मोक्षोपायटीका/मुमुक्षुप्रकरणम्/सर्गः १५

विकिस्रोतः तः
← सर्गः १४ मोक्षोपायटीका/मुमुक्षुप्रकरणम्
भास्करकण्ठः
सर्गः १६ →
मोक्षोपायटीका/मुमुक्षुप्रकरणम्

 


ओमेवं विचारस्वरूपं निर्णीय तृतीयस्य संतोषस्य स्वरूपं कथयति

संतोषोऽपि परं श्रेयः संतोषः सुखमुच्यते ।

संतुष्टः परमभ्येति विश्राममरिसूदन ॥ २,१५.१ ॥

"संतुष्टः" संतोषयुक्तः पुरुषः ॥ २,१५.१ ॥

 

 

संतोषैश्वर्यसुखिनां चिरविश्रान्तचेतसाम् ।

साम्राज्यमपि साधूनां जरत्तृणलवायते ॥ २,१५.२ ॥

स्पष्टम् ॥ २,१५.२ ॥

 

 

संतोषशालिनी बुद्धी राम संसारवृत्तिषु ।

विषमास्वप्यनुद्विग्ना न कदाचन दूयते ॥ २,१५.३ ॥

"न दूयते" संतप्यते संतुष्टवान् ॥ २,१५.३ ॥

 

 

संतोषामृतपानेन ये परां तृप्तिमागताः ।

भोगश्रीरतुला तेषामेषा प्रतिविषायते ॥ २,१५.४ ॥

प्रतिविषा इवाचरते "प्रतिविषायते" । प्रतिविषा तिक्तद्रव्यविशेषः ॥ २,१५.४ ॥

 

 

न तथा तर्पयन्त्येताः पीयूषरसवीचयः ।

यथा हि मधुरास्वादः संतोषो दोषनाशनः ॥ २,१५.५ ॥

स्पष्टम् ॥ २,१५.५ ॥

 

 

संतुष्टस्वरूपकथनद्वारेण संतोषस्वरूपं कथयति

अप्राप्तवाञ्छामुत्सृज्य संप्राप्ते समतां गतः ।

अदृष्टखेदाखेदोऽन्तः स संतुष्ट इहोच्यते ॥ २,१५.६ ॥

"संप्राप्ते" प्रवाहागते ॥ २,१५.६ ॥

 

 

आत्मनात्मनि संतोषं यावद्याति न मानसम् ।

उद्भवन्त्यापदस्तावल्लता इव मनोवनात् ॥ २,१५.७ ॥

"आत्मना" स्वेन । न तु भोगादिना ॥ २,१५.७ ॥

 

 

संतोषशीतलं चेतः शुद्धविज्ञानदृष्टिभिः ।

भृशं विकासमायाति सूर्यांशुभिरिवाम्बुजम् ॥ २,१५.८ ॥

संतुष्टस्यैव ज्ञाने अधिकार इति भावः ॥ २,१५.८ ॥

 

 

आशावैवश्यविवशे चित्ते संतोषवर्जिते ।

म्लाने वक्त्रमिवादर्शे न ज्ञानं प्रतिबिम्बति ॥ २,१५.९ ॥

"प्रतिबिम्बति" लगति ॥ २,१५.९ ॥

 

 

 

अज्ञानघनयामिन्या संकोचं न नराम्बुजम् ।

यात्यसावुदितो यस्य नित्यं संतोषभास्करः ॥ २,१५.१० ॥

तत्"नराम्बुजमज्ञानघनयामिन्या संकोचं न याति" । तत्किम् । "यस्यासौ संतोषभास्करः नित्यमुदितो" भवति ॥ २,१५.१० ॥

 

 

अकिंचनोऽप्यसौ जन्तुः साम्राज्यसुखमश्नुते ।

आधिव्याधिविनिर्मुक्तं संतुष्टं यस्य मानसम् ॥ २,१५.११ ॥

स्पष्टम् ॥ २,१५.११ ॥

 

 

नाभिवाञ्छत्यसंप्राप्तं प्राप्तं भुङ्क्ते यथाक्रमम् ।

यः ससोम्यः सदाचारः संतुष्ट इति कथ्यते ॥ २,१५.१२ ॥

स्पष्टम् ॥ २,१५.१२ ॥

 

 

संतोषपरितृप्तस्य महतः पूर्णचेतसः ।

क्षीराब्धेरिव शुद्धस्य मुखे लक्ष्मीर्विराजते ॥ २,१५.१३ ॥

स्पष्टम् ॥ २,१५.१३ ॥

 

 

पूर्णतामलमाश्रित्य स्वात्मन्येवात्मना स्वयम् ।

पौरुषेण प्रयत्नेन तृष्णां सर्वत्र वर्जयेत् ॥ २,१५.१४ ॥

"पूर्णतां" तृप्तताम् । "आत्मना एव" । न तु भोगैरित्यर्थः ॥ २,१५.१४ ॥

 

 

संतोषामृतपूर्णस्य स्वान्तः शीतलता स्वयम् ।

स्थैर्यमायात्यरिक्तस्य शीतांशोरिव शाश्वतम् ॥ २,१५.१५ ॥

"स्वान्तः" स्वमनसि । "अरिक्तस्य" पूर्णस्य ॥ २,१५.१५ ॥

 

 

संतोषपुष्टमनसं भृत्या इव महर्द्धयः ।

राजानमुपतिष्ठन्ते किंकरत्वमुपागताः ॥ २,१५.१६ ॥

यथा "किंकरत्वमुपागताः भृत्याः राजानमुपतिष्ठन्ते" तथा "संतोषपुष्टमनसं" "महर्द्धयः उपतिष्ठन्ते" ॥ २,१५.१६ ॥

 

 

 

आत्मनैवात्मनि स्वच्छे संतुष्टे पुरुषे स्थिते ।

प्रशाम्यन्त्याधयः सर्वे प्रावृषीवाशु पांसवः ॥ २,१५.१७ ॥

"स्वच्छे" रागादिमलरहिते ॥ २,१५.१७ ॥

 

 

नित्यं शीतलया नाम कलङ्कपरिहीनया ।

पुरुषः शुद्धया वृत्त्या भाति पूर्णतयेन्दुवत् ॥ २,१५.१८ ॥

"नाम" निश्चये । "कलङ्कहीनया" असन्तोषाख्यमलरहितया ॥ २,१५.१८ ॥

 

 

संतोषविवेचनं सर्गान्तश्लोकेन समापयति

समतया मतया गुणशालिनां

पुरुषराडिह यः समलंकृतः ।

तममलं प्रणमन्ति नभश्चरा

अपि महामुनयो रघुनन्दन ॥ २,१५.१९ ॥

स्पष्टम् । इति शिवम् ॥ २,१५.१९ ॥

 

 

इति श्रीभास्करकण्ठविरचितायां श्रीमोक्षोपायटीकायां मुमुक्षुप्रकरणे पञ्चदशः सर्गः ॥ २,१५ ॥