सामवेदः/कौथुमीया/संहिता/आरण्यकगेयः/प्रपाठकः २.२/द्वन्द्वपर्व/५८

विकिस्रोतः तः
उल्बजरायू.
उल्बजरायु१
उल्बजरायु२.
उल्बजरायु३




(५८।१) ॥ वसिष्ठस्य प्राणापानौ द्वौ । वसिष्ठस्त्रिष्टुबिन्द्रः ॥
हाउहाउहाउ । (निश्वसेत् । त्रिः)। आयुः । (त्रिः)। सात्यम् । (त्रिः)। इन्द्रन्नरो । नेऽ३मधि । ताहवन्ताइ॥ यत्पारियाः। युनज । ताइधियस्ताः ॥ शूरोनृषा । ता३श्रव । सश्चकामाइ॥ आगोमताइ । व्रजेभ । जातुवन्नाः । हाउहाउहाउ । ( निश्वसेत् । त्रिः)। आयुः । (त्रिः)। सात्यम् । (द्विः) । सत्याऽ३४ । औहोवा। ईऽ२३४५॥
(दी० २८ । प० ३४ । मा० २४ )१( दी । ९० )

(५८।२)
हाउहाउहाउ । (उच्छ्वसेत् । त्रिः) । आनोहिय । (त्रिः) । मनदोहम् । (त्रिः) । इन्द्रन्नरो । नेऽ३मधि । ताहवन्ताइ॥ यत्पारियाः । युनज । ताइधियस्ताः । शूरोनृषा। ताऽ३श्रव। सश्चकामाइ। आगोमताइ। व्रजेभ। जातुवन्नाः । हाउ(३) । (उच्छ्वसेत् । त्रिः) । आनोहिय । (त्रिः) । मनदोहम् । (द्विः) । मनाऽ२३दोहाऽ३४ । औहोवा ॥ ईऽ२३४५ ॥ (दी० ३५ । प० ३४ । मा० १८ )२ ( भ्रै । ९१ )

(५८.३)
॥ इद्रस्यैन्यौ द्वौ । इन्द्रस्त्रिष्टुबिन्द्रः ॥
हाउ(३)। एन्यौ । (त्रिः) । एन्याहाउ । (त्रिः) । इन्द्रन्नरो । नेऽ३मधि । ताहवन्ताइ॥ यत्पारियाः । युनज । ताइधियस्ताः । शूरोनृषा । ताऽ३श्रव । सश्चकामाइ॥ आगोमताइ । व्रजेभ । जातुवन्नाः। हाउ(३)। एन्यौ।(त्रिः)। एन्याहाउ । ( द्विः) । एन्याऽ३हाउ । वाऽ३॥ ईऽ२३४५॥
(दी० ३८ । प० २८ । मा० १९ )३( ड्रो । ९२)


(५८।४) हाउहाउहाउ । आहोएन्यौ । ( त्रिः)। आहोऽ२एन्याउ । (त्रिः) । इन्द्रन्नरो । नेऽ३मधि । ताहवन्ताइ । यत्पारियाः । युनज । ताइधियस्ताः॥ शूरोनृषा । ताऽ३श्रव । सश्चकामाइ । आगोमताइ । व्रजेभ । जातुवन्नाः। हाउ(३) । आहोएन्यौ । (त्रिः)। आहोऽ२एन्याउ । ( द्विः) । आहोऽ२एन्याऽ३हाउ । वाऽ३।। ईऽ२३४५।।
(दी० ५१ । प० २८ । मा० ३१ )४( प्र। ९३)

(५८।५) ॥ प्रजापतेर्व्रतपक्षौ द्वावहोरात्रयोर्वा । प्रजापतिस्त्रिष्टुबिन्द्रः॥
हाउ(३)। हꣳ हꣳ हꣳ हꣳ । (त्रिः) । हाउ (३) । इन्द्रन्नरो । नेऽ३मधि । ताहवन्ताइ । यत्पारियाः। युनज। ताइधियस्ताः ॥ शूरोनृषा। ताऽ३श्रव । सश्चकामाइ।। आगोमताइ। व्रजेभ । जातुवन्नाः। हाउहाउहाउ। हꣳहꣳहꣳहꣳ ।( त्रिः ) । हाउहाउहाउ। वाऽ३। ईऽ२३४५॥
(दी. १८ । प० २४ । मा० १९)५(ढ्रो।९४)

