सामवेदः/कौथुमीया/संहिता/ऊहगानम्/दशरात्रपर्व/विंशः ६/इहवद्वामदेव्यम्

विकिस्रोतः तः
इहवद्वामदेव्यम्

एतमु त्यं दश क्षिपो मृजन्ति सिन्धुमातरं ।
समादित्येभिरख्यत ।। १०८१ ।। ऋ. ९.६१.७
समिन्द्रेणोत वायुना सुत एति पवित्र आ ।
सं सूर्यस्य रश्मिभिः ।। १०८२ ।।
स नो भगाय वायवे पूष्णे पवस्व मधुमान् ।
चारुर्मित्रे वरुणे च ।। १०८३ ।।

[सम्पाद्यताम्]

टिप्पणी

इहवद्वामदेव्यं भवति। एतेन वै वामदेवोऽन्नस्य पुरोधामगच्छदन्नं वै ब्रह्मणः पुरोधा अन्नस्यावरुध्यै। गायत्रीषु स्तुवन्ति प्रतिष्ठायै ब्रह्मवर्ञ्चसाय येनैव प्राणेन प्रयन्ति तमभ्युद्यन्ति। मरुत्वत्यो गायत्र्यो भवन्ति तदु त्रैष्टुभाद्रूपान्न यन्ति - तांब्रा. १३.९