सामवेदः/कौथुमीया/संहिता/ऊहगानम्/दशरात्रपर्व/विंशः ६/ऐडमौक्ष्णोरन्ध्रम्

विकिस्रोतः तः
ऐडमौक्ष्णोरन्ध्रम्.
ऐडमौक्ष्णोरन्ध्रम्.
ऐडमौक्ष्णोरन्ध्रम्.

१२
मृज्यमानः सुहस्त्य समुद्रे वाचमिन्वसि |
रयिं पिशङ्गं बहुलं पुरुस्पृहं पवमानाभ्यर्षसि || १०७९ ||
पुनानो वारे पवमानो अव्यये वृषो अचिक्रदद्वने |
देवानां सोम पवमान निष्कृतं गोभिरञ्जानो अर्षसि || १०८० ||



३. ऐडमौक्ष्णोरन्धम्।। उक्ष्णोरन्ध्रः काव्यः । बृहती । पवमानस्सोमः ।

मृज्यमानस्सुहस्त्या । समुदेवोवा ।। चामिन्वसि । रायिंपिशाऽ३ । हाऽ३हा । गंबहुलंपुरुस्पृहम् ।। पवमानाऽ३ । हाऽ३हा ।। भियर्षाऽ२३सा- ऽ३४३इ ।।श्रीः।। पवमानाभियर्षसि । पवमानोवा ।। भायर्षसि । पूनानो वाऽ३ । हाऽ३हा । रेपवमानोअव्यये ।। वार्षोअचाऽ३इ । हाऽ३हाइ ।। क्रदद्वाऽ२३नाऽ३४३इ ।। श्रीः ।। वृषोअचिक्रदद्वने । वृषोअचोवा ।। क्राद द्वने । दाइवानाꣳसोऽ३ । हाऽ३हा । मपवमाननिष्कृतम् ।। गोभाइरञ्जाऽ३ । हाऽ३हा ।। नोअर्षाऽ२३साऽ३४३इ।। । ओऽ२३४५इ ।।डा।।

दी. २२. उत्.७. मा. १५. छु. ।।१०३।।