महाभारतम्-16-मौसलपर्व-005

विकिस्रोतः तः
← मौसलपर्व-004 महाभारतम्
षोडशपर्व
महाभारतम्-16-मौसलपर्व-005
वेदव्यासः
मौसलपर्व-006 →
  1. 001
  2. 002
  3. 003
  4. 004
  5. 005
  6. 006
  7. 007
  8. 008
  9. 009


सर्वयादवेषु निहतेषु बभ्रुदारुकाभ्यां सह बलभद्रमन्वेषसाणेन कृष्णेन वने वृक्षाश्रितस्य तस्य दर्शनम्।। 1 ।।
ततः कृष्णेन पाण्डिवान्प्रति दारुकप्रेषणम्।। 2 ।।
बलभद्रेण योगात्सर्पशरीरस्वीकारेण समुद्रप्रवेशः।। 3 ।।
कृष्णेन शरीरत्यागाय योगेन शयनम्।। 4 ।।
व्याधेन मृगबुद्ध्या कृष्णस्य पादतले सायकेन गाढवेधनम्।। 5 ।।
कृष्णेन पश्चात्समीप मेत्य पश्चात्तापेन प्रणमतो व्याधस्य देवैः स्वर्गप्रापणम्।। 6 ।।
ततः शरीरत्यागपूर्वकं दिवं गतेन कृष्णेन देवैः पुष्पवर्षण पूर्वकं स्तुत्या प्रत्युद्गम्यमानेनि सता निजपरधामप्रवेशः।। 7 ।।

