सामवेदः/कौथुमीया/संहिता/ग्रामगेयः/प्रपाठकः १३/वैदन्वतानि(परिस्वानो)

विकिस्रोतः तः
वैदन्वतानि १-३
वैदन्वतानि ४-६

परि स्वानो गिरिष्ठाः पवित्रे सोमो अक्षरत् ।
मदेषु सर्वधा असि ॥ ४७५ ॥ ऋ. ९.१८.१



 (४७५।१) ॥वैदन्वतानि चत्वारि । चतुर्णां विदन्वान्गायत्री सोमः ॥
पारी ।। स्वानोगिरिष्ठाः । पवाऽ२इत्रेऽ२३४सो । मोअक्षाराऽ२त् । मदाइषूसाऽ३ । ईऽ३याऽ३॥ र्वधोऽ२३४वा । आऽ५सोऽ६हाइ ।।
(दी०४ । प० ८ । मा० ६ )३१ (दू। ८७५ )

(४७५।२)
प। र्येपारी ॥ स्वानोगिरिष्ठाः । पवाऽ२इत्रेऽ२३४सो । मोअक्षाराऽ२त् ।। मदाइषूसाऽ३हाऽ३॥ र्वाऽ२धाऽ२३४औहोवा ॥ एऽ३ । असीऽ२३४५ ॥
(दी० ६ । प. ९ । मा० ६ )३२( धू । ८७६ )

(४७५।३)
पाऽ५रि । स्वानोऽ३गाऽ३इरिष्ठाः॥ पवित्रैसो । मोअक्षरात् । पवित्रे । सोमोऽ२३ । क्षारात् । ओइ । मदौ । वाऽ३४३ओऽ२३४वा ॥ षुवा ॥ सर्वधाः । असायेऽ३ । माऽ२दाऽ२३४औहोवा ॥ एऽ३ । षुसर्वधाअसीऽ२३४५ ।।
( दी० ८ । प० १६ । मा० १० ) ३३( टौ । ८७७)

(४७५।४)
 औऽ३होइ । इहहाहहाइ । औऽ२होऽ२३४वा । पराइस्वाऽ२३४नो । गाइराऽ२३४इष्ठाः । पावित्रेऽ२३४सो । मोअक्षाऽ२३४रात् ॥ मदाइषूऽ२३४सा । र्वधाआऽ२३४सी । औऽ३होइ । इहहाहहाइ । औऽ२होऽ२३४५वाऽ६५६ ॥ एऽ३ । उपाऽ२३४५ ॥
( दी. २ । प० १४ । मा० ११ )३४ ( झ । ८७८)
 
(४७५।५) ॥आंगिरसस्य रजेः पदस्तोभौ द्वौ । द्वयो राजिर्गायत्री सोमः ।।
प। र्येस्वानाः॥ गाऽ२इ । रिष्ठाऽ२या । हाहाइ । उवाऽ२३होइ। पावित्रेसो । मोअक्षाराऽ२त् । हाहाइ । उवाऽ२३होइ ।। मदाऽ२इषुसा । हाहाइ । उवाऽ२३होइ । र्वधोऽ२३४वा । आऽ५सोऽ६हाइ ।
(दी० ३ । प० १५ । मा० ११ )३५( ण । ८७९)

(४७५।६)
पर्यौहोवाहाइस्वानाः॥ गाऽ२इ । रिष्ठाऽ२या । ओऽ२३४ । हाहोइ । हाहा । होवा । होवा। पावित्रेसो। मोअक्षाराऽ२त्। ओ२३४ । होहोइ । हाहा । होवा । होवा ।। मदाऽ२इषुसा। ओऽ२३४।हाहोइ। हाहा। होवा। होवाऽ३॥ र्वधोऽ२३४वा । आऽ५सोऽ६हाइ ॥
( दी० १० । प० २३ । भा० १० )३६(बौ। ८८०)


[सम्पाद्यताम्]

टिप्पणी

द्र. आभ्राजम् (ऊहगानम्)

आद्यं वैदन्वतम् (ऊहगानम्)

तृतीयं वैदन्वतम् (ऊहगानम्)

चतुर्थं वैदन्वतम् (ऊहगानम्)