लीलावती

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ
लीलावती
भास्कराचार्यः
१९३८

SRI HARIKRISHNA NIBANDHA MANIMALA

NO. 3.


THE

LILAVATI

A TREATISE ON MENSURATION

BY

SRI BHASKARACHARYA



EDITED WITH

Exhaustive and Critical Notes

BY

Pandit Sri Muralidhara Sharma

Jyautisacharya, Jyautisatirtha



PUBLISHED BY

SRI HARIKRISHNA NIBANDHA BHAWANA

Benares City.



Revised Edition,]
[ 1938,
Price Rs. 2

श्रीगोकुलेश्वरप्रीत्यै तदीयजननोत्सवे ।
श्रीहरिकृष्णदासेन सदानन्दभिलापिणा ।
विक्रमीय-युगसुनवेन्दुभिवशरदि सुतरे
स्थापितमिह शुभसहसि शुक्र इतिथिगुरुवारे ।
श्रीहरिकृष्णनिबन्धभवनमिति मणिमालावा
ग्रन्थनाय बुधजनविनोदमतिमङ्गलदायाः ।।



Registerd According to Act XXV of 1867.

[ All Rights Reserved by Publisher]




PRINTED BY

JAYA KRISHNA DAS GUPTA,

VIDYA VILAS PRESS, BENARES CITY




1938,

श्रीभास्कराचर्याविरचिता


लीलावती


ज्योतिषाचार्यज्योतिषतीर्थपं० श्रीमुरलीधरशर्मकृतथा नवीनवासनया

समलङ्कृता तेनैव परिशोधिता च ।




प्रकाशक:-

श्रीहरिकृष्णानिबन्धभवनम्-

बनारस सिटी ।



( सर्वेऽधिकाराः प्रकाशकाधीना: )


द्वितीयसंस्करणम् ]
[ संवत् १९९४
मूल्यं २ रुप्यकद्वयम् ।


INTRODUCTION.

I have great pleasure in presenting a new edition of the Lilavati of Bhaskaracharya to the public. This important work on Indian Mensuration was twice edited with solutions and notes by the late Mahamahopadhyay Pandit Sudhakara Drivedi. His extraordinary mathematical genius succeeded in clearing up many difficult points involved in the work. But the notes and solutions were far from exhaustive and systematic. In many places they were meagre and the processes were not fully worked out. With a view to make the book suitable for the requirements of the students, specially for the examines-the present edition has been undertaken. We have added in very easy language an appendix to initiate the students in the modern methods of multiplying, dividing etc. and have offered solutions of all important problems and alternative methods of working out the same problem. It is hoped that if all the examples given here are intelligently worked out, solutions of other similar examples will become comparatively easy. The reader is requested to go through the entire book and the examples which have been put separately, and frame and solve new problems by himself. No pains have been spared to make the book interesting to the learned and the method of froming magic squares has been added at the end. In short, it has been endeavour to make this important Mathematical work useful to those for whom it is meant.

A few words with regard to the illustrious author of the book and we have done. Perhaps there is hardly any scholar of Indian Mathematics who does not know the name of Bhaskaracharya. We learn from the end of the Goladhyaya that he was both a 1036 saka in Vijiadabida. The name of his father was Mahesvaropadhyaya. He was a pious Vaishnava and well-versed in the performance of Vaidic and Smarta rites. His life and opinions were ideally simple and full of nobility. Indeed it is difficult for people of our intelligence to estimate them properly. We need hardly speak anything about the keenness and many-sidedness of his intellect. The reader will find the same amply exhibited in his works. The following sloka alone will show how great a scholar he was—

अष्टौ व्याकरणानि पट् च भिपजां व्याचष्ट ता: संहिताः
षट् तर्कान् गणितानि पञ्च चतुरो वेदानधीतेस्म यः ।
रत्ननां त्रितयं द्वयं च बुवुधे मीमांसयोरन्तरं
सद्यह्मौकमगाधबोधमहिमा सोऽस्याः कविर्भास्करः ।।

It is a most remarkable point in Bhaskaracharya that new Mathematics ( Differential Calculus ) to which Leibnitz and Newton claimed to have given birth had already been known to him nearly 300 years earlier.

The value of ÷, the summation of the Arithmetical and Geometrical progressions, the method devised for finding out combinations and permutations-all these testify to the great originality and genius of the author.

