सामवेदः/कौथुमीया/संहिता/ऊहगानम्/एकाहपर्व/विंशः ५/सदोविशीयम्

विकिस्रोतः तः
सदोविशीयम्


आ नो विश्वासु हव्यमिन्द्रं समत्सु भूषत |
उप ब्रह्माणि सवनानि वृत्रहन्परमज्या ऋचीषम || १४९२ ||
त्वं दाता प्रथमो राधसामस्यसि सत्य ईशानकृत् |
तुविद्युम्नस्य युज्या वृणीमहे पुत्रस्य शवसो महः || १४९३ ||






२०. सदोविशीयम् ।। प्रजापतिः । बृहती । इन्द्रः ।।

आनोविश्वासुहव्यमोहाओहाऽ३ए । औहोऔहोऽ३वा ।। इन्द्रꣲसमत्सुभूषत । ओऽ३हा । उपब्रह्माणिसवनानिवृत्रहन् । ओऽ३हा ।। परामाऽ१ज्ज्याऽ२ः । ओऽ२हा । ओऽ३हाऽ३ए । औऽ३होइ । औऽ३होऽ३वा ।। ऋची । षाऽ२माऽ२३४औहोवा ।। श्रीः ।। परमज्याऋचीषमओहाओहाऽ३ए । औहोऔहोऽ३वा ।। परमज्याऋचीषम । ओऽ३हा । त्वन्दाताप्रथमोराधसामसि । ओऽ३हा ।। असाइसाऽ१त्याऽ२ः । ओऽ३हा । ओऽ३हाऽ३ए । औऽ३होइ । औऽ३होऽ३वा ।। ईशा । नाऽ२काऽ२३४औहोवा ।। श्रीः ।। असिसत्यईशानकृदोहाओहाऽ३ए । औहोऔहोऽ३वा ।। असिसत्यईशानकृत् । ओऽ३हा । तुविद्युम्नस्ययुज्यावृणीमहे । ओऽ३हा ।। पुत्रास्याऽ१शाऽ२ । ओऽ३हा । ओऽ३हाऽ३ए । औऽ३होइ । औऽ३होऽ३वा ।। वसः । माऽ२हाऽ२३४औहोवा ।। सदोविशाऽ२३४५ः ।।

दी. ५० उत्. ६. मा. ३० पौ. ।।४७४।।