मोक्षोपायटीका/मुमुक्षुप्रकरणम्/सर्गः १६

विकिस्रोतः तः
← सर्गः १५ मोक्षोपायटीका/मुमुक्षुप्रकरणम्
भास्करकण्ठः
सर्गः १७ →
मोक्षोपायटीका/मुमुक्षुप्रकरणम्



ओमेवं संतोषस्वरूपं निर्णीय चतुर्थं सत्संगं निरूपयति

विशेषेण महाबुद्धे संसारोत्तरणे नृणाम् ।

सर्वत्रोपकरोतीह साधुः साधुसमागमः ॥ २,१६.१ ॥

स्पष्टम् ॥ २,१६.१ ॥

 

 

साधुसंगतरोर्जातं विवेककुसुमं शुभम् ।

रक्षन्ति ये महात्मानो भाजनं ते फलश्रियः ॥ २,१६.२ ॥

"फलश्रियः" मोक्षाख्यफललक्ष्म्याः ॥ २,१६.२ ॥

 

 

शून्यमाकीर्णतामेति मृतिरप्युत्सवायते ।

आपत्संपदिवाभाति विद्वज्जनसमागमे ॥ २,१६.३ ॥

"शून्यं" शून्यदेशः । "आकीर्णताम्" लोकभरितदेशताम् ॥ २,१६.३ ॥

 

 

 

हिममापत्सरोजिन्या मोहनीहारमारुतः ।

जयत्येको जगत्यस्मिन् साधु साधुसमागमः ॥ २,१६.४ ॥

"साधु" सम्यक् ॥ २,१६.४ ॥

 

 

 

परं विवर्धनं बुद्धेरज्ञानतरुनाशनम् ।

समुत्सारणमाधीनां विद्धि साधुसमागमम् ॥ २,१६.५ ॥

"समुत्सारणम्" नाशनम् ॥ २,१६.५ ॥

 

 

विवेकः परमो दीपो जायते साधुसंगमात् ।

मनोहरोज्ज्वलो नूनमशोकादिव गुच्छकम् ॥ २,१६.६ ॥

स्पष्टम् ॥ २,१६.६ ॥

 

 

निरामयां निराबाधां निर्वृतिं नित्यपीवरीं  ।

अनुत्तमां प्रयच्छन्ति साधुसंगविभूतयः ॥ २,१६.७ ॥

स्पष्टम् ॥ २,१६.७ ॥

 

 

 

अपि कष्टतरां प्राप्तैर्दशां विवशतां गतैः ।

मनागपि न संत्याज्या मानवैः साधुसंगतिः ॥ २,१६.८ ॥

स्पष्टम् ॥ २,१६.८ ॥

 

 

साधुसंगतयो लोके सन्मार्गशुभदीपकाः ।

हार्दान्धकारहारिण्यो भासो ज्ञानविवस्वतः ॥ २,१६.९ ॥

स्पष्टम् ॥ २,१६.९ ॥

 

 

यः स्नातः शीतसितया साधुसंगतिगङ्गया ।

किं तस्य दानैः किं तीर्थैः किं तपोभिः किमध्वरैः ॥ २,१६.१० ॥

स्पष्टम् ॥ २,१६.१० ॥

 

 

 

नीरागाश्छिन्नसंदेहा गलितग्रन्थयोऽनघ ।

साधवो यदि विद्यन्ते किं तपस्तीर्थसंग्रहैः ॥ २,१६.११ ॥

"गलितग्रन्थयः" नष्टकामाख्यग्रन्थयः ॥ २,१६.११ ॥

 

 

 

विश्रान्तमनसो वन्द्याः प्रयत्नेन परेण हि ।

दरिद्रेणेव मणयः प्रेक्षणीया हि साधवः ॥ २,१६.१२ ॥

स्पष्टम् ॥ २,१६.१२ ॥

 

 

