हितोपदेशम् 01

विकिस्रोतः तः

मंगलाचरणम्[सम्पाद्यताम्]

सिढिः साध्ये सताम् अस्तु प्रसादात् तस्य धूर्जटेः। जाह्नवी-फेन-लेखेव यन्-मूर्ध्नि शशिनः कला॥हित्_०.१॥
श्रुतो हितोपदेशो यं पाटवं संस्कृतोक्तिषु। वाचां सर्वत्र वैचित्र्यं नीति-विद्यां ददाति च॥हित्_०.२॥

विद्या-प्रशंसा[सम्पाद्यताम्]

अजरामरवत् प्राज्ञो विद्यामर्थं च चिंतयेत्। गृहीत इव केशेषु मृत्युना धर्ममाचरेत्॥हित्_०.३॥
सर्व-द्रव्येषु विद्यैव द्रव्यम् आहुर् अनुत्तमम्। अहार्यत्वाद् अनर्घत्वाद् अक्षयत्वाच् च सर्वदा॥हित्_०.४॥
संयोजयति विद्यैव नीचगापि नरं सरित्। समुद्रम् इव दुर्घर्षं नृपं भाग्यम् अतः परम्॥हित्_०.५॥
विद्या ददाति विनयं विनयाद् याति पात्रताम्। पात्रत्वात् धनम् आप्नोति धनाद् धर्मं ततः सुखम्॥हित्_०.६॥
विद्या शस्त्रं च शास्त्रं च द्वे विद्ये प्रतिपत्तये। आद्या हास्यय वृढत्वे द्वितीयाद्रियते सदा॥हित्_०.७॥
यन् नवे भाजने लग्नः संस्कारो नांयथा भवेत्। कथा-च्छलेन बालानां नीतिस् तद् इह कथ्यते॥हित्_०.८॥
मित्र-लाभः सुहृद्-भेदो विग्रहः संधिर् एव च। पञ्च-तंत्रात् तथांयस्माद् ग्रंथाद् आकृष्य लिख्यते॥हित्_०.९॥

कथा-मुखम्[सम्पाद्यताम्]

