सामवेदः/कौथुमीया/संहिता/ग्रामगेयः/प्रपाठकः ०५/१६५

विकिस्रोतः तः
आंगिरसं माधुछन्दसम्
माधुछन्दम्.

इदं ह्यन्वोजसा सुतं राधानां पते ।
पिबा त्वा३स्य गिर्वणः ॥ १६५



त्रिंशत् पञ्चमः खण्डः।।५।। दशतिः ।।५।।

(१६५।१) आंगिरसं माधुछन्दसम् वा । मधुछन्दा गायत्रीन्द्रः ।।

इदाऽ६मे।। हियऽ३नुओऽ१जासाऽ२ । सूतꣳराधा । नाम्पाऽ१ताऽ२इ । पिबातुवस्यागिर्वाणाऽ२३४ः ।। पिबाऽ३४तुवाऽ३ ।। स्याऽ२गाऽ२३४औहोवा ।। वाऽ२३४णाः ।।

( दी० ३ । प० ८ । मा० ५) १० ( डु । २९१)


(१६५।२) ।। गायत्री (आंगिरसं) क्रौञ्चम् वा । क्रौंचो गायत्रीन्द्रः ।।
इदꣳहियाऽ४औहो ।। नूऽ३ओजाऽ२३४सा । सूतꣳराधा । नाऽ३२म् । पाऽ२३४ताइ ।। पिबातुवस्याऽ२३ । ग । वाहाइ।। वाऽ२३४णाः । एहियाऽ६हा । होऽ५इ ।। डा ।।

(दी० २ । प० १२ । मा० ७) ११ (छे । २९२)

(१६५।३) ।। आंगिरसं घृतश्चुन्निधनं प्राजापत्यं माधुच्छन्दसं वा । प्रजापतिर्गायत्रीन्द्रः ।।

इदꣳह्यनूऽ६ओजसा । सुतꣳराधा । ना०पातौ । होवाऽ३हाइ । पिबातुव । स्यगाइर्वाणौ । होवाऽ३हाइ ।। पिबातुवौ । होवाऽ३हा ।। स्यगायेऽ३ः । वाऽ२नाऽ२३४औहोवा ।। घृतश्चुताऽ२३४५ः ।।

( दी० ९ । प० १२ । मा० ७ )१२ ( थे । २९३)


[सम्पाद्यताम्]

टिप्पणी

द्र. घृतश्चुन्निधनम् (ऊहगानम्)