(५८।६)
हाउहाउहाउ। इहा। हꣳहꣳहꣳ । (द्वे त्रिः ) । हाउहाउहाउ। इन्द्रन्नरो। नेऽ३मधि। ताहवन्ताइ। यतपारियाः। युनज। ताइधियस्ताः ॥ शूरोनृषा। ताऽ३श्रव । सश्चकामाइ । आगोमताइ । व्रजेभ । जातुवन्नाः । हाउहाउहाउ । इहा । हꣳहꣳहꣳ । ( द्वे त्रिः) । हाउहाउहाउ । वाऽ३ ।। ईऽ२३४५॥ ।
(दी० १८ । प० ३० । मा० १९ )६ ( ण्रो । ९५)



(५८।७) ॥ इन्द्राण्या उल्बजरायुणी द्वे । अहोरात्रयोरिन्द्राणी त्रिष्टुबिन्द्रः ॥
हावीन्द्राम् ॥ नरोनेमधिताह । वाऽ२ऽ१ । ताऽ२इ । यात्पाऽ२ । र्यायुनजतेधि । याऽ२ऽ१: । ताऽ२ः॥ शूरोऽ२ । नृषाताश्रवसश्च । काऽ२ऽ१ । माऽ२इ ॥ आगोऽ२ । मतिव्रजेभजातु । वाऽ२३ । आऽ२ । नाऽ२३४ । औहोवा ॥ ईऽ२३४५ ॥
( दी० ११ । प० १९ । मा० ५)७ (घ्रु । ९६)


(५८।८)
उवा । ओवा । (द्वे द्विः) । उवा । ओवाऽ३ । आइन्द्राम् । नरोनेमधिताहवाऽ२३न्ताऽ३इ ।। यात्पा । र्यायुनजतेधियाऽ२३स्ताऽ३ः॥ शूरो । नृषाताश्रवसश्चकाऽ२३माऽ३इ ॥ आगो। मतिव्रजेभजातुवाऽ२३न्नाः । उवा । ओवा । (द्वे द्विः) । उवा । ओऽ२ । वाऽ२३४ । औहोवा ॥ ईऽ२३४५॥ (दी० ११ । प० २३ । मा० ६ )८(ग्रू। ९७)


[सम्पाद्यताम्]

टिप्पणी

प्राणेन पुरस्तादाहवनीयमुपतिष्ठन्ते प्राणमेव तज्जयन्ति। अपानेन पश्चात् पुच्छमुपतिष्ठन्ते अपानमेव तज्जयन्ति। व्रतपक्षाभ्यां पक्षावुपतिष्ठन्ते दिश एव तज्जयन्तिॆ. प्रजापतेर्हृदयेनापिकक्षमुपतिष्ठन्ते ज्यैष्ठ्यमेव तज्जयन्ति - पञ्च.ब्रा. ५.४.१

द्र. इन्द्राण्याः सपत्नीबाधनम् सूक्तम्।


उल्ब १. तद्वा आत्मैवोखा । योनिर्मुञ्जाः शणा जरायूल्बं घृतं गर्भः समित्।....बाह्यं ह्युल्बमन्तरो गर्भ। - माश ६, ६, २, १५

२. गर्भो दीक्षितो योनिर्दीक्षितविमितमुल्बं दीक्षितवसनं जरायु कृष्णाजिनमेतस्माद्वै योनेरिन्द्रोऽजायत । काठ २३, २

३. योनिर्वै गार्हपत्या चितिरुल्बमूषाः सर्वां तद्योनिमुल्बेन प्रच्छादयति। माश ७, १,१,८;

उल्बं वा ऊषाः - माश ७,३,१,११

४. आधानम् --क्षौमे वसाना अग्निम् आदधीयाताम् , ते अध्वर्यवे देये , उल्बस्य वा एतन् निरूपं यत् क्षौमं , उल्बं एवापलुम्पेते । मै १, ६, ४

५. यज्ञो यदसृज्यत तस्योल्बमन्ववेष्टत तद्दीक्षितवसनमभवद् गर्भो दीक्षितो यद्दीक्षितवसनं परिधत्ते स्वेनैव योनिनात्मानमोर्णुते। काठ २३, ३ ।।