वैशम्पायन उवाच। 16-5-1x
ततो ययुर्दारुकः केशवश्च
बभ्रुश्च रामस्य पदं पतन्तः।
अथापश्यन्राममनन्तवीर्यं
वृक्षाश्रितं चिन्तयानं विविक्ते।
16-5-1a
16-5-1b
16-5-1c
16-5-1d
ततः समासाद्य महानुभावः
कृष्णस्तदा दारुकमन्वशासत्।
गत्वा कुरून्सर्वमिमं महान्तं
पार्थाय शंसस्व वधं यदूनाम्।।
16-5-2a
16-5-2b
16-5-2c
16-5-2d
ततोऽर्जुनः क्षिप्रमिहोपयातु
श्रुत्वा मृतान्यादवान्ब्रह्मशापात्।
इत्येवमुक्तः स ययौ रथेन
कुरूंस्तदा दारुको नष्टचेताः।।
16-5-3a
16-5-3b
16-5-3c
16-5-3d
ततो गते दारुके केशवोथ
दृष्ट्वान्तिके बभ्रुमुवाच वाक्यम्।
स्त्रियो भवान्रक्षितुं यातु शीघ्रं
नैता हिंस्युर्दस्यवो वित्तलोभात्।।
16-5-4a
16-5-4b
16-5-4c
16-5-4d
कूटे युक्तं मुसलं लुब्धकस्य।। 16-5-5f
ततो दृष्ट्वा निहतं बभ्रुमाह
कृष्णेऽग्रजं भ्रातरमुग्रतेजाः।
हहैव त्वं मां प्रतीक्षस्व राम
यावत्स्त्रियो ज्ञातिवशाः करोमि।।
16-5-6a
16-5-6b
16-5-6c
16-5-6d
ततः पुरीं द्वारवतीं पविश्य
जनार्दनः पितरं प्राह वाक्यम्।
सर्वं भवान्रक्षतु नः समग्रं
धनंजयस्यागमनं प्रतीक्षन्।।
16-5-7a
16-5-7b
16-5-7c
16-5-7d
रामो वनान्ते प्रतिपालयन्मा-
मास्तेऽद्याहं तेन समानमिष्ये।
दृष्टं मयेदं निधनं यदूनां
राज्ञां च पूर्वं कुरुपुङ्गवानाम्।।
16-5-8a
16-5-8b
16-5-8c
16-5-8d
नाहं विना यदुभिर्यादवानां
पुरीमिमामशकं द्रष्टुमद्य।
तपश्चरिष्यामि निबोध तन्मे
रामेणि सार्धं वनमभ्युपेत्य।।
16-5-9a
16-5-9b
16-5-9c
16-5-9d
इतीदमुक्त्वा शिरसा च पादौ
संस्पृश्य कृष्णस्त्वरितो जगाम।
ततो महान्निनदः प्रादुरासी-
त्सस्त्रीकुमारस्य पुरस्य तस्य।।
16-5-10a
16-5-10b
16-5-10c
16-5-10d
अथाब्रवीत्केशवः सन्निवर्त्य
शब्दं श्रुत्वा योषितां क्रोशतीनाम्।
पुरीमिमामेष्यति सव्यसाची
स वो दुःखान्मोचयिता नराग्र्यः।।
16-5-11a
16-5-11b
16-5-11c
16-5-11d
ततो गत्वा केशवस्तं ददर्श
रामं वने स्थितमेकं विविक्ते।।
16-5-12a
16-5-12b
रक्ताननः स्वां तनुं तां विमुच्य।। 16-5-13d
संदृश्यन्तं सागरान्तं विशन्तं
सम्यक्तदा सागरः प्रत्यगृह्णात्।
नागा दिव्याः सरितश्चैव पुण्याः
कर्कोटको वासुकिस्तक्षकश्च।।
16-5-14a
16-5-14b
16-5-14c
16-5-14d
पृथुश्रवा अरुणः कुञ्जरश्च
मिश्री शङ्खः कुमुदः पुण्डरीकः।
तथा नागो धृतराष्ट्रो महात्मा
ह्रादः क्राथः शितिपृष्ठो निकेतुः।।
16-5-15a
16-5-15b
16-5-15c
16-5-15d
सङ्कर्षणं भूधरं शुद्धबुद्धिम्।। 16-5-16d
ततो गते भ्रातरि वासुदेवो
जानन्सर्वा गतयो दिव्यदृष्टिः।
वने शून्ये विचरंश्चिन्तयानो
भूमौ चाथ संविवेशाग्र्यतेजाः।।
16-5-17a
16-5-17b
16-5-17c
16-5-17d
सर्वं तेन प्राक्तदा वित्तमासी-
द्गान्धार्या यद्वाक्यमुक्तं स्वधर्मात्।
दुर्वाससा पारसोच्छिष्टलिप्ते
यच्चाप्युक्तं तच्च सस्मार कृष्णः।।
16-5-18a
16-5-18b
16-5-18c
16-5-18d
`कुलस्त्रीणां संवृतानां गवां च
द्विजेन्द्राणां बलमादाय धर्मे।
योनिर्देवानां वरदो ब्रह्मदेवो
गोविन्दाख्यो वासुदेवोऽथ नित्यः।।
16-5-19a
16-5-19b
16-5-19c
16-5-19d
संचिन्तयन्नन्धकवृष्णिनाशं
कुरुक्षयं चैव महानुभावः।
मेने ततः संक्रमणस्य कालं
ततश्चकारेन्द्रियसन्निरोधम्।।
16-5-20a
16-5-20b
16-5-20c
16-5-20d
यथा च लोकत्रयपालनार्थं