Bhaskaracharya wrote at the age of 36 in 1072 saka his Siddhanta Siromani of which the present work forms a chapter. I am of opinion that the Lilavati was written after the text of Ganitadhyaya. There is much difference of opinion with regard to the name of the present work. Some are of opinion that he named the work after his dear daughter in order to perpetuate her memory while others hold that it was called after the name of his late wife with a view to show his love for her. Whatever be the history of the origin of the name, it is clear that he has taken great care to make the reading of his Mathematical work pleasant to children by interesting examples which may attract them to its study and remove the scare which haunts the brain of juvenile beginners. Nevertheless there are problems which challenge the most powerful brain. It is not an exaggeration to say that—

भस्करीयगिरं सारं भास्करो वा सरस्वती ।
चतुर्मुखोऽथवा वेत्ति विदुर्नान्ये तु भादृशाः ॥

I would not discharge my duties faithfully if I were not to thank most cordially my friend Pandit Gangadhara Misra, Professor, Vaidya Natha Vidyalaya, Deoghar, for rendering me great help in reding some protions of its proof sheets and in offering valuable suggestions. I would deem my-self amply rewarded if this book proves to be of some help to the reader. I crave the indulgence of the learned readers for any mistake of omission or commission, which, if communicated to the undersigned, would be very gladly acknowledged and rectified in the next edition.

MURALIDHAR THAKUR.



भूमिका ।


ऊपरोक्षमेवेदं ज्यौतिःशास्त्रविदां विदुपां यज्ज्योति ग्रन्थ्त्रणेतृपु श्रीमतां भास्कराचार्यस्य नाम प्राथम्येन परिगणनीथतां भजति । एतन्निमितगोलाध्यायस्व ग्रन्थान्तपुष्पिकालेखेनेदमवसीयते यदतौ विज्जइविढ़नामके नगरे १०३६ शाके प्रादुर्बभूव । अस्य पितुनाम महेश्वरोपाध्याय इति । महान् वैष्णवोऽयं श्रौतस्मार्ताकर्मसु सुतरां प्रवीणा आसीत् । श्रीमतों भास्कराचार्यस्य चरितवर्णनमल्पधियामस्मदादीनां तु सर्वथा दुष्करमेव । न केवलमयं ज्योतिःशास्त्र एव पण्डित आसीदपि तु शास्त्रन्तरेष्वपि प्रगाढ़मस्य पाण्डित्यं जगतौ विस्मयं जनयति स्म । किं बहुनाऽधःप्रदर्शितेनैकेन श्लोकेनैव कथञ्चिदेतत्पाण्डित्यपरिचयः सम्पद्येत ।

अष्टौ व्याकरणानि पट् च भिपजां व्याचष्ट ता: संहिताः
षट् तर्कान् गणितानि पञ्च चतुरो वेदानधीतेस्म यः ।
रत्ननां त्रितयं द्वयं च बुवुधे मीमांसयोरन्तरं
सद्यह्मौकमगाधबोधमहिमा सोऽस्याः कविर्भास्करः ।।