सत्समागमसौन्दर्यशालिनी धीमतां मतिः ।

कमलेवाप्सरोवृन्दे सर्वदैव विराजते ॥ २,१६.१३ ॥

"कमला" लक्ष्मीः ॥ २,१६.१३ ॥

 

 

तेनामलविलासस्य पदस्याग्रावचूलता ।

ग्रथिता येन भव्येन न त्यक्ता साधुसंगतिः ॥ २,१६.१४ ॥

"तेन" पुरुषेण । "अमलविलासस्य" शुद्धस्फुरणयुक्तस्य । "पदस्य" चिन्मात्राख्यस्य स्थानस्य । "अग्रावचूलता" शिरोभूषणता । "ग्रथिता येन भव्येन" दैवप्रकृतिकेन । "साधुसंगतिः न त्यक्ता" साधुसंगतिः कार्यैव चिन्मात्राख्ये पदे राजते इति भावः ॥ २,१६.१४ ॥

 

 

 

विच्छिन्नग्रन्थयस्तज्ज्ञाः साधवः सर्वसम्मताः ।

सर्वोपायेन संसेव्यास्ते ह्युपाया भवाम्बुधौ ॥ २,१६.१५ ॥

स्पष्टम् ॥ २,१६.१५ ॥

 

 

 

त एते नरकाग्नीनां संशुष्केन्धनतां गताः ।

यैर्दृष्टा हेलया सन्तो नरकानलवारिदाः ॥ २,१६.१६ ॥

स्पष्टम् ॥ २,१६.१६ ॥

 

 

दारिद्र्यं मरणं दुःखमित्यादिविषमो भ्रमः ।

संप्रशाम्यत्यशेषेण साधुसंगमभेषजैः ॥ २,१६.१७ ॥

स्पष्टम् ॥ २,१६.१७ ॥

 

 

सर्वानुपायान् संकल्पयति

संतोषः साधुसंगश्च विचारोऽथ शमस्तथा ।

एत एव भवाम्भोधावुपायास्तरणे नृणाम् ॥ २,१६.१८ ॥

स्पष्टम् ॥ २,१६.१८ ॥

 

 

संतोषः परमो लाभः सत्संगः परमा गतिः ।

विचारः परमं ज्ञानं शमो हि परमं सुखम् ॥ २,१६.१९ ॥

अतः परं लाभादि नास्तीति "पर"पदाभिप्रायः ॥ २,१६.१९ ॥

 

चत्वार एते विमला उपाया भवभेदने ।

यैरभ्यस्तास्त उत्तीर्णा मोहवारेर्भवार्णवात् ॥ २,१६.२० ॥

"मोहवारेः" मोहाख्यजलयुक्तात् ॥ २,१६.२० ॥

 

 

एकस्मिन्नेव चैतेषामभ्यस्ते विमलोदये ।

चत्वारोऽपि किलाभ्यस्ता भवन्ति सुधियां वर ॥ २,१६.२१ ॥

स्पष्टम् ॥ २,१६.२१ ॥

 

 

एकोऽप्येकोऽपि सर्वेषामेषां प्रसवभूरिव ।

सर्वसंसिद्धये तस्माद्यत्नेनैकं समाश्रयेत् ॥ २,१६.२२ ॥

"प्रसवभूः" उत्पत्तिस्थानम् ॥ २,१६.२२ ॥

 

 

सत्समागमसंतोषविचारास्त्वविचारितम् ।

प्रवर्तन्ते शमस्वच्छे वहनानीव सागरे ॥ २,१६.२३ ॥

"वहनानि" जलस्पन्दाः । "अविचारितम्" असन्देहम् ॥ २,१६.२३ ॥

 

 

विचारसंतोषशमाः सत्समागमशालिनि ।

प्रवर्तन्ते श्रियो जन्तौ कल्पवृक्षाश्रिते यथा ॥ २,१६.२४ ॥

स्पष्टम् ॥ २,१६.२४ ॥

 

 

