बीजगणितम्

विकिस्रोतः तः
(बीजगणित इत्यस्मात् पुनर्निर्दिष्टम्)
नेविगेशन पर जाएँ खोज पर जाएँ
बीजगणितम्
भास्कराचार्यः

यह सिद्धान्त शिरोमणि का एक अंग है, जो कि संस्कृत में रचित गणित और खगोल शास्त्र का एक प्राचीन ग्रन्थ है, जिसकी रचना भास्कर द्वितीय (या, भास्कराचार्य ) ने सन ११५० ईस्वी (1150 AD) के आसपास की थी। बीजगणित में बीजगणित (अल्जेब्रा) का विवेचन है।

धन-ऋण-षष्-विधम्[सम्पाद्यताम्]

बीज-१क/ उत्पादकम् यद् प्रवदन्ति बुद्धेस् अधिष्ठितम् सत्-पुरुषेण सांख्यास् ।

बीज-१ग/ व्यक्तस्य कृत्स्नस्य तद् एक-बीजम् अव्यक्तम् ईशम् गणितम् च वन्दे ॥ [उपजाति]


बीज-२क/ पूर्वम् प्रोक्तम् व्यक्तम् अव्यक्त-बीजम् प्रायस् प्रश्नास् नो विना अव्यक्त-युक्त्या ।

बीज-२ख/ ज्ञातुम् शक्यास् मन्द-धीभिस् नितान्तम् यस्मात् तस्मात् वच्मि बीज-क्रियाम् च ॥ [शालिनी]


बीज-३/ योगे युतिस् स्यात् क्षययोस् स्वयोस् वा धन-ऋणयोस् अन्तरम् एव योगस् ।


बीज-४क/ रूप-त्रयम् रूप-चतुष्टयम् च क्षयम् धनम् वा सहितम् वद आशु ॥ [उपजाति]

बीज-४ग/ स्व-ऋणम् क्षयम् स्वम् च पृथक्-पृथक्त्वे धन-ऋणयोस् संकलनाम् अवैषि ॥ [उपजाति-कख; गघ=७]


बीज-५/ अत्र रूपाणाम् अव्यक्तानाम् च आद्य-अक्षराणि उपलक्षण-अर्थम् लेख्यानि/ तथा यानि ऊन-गतानि तानि ऊर्ध्व-बिन्दूनि च इति ॥ [गद्य]


बीज-६/ एवम् भिन्नेषु अपि इति ॥ [गद्य]


बीज-७/ संशोध्यमानम् स्वम् ऋणत्वम् एति स्वत्वम् क्षयस् तद्-युतिस् उक्तवत् च ॥ [उपजाति-गघ; कख=४गघ]


बीज-८/ त्रयात् द्वयम् स्वात् स्वम् ऋणात् ऋणम् च व्यस्तम् च संशोध्य वद आशु शेषम् ॥ [उपजाति-कख; गघ=१०]


बीज-९/ स्वयोस् अस्वयोस् स्वम् वधस् स्व-ऋण-घाते क्षयस् ॥ [भुजङ्गप्रयात-अ (+२अक्षर); ख=११ ; गघ=१३]


बीज-१०/ धनम् धनेन ऋणम् ऋणेन निघ्नम् द्वयम् त्रयेण स्वम् ऋणेन किम् स्यात् ॥ [उपजाति-गघ; कख=८]


बीज-११/ भाग-हारे अपि च एवम् निरुक्तम् ॥ [भुजङ्गप्रयात-ख (-२अक्षर) ; क=९ ; गघ=१३]


बीज-१२क/ रूप-अष्टकम् रूप-चतुष्टयेन धनम् धनेन ऋणम् ऋणेन भक्तम् ।

बीज-१२ग/ ऋणम् धनेन स्वम् ऋणेन किम् स्यात् द्रुतम् वद इदम् यदि बोबुधीषि ॥ [उपजाति]


बीज-१३/ कृतिस् स्व-ऋणयोस् स्वम् स्व-मूले धन-ऋणे न मूलम् क्षयस्य अस्ति तस्य अकृतित्वात् ॥ [भुजङ्गप्रयात-गघ; क=९ ; ख=११]


बीज-१४/ धनस्य रूप-त्रितयस्य वर्गम् क्षयस्य च ब्रूहि सखे मम आशु ।


बीज-१५/ धन-आत्मकानाम् अधन-आत्मकानाम् मूलम् नवानाम् च पृथक् वद आशु ॥ [उपजाति]

शून्य-षष्-विधम्[सम्पाद्यताम्]

बीज-१६/ ख-योगे वियोगे धन-ऋणम् तथा एव च्युतम् शून्य-तस् तद्-विपर्यासम् एति ॥ [भुजङ्गप्रयात-कख; गघ=१८]


बीज-१७/ रूओअ-त्रयम् स्वम् क्षय-गम् च खम् च किम् स्यात् ख-युक्तम् वद ख-च्युतम् च ॥ [इन्द्रवज्रा-कख; गघ=१९]


बीज-१८/ वध-आदौ वियत् खस्य खम् खेन घाते ख-हारस् भवेत् खेन भक्तस् च राशिस् ॥ [भुजङ्गप्रयात-गघ; कख=१६]


बीज-१९/ द्वि-घ्नम् त्रि-हृत् खम् ख-हृतम् त्रयम् च शून्यस्य वर्गम् वद मे पदम् च ॥ [इन्द्रवज्रा-गघ; कख=१७]


बीज-२०क/ अस्मिन् विकारस् ख-हरेण राशौ अपि प्रविष्टेषु अपि निःसृतेषु ।

बीज-२०ग/ बहुषु अपि स्यात् लय-सृष्टि-काले अनन्ते अच्युते भ्बूत०गणेषु यद्-वत् ॥ [उपजाति]



वर्ण-षष्-विधम्[सम्पाद्यताम्]

बीज-२१क/ यावत्तावत्-कालकस् नीलकस् अन्यस् वर्णस् पीतस् लोहितस् च एतद्-आद्यास् ।

बीज-२१ग/ अव्यक्तानाम् कल्पितास् मान-संज्ञास् तद्-संख्यानम् कर्तुम् आचार्य-वर्यैस् ॥ [शालिनी]

बीज-२२/ योगस् अन्तरम् तेषु समान-जात्योस् विभिन्न-जात्योस् च पृथक् स्थितिस् च ॥ [उपजाति-कख; गघ=२६कख]

बीज-२३कख/ स्वम् अव्यक्तम् एकम् सखे स-एक-रूपम् धन-अव्यक्त-युग्मम् वि-रूप-अष्टकम् च ।

बीज-२३गघ/ युतौ पक्षयोस् एतयोस् किम् धन-ऋणे विपर्यस्य च ऐक्ये भवेत् किम् वद आशु ॥ [भुजङ्गप्रयात]

बीज-२४/ धन-अव्यक्त-वर्ग-त्रयम् स-त्रि-रूपम् क्षय-अव्यक्त-युग्मेन युक्तम् च किम् स्यात् ॥ [भुजङ्गप्रयात-कख; गघ=२५]

बीज-२५/ धन-अव्यक्त-युग्मात् ऋण-अव्यक्त-षट्कम् स-रूप-अष्टकम् प्रोज्झ्य शेषम् वद आशु ॥ [भुजङ्गप्रयात-गघ; कख=२४]

बीज-२६क/ स्यात् रूप-वर्ण-अभिहतौ तु वर्णस् द्वि-त्रि-आदिकानाम् सम-जातिकानाम् ॥ [उपजाति-गघ; कख=२२]

