सामवेदः/कौथुमीया/संहिता/ऊहगानम्/दशरात्रपर्व/विंशः १०/स्वारꣳ सौपर्णम्

विकिस्रोतः तः
स्वारं सौपर्णम्.
स्वारं सौपर्णम्.

त्वं ह्या३ङ्ग दैव्या पवमान जनिमानि द्युमत्तमः ।
अमृतत्वाय घोषयन् ।।९३८ ।। ऋ. ९.१०८.३
येना नवग्वो दध्यङ्ङपोर्णुते येन विप्रास आपिरे ।
देवानां सुम्ने अमृतस्य चारुणो येन श्रवांस्याशत ।। ९३९ ।।

[सम्पाद्यताम्]

टिप्पणी

त्वं ह्य् अंग दैव्येति त्वम् इति भवति बृहतो रूपम्। बार्हतम् एतद् अहः। पवमान जनिमानि द्युमत्तम इति जनद्वतीर् भवन्ति। जनद्वद् वै जगत्यै रूपम्। जागतम् एतद् अहः। तासु सौपर्णम् उक्तब्राह्मणम्। - जैब्रा ३.२६६