सूर्यसिद्धान्त उदयास्ताधिकारः

विकिस्रोतः तः

Varitants for the part beginning with * are supplied in ( ) .

सूर्यसिद्धान्त अनुक्रमणिका


[उदयास्त]
९.०१क अथोदयस्तमययोः परिज्ञानम् प्रकीर्त्यते /

९.०१ख दिवाकरकराक्रान्तमूर्तिनाम् अप्लतेजसाम् //

९.०२क सूर्याद् अभ्यधिकाः पश्चाद् अस्तम् जीवकुजार्जजाः /
९.०२ख ऊनाः प्रागुदयम् यान्ति शुक्रज्ञौ वक्रिणौ तथा //

९.०३क ऊना विवस्वतः प्राच्याम् अस्तम् चन्द्रज्ञभार्गवाः /
९.०३ख व्रजन्त्य् अभ्यधिकाः पस्चाद् उदयम् शीघ्रयायिनः //

९.०४क सूर्यास्तकालिकौ पश्चात् प्राच्याम् उदयकालिकौ /
९.०४ख दिवा चार्कग्रहौ कुर्याद् दृक्कर्माथ ग्रहस्य तु //

९.०५क ततो लग्नान्तरप्राणाह् कालाम्शाः षष्टिभाजिताः /
९.०५ख प्रतीच्याम् षड्भयुतयोस् तद्वल् लग्नान्तरासवः //

९.०६क एकादशामरेज्यस्य तिथिसङ्ख्यार्कजस्य च /
९.०६ख अस्ताम्शा भूमिपुत्रस्य दश सप्ताधिकास् ततः //

९.०७क पश्चाद् अस्तमयो +अष्टाभिर् उदयः प्राङ्महत्तया /
९.०७ख प्राग् अस्तम् उदयः पश्चाद् अल्पत्वाद् दशभिर् भृगोः //

९.०८क एवम् बुधो द्वादशभिश् चतुर्दशभिर् अम्शकैः /
९.०८ख वक्री शीघ्रगतिश् चार्कात् करोत्य् अस्त्मयोदयौ //

९.०९क एभ्यो +अधिकैः कालभागैर् दृश्या न्यूनैर् अदर्शनाः /
९.०९ख भवन्ति लोके खचरा भानुभाग्रस्तमूर्तयः //

९.१०क तत्कालाम्शान्तरकला भुक्त्यन्तरविभाजिताः /
९.१०ख दिनादि तत्फलम् लब्धम् भुक्तियोगेन वक्रिणः //

९.११क तल्लग्नासुहते भुक्ती अष्टादशशतोद्धृते /
९.११ख स्याताम् कालगती ताभ्याम् दिनादि गतगम्ययोः //

९.१२क स्वात्यगस्त्यमृगव्याधचित्राज्येष्ठाः पुनर्वसुः /
९.१२ख अभिजिद् ब्रह्महृदयम् त्रयोदशभिर् अम्शकैः //

९.१३क हस्तश्रवणफाल्गुन्यः श्रविष्टा रोहिणीमघाः /
९.१३ख चतुर्दशाम्शकैर् दृश्या विशाखाश्विनिदैवतम् //

९.१४क कृत्तिकामैत्रमूलानि सार्पम् रौद्रर्क्षम् एव च /
९.१४ख दृश्यन्ते पञ्चदशभिर् आषाढाद् द्वितयम् तथा //

९.१५क भरणीतिष्यसौम्यानि सौक्ष्म्यात् त्रिःसप्तकाम्शकैः /
९.१५ख शेषाणि सप्तदशभिर् दृश्यादृश्यानि भानि तु //

९.१६क अष्टादशशताभ्यस्ता दृश्याम्शाः स्वोदयासुभिः /
९.१६ख विभज्य लब्धाः क्षेत्राम्शास् तैर् दृश्यादृश्यताथवा //

९.१७क प्राग् एषाम् उदयः पश्चाद् अस्तो दृक्कर्म पूर्ववत् /
९.१७ख गतैष्यदिवसप्राप्तिर् भानुभुक्त्या सदैव हि //

९.१८क अभिजिद् ब्रह्महृदयम् स्वातीवैष्णववासवाः /
९.१८ख अहिर्बुध्न्यम् उदक्स्थत्वान् न लुप्यन्ते +अर्करश्मिभिः //

सूर्यसिद्धान्त अनुक्रमणिका

संबंधित कड़ियाँ[सम्पाद्यताम्]

बाहरी कड़ियाँ[सम्पाद्यताम्]