बीज-२६ग/ वधे तु तद्-वर्ग-घन-आदयस् स्युस् तद्-भावितम् च असम-जाति-घाते ।

बीज-२६ए/ भाग-आदिकम् रूप-वत् एव शेषम् व्यक्ते यद् उक्तम् गणिते तद् अत्र ॥ [उपजाति]

बीज-२७क/ गुण्यस् पृथक् गुण-खण्ड-समस् निवेश्यस् तैस् खण्डकैस् क्रम-हतस् सहितस् यथा-उक्त्या ।

बीज-२७ग/ अव्यक्त-वर्ग-करणी-गुणनासु चिन्त्यस् व्यक्त-उक्त-खण्ड-गुणना-विधिस् एवम् अत्र ॥ [वसन्ततिलका]

बीज-२८क/ यावत्तावत्-पञ्चकम् वि-एक-रूपम् यावत्तावद्भिस् त्रिभिस् स-द्वि-रूपैस् ।

बीज-२८ग/ संगुण्य द्राक् ब्रूहि गुण्यम् गुणम् वा व्यस्तम् स्व-ऋणम् कल्पयित्वा च विद्वन् ॥ [शालिनी]

बीज-२९क/ भाज्यात् छेदस् शुध्यति प्रच्युतस् सन् स्वेषु स्थानकेषु क्रमेण ।

बीज-२९ग/ यैस् यैस् वर्णैस् संगुणस् यैस् च रूपैस् भाग-हारे लब्धयस् तास् स्युस् अत्र ॥ [शालिनी]

बीज-३०/ रूपैस् षड्भिस् वर्जितानाम् चतुर्णाम् अव्यक्तानाम् ब्रूहि वर्गम् सखे मे/[शालिनी-कख]

बीज-३१क/ कृतिभ्यस् आदाय पदानि तेषाम् द्वयोस् द्वयोस् च अभिहतिम् द्वि-निघ्नीम् ।

बीज-३१ग/ शेषात् त्यजेत् रूप-पदम् गृहीत्वा चेद् सन्ति रूपाणि तथा एव शेषम् ॥ [उपजाति]

बीज-३२क/ यावत्तावत्-कालक-नीलक-वर्णास् त्रि-पञ्च-सप्त-धनम् ।

बीज-३२ग/ द्वि-त्रि-एक-मितैस् क्षय-गैस् सहितास् रहितास् कति स्युस् तैस् ॥ [आर्या]

बीज-३३क/ यावत्तावत्-त्रयम् ऋणम् ऋणम् कालकौ नीलकस् स्वम् रूपेण आढ्यास् द्वि-गुणित-मितैस् तैस् तु तैस् एव निघ्नास् ।

बीज-३३ग/ किम् स्यात् तेषाम् गुणन-ज-फलम् गुण्य-भक्तम् च किम् स्यात् गुण्यस्य अथ प्रकथय कृतिम् मूलम् अस्यास् कृतेस् च ॥ [मन्दाक्रान्ता]



करणी-षष्-विधम्[सम्पाद्यताम्]

बीज-३४क/ योगम् करण्योस् महतीम् प्रकल्प्य घातस्य मूलम् द्वि-गुणम् लघुम् च ।

बीज-३४ग/ योग-अन्तरे रूप-वत् एतयोस् ते वर्गेण वर्गम् गुणयेत् भजेत् च ॥ [इन्द्रवज्रा]

बीज-३४ए/ लघ्व्या हृतायास् तु पदम् महत्या स-एकम् निर्-एकम् स्व-हतम् लघु-घ्नम् ।

बीज-३४ग्/ योग-अन्तरे स्तस् क्रमशस् तयोस् वा पृथक्-स्थितिस् स्यात् यदि न अस्ति मूलम् ॥ [उपजाति]


बीज-३५क/ द्विक-अष्ट-मित्योस् त्रि-भ-संख्ययोस् च योग-अन्तरे ब्रूहि सखे करण्योस् ।

बीज-३५ग/ त्रि-सप्त-मित्योस् च चिरम् विचिन्त्य चेद् षष्-विधम् वेत्सि सखे करण्यास् ॥ [उपजाति]


बीज-३६क/ द्वि-त्रि-अष्ट-संख्या-गुणकस् करण्योस् गुण्यस् त्रि-संख्या च स-पञ्च-रूपा ।

बीज-३६ग/ वधम् प्रचक्ष्व आशु वि-पञ्च-रूपे गुणे अथ वा त्रि-अर्क-मिते करण्यौ ॥ [उपजाति]


बीज-३७क/ क्षयस् भवेत् च क्षय-रूप-वर्गस् चेद् साध्यते असौ करणीत्व-हेतोस् ।

बीज-३७ग/ ऋण-आत्निकायास् च तथा करण्यास् मूलम् क्षयस् रूप-विधान-हेतोस् ॥ [उपजाति]


बीज-३८क/ धन-ऋण-ता-व्यत्ययम् ईप्सितायास् छेदे करण्यास् असकृत् विधाय ।

बीज-३८ग/ तादृश् छिदा भाज्य-हरौ निहन्यात् एका एव यावत् करणी हरे स्यात् ॥ [उपजाति]

बीज-३८ए/ भाज्यास् तया भाज्य-गतास् करण्यस् लब्धास् करण्यस् यदि योग-जास् स्युस् ।

बीज-३८ग्/ विश्लेष-सूत्रेण पृथक् च कार्या यथा तथा प्रष्टुस् अभीप्सितास् स्युस् ॥ [उपजाति]


बीज-३९क/ वर्गेण योग-करणी विहृता विशुध्येत् खण्डानि तद्-कृति-पदस्य यथा-ईप्सितानि ।

बीज-३९ग/ कृत्वा तदीय-कृतयस् खलु पूर्व-लब्ध्या क्षुण्णास् भवन्ति पृथक् एवम् इमास् करण्यस् ॥ [वसन्ततिलका]


बीज-४०क/ द्विक-त्रि-पञ्च-प्रमितास् करण्यस् तासाम् कृतिम् द्वि-त्रिक-संख्ययोस् च ।

बीज-४०ग/ षष्-पञ्चक-द्वि-त्रिक-संमितानाम् पृथक् पृथक् मे कथय आशु विद्वन् ॥ [उपजाति]

बीज-४०च/ अष्टादश-अष्ट-द्विक-संमितानाम् कृती कृतीनाम् च सखे पदानि ॥ [उपजाति-कख; गघ=४३कख]


बीज-४१क/ वर्गे करण्यास् यदि वा करण्योस् तुल्यानि रूपाणि अथ वा बहूनाम् ।

बीज-४१ग/ विशोधयेत् रूप-कृतेस् पदेन शेषस्य रूपाणि युत-ऊनितानि ॥ [उपजाति]

बीज-४१च/ पृथक् तद्-अर्धे करणी-द्वयम् स्यात् मूले अथ बह्वी करणी तयोस् या ।

बीज-४१ज/ रूपाणि तानि एवम् अतस् अपि भूयस् शेषास् करण्यस् यदि सन्ति वर्गे ॥ [उपजाति]


बीज-४२क/ ऋण-आत्मिका चेद् करणी कृतौ स्यात् धन-आत्मिकाम् ताम् परिकल्प्य साध्ये ।

बीज-४२ग/ मूले करण्यौ अनयोस् अभीष्टा क्षय-आत्मिका एका सु-धिया अवगम्या ॥ [उपजाति]


बीज-४३क/ त्रि-सप्त-मित्योस् वद मे करण्योस् विश्लेष-वर्गम् कृतितस् पदम् च/[उपजाति-गघ; कख=४०चछ]