सत्यमेवेदं यत् परमात्मा यं महान्तं चिकीर्पति प्रायस्तस्मिन् गुणानां साम्स्त्यमेव सन्निवेशयति । पाठकमहाभागा एतावतैवेदमनुमातुं प्रभवन्ति यद् यञ्चलगणितमधिःकृत्य लेबनिजन्यूटनप्रमृतयो गाणितिका मिथो विवदमाना आत्मन एव तदविंष्कर्तॄन् मन्यन्ते स्म गौरवं च परमं तदुद्राऽनुभवन्ति स्म च, तदैत्र गणितं श्रीमता। भास्कराचार्येण प्रायः शतकत्रयादूर्वागेव सूत्ररूपेण सम्पदितमासीत् । अथ भस्त्रिशै वयसि अर्तमानेनामुन १० ७२ शालिवाहनशके सिद्धान्तशिरोवर्णिनिरमायि भस्मैवायं प्रकृतग्रन्थः पट्यध्यायो यश्च प्राय गणिताध्यायनिर्माणानन्तरमेव निर्मित इति मम प्रतिभाति । ‘लीलावतीतिग्रन्थनामकरणविषये यहूनां बहुविधाः विप्रतिप्रश्नः सन्ति । केचिदुई चक्षते यावदुतुिनेछ नैषधं ग्रन्थः अग्न इ ? ईर्मर तु स्त्रीनाम्नैव निर्मितं ग्रन्थभिरं व्याहरन्ति । कशयस्य, वशमस्थं आई यक्ष्टुं शक्नुमो यत् श्रीमता भास्कराचार्येश तथाविधैः सुललितैर्दूतैर्युदयनऔदाहरणैः प्रणोऽथ प्रबन्धो ज्योतिःसागरं तितीर्षतां प्रवह्णभिच पश्तीरावसाचे सुखसाधनायते, प्रकट यति च विदुषेऽथ ऐोतिःशास्त्रे इदं काव्यशास्त्रेऽपि प्ररा द्धां व्युत्पत्तिम् । मिते चास्यानन्यसाधारणं पाटवं प्रकृतप्रबन्धनिवेशितैः शून्यपरिकर्भ-श्रेढव्यबहार-व्यस्त मॅकशिक सिद्धान्त-भेदकथन-झपाशरचनप्रभृतिविषयैः प्रत्यक्षमेव प्रेक्षावताम् । तद्धिः षयेऽधिकोक्तिः सूर्यस्य दीपदर्शनमिव निष्फलमेव स्यात् । किं बहुना, सर्वथा नरम Sपि गर्णितविषयो येन स्वोक्तिवैदग्ध्येन सरसतमपादितस्तप्रशंसायामपि न वयमाः मनः प्रभून् मन्यमहे । तथा च ममीनक्तिः---

भास्करीयगिरं सारं भास्करो वा सरस्वती ।
चतुर्मुखोऽथ वेति विदुर्नान्ये तु मादृशाः ।।

 एतस्कृतिषु च।वती दी जमति-गोलाध्यय-गीिताध्यायाः प्रथा बहुशला पठनपाठ्मादौ प्रचलिताः सन्यैव । सम्प्रति मुद्द्यमाणां लीलावतीमधिकृत्य किञ्चिद्दर तुमुत्सहामहे । इतः पूर्वमस्य ग्रन्थत्य विषमस्थलटिप्पणीनिपूर्वकं संस्करणपूर्य श्रीमत्सुधाकरद्विवेदिभदनुभवैः कृतमास्ते । एवं स्थितेऽपि बहूनां स्थलानां दुर्वोधता- माकलय्य विशेषतोऽपशान स्पष्टीकरणचिकीर्षयाऽपुष्पामुपपत्तीनां दिदर्शयिषयाः च प्रवृत्तोऽहं साहसप्रायेऽस्मिन् अनैणि । आशासे चैतावता परीक्षार्थिनां विद्यार्थिनां सुमहत्साहाय्यं सम्पादितं भवेत् । किं च मध्यमा प्रथमादिपरीक्षार्थिनमुपयोगाय प्रस्थस्रान्ते परिशिष्टप्रकरणमपि निहितमस्ति, यत्र नव्यप्रणार्या गुणनदिके निवेशितं; मूले या काऽपि त्रुटिर्वर्तते साऽपि यथासम्भवं संशयोपपत्तिपूर्वकमत्र प्रदर्शिता । अत्र अदर्शितान्युदाहरणानि सावधानतया चञ्चलचितानि भवेयुस्तर्हि तत्परिपाटीमभ्यस्यतां प्राणमुदाहरणान्तरकरणमभिं सुकरं भवेद। विदुषां मनोविनोदाय ग्रन्थस्यान्ते धर्मे कास्थापनविधिरपि निवेशितः ।

 बहुव्र प्रकृतग्रन्थसंशोधनादिकार्ये सहायं ददते परमप्रियसुहृद्वरबैधनाथविद्य लयाध्यापकाय ज्यौतिषाचार्यश्रीगङ्गधरमिश्रमहोदयाय शतशो धन्यवादान् वितरभि । धन्यवादार्हः परमसुहृदयः श्रीसत्यदेवशर्मा येन ग्रन्थोधनदिविधौ महाद यत्नः कुत इति । यथैतेन ममकोनेन परिश्रमेण विदुषां विद्यार्थिनां च कश्चिदुपकारः सम्पद्यत तर्हि सफलो में परिश्रमं भवेत् । साञ्जलिबन्धे सविनयं च गुणनहितस्वभावान् प्रार्थये विद्वत्तमान् थतैर्मानुष्यसुलभस्खलितप्राङ्मुखैरनुभूयत ीलवतीवासनासारसौन्द- र्यम् , संसूच्यन्तां च सामुग्रहं स्खलितनि यानि द्वितीयाधृतौ सुपरिष्कृतानि भवेयुः । यस्य सकलो मुद्गादिभारो यायूश्रीहरिकृष्णदासगुप्तमहानुभावैरैव निजव्ययतो हीतः सर्वाधिकारोऽप्यस्य प्रबन्धस्य नगरक्षीत्यलं पल्लवितेत ।

