पद्मपुराणम्/खण्डः ६ (उत्तरखण्डः)/अध्यायः १५५

विकिस्रोतः तः
← अध्यायः १५४ पद्मपुराणम्
अध्यायः १५५
वेदव्यासः
अध्यायः १५६ →

महादेव उवाच।
खड्गधाराद्दक्षिणतस्तीर्थं परमपावनम् ।
दुग्धेश्वरमिति प्रोक्तं सर्वपापप्रणाशनम् १।
यस्मिंस्तीर्थे नरः स्नात्वा दृष्ट्वा दुग्धेश्वरं हरम् ।
पुमान्सद्यो विमुच्येत दुःखात्पापसमुद्भवात् २।
दधीचिना तपस्तप्तं साभ्रमत्यास्तटे शुभे ।
चन्द्रभागा महत्पुण्यं गंगाया संगता यतः ३।
तत्र स्नानं च दानं जपः पूजा तपस्तथा ।
सर्वमक्षयतां याति दुग्धतीर्थप्रभावतः ४।
पार्वत्युवाच।
दुग्धेश्वरसमुत्पत्तिं श्रोतुमिच्छामि वै प्रभो ।
महिमा दुग्धतीर्थस्य कथ्यतां च सुरेश्वर ५।
महादेव उवाच।
पुरा देवासुरे युद्धे दैत्यैर्देवाः पराजिताः ।
पलायनपरा भूत्वा दधीचाश्रममागताः ६।
मुक्त्वा तत्रायुधान्येव गता देवा दिशो दश ।
पश्चात्कोलाहलं श्रुत्वा दधीचो दैत्यसंभवम् ७।
पीतवांस्तानि शस्त्राणि जलेनाप्लाय्य भार्गवः ।
कालेन ते सुराः सर्वे अस्त्राण्यादातुमुत्सुकाः ८।
गुरुणा सहिताः सर्वे परस्परमुदान्विताः ।
नकुलैः सह सर्पाश्च क्रीडंते ते परस्परम् ९।
एवंविधान्यनेकानि साश्चर्याणि तदाश्रमे ।
पश्यंतो विबुधाः सर्वे विस्मयं परमं गताः १०।
ददृशुस्ते मुनिवरं आसनोपरिसंस्थितम् ।
यत्र साभ्रमती पुण्या मिलिता चंद्रभागया ११।
वर्चसा परमेणैव भ्राजमानं यथा रविम् ।
विभावसु द्वितीयं च सुवर्चा भार्यया सह १२।
यथा ब्रह्माहि सावित्र्या तथाऽसौ मुनिसत्तमः ।
दृष्टः सुरवरैः सर्वैः प्रणिपातपुरःसरम् १३।
ऊचिरे तं तदा देवा बृहस्पतिपुरोगमाः ।
त्वं दाता त्रिषु लोकेषु विदितः पूर्वमेव च १४।
याच्ञार्थं च वयं सर्वे त्वत्सकाशं समागताः ।
भयभीता वयं सर्वेऽस्त्राणि नोदातु मर्हसि १५।
इत्युक्तो मुनिवर्योऽसौ देवानाह महामतिः ।
पीतानि तानि भो देवा जलेनाप्लाव्य मंत्रतः १६।
ततो देवाब्रुवन्विप्रं दैत्यानां निधनाय च ।
देह्यस्थीनि त्वरा विप्र दत्तानीति द्विजोऽवदत् १७।
इत्युक्त्वा तान्स्वपत्नीं स प्रेषयामास चाश्रमम् ।
तदोवाच द्विजो हृष्टो देवान्स्मित्वा महामतिः १८।
पीतानि तानि भो देवा गृह्णीध्वं च यथातथम् ।
इत्युक्त्वा च द्विजो देवि योगमास्थाय योगवित् १९।
ततोब्रुवन्सुरा विप्रं स्मयं तं छलया गिरा ।
त्वयि जीवति भो ब्रह्मन्कुतोस्थीनि लभामहे २०।
प्रहस्योवाच विप्रर्षिस्तिष्ठध्वं क्षणमेकतः ।