बीज-४३ग/ द्विक-त्रि-पञ्च-प्रमितास् करण्यस् स्व-स्व-ऋण-गास् व्यस्त-धन-ऋण-गास् वा ।

बीज-४३ए/ तासाम् कृतिम् ब्रूहि कृतेस् पदम् च चेद् षष्-विधम् वेत्सि सखे करण्यास् ॥ [उपजाति]


बीज-४४क/ एक-आदि-संकलित-मित-करणी-खण्डानि वर्ग-राशौ स्युस् ।

बीज-४४ग/ वर्गे करणी-त्रितये करणी-द्वितयस्य तुल्य-रूपाणि ॥ [गीति]

बीज-४४च/ करणी-षट्के तिसृणाम् दशसु चतसृणाम् तिथिषु च पञ्चानाम् ।

बीज-४४ज/ रूप-कृतेस् प्रोज्झ्य पदम् ग्राह्यम् चेद् अन्यथा न सत् क्व अपि ॥ [गीति]

बीज-४४ट/उत्पत्स्यमानया एवम् मूल-करण्या अल्पया चतुर्-गुणया ।

बीज-४४ड/ यासाम् अपवर्तस् स्यात् रूप-कृतेस् तास् विशोध्यास् स्युस् ॥ [आर्या]

बीज-४४त/ अपवर्ते यास् लब्धास् मूल-करण्यस् भवन्ति तास् च अपि ।

बीज-४४द/ शेष-विधिना न यदि तास् भवन्ति मूलम् तदा तद् असत् ॥ [आर्या]


बीज-४५क/ वर्गे यत्र करण्यस् दन्तैस् ३२ सिद्धैस् २४ गजैस् ८ मितास् विद्वन् ।

बीज-४५ग/ रूपैस् दशभिस् उपेतास् किम् मूलम् ब्रूहि तस्य स्यात् ॥ [आर्या]


बीज-४६क/ वर्गे यत्र करण्यस् तिथि-विश्व-हुताशनैस् चतुर्-गुणितैस् ।

बीज-४६ग/ तुल्यास् दश-रूप-आढ्यास् किम् मूलम् ब्रूहि तस्य स्यात् ॥ [आर्या]


बीज-४७क/ अष्टौ षष् पञ्चाशत् षष्टिस् करणी-त्रयम् कृतौ यत्र ।

बीज-४७ग/ रूपैस् दशभिस् उपेतम् किम् मूलम् ब्रूहि तस्य स्यात् ॥ [आर्या]


बीज-४८क/ चतुर्-गुणास् सूर्य-तिथीषु रुद्र-नाग-ऋतवस् यत्र कृतौ करण्यस् ।

बीज-४८ग/ स-विशव-रूपास् वद तद्-पदम् ते यदि अस्ति बीजे पटुता-अभिमानस् ॥ [उपजाति]


बीज-४९क/ चत्वारिंशत्-अशीति-द्विशती-तुल्यास् करण्यस् चेद् ।

बीज-४९ग/ सप्तदश-रूप-युक्तास् तत्र क्र्तौ किम् पदम् ब्रूहि ॥ [उपगीति]



कुट्टक-विवरणम्[सम्पाद्यताम्]

बीज-५०क/ भाज्यस् हारस् क्षेपकस् च अपवर्त्यस् केन अपि आदौ संभवे कुट्टक-अर्थम् ।

बीज-५०ग/ येन छिन्नौ भाज्य-हारौ न तेन क्षेपस् च एतद् दुष्टम् उद्दिष्टम् एव ॥ [शालिनी]

बीज-५१क/ परस्परम् भाजितयोस् ययोस् यस् शेषस् तयोस् स्यात् अपवर्तनम् सस् ।

बीज-५१ग/ तेन अपवर्तेन विभाजितौ यौ तौ भाज्य-हारौ दृढ-संज्ञकौ स्तस् ॥ [उपजाति]

बीज-५१च/ मिथस् भजेत् तौ दृढ-भाज्य-हारौ यावत् विभाज्ये भवति इह रूपम् ।

बीज-५१ज/ फलानि अधस् अधस् तद्-अधस् निवेश्यस् क्षेपस् तथा अन्ते खम् उपान्तिमेन ॥ [उपजाति]

बीज-५१ट/ स्व-ऊर्ध्वे हते अन्त्येन युते तद्-अन्त्यम् त्यजेत् मुहुस् स्यात् इति राशि-युग्मम् ।

बीज-५१ड/ ऊर्ध्वस् विभाज्येन दृढेन तष्टस् फलम् गुणस् स्यात् अपरस् हरेण ॥ [उपजाति]

बीज-५२क/ एवम् तदा एव अत्र यदा समास् तास् स्युस् लब्धयस् चेद् विषमास् तदानीम् ।

बीज-५२ग/ यथा आगतौ लब्धि-गुणौ विशोध्यौ स्व-तक्षणात् शेष-मितौ तु तौ स्तस् ॥ [उपजाति]

बीज-५३क/ भवति कुट्ट-विधेस् युति-भाज्ययोस् समपवर्तितयोस् अपि वा गुणस् ।

बीज-५३ग/ भवति यस् युति-भाजकयोस् पुनर् सस् च भवेत् अपवर्तन-संगुणस् ॥ [द्रुतविलम्बित]

बीज-५४क/ योग-जे तक्षणात् शुद्धे गुण-आप्ती स्तस् वियोग-जे ।

बीज-५४ग/ धन-भाज्य-उद्भवे तद्-वत् भवेताम् ऋण-भाज्य-जे ॥ [अनुष्टुभ्]

बीज-५५/ गुण-लब्ध्योस् समम् ग्राह्यम् धीमता तक्षणे फलम् ।

बीज-५६क/ हर-तष्टे धन-क्षेपे गुण-लब्धी तु पूर्व-वत् ॥ [अनुष्टुभ्]

बीज-५६ग/ क्षेप-तक्षण-लाभ-आढ्या लब्धिस् शुद्धौ तु वर्जिता ।

बीज-५७क/ अथ वा भाग-हारेण तष्टयोस् क्षेप-भाज्ययोस् ॥ [अनुष्टुभ्]

बीज-५७ग/ गुणस् प्राक्-वत् ततस् लब्धिस् भाज्यात् हत-युत-उद्धृतात् ।

बीज-५८क/ क्षेप=अभावस् अथ वा यत्र क्षेपस् शुध्येत् हर-उद्धृतस् ॥ [अनुष्टुभ्]

बीज-५८ग/ ज्ञेयस् शून्यम् गुणस् तत्र क्षेपस् हर-हृतस् फलम् ॥ [अनुष्टुभ्-कख; गघ=६३कख]

बीज-५९/ इष्ट-आहत-स्व-स्व-हरेण युक्ते ते वा भवेताम् बहुधा गुण-आप्ती ॥ [उपजाति-कख; गघ=६६कख]

बीज-६०क/ एकविंशति-युतम् शत-द्वयम् यद्-गुणम् गणक पञ्चषष्टि-युज् ।

बीज-६०ग/ पञ्च-वर्जित-शत-द्वय-उद्धृतम् शुद्धिम् एति गुणकम् वद आशु तम् ॥ [रथोद्धता]

बीज-६१क/ शतम् हतम् येन युतम् नवत्या विवर्जितम् वा विहृतम् त्रिषष्ट्या ।

बीज-६१ग/ निर्-अग्रकम् स्यात् वद मे गुणम् तम् स्पष्टम् पटीयान् यदि कुट्टके असि ॥ [उपजाति]