 विनते--

 श्रीधूलीधरः ।

सप्रेरेष्टलीलाबयाः विघनुक्रमणेिका

प्रकरणम्- .... पृष्ठम् परिभाषिय मङ्गलाचरणम् .... पत्रिणः .... थभङ्गली .... संध्यास्थमकथन .... अभिजपरिषद .... सङ्कलिक्षइयवकलिते .... थुनम् .... भयहरः .... थेरणम् .... वरॉनयन .... धनः .... नयन .... अथ भिन्नपरिकर्माष्टम् .... शजzतिः .... प्रभाते .... भशगनुबधभागपबह .... भिन्नसङ्कलिलज्वलिते .... भिन्नघ्ननम् .... भिक्षामाहुः .... भिन्द्यादिः। .... शून्यपरिकभष्टकम् .... व्यस्तविधिः .... पृष्ठ !
प्रकरणम्- .... पृष्ठम् भागभूलने दृष्टे उदाहरणे ....

भगमूल्युतदृष्टे उदाहरणभू||....|| त्रैरात्रिः||....|| यस्तत्रैश्शब्द||....|| पञ्चरशिष्ट||....|| सप्तराशिकम्||....|| २ १ नवराशिक||....|| ° | एकादशरसिक||....|| ४ | भाषप्रतिभाष्टकम्||....|| अथ श्रव्यवहार||....|| 8 | मिअन्तरे करणसूत्र, ३ ३ ७ सिश्रान्तरे अन्यत् ७ बदछदपूरणे स्युअम् ३३ क्रयधिक़यसूत्रश्न

रत्नमित्रे भृशम्

} सुवीयते सूत्रम् घणनाय दुष्ट ३६ १२ | सुवर्णज्ञानय सूत्र j सुबर्णश्नन्यत्स्त्र ११ अध छन्दोद्भिस्याढे कुशसूत्राणि ३८