स्वयमेव च भो देवास्त्यक्ष्याम्यद्य कलेवरम् २१।
इत्युक्त्वा स द्विजो देवि योगमास्थाय योगवित् ।
ब्रह्मलोकं गतः सद्यो यतो नावर्त्तते पुनः २२।
ततः सर्वे सुरास्तत्र दृष्ट्वा तं विलयं गतम् ।
चिंतयंतः सुरगणाः कथं च विशसामहे २३।
सुरभिं चाह्वयामास तामुवाच शचीपतिः ।
कलेवरं द्विजेंद्रस्य लिह त्वं वचसा मम २४।
तथेति च वचो मत्वा तत्क्षणादेव लिह्य तत् ।
निर्मांसं च कृतं सद्यस्तया धेन्वा कलेवरम् २५।
जगृहुस्तानि चास्थीनि चक्रुः शस्त्राणि वै सुराः ।
तस्य वंशोद्भवं त्वस्त्रमासीद्ब्रह्मशिरस्तथा २६।
शस्त्राण्यस्त्राणि कृत्वा ते महाबलपराक्रमाः ।
ययुर्देवास्त्वरा युक्ता वृत्रघातनतत्पराः २७।
ततः सुवर्चा तु दधीचपत्नी संप्रेषिता या सुरकार्यसिद्धये ।
विलोकयामास समेत्य तत्र मृतं पतिं देहमथो विशस्तम् २८।
ज्ञात्वा तु तत्सर्वमथो सुराणां कृत्यं तदानीं च चुकोप साध्वी ।
ददौ तदा शापमतीव रुष्टा तदा सुवर्चा ऋषिवर्यपत्नी २९।
अहो सुरा दुष्टतराश्च सर्वे ह्यनेकशप्ताश्च तथैव लुब्धाः ।
तस्मात्तु सर्वे ह्यप्रजा भवंतु सेंद्रा सुराद्यप्रभृतीत्युवाच ३०।
एवं शापं ददौ तेषां सुराणां सा तपस्विनी ।
उपविश्याश्वत्थमूले साभ्रमत्यास्तटे स्थिता ३१।
सगर्भा सा सती साध्वी स्वोदरं विददार ह ।
निर्गतो जठराद्गर्भो दधीचस्य महात्मनः ३२।
साक्षाद्रुद्रावतारोऽसौ पिप्पलादो महाप्रभुः ।
प्रहस्य जननी गर्भं उवाच वचनं महत् ३३।
सुवर्चा तं पिप्पलादं चिरं तिष्ठास्य सन्निधौ ।
अश्वत्थस्य महाभाग सर्वेषां शुभदो भव ३४।
तथैव भाषमाणा सा सुवर्चा तनयं प्रति ।
पतिं प्रत्यगमत्साध्वी परमेन समाधिना ३५।
एवं दधीचपत्नी सा पतिना स्वर्गमास्थिता ।
ते देवाः कृतशस्त्रास्त्र दैत्यान्प्रति समुत्सुकाः ३६।
आजग्मुश्चेंद्रमुख्याश्च महाबलपराक्रमाः ।
कामधेनुः प्रसुस्राव ययौ यत्र द्विजः क्षयम् ३७।
मुनेः प्रभावतो दुग्धं लिंगरूपं व्यजायत ।
दुग्धेश्वरमिति ख्यातं देवि साभ्रमती तटे ३८।
तदा प्रभृति तीर्थं हि तन्नाम्ना प्रथितं भुवि ।
अतुलं यस्य माहात्म्यं श्रवणात्पातकापहम् ३९।
ये शृण्वंति नरा भक्त्या दुग्धेश्वरसमुद्भवम् ।
तेऽपि पापविनिर्मुक्ता यांति रुद्रपदं महत् ४०।
इति श्रीपाद्मे महापुराणे पंचपंचाशत्साहस्र्यां संहितायां उत्तरखंडे दुग्धेश्वरमाहात्म्यंनाम पंचपंचाशदधिक शततमोऽध्यायः १५५।