सामवेदः/कौथुमीया/संहिता/आरण्यकगेयः/प्रपाठकः ६/शुक्रियपर्व/महादिवाकीर्त्यम्(विभ्राड्)

विकिस्रोतः तः
महादिवाकीर्त्यं.
महादिवाकीर्त्यं1
महादिवाकीर्त्यं2



(१५६।१-१०)।। ऐन्द्रं महादिवाकीर्त्यं सौर्यं वा दशानुगानं । तस्य शिरश्च ग्रीवाश्च स्कन्धकीकसौ च पुरीषाणि च पक्षौ चात्मा चोरू च पुच्छं चैतत् साम ।। सुपर्णमित्याचक्षते, शिरोनाम प्रथमानुगानम् । आत्मसामनि ऋष्यादयो नान्यत्र इन्द्रो जगती सूर्य आत्मा ।।


( १)
हाउ(३) ।। आयुः । त्रिः) ।। ज्योतिः । ( द्विः) । ज्योताऽ३४ । औहोवा ।। एऽ३ । वाग्ज्योतीऽ२३४५ः ।।

( दी० १३ । प० १० । मा० ९ )९( णो । २५९


( २) ।। ऐन्द्रं महादिवाकीर्त्यं सौर्यं वा । ग्रीवानाम द्वितीयानुगानम् ।।

एवाहियेवाऽ२३४औहोवा । हꣳस्थिहꣳहꣳस्थिहꣳहꣳऽ३४ । औहोवा । (त्रीणि त्रिः )।। हियेवा । हियग्नाइ । हिइन्द्रा । हिपूषान् । हिदेवाऽ२३४५ः ।।

( दी०३० । प० १४ । मा० १३)१०( भि । २६०)


( ३) ।। ऐन्द्रं महादिवाकीर्त्यं सौर्यं वा । स्कन्धोनाम तृतीयानुगानम् ।।

वयोमनोवयःप्राणाः । वयश्चक्षुर्वयःश्रोत्राम् । वयोघोषोवयोव्राताम् । वयोऽ२३भूताउ । वाऽ३ ।। ईऽ२३४५ ।।

( दी० ७ । प० ६ । मा० ४)११( त्री । २६१)


( ४) ।। ऐन्द्रं महादिवाकीर्त्यं सौर्यं वा । कीकसोनाम चतुर्थानुगानम् ।।

वयोमनाऽ२३ः । होइहौवाओऽ२३४वा । वयःप्राणाऽ२३ः । होइहौवाओऽ२३४वा । वयश्चक्षूऽ२३ः । होइहौवाओऽ२३४वा ।वयःश्रोत्राऽ२३म् । होइहौवाओऽ२३४वा । वयोघोषाऽ२३ः । होइहौवाओऽ२३४वा । वयोव्रताऽ२३म् । होइहौवाओऽ२३४वा । वयोभूताऽ२३म् । ।।होइहौवाओऽ२३४५वाऽ६५६ ।। ऊऽ२३४५ ।।

( दी० ८ । प० १५ । मा० २१) १२(र्ण । २६२)


( ५ ) ऐन्द्रं महादिवाकीर्त्यं सौर्यं वा । पक्षोनाम पञ्चमानुगानम् ।।

ऊऽ२र्क । हाउ(३) । होऽ३वाक् । ( त्रीणि त्रिः) । धर्मोऽ२धर्मः । ( त्रिः) ।।

( दी० १२ । प० १२ । मा० १८)१३( छै । २६३)


(६) ।।तवश्यावीयम्, ऐन्द्रं महादिवाकीर्त्यं सौर्यं वा । पक्षोनाम षष्ठानुगानमपि ।।

धर्मविधर्म । (त्रिः) । सत्यंगाय । (त्रिः) । ऋतंवद । (त्रिः) । हꣳवंवऽ२म्वंवऽ२०वम्। (त्रिः) ।।

( दी० ३ । प० १२ । मा० ३)१४( ठि । २६४)


(७) ।। ऐन्द्रं महादिवाकीर्त्यं सौर्यं वा । आत्मा नाम सप्तमानुगानम् ।।

औहौहोवाहोइ । (द्विः)। । औहौहोवाहाऽ३१उ । वाऽ२३ । भूऽ२३४वात् । विभ्राड्बृहत्पिबतुसोम्यंम । ध्वौहौहोवाहोइ । औहौहोवाहोइ । औहौहोवाहाऽ३१उ । वाऽ२३ । जाऽ२३४नात् । आयुर्दधद्यज्ञपतावविह्रुतम् ।। औहौहोवाहोइ । (द्विः) । औहौहोवाहाऽ३१उ । वाऽ२३ । वाऽ२३४र्द्धात् । वातजूतोयोअभिरक्षतित्मना ।। औहोहोवाहोइ । (द्विः) । औहौहोवाहाऽ३१उ । वाऽ२३ । काऽ२३४रात् । प्रजाःपिपर्तिबहुधाविराजति । औहौहोवाहोइ । (द्विः) । औहौहोवाहाऽ३१उ । वाऽ२ ।। ए । अभ्राजीज्योतिरभ्राजीऽ२३४५त् ।।