अथ कथा-मुखम्
अस्ति भागीरथी-तीरे पाटलिपुत्र-नामधेयं नगरम्। तत्र सर्व-स्वामि-गुणोपेतः सुदर्शनो नाम नरपतिर् आसीत्। स भूपतिर् एकदा केनापि पाठ्यमानं श्लोक-द्वयं शुश्राव-
अनेक-संशयोच्छेदि परोक्षार्थस्य दर्शकम्। सर्वस्य लोचनं शास्त्रं यस्य नास्त्य् अंध एव सः॥हित्_०.१०॥
यौवनं धन-संपत्तिः प्रभुत्वम् अविवेकिता। एकैकम् अप्य् अनर्थाय किम् उ यत्र चतुष्टयम्॥हित्_०.११॥
इत्य् आकर्ण्यात्मनः पुत्राणाम् अनधिगत-शास्त्राणां नित्यम् उन्मार्ग-गामिनां शास्त्राननुष्ठानेनोद्विग्न-मनाः स राजा चिंतयामास।
को र्थः पुत्रेण जातेन यो न विद्वान् न धार्मिकः। काणेन चक्षुषा किं वा चक्षुः पीडैव केवलम्॥हित्_०.१२॥
अजात-मृत-मूर्खाणां वरम् आद्यौ न चांतिमः। सकृद् दुःख-कराव् आद्याव् अंतिमस् तु पदे पदे॥हित्_०.१३॥
किं च- वरं गर्भ-स्रावो वरम् अपि च नैवाभिगमनं वरं जातः प्रेतो वरम् अपि च कंयावजनिता। वरं बंध्या भार्या वरम् अपि च गर्भेषु वसतिर् न वाविद्वान् रूप-द्रविण-गुण-युक्तो पि तनयः॥हित्_०.१४॥
स जातो येन जातेन याति वंशः समुन्नतिम्। परिवर्तिनि संसारे मृतः को वा न जायते॥हित्_०.१५॥
अंयच् च- गुणि-गण-गणनारंभे न पतति कठिनी स-संभ्रमाद् यस्य। तेनांबा यदि सुतिनी वद बंध्या कीदृशी भवति ?॥हित्_०.१६॥
अपि च- दाने तपसि शौर्ये च यस्य न प्रथितं मनः। विद्यायाम् अर्थ-लाभे च मातुर् उच्चार एव सः॥हित्_०.१७॥
अपरं च- वरम् एको गुणी पुत्रो न च मूर्ख-शतैर् अपि। एकश् चंद्रमस् तमो हंति न च तारा-गणैर् अपि॥हित्_०.१८॥
पुण्य-तीर्थे कृतं येन तपः क्वाप्य् अतिदुष्करम्। तस्य पुत्रो भवेद् वश्यः समृढो धार्मिकः सुधीः॥हित्_०.१९॥
तथा चोक्तं- अर्थागमो नित्यम् अरोगिता च प्रिया च भार्या प्रिय-वादिनी च। वश्यश् च पुत्रो र्थ-करी च विद्या षड् जीव-लोकस्य सुखानि राजन्॥हित्_०.२०॥
को धंयो बहुभिः पुत्रैः कुशूलापूरणाढकैः। वरम् एकः कुलालंबी यत्र विश्रूयते पिता॥हित्_०.२१॥
ऋण-कर्ता पिता शत्रुर् माता च व्यभिचारिणी। भार्या रूपवती शत्रुः पुत्रः शत्रुर् अपंडितः॥हित्_०.२२॥
यस्य कस्य प्रसूतो पि गुणवान् पूज्यते नरः। धनुर् वंश-विशुढो पि निर्गुणः किं करिष्यति॥हित्_०.२३॥
हा हा पुत्रक नाधीतं गतास्व् एतासु रात्रिषु। तेन त्वं विदुषां मध्ये पंके गौर् इव सीदसि॥हित्_०.२४॥
तत् कथम् इदानीम् एते मम पुत्रा गुणवंतः क्रियंताम् ? यतः-
आहार-निद्रा-भय-मैथुनानि सामांयम् एतत् पशुभिर् नराणाम्। ज्ञानं नराणाम् अधिको विशेषो ज्ञानेन हीनाः पशुभिः समानाः॥हित्_०.२५॥
यतः- धर्मार्थ-काम-मोक्षाणां यस्यैको पि न विद्यते। अजागल-स्तनस्येव तस्य जन्म निरर्थकम्॥हित्_०.२६॥
यच् चोच्यते- आयुः कर्म च वित्तं च विद्या निधनम् एव च। पञ्चैतानि हि सृज्यंते गर्भस्थस्यैव देहिनः॥हित्_०.२७॥
किं च- अवश्यं भाविनो भावा भवंति महताम् अपि। नग्नत्वं नीलकंठस्य महाहि-शयनं हरेः॥हित्_०.२८॥
अंयच् च- यद् अभावि न तद् भावि भावि चेन् न तद् अंयथा। इति चिंता-विष-घ्नो यम् अगदः किं न पीयते॥हित्_०.२९॥
एतत् कार्याक्षमाणां केषांचिद् आलस्य-वचनम्। पुरुषकारौत्कार्ष्यम् आह- यथा ह्य् एकेन चक्रेण न रथस्य गतिर् भवेत्। तथा पुरुषकारेण विना दैवं न सिढ्यति॥हित्_०.३०॥
तथा च- पूर्व-जन्म-कृतं कर्म तद् दैवम् इति कथ्यते। तस्मात् पुरुषकारेण यत्नं कुर्याद् अतंद्रितः॥हित्_०.३१॥
न दैवम् अपि संचिंत्य त्यजेद् उद्योगम् आत्मनः। अनुद्योगेन तैलानि तिलेभ्यो नाप्तुम् अर्हति॥हित्_०.३२॥
