सामवेदः/कौथुमीया/संहिता/ऊहगानम्/अहीनपर्व/विंशः ३/विशोविशीयम्

विकिस्रोतः तः
विशोविशीयम्.

२. विशोविशीयम् ॥ अग्निः। अनुष्टुप् । अग्निः ।
वि꣢शो꣯विशो꣯हु꣯म्-स्थिवोऽ३ अ꣢तिथाइम् ॥ वा꣡꣯जयन्ताः । पू꣢ऽ३रू꣡प्री꣢ऽ३या꣢म् । अग्निं꣡वोऽ᳒२᳒ । दू꣡राऽ२३या꣢म् । हु꣡म्माइ। वा꣢ऽचा꣢ऽ३ः । स्तू꣡ऽ२३४षे꣯हा꣥इ ॥ ओ꣡ । हु꣣वा꣢इ᳐ । शू꣣ऽ२३४षा꣥ ॥ हु꣡म्मा । स्या꣢ऽ३मा꣢ऽ३ । न्मा꣡ऽ२३४भाइ । ए꣥꣯हियाऽ६हा꣥ ॥श्रीः॥ स्तु꣢षे꣯शू꣯षहु꣯म्-स्थिस्याऽ३म꣢न्मभाइः ।। य꣡ञ्जना꣯सो । हा꣢ऽ३वा꣡इष्मा꣢ऽ३न्ता꣢: । मि꣡त्राऽ२᳒न्न꣡ । सर्पाऽ२३इरा꣢ । हु꣡म्माइ । सू꣢ऽ३ता꣢ऽ३इम् । प्रा꣡ऽ२३४ शहा꣥इ ॥ ओ꣡। हु꣣वा꣢इ᳐ । सा꣣ऽ२३४न्ती꣥ ॥ हु꣡म्माइ । प्रा꣢ऽ३शा꣢ऽ३ । स्ता꣡ऽ२३४इभाइ । ए꣥꣯हियाऽ६हा꣥ ॥ श्रीः ॥ प्र꣢शꣲसन्तिहु꣯म्-स्थिप्राऽ३श꣢स्तिभाइः ॥ प꣡न्या꣯ꣲ सञ्जा। ता꣢ऽ३वा꣡इदा꣢ऽ३सा꣢म् । यो꣡꣯देऽ᳒२᳒व꣡ । ता꣯ताऽ२३ऊ꣢ । हु꣡म्माइ । या꣢ऽ३ता꣢ऽ३ । हा꣡ऽ२३४व्यहा꣥इ ।। ओ꣡। हु꣣वा꣢इ᳐ । ना꣣ऽ२३४आ꣥ ।। हु꣡म्माइ । रा꣢ऽ३या꣢ऽ३त् । दा꣡ऽ२३४इवाइ । ए꣥꣯हियाऽ६हा꣥ । हो꣤ऽ५इ ।।डा॥
दी. १६. उत् . १. मा. ४१. क. ॥५७५।।


विशोविशो वो अतिथिं वाजयन्तः पुरुप्रियं ।

अग्निं वो दुर्यं वच स्तुषे शूषस्य मन्मभिः ॥ १५६४ ॥ ऋ. ८.७४.१

यं जनासो हविष्मन्तो मित्रं न सर्पिरासुतिं ।

प्रशंसन्ति प्रशस्तिभिः ॥ १५६५ ॥

पन्यांसं जातवेदसं यो देवतात्युद्यता ।

हव्यान्यैरयद्दिवि ॥ १५६६ ॥


२. विशोविशीयम् ॥ अग्निः। अनुष्टुप् । अग्निः ।

विशोविशोहुम्-स्थिवोऽ३ अतिथाइम् ॥ वाजयन्ताः । पूऽ३रूप्रीऽ३याम् । अग्निंवोऽ२ । दूराऽ२३याम् । हुम्माइ। वाऽचाऽ३ः । स्तूऽ२३४षेहाइ ॥ ओ । हुवाइ । शूऽ२३४षा ॥ हुम्मा । स्याऽ३माऽ३ । न्माऽ२३४भाइ । एहियाऽ६हा ॥श्रीः॥ स्तुषेशूषहुम्-स्थिस्याऽ३मन्मभाइः ।। यञ्जनासो । हाऽ३वाइष्माऽ३न्ताः । मित्राऽ२न्न । सर्पाऽ२३इरा । हुम्माइ । सूऽ३ताऽ३इम् । प्राऽ२३४ शहाइ ॥ ओ। हुवाइ । साऽ२३४न्ती ॥ हुम्माइ । प्राऽ३शाऽ३ । स्ताऽ२३४इभाइ । एहियाऽ६हा ॥ श्रीः ॥ प्रशꣲसन्ति हुम्-स्थिप्राऽ३शस्तिभाइः ॥ पन्याꣲसञ्जा। ताऽ३वाइदाऽ३साम् । योदेऽ२व । ताताऽ२३ऊ । हुम्माइ । याऽ३ताऽ३ । हाऽ२३४व्यहाइ ।। ओ। हुवाइ । नाऽ२३४आ ।। हुम्माइ । राऽ३याऽ३त् । दाऽ२३४इवाइ । एहियाऽ६हा । होऽ५इ ।।डा॥

दी. १६. उत् . १. मा. ४१. क. ॥५७५।।

[सम्पाद्यताम्]

टिप्पणी

अथ विशोविशीयं क्षत्रसाम, क्षत्रेणाभिषिच्यमानो ऽभिषिच्याता इति। अथो अयं सुष्वाणो विशः। विशो राजासद् इति। - जैब्रा. २.१९५