सामवेदः/कौथुमीया/संहिता/ग्रामगेयः/प्रपाठकः १४/अर्धः१

विकिस्रोतः तः

पुनानः सोम धारयापो वसानो अर्षसि |
आ रत्नधा योनिमृतस्य सीदस्युत्सो देवो हिरण्ययः || ५११ ||



सदोविशीयम्.

(५११।११) ।। सदोविशीयम् । प्रजापतिर्बृहती सोमः ।।
पुनानःसोमधारयाओहाओहाऽ६ए । औहोऔहोऽ५वा ।। अपोवसानोअर्ष । स्योऽ३हा । ओऽ३हाऽ३ए । औऽ३होइ । औऽ३होऽ३वा । आरत्नधायोनिमृतस्यसीद । स्योऽ३हा । ओऽ३ऽहाऽ३ए । औऽ३होइ । औऽ३होऽ३वा ।। उत्सोदाऽ१इवाऽवाऽ२ ।
ओऽ३हा । ओऽ३हाऽ३ए । औऽ३होइ । औऽ३होऽ३वा ।। हिर । ण्याऽ२याऽ२३४औहोवा ।। सदोविशाऽ२३४५ः ।।

दी० २० । प० २० । मा० १०)३१ मु । ९४८)

[सम्पाद्यताम्]

टिप्पणी

तस्य सदोविशीयं माध्यन्दिने पवमाने भवति विशमेवास्मै सवनाभ्यां परिगृह्णात्यनपक्रामुकास्माद्विड्भवति - तां.ब्रा. १९.१२