अथ देखांव्यवहारः ।

१३ } तत्र सलिलेशयोशनयनम् ४ २, १९ { वर्गयोगबनयोगयोरानन ४८ १६ यथोतस्येऽत्यादिधनानयनम् ११ १८ ॥ सुखान्य सूत्र २ ७ । चग्रहालय सूत्रम् ६३ २ २ } छानय सूत्र १४ २३ | द्विगुणोत्तरादिङ्ङौ सर्भधशनयन् १९९ २३ सभादिवृतज्ञानम् ५६ इष्टः। शेषजति विश्लेशतिः संक्रमण वर्षाकर्म प्रकारान्तरसूत्राद् मूलोने दृष्टुं उदाहरणम् अपरिyिश्रदीयवयःळ प्रकरण ऍ२ प्रणम् पृ० अथ क्षेत्रम्यघहः । समानलम्यान धदिक्षानय सूत्रम् ९२ सृजोटिादभन्यतमे आहे अनुलकर्णनयन् ९ ३ ऽअदम्यश्नथ सूम् १८ सयुप्रय कहानियनम् ९ ६ प्रकारान्av तनयनम् ६० सूचीक्षेत्रहर K ६ अवतलनयनम् ६ ६ अथ सव्यद्यन्यलम् ६६ छुवनजये सूत्रद्वयम् ६२ “ कर्णयोशदधोलम्बज्ञानी च ६७ ३ (बश्चलस्वभुजशनार्थं सूत्रम् ९७ अथेष्टतत् कोटिंक्षु। :यनम् ६४ बुरुक्षेत्रे धरिध्याधानयनम् प्रन्टरनश्चलए ३ ५ ठूलयोःलानयनम् १२१ अथेष्टाभ्यां भुजको टिकण नयनम् ६ ७ , प्रकारान्तरेण तत्फहानयम् १०३ कर्णकोषट्युिलौ भुजे च ज्ञाते शत्रपन्नयस्सूत्रम् १०८ प्रकरणसूत्रम् ६ ७ ' वृतान्तस्त्र्यदिन्घास्रस्तक्षेत्राण बाहुर्योगे दृष्टे ट्य क्ष ज्ञात मुनयन १२ नूकरणसूत्र ६९ स्थूलजीवनपनार्थं लघुक्रियाका ११९ कोटिकन्तरे भुजे च दृष्टे पृथक्करणञ्च ६९ चापनयनम् ११६ कोट्यैकदेशेन युते कर्णे भुजे च दृष्ट अथ खतिव्यधहरः ११६ कोटिहऍझमय स्कूद ७१ - खवन्तरे भूत्रम् झुइकोट्योर्योगे कर्णे च क्षात्रे त्रितों कयसूत्रम् १२४ पृथक्करण ७३ | ऋक्षव्यवहारः १ २४ रूआबधान्य स्त्रम् ७५ ) नक्षत्रान्तरे सूत्र १२५ अक्षलक्षणम् ७७ ! शिवयवहारः १२६ आय ईदैछ। हाथ धूम् ७४ भिद्यन्तबकोल नशि - चतुर्युजत्रिभुजयोस्पष्टस्पट्सफर प्रमणनयते ग्रम् १२७ नैयद ७९ छाड्थलहरः चतुर्थेऽङ्गस्य स्थूलत्वनिरूपणम् ४६ छायान्तरे सूक्षम् १३ समचतुर्भजायतः फलानयनम् ८५ इंपेच्छूिनयनम् १३१ फाइबभृतीन श्रेष्ठ ८९ { प्रपशङददन्तरभूननयनम् १३१ बम्बस्य सूत्रम् ८९ छायाप्रदीपन्स्वरद्वीपच्धान्यनम्र {३१ में आने वाली श्रम् ८९ अथ कुट्टकः १३३ द्वितीयकसाधन” सूत्र ९८ | कुट्टकान्तरे सूत्रश्च १३७ इष्टकर्मीकल्पने विशेषसूत्र ९१ | कुष्टकन्दरेऽत्यस्त्रम् १३८ ९१ छुट्यान्तरे ऽनरन्यत्सूत्रम् १३९ विषयङ्क्रश्चि¥ ? P = 9c करण प्रकरण कुठेतरे तदुक्ष्यलूनम् १४२ अथ त्रैराशुिक्प्रकरण १ १ कुट्टके शुपलब्ध्योस्नेकलदर्शनाय सूत्र१४६ ’ अथेदान् कर्थसम्वन्धिनः कतिधन धिकुकसाधनम् १४१ , सहTः घट्टः ९५ संश्लिष्टकुङ्कलथनम् १४३ अथ आंदोठ्यवहारः २ ०१ भृथङ्कणशः । गुलरङ्कां विशेषप्रतिपादनम् तत्र निईिष्टाद्वैः संख्याया विभेदे सूत्रम् १४४ अथ ठप्रस्तोतनेट्टीप्रतिपादनम् २३८ , १ क्षेन्नरीत्या नेिभुजलानयन २२९ विशेषसूत्रम् ४७ अस्मिन् चतुर्युजे महत्तमं फर्के अमित्रतrडैस्तुल्यैश्च विभेदे सूत्रम् १४९ अबलीति प्रतिपादन अन्यत्सुघट्यम् १४९ झणजितभुजशतैयमित्याश्वस्थ अध र ५करम् । क्षेत्रंशतोपपतिकथनम् २ ३ २ न्न तबंङ्ग मुझसे १६२ छत्तफलश्यने क्षेत्रात यासना २३३ भ३३ः दीर्घवृक्षफलमश्न oडंग १६९ लद्दाख़्ष्ठमूलानन्दहरन्।ि २३४ वैशंबूलानयनम् १६ ७ ययोः कर्णयस्ग्रिन्थी • कभूलानयन १६८ पएतरोधनम् २ ५६ गुणनदीनां शोधनप्रकः एकःछेकचक्षुइ अझ झ१ः २३६ छङ्कतसघर्थस्रमस् १७४ इस्यादेर्मुक्तोपपदेऽनेञ्चभेद अथ भिक्षप्रकीर्णम् १७६ । प्रतिपदन अश्र झर्नशं १६ ८ खडफेरे: हवरूपप्रतिपादः २ ३ ७ १० जरथकूर कारिका दशलबस्य संकलनम् १८१ अङ्कशश्यभेदनयने द्विशेषोदइरणम् २३८ दलचस्य व्यचलन १८२ वङ्कोऽङ्कस्थापनप्रकारनिरूपणम् २३८ दृशलक्षणनम् १८३ १ छत्रमभ्qrथं कानिचिह्न दंशलवशगहरेः १४ ४३ दशलवस्य बभञ्जनकरम् १९१ बरसनाढं र्वशपरिचयः २४६ दशमद्धस्य शैलान्यनम् १९ २ वराणसेयशजीयभरुधिश्चल बस्य अथर्ववेंऽशलवनश्चय १९ ४ कलिन मनः १-४

