमन लिपि संस्करण के देवनागरी रूपान्तर के सम्पादन हेतु दो संस्करणों का उपयोग किया गया है – तैत्तिरीय संहिता, सम्पादकः – धर्माधिकारी नारायणसूनुः त्रिविक्रमशर्मा (वैदिक संशोधन मण्डल, पुणे) कृष्णयजुर्वेदीय तैत्तिरीय संहिता, सम्पादकः – वे.शा.रा.रा. काशीनाथशास्त्री आगाशे (आनन्दाश्रम संस्था, पुणे) रोमन लिपि के संस्करण में तैत्तिरीय संहिता के मूल पाठ का व्यापक रूप से संधिविच्छेद किया गया है और वर्तमान देवनागरी संस्करण में भी उसे यथावत् रहने दिया गया है क्योंकि मूल पाठ का पुनः प्रतिस्थापन करना बहुत श्रमसाध्य होता। संहिता के मूल पाठ में यह पता लगाना प्रथम दृष्टि में कठिन होता है कि वाक्य का आरम्भ कहां से हुआ है और कहां वाक्य पूरा हो रहा है। रोमन लिपि संस्करण में इस कमी को दूर करने की चेष्टा की गई है और वाक्य के समाप्त होने पर नई पंक्ति का आरम्भ कर दिया गया है। वर्तमान संस्करण में निम्नलिखित महत्त्वपूर्ण संशोधन किए गए हैं – रोमन लिपि के संस्करण में अवग्रहों की प्रायः उपेक्षा की गई है जिसे देवनागरी संस्करण में सुधारने का प्रयत्न किया गया है। विभिन्न अनुवाकों के शीर्षकों को तैत्तिरीय संहिता के अन्य संस्करणों के आधार पर दिया गया है। रोमन लिपि के संस्करण में जो टंकण की अशुद्धियां हैं, उन्हें दूर कर दिया गया है। विपिन कुमार 7-5-2014ई.( वैशाख शुक्ल अष्टमी, विक्रम संवत् 2071) काण्ड 5-7 आगामी पृष्ठे