सामवेदः/कौथुमीया/संहिता/ग्रामगेयः/प्रपाठकः १४/अच्छिद्रम् (परीतो)

विकिस्रोतः तः
अच्छिद्रम्१
अच्छिद्रम्१.
अच्छिद्रम्२
अच्छिद्रम्२
अच्छिद्रम्३.
अच्छिद्रम्४

परीतो षिञ्चता सुतं सोमो य उत्तमं हविः ।
दधन्वां यो नर्यो अप्स्वा३न्तरा सुषाव सोममद्रिभिः ॥ ५१२ ॥ ऋ. ९.१०७.१








































































































[सम्पाद्यताम्]

टिप्पणी

परीतो षिञ्चता सुतमिति वर्गेणातिरात्रम् ॥३॥ पयोव्रत एतेन कल्पेन - सामविधानब्राह्मणम् १.४.३

अवकीर्णी त्रीन् कृच्छ्राꣳश्चरन् परीतो षिञ्चता सुतमिति चतुर्थमावर्त्तयेत् - सामवि.ब्रा १.७.९

(अवकीर्णी - खण्डितव्रती - सा.भा.)