बीज-६२क/ यद्-गुणा अक्षय-ग-षष्टिस् अन्विता वर्जिता च यदि वा त्रिभिस् ततस् ।

बीज-६२ग/ स्यात् त्रयोदश-हृता निर्-अग्रका तम् गुणम् गणक मे पृथक् वद ॥ [रथोद्धता]

बीज-६३क/ अष्टादश गुणास् केन दश-आढ्यास् वा दश-ऊनितास् ॥ [अनुष्टुभ्-गघ; कख=५८गघ]

बीज-६३ग/ शुद्धम् भागम् प्रयच्छन्ति क्षय-ग-एकादश-उद्धृतास् ।

बीज-६४क/ येन संगुणितास् पञ्च त्रयोविंशति-संयुतास् ॥ [अनुष्टुभ्]

बीज-६४ग/ वर्जितास् वा त्रिभिस् भक्तास् निर्-अग्रकास् स्युस् सस् कस् गुणस् ॥ [अनुष्टुभ्-कख; गघ=७३कख]

बीज-६५क/ येन पञ्च गुणितास् ख-संयुतास् पञ्चषष्टि-सहितास् च ते अथ वा ।

बीज-६५ग/ स्युस् त्रयोदश हृता निर्-अग्रकास् तम् गुणम् गणक कीर्तय आशु मे ॥ [रथोद्धता]

बीज-६६क/ क्षेपम् विशुद्धिम् परिकल्प्य रूपम् पृथक् तयोस् ये गुण-कार-लब्धी ॥ [उपजाति-गघ; कख=५९]

बीज-६६ग/ अभीप्सित-क्षेप-विशुद्धि-निघ्ने स्व-हार-तष्टे भवतस् तयोस् ते ।

बीज-६७क/ कअल्प्या अथ शुद्धिस् विकला-अवशेषम् षष्टिस् च भाज्यस् कु-दिनानि हारस् ॥ [उपजाति]

बीज-६७ग/ तद्-जम् फलम् स्युस् विकलास् गुणस् तु लिप्ता-अग्रम् अस्मात् च कला-लव-अग्रम् ।

बीज-६७च/ एवम् तद्-ऊर्ध्वम् च तथा अधिमास-अवम-अग्रकाभ्यस् दिवसास् रवि-इन्द्वोस् ॥ [उपजाति]

बीज-६८क/ एकस् हरस् चेद् गुणकौ विभिन्नौ तदा गुण-ऐक्यम् परिकल्प्य भाज्यम् ।

बीज-६८ग/ अग्र-ऐक्यम् अग्रम् कृतस् उक्त-वत् यस् संश्लिष्ट-संज्ञस् स्फुट-कुट्टकस् असौ ॥ [उपजाति]

बीज-६९क/ कस् पञ्च-निघ्नस् विहृतस् त्रिषष्ट्या सप्त अवशेषस् अथ सस् एव राशिस् ।

बीज-६९ग/ दश-आहतस् स्यात् विहृतस् त्रिषष्ट्या चतुर्दश अग्रस् वद राशिम् एनम् ॥ [उपजाति]



वर्ग-प्रकृतिस्[सम्पाद्यताम्]

बीज-७०क/ इष्टम् ह्रस्वम् तस्य वर्गस् प्रकृत्या क्षुण्णस् युक्तस् वर्जितस् वा सस् येन ।

बीज-७०ग/ मूलम् दद्यात् क्षेपकम् तम् धन-ऋणम् मूलम् तद् च ज्येष्ठ-मूलम् वदन्ति ॥ [शालिनी]

बीज-७१क/ ह्रस्व-ज्येष्ठ-क्षेपकान् न्यस्य तेषाम् तान् अन्यान् वा अधस् निवेश्य क्रमेण ।

बीज-७१ग/ साध्यानि एभ्यस् भावनाभिस् बहूनि मूलानि एषाम् भावना प्रोच्यते अतस् ॥ [शालिनी]

बीज-७१च/ वज्र-अभ्यासौ ज्येष्ठ-लघ्वोस् तद्-ऐक्यम् ह्रस्वम् लघ्वोस् आहतिस् च प्रकृत्या ।

बीज-७१ज/ क्षुण्णा ज्येष्ठ-अभ्यास-युज् ज्येष्ठ-मूलम् तत्र अभ्यासस् क्षेपयोस् क्षेपकस् स्यात् ॥ [शालिनी]

बीज-७१ट/ ह्रस्वम् वज्र-अभ्यासयोस् अन्तरम् वा लघ्वोस् घातस् यस् प्रकृत्या विनिघ्नस् ।

बीज-७१ड/ घातस् यस् च ज्येष्ठयोस् तद्-वियोगस् ज्येष्ठम् क्षेपस् अत्र अपि च क्षेप-घातस् ॥ [शालिनी]

बीज-७२क/ इष्ट-वर्ग-हतस् क्षेपस् क्षेपस् स्यात् इष्ट-भाजिते ।

बीज-७२ग/ मूले ते स्तस् अथ वा क्षेपस् क्षुण्णस् क्षुण्णे तदा पदे ॥ [अनुष्टुभ्]

बीज-७३क/ इष्ट-वर्ग-प्रकृत्योस् यद् विवरम् तेन वा भजेत्/[अनुष्टुभ्-गघ; कख=६४गघ]

बीज-७३ग/ द्वि-घ्नम् इष्टम् कनिष्ठम् तद् पदम् स्यात् एक-संयुतौ ।

बीज-७३च/ ततस् ज्येष्ठम् इह आनन्त्यम् भावनातस् तथा इष्टतस् ॥ [अनुष्टुभ्]

बीज-७४क/ कस् वर्गस् अष्ट-हतस् स-एकस् कृतिस् स्यात् गणक उच्यताम् ।

बीज-७४ग/ एकादश-गुणस् कस् वा वर्गस् स-एकस् कृतिस् सखे ॥ [अनुष्टुभ्]

बीज-७५क/ ह्रस्व-ज्येष्ठ-पद-क्षेपान् भाज्य-प्रक्षेप-भाजकान् ।

बीज-७५ग/ कृत्वा कल्प्यस् गुणस् तत्र तथा प्रकृतितस् च्युते ॥ [अनुष्टुभ्]

बीज-७५च/ गुण-वर्गे प्रकृति-ऊने अथ वा अल्पम् शेषकम् यथा ।

बीज-७५ज/ तत् तु क्षेप-हृतम् क्षेपस् व्यस्तस् प्रकृतितस् च्युते ॥ [अनुष्टुभ्]

बीज-७५ट/ गुण-लब्धिस् पदम् ह्रस्वम् ततस् ज्येष्ठम् अतस् असकृत् ।

बीज-७५ड/ त्यक्त्वा पूर्व-पद-क्षेपान् चक्र-वालम् इदम् जगुस् ॥ [अनुष्टुभ्]

बीज-७५त/ चतुर्-द्वि-एक-युतौ एवम् अभिन्ने भवतस् पदे ।

बीज-७५द/ चतुर्-द्वि-क्षेप-मूलाभ्याम् रूप-क्षेप-अर्थ-भावना ॥ [अनुष्टुभ्]

बीज-७६क/ का सप्तषष्टि-गुणिता कृतिस् एक-युता का च एकषष्टि-निहता च सखे स-रूपा ।

बीज-७६ग/ स्यात् मूल-दा यदि कृति-प्रकृतिस् नितान्तम् त्वद्-चेतसि प्रवद तात तता-लता-वत् ॥ [वसन्ततिलका]

