सामवेदः/कौथुमीया/संहिता/ऊहगानम्/प्रायश्चित्तपर्व/विंशः १/पौष्कलम्

विकिस्रोतः तः
पौष्कलम्.

१६. पौष्कलम् ॥ प्रजापतिः। अक्षरपङ्क्तिः। पवमानस्सोमः॥
प꣢रि꣡प्रा꣢ऽ३ध꣥ । न्वा꣢᳐ई꣣ऽ२३४न्द्रा ॥ य꣢सो꣡। मा꣢स्वा᳐꣣ऽ२३४दूः꣥ ॥मि꣢त्रा꣡ ॥ याऽ२३४५पूऽ६५६ ॥ ष्णे꣢꣯भगा꣡꣯या꣣ऽ२३꣡४꣡५꣡ ॥
दी. २. उ. ४. मा. २. झा. ॥८१८॥


परि प्र धन्वेन्द्राय सोम स्वादुर्मित्राय पूष्णे भगाय ॥ १३६७ ॥ ऋ. ९.१०९.१

१६. पौष्कलम् ॥ प्रजापतिः। अक्षरपङ्क्तिः। पवमानस्सोमः॥
परिप्राऽ३ध । न्वाईऽ२३४न्द्रा ॥ यसो। मास्वाऽ२३४दूः ॥ मित्रा ॥ याऽ२३४५पूऽ६५६ ॥ ष्णेभगायाऽ२३४५ ॥
दी. २. उ. ४. मा. २. झा. ॥८१८॥

[सम्पाद्यताम्]

टिप्पणी

अथ पौष्कलम् उक्तब्राह्मणम्। अथैता भवन्ति - पर्य् ऊ षु प्र धन्व वाजसातय इति पिपीलिकामध्यानुष्टुभः परिवतीर् अन्तस्य रूपम्। अन्तो वा अनुष्टुप् छन्दसाम्। आनुष्टुभम् एतद् अहः॥जैब्रा ३.२९६

आर्षेयकल्पे दशरात्रस्य दशमेहनि आर्भवपवमाने अस्य साम्नः उल्लेखं नास्ति, किन्तु पर्य् ऊ षु प्र इति योन्याधृतानां अन्येषां साम्नां उल्लेखं यथावत् अस्ति।