७ =

श्रीगुरुचरणकमलेभ्यो नमः ।

लीलावती ।


प्रीतिं भक्तजनस्य यो जनयते बिनं विनिनदं स्मृत
स्तं बृन्दारकवृन्दवन्दितधदं नत्वा मतङ्गाननम् ।
पाटं सङ्गीतस्य वच्मि चतुरश्रीरतिप्रदां प्रस्फु
संक्षिप्ताक्षरकोमलामलपदैर्लालित्यलीलावतीम् ॥ १ ॥

घरटन दशकद्वयं (२०) यत् स काकिण तश्च पuधसस्त्रः ।
ते षोडश द्रम्म इहवगम्य द्रम्मैस्तथा घोडशभिश्च लिङ्कः । २ ।
तुल्या यवाभ्यां कथिताऽभ शुक्ष वलन्निभुखो धरणं च तेऽर्थे ।
गद्याणकस्तद्द्धामिन्द्रतुल्यै(१)चलंस्तथैक' धटकः प्रदिष्टः ॥ ३ ॥
दशार्धगुडं प्रवदन्ति माषं मधाह्वयैः षोडशभिश्च कर्षम् ।
कश्चतुर्भिश्च यले तुलः कॐ सुवर्णस्य सुबर्णसंज्ञम् । ४ ॥ ।
यबोदङ्लभट्संख्यैर्हस्तोऽङ्कः बङ्गुणितैश्चतुर्भिः ।
हस्तैश्चतुर्भिर्भवतीह दण्डः क्रोशः सहस्रद्वितयेन तेषाम् ॥ ५ ॥
स्यद्योजनं कोशचतुष्टयेन तय कशण दशकेम वंशः ।
निवर्तनं विंशतिवंशसंख्यैः क्षेत्रं चतुर्भिश्च भुजैर्निबद्धम् a ६ ॥
इस्तोन्मितैर्विस्तृतिदैऍपिण्डैरेंहू द्धादशर्ने घनहस्तसंज्ञम् ।
श्वभ्यादिके यद् भन्नहस्तभानं शत्रोदिता मगधखारिका सा ॥ ७ ॥
द्रोणस्तु त्रयः खलु षोडशांशः स्याढको द्राच्चतुर्थभागः ।
अस्थलतुर्थांश इहाढकस्य प्रस्थाङिभ्रराधैः कुडवः प्रदिष्टः * ॥ ८ ॥
शेषाः कालादिपरिभाषा लोकतः असिद्ध शैथः |

इति परिभाषा ।

- - - - -

थां देवः सत्रुपाक्षते हरिहरब्रह्मयः सौंदा
स्वस्वाभीष्टफलप्तये त्रिजगतामधारभूतां शिवम् ।
भक्त्रणपरं वरामभयदमुनादितरां हेि तां
नव विज्ञमनोरमां प्रकुरुते लीलाधतीनवसनम् ॥


पादोनगद्याणक्रतुर्यटक्कैड्रिसप्ततुल्यैः कथितोऽत्र सेरः ।
मणाभिधानं खयुगै–(४०) श्च सेरैधीन्यादितौल्येषु तुरुष्कसंज्ञा ॥१२
यदु( १९२ ) संख्यैर्धटकैश्च सेरस्तैः पञ्चभिः स्याद्धटिका च ताभिः ।
मणोऽष्टभिस्वालबर्गरिशाहकृताश्च संज्ञा निजराज्यपूQ ॥ २ ॥


