सामवेदः/कौथुमीया/संहिता/ऊहगानम्/दशरात्रपर्व/विंशः ६/दीर्घम्

विकिस्रोतः तः
दीर्घम्
दीर्घम्



१२. दीर्घम् । भरद्वाजः । यवमध्या गायत्री । पवमानस्सोमः ।।

सासू ।। न्वेयोवसूऽ२३नाम् । योराऽ२यामाऽ२ । नेतायइडाऽ२३नाम् ।। सोऽ२३माः ।। यस्सुक्षिताऽ२३४इनोऽ६”हाइ ।। श्रीः ।। सोमाः । यस्सुक्षिताऽ२३इनाम् । यास्याऽ२ताईऽ२ । द्रᳲपिबाद्यस्यमरूऽ२३ताः । यास्याऽ२ताईऽ२ । द्रᳲपिबाद्यस्यमरूऽ२३ताः ।। याऽ२३स्या ।। वार्यमणाभाऽ२३४गोऽ६”हाह ।। श्रीः ।। यास्या ।। वार्यमणाभाऽ२३गाः । आयेऽ२नामीऽ२ । त्रावरुणाकरामाऽ२३हाइ । आयेऽ२नामीऽ२ । त्रावरुणाकरामाऽ२३हाइ ।। आऽ२३इन्द्राम् ।। अवसेमाऽ२३४होऽ६”हाइ ।। दी. १७. उत्. ३. मा. २०. जौ. ।।११२।।