सामवेदः/कौथुमीया/संहिता/आरण्यकगेयः/प्रपाठकः ३/द्वन्द्वपर्व/श्येन-वृषके (उभेयदि)

विकिस्रोतः तः
श्येनम्

उभे यदिन्द्र रोदसी आपप्राथोषा इव ।
महान्तं त्वा महीनां सम्राजं चर्षणीनां ।
देवी जनित्र्यजीजनद्भद्रा जनित्र्यजीजनत् ।।३७९ ।। ऋ. १०.१३४.१

[सम्पाद्यताम्]

टिप्पणी

श्येनः (ऊह्यगानम्)

पृष्ठ्यषडहे षष्ठममहः -- उभे यदिन्द्रेति जगतीष्वरण्येगेयश्येनोऽच्छावाकसाम । - आर्षेयकल्पः उपोद्घातः पृ. ७५