"सामवेदः/कौथुमीया/संहिता/पूर्वार्चिकः/छन्द आर्चिकः/1.1.5 पञ्चमप्रपाठकः/1.1.5.9 नवमी दशतिः" इत्यस्य संस्करणे भेदः

विकिस्रोतः तः
(लघु) Sandeep V Kulkarni इति प्रयोक्त्रा 1.1.5.9 नवमी दशतिः इत्येतत् [[सामवेदः/कौथुमीया/संहिता/पूर्वार्चिकः/छन्द आ...
No edit summary
पङ्क्तिः १: पङ्क्तिः १:
<table>
<table>
<tr><td><p> उच्चा ते जातमन्धसो दिवि सद्भूम्या ददे |<BR>उग्रं शर्म महि श्रवः || ४६७ || <td> १अ<BR>१छ् </p></tr>
<tr><td><p> उच्चा ते जातमन्धसो दिवि सद्भूम्या ददे |<BR>उग्रं शर्म महि श्रवः || ४६७ || <td> १अ<BR>१छ् </p></tr></table>
[[File:धेनुसाम Dhenu sama.ogg|thumb|धेनुसाम (आरण्यकगानम् ६९) ]]
<tr><td><p> स्वादिष्ठया मदिष्ठया पवस्व सोम धारया |<BR>इन्द्राय पातवे सुतः || ४६८ || <td> २अ<BR>२छ् </p></tr>
<table><tr><td><p> स्वादिष्ठया मदिष्ठया पवस्व सोम धारया |<BR>इन्द्राय पातवे सुतः || ४६८ || <td> २अ<BR>२छ् </p></tr>
<tr><td><p> वृषा पवस्व धारया मरुत्वते च मत्सरः |<BR>विश्वा दधान ओजसा || ४६९ || <td> ३अ<BR>३छ् </p></tr>
<tr><td><p> वृषा पवस्व धारया मरुत्वते च मत्सरः |<BR>विश्वा दधान ओजसा || ४६९ || <td> ३अ<BR>३छ् </p></tr>

०३:२५, ११ फेब्रवरी २०२० इत्यस्य संस्करणं

उच्चा ते जातमन्धसो दिवि सद्भूम्या ददे |
उग्रं शर्म महि श्रवः || ४६७ ||

१अ
१छ्

धेनुसाम (आरण्यकगानम् ६९)

स्वादिष्ठया मदिष्ठया पवस्व सोम धारया |
इन्द्राय पातवे सुतः || ४६८ ||

२अ
२छ्

वृषा पवस्व धारया मरुत्वते च मत्सरः |
विश्वा दधान ओजसा || ४६९ ||

३अ
३छ्

यस्ते मदो वरेण्यस्तेना पवस्वान्धसा |
देवावीरघशंसहा || ४७० ||

४अ
४छ्

तिस्रो वाच उदीरते गावो मिमन्ति धेनवः |
हरिरेति कनिक्रदत् ||४७१ ||

५अ
५छ्

इन्द्रायेन्दो मरुत्वते पवस्व मधुमत्तमः |
अर्कस्य योनिमासदं || ४७२ ||

६अ
६छ्

असाव्यंशुर्मदायाप्सु दक्षो गिरिष्ठाः |
श्येनो न योनिमासदत् ||४७३ ||

७अ
७छ्

पवस्व दक्षसाधनो देवेभ्यः पीतये हरे |
मरुद्भ्यो वायवे मदः || ४७४ ||

८अ
८छ्

परि स्वानो गिरिष्ठाः पवित्रे सोमो अक्षरत् |
मदेषु सर्वधा असि || ४७५ ||

९अ
९छ्

परि प्रिया दिवः कविर्वयांसि नप्त्योर्हितः |
स्वानैर्याति कविक्रतुः || ४७६ ||

१०अ
१०छ्