सामवेदः/कौथुमीया/संहिता/ग्रामगेयः/प्रपाठकः १०

विकिस्रोतः तः
← प्रपाठकः ०९ सामवेदः/कौथुमीया/संहिता/ग्रामगेयः/
प्रपाठकः १०
[[लेखकः :|]]
प्रपाठकः ११ →

३७१।१ शैखण्डिने द्वे (श्रत्ते दधामि प्रथमाय मन्यवे)
३७१।२
३७१।३ अत्रेर्विवर्तौ द्वौ
३७१।४
३७१।५ महासावेतसे द्वे
३७१।६
३७१।७ महोशैरीषे द्वे
३७१।८
३७२।१ इन्द्रस्य प्रियाणि त्रीणि (समेत विश्वा ओजसा पतिं दिवो)
३७२।२
३७२।३
३७३।१ वैरूपाणि त्रीणि (इमे त इन्द्र ते वयं)
३७३।२
३७३।३
३७४।१ बार्हदुक्थम् (चर्षणीधृतं मघवानमुक्थ्यं0
३७५।१ त्रासदस्यवे द्वे (अच्छा म इन्द्रं मतयः स्वर्विदः)
३७६।१ जागतꣳ सोमसाम (अभि त्यं मेषं पुरुहूतमृग्मियम्)
३७७।१ सौभरम् (त्यं सु मेषं महया स्वर्विदं)
३७८।१ जागतं वरुणसामनी द्वे (घृतवती भुवनानामभिश्रियो)
३७८।२
३७९।१ श्येनम् इन्द्रो जगतीन्द्रः (उभे यदिन्द्र रोदसी)
३८०।१ वैरूपम् (प्र मन्दिने पितुमदर्चता वचो)
३८१।१ क्रोशम् (इन्द्रः सुतेषु सोमेषु)
३८१।२ अनुक्रोशम्
३८१।३ कौत्सम्
३८२।१ दैवोदासे द्वे (तम्वभि प्र गायत)
३८२।२
३८२।३ प्रहितोः संयोजने द्वे
३८२।४
३८३।१ हारिवर्णानि चत्वारि (तं ते मदं गृणीमसि)
३८३।२
३८३।३
३८३।४
३८४।१ त्रैतानि चत्वारि (यत्सोममिन्द्र विष्णवि)
३८४।२
३८४।३
३८४।४
३८५।१ सुराधसम् (एदु मध्वो मदिन्तरं)
३८५।२ प्रराधसम्
३८६।१ विकल्पमारुतम् (एन्दुमिन्द्राय सिञ्चत)
३८७।१ वैश्वमनसम् (एतो न्विन्द्रं स्तवाम)
३८८।१ सौमित्राणि त्रीणि (इन्द्राय साम गायत)
३८८।२
३८८।३
३८९।१ त्रैककुभानि त्रीणि (य एक इद्विदयते)
३८९।।२
३८९।३
३९०।१ औक्ष्णोरन्ध्राणि-नियनानि वा त्रीणि (सखाय आ शिषामहि)
३९०।२
३९०।३
३९१।१ प्रयस्वम् (गृणे तदिन्द्र ते शव)
३९१।२ आक्षारम्
३९१।३ प्रयस्वम्
३९२।१ दैवोदासानि चत्वारि (यस्य त्यच्छम्बरं मदे)
३९२।२
३९२।३
३९२।४
३९३।१ सांवर्ते द्वे (एन्द्र नो गधि प्रियः)
३९३।२
३९४।१ यामम्, आक्षारं वा (य इन्द्र सोमपातमो)
३९५।१ दीर्घायुष्यम् (तुचे तनाय तत्सु नो)
३९६।१ शुन्ध्युस्साम (वेत्था हि निर्ऋतीनां)
३९७।१् अपामीवम् (अपामीवामप स्रिधम्)
३९८।१ वैराजे द्वे (पिबा सोममिन्द्र मन्दतु त्वा)
३९८।२ सहोदैर्घतमसम्
३९९।१ अभ्रातृव्यं (अभ्रातृव्यो अना त्वं)
४००।१ शार्करे द्वे (यो न इदमिदं पुरा)