सामवेदः/कौथुमीया/संहिता/ऊहगानम्/दशरात्रपर्व/विंशः ६/उद्वꣳशपुत्रः

विकिस्रोतः तः
उद्वंशपुत्रः
उद्वंशपुत्रः.

प्र व इन्द्राय वृत्रहन्तमाय विप्राय गाथं गायत यं जुजोषते || १११३ ||
अर्चन्त्यर्कं मरुतः स्वर्का आ स्तोभति श्रुतो युवा स इन्द्रः || १११४ ||
उप प्रक्षे मधुमति क्षियन्तः पुष्येम रयिं धीमहे त इन्द्र || १११५ ||






२०. उद्वꣳशपुत्रः ।। प्रजापतिः । द्विपदा विराट् । इन्द्रः ।।

प्रवाः ।। आइन्द्रायवृत्रहान्तमाऽ२३या ।। वाइप्रायगाथंगाऽ१याऽ३ता ।। याञ्जुजौवाऽ३ । उप् । षाऽ२तोऽ३५”हाइ ।।श्रीः।। अर्चा ।। ताअर्कम्मरुतास्सुवाऽ२३र्काः ।। आस्तोभतिश्रुतोऽ१यूऽ३वा ।। सआऽ३२उवाऽ३ । उप् । आऽ२इन्द्रोऽ३५”हाइ ।। श्रीः ।। उपा ।। प्राक्षेमधुमताइक्षियाऽ२३न्ताः ।। पूष्येमरयिन्धाऽ१इमाऽ३हाइ ।। तआऽ३२उवाऽ३ । उप् । आऽ२इन्द्रोऽ३५”हाइ ।।

दी. ६. उत्.३ मा. १८ गै ।।१२०।।