अंयच् च- उद्योगिनं पुरुष-सिंहम् उपैति लक्ष्मीर् दैवेन देयम् इति कापुरुषा वदंति। दैवं निहत्य कुरु पौरुषम् आत्म-शक्त्या यत्ने कृते यदि न सिध्यति को त्र दोषः॥हित्_०.३३॥
यथा मृत्-पिंडतः कर्ता कुरुते यद् यद् इच्छति। एवम् आत्म-कृतं कर्म मानवः प्रतिपद्यते॥हित्_०.३४॥
काकतालीयवत् प्राप्तं दृष्ट्वापि निधिम् अग्रतः। न स्वयं दैवम् आदत्ते पुरुषार्थम् अपेक्षते॥हित्_०.
उद्यमेन हि सिध्यंति कार्याणि न मनोरथैः। नहि सुप्तस्य सिंहस्य प्रविशंति मुखे मृगाः॥हित्_०.३६॥
तथा चोक्तं- माता शत्रुः पिता वैरी येन बालो न पाठितः। न शोभते सभा-मध्ये हंस-मध्ये बको यथा॥हित्_०.३७॥
रूप-यौवन-संपन्ना विशाल-कुल-संभवाः। विद्या-हीना न शोभंते निर्गंधा इव किंशुकाः॥हित्_०.३८॥
अपरच् च- पुस्तकेषु च नाधीतं नाधीतं गुरु-संनिधौ। न शोभते संभा-मध्ये जार-गर्भ इव स्त्रियाः॥हित्_०.३९॥
एतच् चिंतयित्वा राजा पंडित-सभां कारितवान्। राजोवाच-भो भोः पंडिताः ! श्रूयतां मम वचनम्। अस्ति कश्चिद् एवंभूतो विद्वान् यो मम पुत्राणां नित्यम् उन्मार्ग-गामिनाम् अनधिगत-शास्त्राणाम् इदानीं नीति-शास्त्रोपदेशेन पुनर् जन्म कारयितुं समर्थः ? यतः-
काचः काञ्चन-संसर्गाद् धत्ते मारकतीर् द्युतीः। तथा सत्-संनिधानेन मूर्खो याति प्रवीणताम्॥हित्_०.४०॥
उक्तं च- हीयते हि मतिस् तात हीनैः सह समागमात्। समैश् च समताम् एति विशिष्टैश् च विशिष्टताम्॥हित्_०.४१॥
अत्रांतरे विष्णु-शर्म-नामा महा-पंडितः सकल-नीइति-शास्त्र-तत्त्व-ज्ञो बृहस्पतिर् इवाब्रवीत्-देव महाकुल-संभूता एते राजपुत्राः। तत् मया नीतिं ग्राहयितुं शक्यंते। यतः-
नाद्रव्ये निहिता काचित् क्रिया फलवती भवेत्। न व्यापार-शतेनापि शुकवत् पाठ्यते बकः॥हित्_०.४२॥
अंयच् च- अस्मिंस् तु निर्गुणं गोत्रे नापत्यम् उपजायते। आकरे पद्य-रागानां जन्म काच-मणेः कुतः॥हित्_०.४३॥
अतो हं षण्-मासाभ्यंतरे भवत्-पुत्रान् नीति-शास्त्राभिज्ञान् करिष्यामि। राजा स-विनयं पुनर् उवाच।
कीटो पि सुमनः-संगाद् आरोहति सतां शिरः। अश्मापि याति देवत्वं महद्भिः सुप्रतिष्ठितः॥हित्_०.४४॥
अंयच् च- यथोदय-गिरेर् द्रव्यं संनिकर्षेण दीप्यते। तथा सत्-संनिधानेन हीन-वर्णो पि दीप्यते॥हित्_०.४५॥
गुणा गुणज्ञेषु गुणा भवंति ते निर्गुणं प्राप्य भवंति दोषाः। आस्वाद्य-तोयाः प्रवहंति नद्यः समुद्रम् आसाद्य भवंत्य् उपेयाः॥हित्_०.४६॥
तद् एतेषाम् अस्मत्-पुत्राणां नीति-शास्त्रोपदेशाय भवंतः प्रमाणम् इत्य् उक्त्वा तस्य विष्णु-शर्मणो करे बहुमान-पुरःसरं पुत्रान् समर्पितवान्॥

संबंधित कड़ियाँ[सम्पाद्यताम्]

  1. हितोपदेशम्
    1. मंगलाचरणम् १-४६
    2. प्रथम: कथा-संग्रहः - मित्र-लाभः १-१००
    3. प्रथम: कथा-संग्रहः - मित्र-लाभः १०१-२०१
    4. द्वितीयः कथा-संग्रहः - सुहृद्-भेदः १-१००
    5. द्वितीयः कथा-संग्रहः - सुहृद्-भेदः १०१-१८४
    6. तृतीयः कथा-संग्रहः - विग्रहः १-१००
    7. तृतीयः कथा-संग्रहः - विग्रहः १०१-१५१
    8. चतुर्थः कथा-संग्रहः - संधिः १-१००
    9. चतुर्थः कथा-संग्रहः - संधिः १०१-१४३
  2. हितोपदे
  3. (hindi wikipedia)
  4. पञ्चतन्त्रम्
  5. कथासरित्सागर
  6. सिंहासनद्वात्रिंशति

बाहरी कडियाँ[सम्पाद्यताम्]

"https://sa.wikisource.org/w/index.php?title=हितोपदेशम्_01&oldid=155283" इत्यस्माद् प्रतिप्राप्तम्