(दी० ७७ । प० ३० । मा० २२)१५ (ञा । २६५)



( ८) ।। ऐन्द्रं महादिवाकीर्त्यं सौर्यं वा । ऊरुर्नामाष्टमानुगानम् ।।

भूमिः । (त्रिः) । अन्तरिक्षम् । (त्रिः) । द्यौः । (द्विः) । द्याऽ३४ । औहोवा ।। एऽ३ । भूतायाऽ२३४५ ।।

( दी० ७ । प० १२ । मा० ८)१६( छै । २६६)


  
(९) ऐन्द्रं महादिवाकीर्त्यं सौर्यं वा । ऊरुर्नाम नवमानुगानमपि ।

द्यौः । त्रिः । अन्तरिक्षम् । (त्रिः) । भूमिः । ( द्विः) । भूमाऽ३४ । औहोवा ।। एऽ३ । आयुषेऽ२३४५ ।।

( दी० ६ । प० १२ । मा० ८)१७( खै । २६७)



( १०) ।। ऐन्द्रं महादिवाकीर्त्यं सौर्यं वा । पुच्छंनाम दशुमानुगानम् ।।

हाउ(३) । ज्योतिः । द्विः) । ज्योताऽ३४ । औहोवा ।। ईऽ२३४५ ।।

( दी० ८। प० ६ । मा० ५)१८ ( ट्रु । २६८)


[सम्पाद्यताम्]

टिप्पणी

अस्य साम्नः गानं ऊह्यगाने कथितस्य महादिवाकीर्त्यंसाम्नः सह भवति।

ऐन्द्रं महादिवाकीर्त्यम् । सौर्यं वा दशानुगानम् । तस्य शिरश्च ग्रीवा च स्कन्धकीकसौ च पुरीषाणि च पक्षे चात्मा चोरू च पुच्छं चैतत् साम सुपर्णमित्याचक्षते ॥ ६.४.१.६॥

ऐन्द्रम् इन्द्रदेवत्यं महादिवाकीर्त्यम् । सौर्यं सूर्यदेवत्यं वा । तत्र दशानुगानम् । तत्र हाउ (त्रिः) आयुः (आ. ग.. ६. १. २५९) (स्तोभ गानम्) इत्यादिकम् एकम् । एवाहियेवाऔहोवा (आ. गा. ६.१.२६० (स्तोभगानम्) इत्यादिकं द्वितीयम् । वयोमनोवयःप्राणाः (आ. गा. ६. १ २६१) (स्तोभगानम् ) इत्यादिक तृतीयम् । वयोमनाः । होइहौवाओवा (आ. गा. ६. १. २६२) (स्तोभगानम् ) इत्यादिकं चतुर्थम् । ऊर्क् । हाउ (त्रिः) होवाक् (आ. गा. ६.१.२६३) (स्तोभगानम् ) इत्यादिकं पञ्चमम् धर्मविधर्म (आ. गा. ६.१.२६४) इत्यादिकं षष्ठम् । एतानि षडनुगानानि तस्य महादिवाकीर्त्यस्य आत्मक्रमेण शिरोग्रीवास्कन्धकीकसपुरीषपक्ष- नामधेयानि स्तोभतुल्यानि ऋगक्षररहितानि । औहोहोवाहोइ इत्यादि स्तोभयुक्तानि विभ्राड्बृहत्पिबतु (आ. गा. ६. १. २६५) इति गीयमानं सप्तम- मनुगानम् । तस्यात्मेत्याचक्षते । भूमिः अन्तरिक्षम् (आ. गा. ६.१. २६६) (स्तोभगानम् ) इत्यादि क्रुष्टादिकमनुगानम् अष्टमम् । द्यौः (त्रिः) अन्तरिक्षम् (आ. गा. ६. १. २६७) (स्तोभगानम् ) इत्यादिकं नवमम् । हाउ (त्रिः) ज्योतिः (आ. गा. ६. १. २६८) (स्तोभगानम्) इत्यादिकं दशमम् । एतानि त्रीण्यनुगानानि ऊरुपुच्छसंज्ञकानि ऋगक्षरवर्जितान्येव । तदेतत्साम सुपर्णनामकमित्याचक्षते ॥ ६ ॥ - आर्षेयब्राह्मणम् सायणभाष्यम्