सामवेदः/कौथुमीया/संहिता/ग्रामगेयः/प्रपाठकः ०३क/प्रमꣳहिष्ठीये(प्रमंहिष्ठा)

विकिस्रोतः तः


प्रमंहिष्ठीये

प्र मंहिष्ठाय गायत ऋताव्ने बृहते शुक्रशोचिषे ।
उपस्तुतासो अग्नये ॥ १०७


[सम्पाद्यताम्]

टिप्पणी

प्रमंहिष्ठीयम् (ऊहगानम्)

त्रिरात्रोपोषितः कृष्णचतुर्दश्याꣳ शवादगारमाहृत्य चतुष्पथे बाधकमिध्ममुपसमाधाय मत्स्यं कृकरमित्येतौ जुहुयादग्ग्ने मृड महाꣳ असीति पूर्वेणाग्ग्निर्वृत्राणीति द्वितीयां। ते आहुती कोशे कृत्वा हरितालेन गोहृदयशोणितेन चोत्तरेण संनयेद्यं द्विष्यात् प्रमꣳहिष्ठीयेनास्य शय्यामवकिरेदगारं च भस्मना नैकग्रामे वसति ॥सामविधानब्रा. २.६.१६