सामवेदः/कौथुमीया/संहिता/ऊहगानम्/एकाहपर्व/विंशः ३/वारवन्तीयम्

विकिस्रोतः तः
वारवन्तीयम्.
वारवन्तीयम्

१३. वारवन्तीयम् ॥ इन्द्रः। गायत्री। अग्निः॥
उ꣢पत्वा꣯जा꣯औ꣯हो꣡हा꣢इ ॥ मायो᳐गा꣣ऽ२३४इरा꣥:। दे꣢꣯दा꣡इशाऽ२३४हा꣥ । ती꣡꣯र्हविष्का꣢ऽ३४ । औ꣣꣯हो꣤꣯वा꣥ । इ꣡हा꣣ऽ२३४हा꣥इ । उ꣢हुवा꣣ऽ२३४र्ता꣥: ॥ व꣢꣯यो꣡꣯र꣢ । ना꣡इके꣪꣯अस्था꣢ऽ३४ । औ꣣꣯हो꣤꣯वा꣥ ॥ इ꣡हा꣣ऽ२३४हा꣥इ । औ꣣꣯हो꣢ऽ३१२३४ । रान् । ए꣥꣯हियाऽ६हा꣥ ॥ श्रीः ॥ य꣢स्यत्रिधा꣯औ꣯हो꣡हा꣢इ ॥ तूआ᳐वा꣣ऽ२३४र्ता꣥म् । ब꣢र्हा꣡इस्ताऽ२३४हा꣥इ। स्था꣡꣯वसन्दा꣢ऽ३४। औ꣣꣯हो꣤꣯वा꣥ ॥ इ꣡हा꣣ऽ२३४हा꣥इ । उ꣢हुवा꣣ऽ२३४ना꣥म् ॥ आ꣢꣯प꣡श्चि꣢त् । ना꣡इद꣪धा꣯पा꣢ऽ३४ । औ꣣꣯हो꣤꣯वा꣥ ॥ इ꣡हा꣣ऽ२३४हा꣥इ । औ꣣꣯हो꣢ऽ३१२३४ । दाम् । ए꣥꣯हियाऽ६हा꣥ ॥श्रीः।। प꣢दन्दे꣯वा꣯औ꣯हो꣡हा꣢इ ॥ स्यामा᳐इढू꣣ऽ२३४षा꣥: । अ꣢ना꣡धाऽ२३४हा꣥ । ष्टा꣡꣯भिरू꣯ता꣢ऽ३४ । औ꣣꣯हो꣤꣯वा꣥ । इ꣡हाऽ२३४हा꣥इ । उ꣢हुवा꣣ऽ२३४भी꣥: ॥ भ꣢द्रा꣡꣯सू꣢꣯। र्या꣡इ꣪वो꣯पा꣢ऽ३४ । औ꣣꣯हो꣤꣯वा꣥ ।। इ꣡हा꣣ऽ२३४हा꣥इ । औ꣣꣯हो꣢ऽ३१२३४ । दॄक् । ए꣥꣯हियाऽ६हा꣥ । हो꣤ऽ५इ ॥डा॥
दी. ३९. उत् . ९. मा. ३३. धि.॥४२७॥



उप त्वा जामयो गिरो देदिशतीर्हविष्कृतः ।
वायोरनीके अस्थिरन् ॥१५७० ॥
यस्य त्रिधात्ववृतं बर्हिस्तस्थावसन्दिनं ।
आपश्चिन्नि दधा पदं ॥ १५७१ ॥
पदं देवस्य मीढुषोऽनाधृष्टाभिरूतिभिः ।
भद्रा सूर्य इवोपदृक् ॥१५७२ ॥ ऋ. ८.१०२.१३


१३. वारवन्तीयम् ॥ इन्द्रः। गायत्री। अग्निः॥
उपत्वाजाऔहोहाइ ॥ मायोगाऽ२३४इराः। देदाइशाऽ२३४हा । तीर्हविष्काऽ३४ । औहोवा । इहाऽ२३४हाइ । उडुवाऽ२३४र्ताः ॥ वयोर । नाइकेअस्थाऽ३४ । औहोवा ॥ इहाऽ२३४हाइ । औहोऽ३१२३४ । रान् । एहियाऽ६हा ॥ श्रीः ॥ यस्यत्रिधाऔहोहाइ ॥ तूआवाऽ२३४र्ताम् । बर्हाइस्ताऽ२३४हाइ। स्थावसन्दाऽ३४। औहोवा ॥ इहाऽ२३४हाइ । उहुवाऽ२३४नाम् ॥ आपश्चित् । नाइदधापाऽ३४ । औहोवा ॥ इहाऽ२३४हाइ । औहोऽ३१२३४ । दाम् । एहियाऽ६हा ॥श्रीः।। पदन्देवाऔहोहाइ ॥ स्यामाइढूऽ२३४षाः। अनाधाऽ२३४हा । ष्टाभिरूताऽ३४ । औहोवा । इहाऽ२३४हाइ । उहुवाऽ२३४भीः ॥ भद्रासू। र्याइवोपाऽ३४ । औहोवा ।। इहाऽ२३४हाइ । औहोऽ३१२३४ । दॄक् । एहियाऽ६हा । होऽ५इ ॥डा॥
दी. ३९. उत् . ९. मा. ३३. धि.॥४२७॥

[सम्पाद्यताम्]

टिप्पणी