सामवेदः/कौथुमीया/संहिता/ग्रामगेयः/प्रपाठकः १०/क्रोशम् (इन्द्रः)

विकिस्रोतः तः
क्रोशम्.

(३८१।१) ॥क्रोशम् । इन्द्र उष्णिगिन्द्रः ॥
इ꣥न्द्रा꣤॥ सु꣢꣢꣢ते꣡꣯षुसो꣯मे꣯ । षु꣢ । हो꣡इऽ᳒२᳒ । हौ꣡꣡ । वा꣢꣯हो꣡इ । क्रतुंपुनी꣯षउक्थियाम् । वि꣢दा꣡ऽइवा꣢ऽ१र्द्धाऽ२३॥ स्या꣢ऽ३दा꣡क्षा꣢ऽ३स्या꣢ ॥ म꣡हाऽ२३ꣳहिषा꣢ऽ३४३: । ओ꣡ऽ२३४५इ ॥ डा ॥
(दी० ५ । प० १२ । मा० ७ )२४ (फे। ६५२)

(३८१।२) ॥ अनुक्रोशम् । इन्द्र उष्णिगिन्द्रः ॥
इ꣣न्द्रा꣢ऽ३हो꣡इ । ह꣣वे꣢ऽ३हो꣡इ॥ सु꣢ते꣡꣯षुसो꣯मे꣯षुक्रतुम्पुनी꣯षउक्थियाम् ॥ वि꣢दा꣡इवा꣢ऽ१र्द्धाऽ२ । स्यदक्ष꣡स्या । मा꣢ऽ३हा꣤꣯ꣳहि꣥। षा꣣ऽ२३꣡४꣡५꣡:॥
(दी० ५ । प० ७ । मा० ६ )२५(फू। ६५

(३८१।३) ॥ कौत्सम् (क्रोशम् )। कुत्स उष्णिगिन्द्रः॥
इ꣥न्द्रसुते꣯षुसो꣯मे꣤षू꣥ ॥ क्र꣡तूऽ᳒२᳒०पु꣡नाइ । ष꣢उक्थि꣡याम् । विदे꣢꣯वा꣡र्द्धाऽ᳒२᳒ । स्यदक्ष꣡स्या ॥ म꣢हा꣯ꣳहा꣡इषाऽ᳒२᳒ः ॥ म꣡हाऽ२३ꣳहिषा꣢ऽ३४३: । ओ꣡ऽ२३४५इ ॥ डा ॥
(दी० ४ । प० ९ । मा० ७ )२६ (धे । ६५४)

इन्द्र सुतेषु सोमेषु क्रतुं पुनीष उक्थ्यं ।
विदे वृधस्य दक्षस्य महां हि षः ।। ३८१ ।। ऋ. ८.१३.१

 (३८१।१) ॥क्रोशम् । इन्द्र उष्णिगिन्द्रः ॥
इन्द्रा॥ सुतेषुसोमे । षु । होइऽ२ । हो । वाहोइ । क्रतुंपुनीषउक्थियाम् । विदाऽइवाऽ१र्द्धाऽ२३॥ स्याऽ३दाक्षाऽ३स्या ॥ महाऽ२३ꣳहिषाऽ३४३: । ओऽ२३४५इ ॥ डा ॥
(दी० ५ । प० १२ । मा० ७ )२४ (फे। ६५२)

(३८१।२) ॥ अनुक्रोशम् । इन्द्र उष्णिगिन्द्रः ॥
इन्द्राऽ३होइ । हवेऽ३होइ॥ सुतेषुसोमेषुक्रतुम्पुनीषउक्थियाम् ॥ विदाइवाऽ१र्द्धाऽ२ । स्यदक्षस्या । माऽ३हाꣳहि। पाऽ२३४५:॥
(दी० ५ । प० ७ । मा० ६ )२५(फू। ६५

(३८१।३) ॥ कौत्सम् (क्रोशम् )। कुत्स उष्णिगिन्द्रः॥
इन्द्रसुतेषुसोमेषू ॥ क्रतूऽ२०पुनाइ । षउक्थियाम् । विदेवार्द्धाऽ२ । स्यदक्षस्या ॥ महाꣳहाइषाऽ२ः ॥ महाऽ२३ꣳहिषाऽ३४३: । ओऽ२३४५इ ॥ डा ॥
(दी० ४ । प० ९ । मा० ७ )२६ (धे । ६५४)
-

[सम्पाद्यताम्]

टिप्पणी

कौत्सम् (ऊहगानम्)