बीज-७७/ रूप-शुद्धौ खिल उद्दिष्टम् वर्ग-योगस् गुणस् न चेद् ।

बीज-७८क/ अखिले कृति-मूलाभ्याम् द्विधा रूपम् विभाजितम् ॥ [अनुष्टुभ्]

बीज-७८ग/ द्विधा ह्रस्व-पदम् ज्येष्ठम् ततस् रूप-विशोधने ।

बीज-७८च/ पूर्ववत् वा प्रसाध्येते पदे रूप-विशोधने ॥ [अनुष्टुभ्]

बीज-७९क/ त्रयोदश-गुणस् वर्गस् निर्-एकस् कस् कृतिस् भवेत् ।

बीज-७९ग/ कस् वा अष्ट-गुणितस् वर्गस् निर्-एकस् मूल-दस् वद ॥ [अनुष्टुभ्]

बीज-८०क/ कस् वर्गस् षष्-गुणस् त्रि-आढ्यस् द्वादश-आढ्यस् अथ वा कृतिस् ।

बीज-८०ग/ युतस् वा पञ्चसप्तत्या त्रिशत्या वा कृतिस् भवेत् ॥ [अनुष्टुभ्]

बीज-८१क/ स्व-बुद्ध्या एव पदे ज्ञेये बहु-क्षेप-विशोधने ।

बीज-८१ग/ तयोस् भावनया आनन्त्यम् रूप-क्षेप-पद-उत्थया ॥ [अनुष्टुभ्]

बीज-८२/ वर्ग-छिन्ने गुणे ह्रस्वम् तद्-पदेन विभाजयेत् ।

बीज-८३/ द्वात्रिंशत्-गुणितस् वर्गस् कस् स-एकस् मूल-दस् वद ॥ [अनुष्टुभ्]

बीज-८४क/ इष्ट-भक्तस् द्विधा क्षेपस् इष्ट-ऊन-आढ्यस् दली-कृतस् ।

बीज-८४ग/ गुण-मूल-हृतस् च आद्यस् ह्रस्व-ज्येष्ठे क्रमात् पदे ॥ [अनुष्टुभ्]

बीज-८५क/ का कृतिस् नवभिस् क्षुण्णा द्विपञ्चाशत्-युता कृतिस् ।

बीज-८५ग/ कस् वा चतुर्-गुणस् वर्गस् त्रयस्त्रिंशत्-युता कृतिस् ॥ [अनुष्टुभ्]

बीज-८६क/ त्रयोदश-गुणस् वर्गस् कस् त्रयोदश-वर्जितस् ।

बीज-८६ग/ त्रयोदश-युतस् वा स्यात् वर्गस् एव निगद्यताम् ॥ [अनुष्टुभ्]

बीज-८७क/ ऋण-गैस् पञ्चभिस् क्षुण्णस् कस् वर्गस् स-एकविंशतिस् ।

बीज-८७ग/ वर्गस् स्यात् वद चेद् वेत्सि क्षय-ग-प्रकृतौ विधिम् ॥ [अनुष्टुभ्]

बीज-८८क/ उक्तम् बीज-उपयोगी इदम् संक्षिप्तम् गणितम् किल ।

बीज-८८ग/ अतस् बीजम् प्रवक्ष्यामि गणक-आनन्द-कारकम् ॥ [अनुष्टुभ्]



एक-वर्ण-समी-करणम्[सम्पाद्यताम्]

बीज-८९क/ यावत्तावत् कल्प्यम् अव्यक्त-राशेस् मानम् तस्मिन् कुर्वता उद्दिष्टम् एव ।

बीज-८९ग/ तुल्यौ पक्षौ साधनीयौ प्रयत्नात् त्यक्त्वा क्षिप्त्वा वा अपि संगुण्य भक्त्वा ॥ [शालिनी]

बीज-८९च/ एक-अव्यक्तम् शोधयेत् अन्य-पक्षात् रूपाणि अन्यस्य इतरस्मात् च पक्षात् ।

बीज-८९ज/ शेष-अव्यक्ते न उद्धरेत् रूप-शेषम् व्यक्तम् मानम् जायते व्यक्त-राशेस् ॥ [शालिनी]

बीज-८९ट/ अव्यक्तानाम् द्वि-आदिकानाम् अपि इह यावत्तावत् द्वि-आदि-निघ्नम् हृतम् वा ।

बीज-८९ड/ युक्त-ऊनम् वा कल्पयेत् आत्म-बुद्ध्या मानम् क्व अपि व्यक्तम् एवम् विदित्वा ॥ [शालिनी]

बीज-९०क/ एकस्य रूप-त्रिशती षट् अश्वास् अश्वास् दश अन्यस्य तु तुल्य-मौल्यास् ।

बीज-९०ग/ ऋणम् तथा रूप-शतम् च यस्य तौ तुल्य-वित्तौ च किम् अश्व-मौल्यम् ॥ [उपजाति]

बीज-९१क/ यत् आद्य-वित्तस्य दलम् द्वि-युक्तम् तद्-तुल्य-वित्तस् यदि वा द्वितीयस् ।

बीज-९१ग/ आद्यस् धनेन त्रि-गुणस् अन्यतस् वा पृथक् पृथक् मे वद वाजि-मौल्यम् ॥ [उपजाति]

बीज-९२क/ माणिक्य-अमल-नील-मौक्तिक-मितिस् पञ्च अष्ट सप्त क्रमात् एकस्य अन्यतरस्य सप्त नव षट् तद्-रत्न-संख्या सखे ।

बीज-९२ग/ रूपाणाम् नवतिस् द्वि-षष्टिस् अनयोस् तौ तुल्य-वित्तौ तथा बीज-ज्ञ प्रति-रत्न-जानि सु-मते मौल्यानि शीघ्रम् वद ॥ [शार्दूलविक्रीडित]

बीज-९३क/ एकस् ब्रवीति मम देहि अतम् धनेन त्वत्तस् भवामि हि सखे द्वि-गुणस् ततस् अन्यस् ।

बीज-९३ग/ ब्रूते दश अर्पयसि चेद् मम षष्-गुणस् अहम् त्वत्तस् तयोस् वद धने मम किम्-प्रमाणे ॥ [सिंहोद्धता]

बीज-९४क/ माणिक्य-अष्टकम् इन्द्रनील-दशकम् मुक्ताफलानाम् शतम् यत् ते कर्ण-विभूषणे सम-धनम् क्रीतम् त्वद्-अर्थे मया ।

बीज-९४ग/ तद्-रत्न-त्रय-मौल्य-संयुति-मितिस् त्रि-ऊनम् शत-अर्धम् प्रिये मौल्यम् ब्रूहि पृथक् यदि इह गणिते कल्पा असि कल्याणिनि ॥ [शार्दूलविक्रीडित]

बीज-९५क/ पञ्च-अंशस् अलि-कुलात् कदम्बम् अगमत् त्रि-अंशस् शिलीन्ध्रम् तयोस् विश्लेषस् त्रि-गुणस् मृग-अक्षि कुटजम् दोलायमानस् अपरस् ।

बीज-९५ग/ कान्ते केतक-मालती-परिमल-प्राप्त-एक-काल-प्रियात् दूत-आहूतस् इतस् ततस् भ्रमति खे भृङ्गस् अलि-संख्याम् वद ॥ [शार्दूलविक्रीडित]

बीज-९६क/ पञ्चक-शत-दत्त-धनात् फलस्य वर्गम् विशोध्य परिशिष्टम् ।

बीज-९६ग/ दत्तम् दशक-शतेन तुल्यस् कालस् फलम् च तयोस् ॥ [आर्या]