दुर्वासवाक्यप्रतिपालनाय।
देवोपि सन्देहविमोक्षहेतो-
र्निमित्तमैच्छत्सकलार्थतत्त्ववित्।।
16-5-21a
16-5-21b
16-5-21c
16-5-21d
स सन्निरुद्धेन्द्रियवाङ्मनास्तु
शिश्ये महायोगमुपेत्य कृष्णः।
जरोथ तं देशमुपाजगाम
लुब्धस्तदानीं मृगलिप्सुरुग्रः।।
16-5-22a
16-5-22b
16-5-22c
16-5-23d
स केशवं योगयुक्तं शयानं
मृगासक्तो लुब्धकः सायकेन।
जरोऽविध्यत्पादतले त्वरावां-
स्तं चाभितस्तज्जिघृक्षुर्जगाम।।
16-5-23a
16-5-23b
16-5-23c
16-5-23d
अथापश्यत्पुरुषं योगयुक्तं
पीतांबरं लुब्धकोऽनेकबाहुम्।
मत्वाऽऽत्मानं त्वपराद्धं स तस्य
पादौ जरो जगृहे शङ्कितात्मा।।
16-5-24a
16-5-24b
16-5-24c
16-5-24d
आश्वासितः पुण्यफलेन भक्तया
तथाऽनुतापात्कर्मणो जन्मनश्च।
दृष्ट्वा तथा देवमनन्तवीर्यं
देवैस्स्वर्गं प्रातितस्त्यक्तदेहः।।
16-5-25a
16-5-25b
16-5-25c
16-5-25d
गणैर्मुनीनां पूजितस्यत्र कृष्णो
गच्छन्नूर्द्ध्वं व्याप्य लोकान्स लक्ष्म्या।।
16-5-26a
16-5-26b
दिवं प्राप्तं वासवोऽथाश्विनौ च
रुद्रादित्या वसवश्चाथ विश्वे।
प्रत्युद्ययुर्मुनयश्चापि सिद्धा
गन्धर्वमुख्याश्च सहाप्सरोभिः।।
16-5-27a
16-5-27b
16-5-27c
16-5-27d
ततो राजन्भगवानुग्रतेजा
नारायणः प्रभवश्चाव्ययश्च।
योगाचार्यो रोदसी व्याप्य लक्ष्म्या
स्थानं प्राप स्वं महात्माऽप्रमेयम्।।
16-5-28a
16-5-28b
16-5-28c
16-5-28d
ततो देवैर्ऋषिभिश्चापि कृष्णः
समागतश्चारणैश्चैव राजन्।
गन्धर्वाग्र्यैरप्सरोभिर्वराभिः
सिद्धैः साध्यैश्चानतैः पूज्यमानः।।
16-5-29a
16-5-29b
16-5-29c
16-5-29d
तं वै देवाः प्रत्यनन्दन्त राज-
न्मुनिश्रेष्ठा ऋग्भिरानर्चुरीशम्।
तं गन्धर्वाश्चापि तस्थुः स्तुवन्तः
प्रीत्य चैनं पुरुहूतोऽभ्यनन्दत्।।
16-5-30a
16-5-30b
16-5-30c
16-5-30d
`नमोनमस्ते भगवञ्शार्ङ्गधन्व-
न्धर्मस्थित्या प्रादुरासीर्धरायाम्।
कंसाख्यादीन्देवशत्रूंश्च सर्वा-
न्हत्वा भूमिः स्थापिता भारतप्ता।।
16-5-31a
16-5-31b
16-5-31c
16-5-31d
दिव्यं स्थानमजरं चाप्रमेयं
दुर्विज्ञेयं चागमैर्गम्यमग्र्यम्।
गच्छ प्रभो रक्ष चार्तिं प्रपन्ना-
न्कल्पेकल्पे जायमानांश्च मर्त्यान्।।
16-5-32a
16-5-32b
16-5-32c
16-5-32d
इत्येवमुक्त्वा देवसंघोऽनुगम्य
श्रिया युक्तं पुष्पवृष्ट्या ववर्ष।
वाणी चासीत्संश्रिता रूपिणी सा
भानोर्मध्ये प्रविश त्वं तु राजन्।।
16-5-33a
16-5-33b
16-5-33c
16-5-33d
भुजैश्चतुर्भिः समुपेतं ममेदं
रूपं विशिष्टं जीवितं संस्थितं च।
भूमौ गतं पूजयताप्रमेयं
सदा हि तस्मिन्निवसामीति देवाः।।
16-5-34a
16-5-34b
16-5-34c
16-5-34d
देवा निवृत्तास्तत्पदं नाप्नुवन्तो
बुद्ध्या देवं संस्मरन्तः प्रतीताः।
ब्रह्माद्यास्ते तद्गुणान्कीर्तयन्तः
शुभाँल्लोकान्स्वान्प्रपेदुः सुरेन्द्राः।।
16-5-35a
16-5-35b
16-5-35c
16-5-35d
।। इति श्रीमन्महाभारते
मौसलपर्वणि पञ्चमोऽध्यायः।। 5 ।।

[सम्पाद्यताम्]

16-5-1 पतन्तः शीघ्रं गच्छन्तः।। 16-5-2 वधं मधूनामिति क.ट. पाठः।। 16-5-4 वित्तभावात् इति ट.पाठः।। 16-5-5 कूटे लोहमुद्गरे युक्त बद्ध भुसलं ब्राह्मणशप्तं बभ्रुं स्वयमेव निपत्यावधीत्।। 16-5-7 स्त्रियो भवान्रक्षत्विति झ.पाठः।। 16-5-13 महार्णवे येन इति क.ट.पाठः।।

मौसलपर्व-004 पुटाग्रे अल्लिखितम्। मौसलपर्व-006