विचारशमसत्संगाः संतोषवति मानवे ।

प्रवर्तन्ते प्रपूर्णेन्दौ सौन्दर्याद्या गुणा इव ॥ २,१६.२५ ॥

स्पष्टम् ॥ २,१६.२५ ॥

 

 

 

सत्संगसंतोषशमा विचारवति सन्मतौ ।

प्रवर्तन्ते मन्त्रिवरे राजनीव जयश्रियः ॥ २,१६.२६ ॥

"मन्त्रिणां" मन्त्रज्ञानाम् । "वरे" श्रेष्ठे ॥ २,१६.२६ ॥

 

 

फलितमाह

तस्मादेकतमं नित्यमेतेषां रघुनन्दन ।

पौरुषेण मनो जित्वा यत्नेनाभ्याहरेद्गुणम् ॥ २,१६.२७ ॥

"तस्मातेतेषां" चतुर्णां मध्ये । "एकतमं गुणं" संतोषादिरूपं गुणम् । "अभ्याहरेत्" अर्जयेत् ॥ २,१६.२७ ॥

 

 

 

परं पौरुषमाश्रित्य जित्वा चित्तमतङ्गजम् ।

यावदेको गुणो नाप्तस्तावन्नास्त्युत्तमा गतिः ॥ २,१६.२८ ॥

स्पष्टम् ॥ २,१६.२८ ॥

 

 

पौरुषेण प्रयत्नेन दन्तैर्दन्तान् विचूर्णयन् ।

यावन्नाभिनिविष्टं ते मनो राम गुणार्जने ॥ २,१६.२९ ॥

देवो भवाथ यक्षो वा पुरुषः पादपोऽथ वा ।

तावत्तव महाबाहो नोपायोऽस्तीह कश्चन ॥ २,१६.३० ॥

"गुणार्जने" संतोषाद्यर्जने ॥ २,१६.२९३० ॥

 

 

एकस्मिन्नेव फलिते गुणे बलमुपागते ।

क्षीयन्ते सर्व एवाशु दोषा विषदचेतसः ॥ २,१६.३१ ॥

"दोषाः" रागादयः ॥ २,१६.३१ ॥

 

 

 

गुणे विवृद्धे वर्धन्ते गुणा दोषक्षयावहाः ।

दोषे विवृद्धे वर्धन्ते दोषा गुणविनाशिनः ॥ २,१६.३२ ॥

स्पष्टम् ॥ २,१६.३२ ॥

 

 

मनोमहावने ह्यस्मिन् वेगिनी वासनासरित् ।

शुभाशुभबृहत्कूला नित्यं वहति जन्तुषु ॥ २,१६.३३ ॥

स्पष्टम् ॥ २,१६.३३ ॥

 

 

सा हि स्वेन प्रयत्नेन यस्मिन्नेव निपात्यते ।

कूले तेनैव वहति यथेच्छसि तथा कुरु ॥ २,१६.३४ ॥

"हि" निश्चये । "सा" वासनासरित् ॥ २,१६.३४ ॥

 

 

सर्गान्तश्लोकेनैतत्समापयति

पुरुषयत्नजवेन मनोवने

शुभतटानुगतां क्रमशः कुरु ।

वरमते निजभावमहानदीम्

इह हि तेन मनागपि नोह्यसे ॥ २,१६.३५ ॥

"पुरुषयत्नजवेन" पौरुषवेगेन । "निजभावनदीं" स्ववासना"महानदीं" । ननु किमर्थं तां तटगतां करोमीत्यपेक्षायामाह । "इह ही"ति । "हि" यस्मात् । "तेन" तस्याः "शुभतटानुगमनेन" । तया निजभावमहानद्या त्वम् "न उह्यसे" विवशतया यत्र तत्र न नीयसे । तटगतया च नद्या न किंचितुह्यते । इति शिवम् ॥ २,१६.३५ ॥

 

 

 

 

इति श्रीभास्करकण्ठविरचितायां श्रीमोक्षोपायटीकायां मुमुक्षुप्रकरणे षोडशः सर्गः ॥ २,१६ ॥