बीज-९७क/ एक-शत-दत्त-धनात् फलस्य वर्गम् विशोध्य परिशिष्टम् ।

बीज-९७ग/ पञ्चक-शतेन दत्तम् तुल्यस् कालस् फलम् च तयोस् ॥ [आर्या]

बीज-९८क/ माणिक्य-अष्टकम् इन्द्रनील-दशकम् मुक्ताफलानाम् शतम् सत्-वज्राणि च पञ्च रत्न-वणिजाम् येषाम् चतुर्णाम् धनम् ।

बीज-९८ग/ सङ्ग-स्नेह-वशेन ते निज-धनात् दत्त्वा एकम् एकम् मिथस् जातास् तुल्य-धनास् पृथक् वद सखे तद्-रत्न-मौल्यानि मे ॥ [शार्दूलविक्रीडित]

बीज-९९क/ पञ्चक-शतेन दत्तम् मूलम् स-कलान्तरम् गते वर्षे ।

बीज-९९ग/ द्वि-गुणम् षोडश-हीनम् लब्धम् किम् मूलम् आचक्ष्व ॥ [आर्या]

बीज-१००क/ यत् पञ्चक-द्विक-चतुष्क-शतेन दत्तम् खण्डैस् त्रिभिस् नवति-युज् त्रिशती धनम् तत् ।

बीज-१००ग/ मासेषु सप्त-दश-पञ्चसु तुल्यम् आप्तम् खण्ड-त्रये अपि स-फलम् वद खण्ड-संख्याम् ॥ [वसन्ततिलका]

बीज-१०१क/ पुर-प्रवेशे दश-दस् द्वि-संगुणम् विधाय शेषम् दश-भुक् च निर्गमे ।

बीज-१०१ग/ ददौ दश एवम् नगर-त्रये अभवत् त्रि-निघ्नम् आद्यम् वद तत् कियत् धनम् ॥

बीज-१०२क/ स=अर्धम् तन्दुल-मानक-त्रयम् अहो द्रम्मेण मान-अष्टकम् मुद्गानाम् च यदि त्रयोदश-मितास् एतास् वणिक् काकिणीस् ।

बीज-१०२ग/ आदाय अर्पय तन्दुल-अंश-युगलम् मुद्ग-एक-भाग-अन्वितम् क्षिप्रम् क्षिप्र-भुजस् व्रजेम हि युतस् स-अर्थस् अग्रतस् यास्यति ॥

बीज-१०३क/ स्व-अर्ध-पञ्च-अंश-नवमैस् युक्तास् के स्युस् समास् त्रयस् ।

बीज-१०३ग/ अन्य-अंश-द्वय-हीनास् ये षष्टि-शेषास् च तान् वद ॥

बीज-१०४क/ त्रयोदश तथा पञ्च करण्यौ भुजयोस् मिती ।

बीज-१०४ग/ भूस् अज्ञाता अत्र चत्वारस् फलम् भूमिम् वद आशु मे ॥

बीज-१०५क/ दश-पञ्च-करणी-अन्तरम् एकस् बाहुस् परस् च षट् करणी ।

बीज-१०५ग/ भूस् अष्टादश करणी रूप-ऊना लम्बम् आचक्ष्व ॥

बीज-१०६क/ असमान-सम-छेदान् राशीन् तान् चतुरस् वद ।

बीज-१०६ग/ यद्-ऐक्यम् यद्-घन-ऐक्यम् वा येषाम् वर्ग्-ऐक्य-संमितम् ॥ [आपटे॒ -धन- < -घन-]

बीज-१०७क/ त्रि-अस्र-क्षेत्रस्य यस्य स्यात् फलम् कर्णेन संमितम् ।

बीज-१०७ग/ दोस्-कोटि-श्रुति-घातेन समम् यस्य च तद्-वत् ॥

बीज-१०८क/ युतौ वर्गस् अन्तरे वर्गस् ययोस् घाते घनस् भवेत् ।

बीज-१०८ग/ तौ राशी शीघ्रम् आचक्ष्व दक्षस् असि गणिते यदि ॥

बीज-१०९क/ घन-ऐक्यम् जायते वर्गस् वर्ग-ऐक्यम् च ययोस् घनस् ।

बीज-१०९ग/ तौ चेद् वेत्सि तदा अहम् त्वाम् मन्ये बीज-विदाम् वरम् ॥

बीज-११०क/ यत्र त्रि-अस्रे क्षेत्रे धात्री मनु-संमिता सखे बाहू ।

बीज-११०ग/ एकस् पञ्चदश अन्यस् त्रयोदश वद अवलम्बकम् तत्र ॥

बीज-१११क/ यदि सम-भुवि वेणुस् द्वि-त्रि-पाणि-प्रमाणस् गणक पवन-वेगात् एक-देशे सु-भग्नस् ।

बीज-१११ग/ भुवि नृप-मित-हस्तेषु अङ्ग लग्नम् तद्-अग्रम् कथय कतिषु मूलात् एषस् भग्नस् करेषु ॥

बीज-११२क/ चक्र-क्रौञ्च-आकुलित-सलिले क्व अपि दृष्टम् तडागे तोयात् ऊर्ध्वम् कमल-कलिका-अग्रम् वितस्ति-प्रमाणम् ।

बीज-११२ग/ मन्दम् मन्दम् चलितम् अनिलेन आहतम् हस्त-युग्मे तस्मिन् मग्नम् गणक कथय क्षिप्रम् अम्बु-प्रमाणम् ॥

बीज-११३क/ वृक्षात् हस्त-शत-उच्छ्रयात् शत-युगे वापीम् कपिस् कस् अपि अगात् उत्तीर्य अथ परस् द्रुतम् श्रुति-पथात् प्रोड्डीय किंचित् द्रुमात्/ [आपटे॒ किंचि < किंचित्]

बीज-११३ग/ जाता एवम् समता तयोस् यदि गतौ उड्डीय-मानम् कियत् विद्वन् चेद् सु-परिश्रमस् अस्ति गणिते क्षिप्रम् तत् आचक्ष्व मे ॥

बीज-११४क/ पञ्चदश-दश-कर-उच्छ्राय-वेण्वोस् अज्ञात-मध्य-भूमिकयोस् ।

बीज-११४ग/ इतरेतर-मूल-अग्र-ग-सूत्र-युतेस् लम्ब-मानम् आचक्ष्व ॥



मध्यम-आहरणम्[सम्पाद्यताम्]

बीज-११५क/ अव्यक्त-वर्ग-आदि यदा अवशेषम् पक्षौ तदा इष्टेन निहत्य किंचित् ।

बीज-११५ग/ क्षेप्यम् तयोस् येन पद-प्रदस् स्यात् अव्यक्त-पक्षस्य पदेन भूयस् ॥

बीज-११५च/ व्यक्तस्य पक्षस्य सम-क्रिया एवम् अव्यक्त-मानम् खलु लभ्यते तत् ।

बीज-११५ज/ न निर्वहस् चेद् घन-वर्ग-वर्गेषु एवम् तदा ज्ञेयम् इदम् स्व-बुद्ध्या ॥

बीज-११५ट/ अव्यक्त-मूल-ऋण-ग-रूपतस् अल्पम् व्यक्तस्य पक्षस्य पदम् यदि स्यात् ।

बीज-११५ड/ ऋणम् धनम् तत् च विधाय साध्यम् अव्यक्त-मानम् द्वि-विधम् क्वचित् तत् ॥

बीज-११६क/ चतुर्-आहत-वर्ग-समैस् रूपैस् पक्ष-द्वयम् गुणयेत् ।

बीज-११६ग/ पूर्व-अव्यक्तस्य कृतेस् सम-रूपाणि क्षिपेत् तयोस् एव ॥

बीज-११७क/ अलि-कुल-दल-मूलम् मालतीम् यातम् अष्टौ निखिल-नवम-भागास् चालिनी भृङ्गम् एकम् ।

