सामवेदः/कौथुमीया/संहिता/ग्रामगेयः/प्रपाठकः १०/वैरूपम्

विकिस्रोतः तः
वैरूपम्.
वैरूपम्.

प्र मन्दिने पितुमदर्चता वचो यः कृष्णगर्भा निरहन्नृजिश्वना ।
अवस्यवो वृषणं वज्रदक्षिणं मरुत्वन्तं सख्याय हुवेमहि ।। ३८० ।। ऋ. १.१०१.१


 
(३८०।१) ।। वैरूपम् । विरूपो जगतीन्द्रो मरुत्त्वान् ।।
प्रमंदाऽ२३४इने ।। पितुमदाऽ३र्च्चाऽ३तावचः । यःकाऽ३ओऽ२३४वा ।
ष्णगर्भानिरहन्नृजिश्वनाऽ३ । अवस्याऽ२३४वाः। वृषणंवा । ज्रादक्षाऽ२३४इणाम् ।
मारौवाओऽ२३४वा ।। त्वन्तꣳसख्यायहुवाऽ५इमहाउ ।। वा ।।
( दी ३ । प० १० । मा० ९ )२३ ( णो । ६५१)


[सम्पाद्यताम्]

टिप्पणी

द्र. पञ्चनिधनं वैरूपम्

वैरूपोपरि वैदिकसंदर्भाः

अस्मिन् जगति अस्माकं इन्द्रियाणि यत्किंचित् संवेदनं प्राप्नुवन्ति, तत् सर्वं असत्यं तु नैवास्ति, किन्तु विरूपितं अवश्यमस्ति। यदा वयं वैराजपदं प्राप्नुवन्ति, तदा अस्माकं दृष्टिः सत्यस्य दर्शने समर्था भवति।