सामवेदः/कौथुमीया/संहिता/ग्रामगेयः/प्रपाठकः ०४

विकिस्रोतः तः
← प्रपाठकः ०३ सामवेदः/कौथुमीया/संहिता/ग्रामगेयः/
प्रपाठकः ०४
[[लेखकः :|]]
प्रपाठकः ०५ →


१२९।१ रोहितकूलीये द्वे (एन्द्र सानसिं रयिं)
१२९।२
१३०।१ इन्द्राण्याः सामनी द्वे (इन्द्रं वयं महाधन)
१३०।२
१३१।१ सहस्रबाहवीयम् (अपिबत्कद्रुवः सुतम्)
१३२।१ धृषतो मारुतस्य साम (वयमिन्द्र त्वायवो)
१३२।२ अदारसृत् (द्वे)
१३२।३ मारुतस्य साम
१३२।४ अदारसृती द्वे
१३२।५
१३३।१ ऐध्मवाहानि-हाराणि वा त्रीणि (आ घा ये अग्निमिन्धते)
१३३।२ इहवदैध्मवाहम्
१३३।३
१३४।१ पैड्वस्य पैल्वस्य वा साम (भिन्धि विश्वा अप द्विषः)
१३५।१ ऐषम् (इहेव शृण्व एषां)
१३६।१ पौषम् (इम उ त्वा वि चक्षते)
१३७।१ मरुतां संवेशीयम्, सिन्धुषाम वा (समस्य मन्यवे विशो)
१३८।१ हाविष्मते द्वे (देवानामिदवो महत्)
१३८।२
१३८।३ हाविष्कृते द्वे
१३८।४
१३९।१ काक्षीवतम् (सोमानं स्वरणं कृणुहि)
१४०।१
१४१।१ दक्षणिनधनमौक्षं (अद्या नो देव सवितः)
१४१।२ मौक्षम्
१४२।१ भारद्वाजानि आर्षभाणि त्रीणि (क्व१स्य वृषभो युवा)
१४२।२
१४२।३
१४३।१ शाक्त्यसामनी द्वे (उपह्वरे गिरीणां)
१४३।२
१४४।१ वार्षंधरे द्वे (प्र सम्राजं चर्षणीनां)
१४४।२
१४४।३ कुत्सस्य प्रस्तोकौ द्वौ
१४४।४
१४५।१ औपगवे द्वे (अपादु शिप्र्यन्धसः)
१४५।२ औपगवोत्तरं सौश्रवसं वा
१४६।१ त्वाष्ट्रीसाम (इमा उ त्वा शतक्रतो)
१४७।१ त्वष्टुरातिथ्ये द्वे (अत्राह गोरमन्वत)
१४७।२
१४८।१ पौषे द्वे (यदिन्द्रो अनयद्रितो)
१४८।२
१४९।१ श्यावाश्वे द्वे (गौर्धयति मरुतां)
१४९।२
१५०।१ सुतंरयिष्ठीये द्वे (उप नो हरिभिः सुतं)
१५०।२
१५१।१ इष्टाहोत्रीयं अप्सरसं वा अपांनिधिर्वा (इष्टा होत्रा असृक्षत)
१५२।१ प्रजापतेर्निधनकामं सिन्धुषाम वा (अहमिद्धि पितुष्परि)
१५३।१ रेवत्यः वाजदावर्यो वा (रेवतीर्नः सधमाद)
१५४।१ सौमापौषं गोअश्वीयं वा (सोमः पूषा च चेततुर्)
१५५।१ वैतहव्यानि त्रीणि अध्यर्द्धेडं वैतहव्यम् (पान्तमा वो अन्धस)
१५५।२ इहवद्वामदेव्यम्
१५५।३ ओकोनिधनं वैतहव्यम्
१५६।१ शाक्त्यानि षट्, शाक्त्ये सामनी द्वे (प्र व इन्द्राय मादनं)
१५६।२
१५६।३ गौरीविते द्वे
१५६।४
१५६।५ शाक्त्यं साम
१५६।६ गौरीवीतम्
१५७।१ काण्वे द्वे (वयमु त्वा तदिदर्था)
१५७।२
१५८।१ गौरीविते द्वे (इन्द्राय मद्वने सुतं)
१५८।२
१५८।३ श्रौतकक्षम्
१५९।१ सौमित्रे द्वे (अयं त इन्द्र सोमो)
१५९।२
१५९।३ इहवद्दैवोदासम्
१६०।१ शाक्वरवर्णम् (सुरूपकृत्नुमूतये)
१६०।२ रैवतम्
१६०।३ ऐणवे वैणवे वा औदले द्वे, वींकम्
१६०।४ औदलम्
इति ग्रामे-गेयगाने चतुर्थः प्रपाठकः