बीज-११७ग/ निशि परिमल-लुब्धम् पद्म-मध्ये निरुद्धम् प्रतिरणति रणन्तम् ब्रूहि कान्ते अलि-संख्याम् ॥

बीज-११८क/ पार्थस् कर्ण-वधाय मार्गण-गणम् क्रुद्धस् रणे संदधे तस्य अर्धेन निवार्य तद्-शर-गणम् मूलैस् चतुर्भिस् हयान् ।

बीज-११८ग/ शल्यम् षड्भिस् अथ इषुभिस् त्रिभिस् अपि छत्रम् ध्वजम् कार्मुकम् चिच्छेद अस्य शिरस् शरेण कति ते यान् अर्जुनस् संदधे ॥

बीज-११९क/ वि-एकस्य गच्छस्य दलम् किल आदिस् आदेस् दलम् तद्-प्रचयस् फलम् च ।

बीज-११९ग/ चय-आदि-गच्छ-अभिहतिस् स्व-सप्त-भाग-अधिका ब्रूहि चय-आदि-गच्छान् ॥

बीज-१२०क/ कस् खेन विहृतस् राशिस् कोट्या युक्तस् अथ वा ऊनितस् ।

बीज-१२०ग/ वर्गितस् स्व-पदेन आढ्यस् ख-गुणस् नवतिस् भवेत् ॥

बीज-१२१क/ कस् स्व-अर्ध-सहितस् राशिस् ख-गुणस् वर्गितस् युतस् ।

बीज-१२१ग/ स्व-पदाभ्याम् स्व-भक्तस् च जातस् पञ्चदश उच्यताम् ॥

बीज-१२२क/ राशिस् द्वादश-निघ्नस् राशि-घन-आढ्यस् च कस् समस् यस्य ।

बीज-१२२ग/ राशि-कृतिस् षष्-गुणिता पञ्चत्रिंशत्-युता विद्वन् ॥

बीज-१२३क/ कस् राशिस् द्विशती-क्षुण्णस् राशि-वर्ग-युतस् हतस् ।

बीज-१२३ग/ द्वाभ्याम् तेन ऊनितस् राशि-वर्ग-वर्गस् अयुतम् १०००० भवेत् ।

बीज-१२३ए/ रूप-ऊनम् वद तम् राशिम् वेत्सि बीज-क्रियाम् यदि ॥

बीज-१२४क/ वन-अन्तराले प्लवग-अष्ट-भागस् संवर्गितस् वल्गति जात-रागस् ।

बीज-१२४ग/ ब्रूत्-कार-नाद-प्रतिनाद-हृष्टास् दृष्टास् गिरौ द्वादश ते कियन्तस् ॥

बीज-१२५क/ यूथात् पञ्च-अंशकस् त्रि-ऊनस् वर्गितस् गह्वरम् गतस् ।

बीज-१२५ग/ दृष्टस् शाखा-मृगस् शाखाम् आरूढस् वद ते कति ।

बीज-१२५च/ कर्णस्य त्रि-लवेन ऊना द्वादश-अङ्गुल-शङ्कु-भा ।

बीज-१२५ज/ चतुर्दश-अङ्गुला जाता गणक ब्रूहि ताम् द्रुतम् ॥

बीज-१२६ट/ चत्वारस् राशयस् के ते मूल-दास् ये द्वि-संयुतास्

बीज-१२६ड/ द्वयोस् द्वयोस् यथा आसन्न-घातास् च अष्टादश-अन्वितास् ।

बीज-१२६त/ मूल-दास् सर्व-मूल-ऐक्यात् एकादश-युतात् पदम् ।

बीज-१२६द/ त्रयोदश सखे जातम् बीज-ज्ञ वद तान् मम ॥

बीज-१२७क/ राशि-क्षेपात् वध-क्षेपस् यद्-गुणस् तत् पद-उत्तरम् ।

बीज-१२७ग/ अव्यक्त-राशयस् कल्प्यास् वर्गितास् क्षेप-वर्जितास् ॥

बीज-१२८क/ क्षेत्रे तिथि-नखैस् तुल्ये दोस्-कोटी तत्र का श्रुतिस् ।

बीज-१२८ग/ उपपत्तिस् च रूढस्य गणितस्य अस्य कथ्यताम् ॥

बीज-१२९क/ दोस्-कोटि-अन्तर-वर्गेण द्वि-घ्नस् घातस् समन्वितस् ।

बीज-१२९ग/ वर्ग-योग-समस् सस् स्यात् द्वयोस् अव्यक्तयोस् यथा ॥

बीज-१३०क/ भुजात् त्रि-ऊनात् पदम् वि-एकम् कोटि-कर्ण-अन्तरम् सखे ।

बीज-१३०ग/ यत्र तत्र वद क्षेत्रे दोस्-कोटि-श्रवणान् मम ॥

बीज-१३१क/ वर्ग-योगस्य यद्-राश्योस् युति-वर्गस्य च अन्तरम् ।

बीज-१३१ग/ द्वि-घ्न-घात-समानम् स्यात् द्वयोस् अव्यक्तयोस् यथा ।

बीज-१३१च चतुर्-गुणस्य घातस्य युति-वर्गस्य च अन्तरम् ।

बीज-१३१ज/ राशि-अन्तर-कृतेस् तुल्यम् द्वयोस् अव्यक्तयोस् यथा ॥

बीज-१३२क/ चत्वारिंशत् युतिस् येषाम् दोस्-कोटि-श्रवसाम् वद ।

बीज-१३२ग/ भुज-कोटि-वधस् येषु शतम् विंशति-संयुतम् ॥

बीज-१३३क/ योगस् दोस्-कोटि-कर्णानाम् षट्पञ्चाशत् ५६ वधस् तथा ।

बीज-१३३ग/ षट्शती सप्तभिस् क्षुण्णा ४२०० येषाम् तान् मे पृथक् वद ॥



अनेक-वर्ण-समीकरणम्[सम्पाद्यताम्]

बीज-१३४क/ आद्यम् वर्णम् शोधयेत् अन्य-पक्षात् अन्यान् रूपाणि अन्यतस् च आद्य-भक्ते ।

बीज-१३४ग/ पक्षे अन्यस्मिन् आद्य-वर्ण-उन्मितिस् स्यात् वर्णस्य एकस्य उन्मितीनाम् बहुत्वे ॥

बीज-१३४च/ समी-कृत-छेद-गमे तु ताभ्यस् तद्-अन्य-वर्ण-उन्मितयस् प्रसाध्यास् ।

बीज-१३४ज/ अन्त्य-उन्मितौ कुट्टक-विधेस् गुण-आप्ती ते भाज्य-तद्-भाजक-वर्न-माने ॥

बीज-१३४ट/ अन्ये अपि भाज्ये यदि सन्ति वर्णास् तद्-मानम् इष्टम् परिकल्प्य साध्ये ।

बीज-१३४ड/ विलोमक-उत्तापन-तस् अन्य-वर्ण-मानानि भिन्नम् यदि मानम् एवम् ।

बीज-१३४त/ भूयस् कार्यस् कुट्टके अत्र अन्त्य-वर्णम् तेन उत्थाप्य उत्थापयेत् व्यस्तम् आद्यात् ॥

