पद्मपुराणम्/खण्डः ६ (उत्तरखण्डः)/अध्यायः १५६

विकिस्रोतः तः
← अध्यायः १५५ पद्मपुराणम्
अध्यायः १५६
वेदव्यासः
अध्यायः १५७ →

महादेव उवाच।
दुग्धेश्वरस्य पूर्वे तु तीर्थं परमपावनम् ।
चंद्रभागेति वै नाम्ना नदी यत्र तु संगता १।
तत्र चंद्रेश्वरो देवो नित्यं तिष्ठति पुण्यदः ।
यो हरः सर्वदा व्यापी लोकानां सुखदो महान् २।
अत्र स्नानं प्रकुर्वंति ध्यानं कुर्वंति नित्यशः ।
तत्फलं प्राप्नुयुस्ते वै साभ्रमत्यां शिवार्चनात् ३।
सोमेनात्र तपस्तप्तं कालं बहुतरं किल ।
तस्माच्चन्द्रेश्वरो नाम स्थापितो वै महेश्वरः ४।
शुक्रेणापि तपस्तप्तं चन्द्रभागा समीपतः ।
अतस्तीर्थाधिकं तीर्थं पावनं सर्वदा भुवि ५।
कलौ गुप्तं तु ऋषिणा कारितं वै सुरेश्वरि ।
यत्र हेममयं लिगं दृश्यते नात्र संशयः ६।
अत्र स्नात्वा च पीत्वा च कृत्वा वै शिवपूजनम् ।
ये नराः संगमिष्यंति धर्मानर्थांल्लभंति ते ७।
वृषोत्सर्गादिकं कर्म ये कुर्वंति विशेषतः ।
भुक्त्वा स्वर्गपदं ते वै पश्चाद्यांति हरालयम् ८।
स्नानार्थे प्रत्यहं देवि चंद्रभागा समीपतः ।
आगमिष्यंति ये लोकास्ते ज्ञेयाः पुण्यभागिनः ९।
गत्वा परतटे ये वै ह्यर्चयंति च तं शिवम् ।
चंद्रेश्वरेति नामानं श्रीहरं पापकृंतनम् १०।
अत्र गत्वा विशेषेण रुद्रजाप्यादिकं तथा ।
ये कुर्वंति नरश्रेष्ठास्ते ज्ञेयाः शिवरूपिणः ११।
सर्वदा तु सुरश्रेष्ठ यत्र स्नानं प्रकुर्वते ।
ते नरा विष्णुरूपाणि विज्ञेया नात्र संशयः १२।
येऽत्र श्राद्धं प्रकुर्वंति तिलपिंडेन वा पुनः ।
तेऽपि विष्णुपदं यांति पिंडदानप्रभावतः १३।
अत्र दानं प्रकर्त्तव्यं स्नानं वै विधिपूर्वकम् ।
यत्र स्नात्वा तु मुच्यंते ब्रह्महत्यादिकिल्बिषात् १४।
तटेस्मिन्ये विशेषेण वटं चारोपयंति ते ।
मृताः शिवपदं यांति यावच्चंद्र दिवाकरौ १५।

इति श्रीपाद्मे महापुराणे पंचपंचाशत्साहस्र्यां संहितायां उत्तरखंडे उमा०चंद्रेश्वर चंद्रभागा महिमानाम षट्पंचाशदधिकशततमोऽध्यायः१५६।