बीज-१३५क/ माणिक्य-अमल-नील-मौक्तिक-मितिस् पञ्च अष्ट सप्त क्रमात् एकस्य अन्यतरस्य सप्त नव षट् तद्-रत्न-संख्या सखे ।

बीज-१३५ग/ रूपाणाम् नवतिस् द्विषष्टिस् अनयोस् तौ तुल्य-वित्तौ तथा बीज-ज्ञ प्रति-रत्न-जानि सुमते मौल्यानि शीघ्रम् वद ॥ [शार्दूलविक्रीडित]

बीज-१३६क/ एकस् ब्रवीति मम देहि शतम् धनेन त्वत्तस् भवामि हि सखे द्वि-गुणस् ततस् अन्यस् ।

बीज-१३६ग/ ब्रूते दश अर्पयसि चेद् मम षष्-गुणस् अहम् त्वत्तस् तयोस् वद धने मम किम्-प्रमाणे ॥

बीज-१३७क/ अश्वास् पञ्च-गुण-अङ्ग-मङ्गल-मितास् येषाम् चतुर्णाम् धनानि उष्ट्रास् च द्वि-मुनि-श्रुति-क्षिति-मितास् अष्ट-द्वि-भू-पावकास् ।

बीज-१३७ग/ तेषाम् अश्वतरास् वृषास् मुनि-मही-नेत्र-इन्दु-संख्यास् क्रमात् सर्वे तुल्य-धनास् च ते वद सपदि अश्व-आदि-मौल्यानि मे ॥

बीज-१३८क/ त्रिभिस् पारावतास् पञ्च पञ्चभिस् सप्त सारसास् ।

बीज-१३८ग/ सप्तभिस् नव हंसास् च नवभिस् बर्हिणस् त्रयस् ॥

बीज-१३८ए/ द्रम्मैस् अवाप्यते द्रम्म-शतेन शतम् आनय ।

बीज-१३८ग्/ एषाम् पारावत-आदीनाम् विनोद-अर्थम् मही-पतेस् ॥

बीज-१३९क/ षष्-भक्तस् पञ्च-अग्रस् पञ्च-विभक्तस् भवेत् चतुष्क-अग्रस् ।

बीज-१३९ग/ चतुर्-उद्धृतस् त्रिक-अग्रस् द्वि-अग्रस् त्रि-समुद्धृतस् कस् स्यात् ॥

बीज-१४०क/ स्युस् पञ्च-सप्त-नवभिस् क्षुण्णेषु हृतेषु केषु विंशत्या ।

बीज-१४०ग/ रूप-उत्तराणि शेषाणि अवाप्तयस् च अपि शेष-समास् ॥

बीज-१४१क/ एक-अग्रस् द्वि-हृतस् कस् स्यात् द्विक-अग्रस् त्रि-समुद्धृतस् ।

बीज-१४१ग/ त्रिक-अग्रस् पञ्चभिस् भक्तस् तद्-वत् एव हि लब्धयस् ॥

बीज-१४२क/ कौ राशी वद पञ्च-षट्क-विहृतौ एक-द्विक-अग्रौ ययोस् द्वि-अग्रम् त्रि-उद्धृतम् अन्तरम् नव-हृता पञ्च-अग्रका स्यात् युतिस् ।

बीज-१४२ग/ घातस् सप्त-हृतस् षष्-अग्रस् इति तौ षट्क-अष्टकाभ्याम् विना विद्वन् कुट्टक-वेदि-कुञ्जर-घटा-संघट्ट-संहस् असि चेद् ॥

बीज-१४३क/ नवभिस् सप्तभिस् क्षुण्णस् कस् राशिस् त्रिंशता हृतस् ।

बीज-१४३ग/ यत् अग्र-ऐक्यम् फल-ऐक्य-आढ्यम् भवेत् षड्विंशतेस् मितम् ॥

बीज-१४४क/ कस् त्रि-सप्त-नव-क्षुण्णस् राशिस् त्रिंशत्-विभाजितस् ।

बीज-१४४ग/ यत् अग्र-ऐक्यम् अपि त्रिंशत्-हृतम् एकादश-अग्रकम् ॥

बीज-१४५क/ कस् त्रयोविंशति-क्षुण्णस् षष्ट्या असीत्या हृतस् पृथक् ।

बीज-१४५ग/ यत् अग्र-ऐक्यम् शतम् दृष्टम् कुट्टक-ज्ञ वद आशु तम् ॥

बीज-१४६क/ अत्र अधिकस्य वर्णस्य भाज्यस्थस्य ईप्सिता मितिस् ।

बीज-१४६ग/ भाग-लब्धस्य नो कल्प्या क्रिया व्यभिचरेत् तथा ॥

बीज-१४७क/ कस् पञ्च-गुणितस् राशिस् त्रयोदश-विभाजितस् ।

बीज-१४७ग/ यत् लब्धम् राशिना युक्तम् त्रिंशत् जातम् वद आशु तम् ॥

बीज-१४८क/ षष्-अष्ट-शतकास् क्रीत्वा सम-अर्धेन फलानि ये ।

बीज-१४८ग/ विक्रीय च पुनर् शेषम् एक-एकम् पञ्चभिस् पणैस् ।

बीज-१४८च/ जातास् सम-पणास् तेषाम् कस् क्रयस् विक्रयस् च कस् ॥



अनेक-वर्ण-समी-करण-अन्तर्-गतम् मध्यम-आहरणम्[सम्पाद्यताम्]

बीज-१४९क/ वर्ग-आद्यम् चेद् तुल्य-शुद्धौ कृतायाम् पक्षस्य एकस्य उक्त-वत् वर्ग-मूलम् ।

बीज-१४९ग/ वर्ग-प्रकृत्या पर-पक्ष-मूलम् तयोस् समी-कार-विधिस् पुनर् च ।

बीज-१४९च/ वर्ग-प्रकृत्या विषयस् न चेद् स्यात् तदा अन्य-वर्ण्स्य कृतेस् समम् तम् ॥

बीज-१४९ज/ कृत्वा अपरम् पक्षम् अथ अन्य-मानम् कृति-प्रकृत्या आद्य-मितिस् तथा च ।

बीज-१४९ट/ वर्ग-प्रकृत्या विषयस् यथा स्यात् तथा सुधीभिस् बहुधा विचिन्त्यम् ॥

बीज-१५०क/ बीजम् मतिस् विविध-वर्ण-सहायिनी हि मन्द-अवबोधविधये विबुधैस् निज-आद्यैस् ।

बीज-१५०ग/ विस्तारिता


(इसके आगे के श्लोक उपलब्ध नहीं हैं)

संबंधित कड़ियाँ[सम्पाद्यताम्]

  1. [http: ॥ hi.wikipedia.org/wiki/सिद्धान्त_शिरोमणि सिद्धान्त शिरोमणि] (Wikipedia)
  2. सिद्धान्त शिरोमणि
    1. लीलावती
    2. बीजगणित
    3. गणिताध्याय
    4. गोलाध्याय
  3. आर्यभटीय
    1. दश-गीतिका-पाद
    2. गणित-पाद
    3. काल-क्रिया-पाद
    4. गोल-पाद
  4. सूर्यसिद्धान्त

बाहरी कड़ियाँ[सम्पाद्यताम्]

  • उपरोक्त सामग्री यहाँ से ली गयी है।
  • इसको देवनागरी में Diacritic Conversion - diCrunch v2.00:b5 की सहायता से परिवर्तित करके कुछ अन्य आवश्यक परिवर्तनों के बाद यहाँ रखा गया है।
"https://sa.wikisource.org/w/index.php?title=बीजगणितम्&oldid=144459" इत्यस्माद् प्रतिप्राप्तम्