लील गललुलस्कोलकालध्यालविलासिने ।
गणेशय नमो नीलकमलामलकान्तये ॥ १ ॥
एकदशशतसहस्रायुतत्वप्रयुतकोटयः शशः |
अर्चेदमब्जं खर्वनिखर्वमहापद्मशङ्कचस्तस्म । २ ।
जलधिश्चयं मध्यं परार्धमिति दशगुणोतराः संशाः ।
संख्यायाः स्थानानां भयवहशर्थे ऋतवः पूर्वः ॥ ३ ॥

 अत्र युट्-िइह हि गणितशास्त्रे सर्वत्रैव नवमित7 अङ्कः परिदृश्यन्ते, अतोऽत्र तथा गुणोत्तरः कल्पनीय यथा तदन्सर्वर्तनस्ते कङ्का , कथमन्यथा तत्स्थान नियमव्यवस्था तद्राननुकूला भवेदेवं कृते सति तत्रैकाधिकं कृत्वः दशगुणोत्तरा स्थानसंज्ञा कृते हे प्राचीन कल्पना त्वतीव रमणीया, तत्क्रसिकक्ष- व्यवहारोच्छेदापत्तेः । तथा च ग्रहगणितोक्तखमने मध्यपर्यन्तं , ब्रह्मणः परायुषः प्रमाणे च परार्धपर्यन्तं संप्रस्थाननि जायन्ते, तानि वक्ष्दशसमा न्येवोपलभ्यन्ते तन्मधश्व युद्ध गणितप्रसरबालधेर्लघंनकथनप्रयोजनञ्च प्राचीनैरेकदितः पराघवध्य श्वादशस्थइन्नहनि वgथनामनि च युक्तियुकरन्ति विहितानीति ।

अथ सङ्कलितव्यवकलितयोः करणसूत्रं वृत्त टॅम् ।
कथेः क्रमादुत्क्रमतोऽथ वाऽङ्कयोगो यथास्थानकमन्तरं था ।

 अत्रदृष्टः |

अये बाले लीलावति सतिमति ब्रहिं सहित
द्विपञ्चदत्रिंशन्निनतश्ताष्टदश दश ।
शतोपेतवेतनयुतवियुतांशईपे बद् से
यदि व्यक्ते युक्तिब्यबकनमरॉsसि कुशल 4 १ ॥
स्थrशः । २ । ५ ३२ १ १६३११ ८ १० १०० बंधेजनजातम् ३६० ]
अयुता -(१००००} »श्रोधिते जrतम् ६६४० ।

इति सङ्कलितम्यवकलिते


 अत्रोपपतिः--प्रजातीयानामङ्गानां यशान्तरे भवतः , स्रजायन्त्विह सम स्थानपरम् । अत्रैतदुक्तं भवति, एतस्थानीया अङ्क पुरुस्थानीयश्छे: सजातीयाः शतस्थानीयास् शलप्धनीयै: सह सजातीय इत्यादि । अतो यथास्थानकाचाभ झनां यशवियोगकरणं युक्तियुक्तमिति ।

गुणने करघसूत्र सधैवृहदयम् ।

शुशुध्यान्थमर्के गुणकेन हत्यादुत्सारितेनैवमुषास्तिभी ॥४॥
मुख्यस्त्वधोऽधो गुणखण्डसुस्थतैः खण्डकैः संक्षुणितो युतो य ।
भक्तो गुणः शुध्यति येन तेन लध्या च झुण्यो गुणितः फी था ॥५॥


द्विधा भवेदूपविभाग एयं स्थानैः पृथग्वा गुणितः समेतः ।
इष्ट्रनयुक्तेने गुणेन निनोऽभीषुग्गुष्यान्वितर्मार्जितो यः ॥ ६ ॥

अत्रोद्देशकः ।

बले बालकुरङ्गलोलनयने लीलावति प्रोच्यतां
पञ्चध्येकर्मित दिवाक गुण अङ्कः कति स्युर्यदि ।
रूपस्थानविभागखण्डgने अस्थESसि कल्यणिनि !
च्छिन्नस्तेन गुणेन ते च गुणिता जाताः कति स्युर्वेद ॥ १ ॥

न्यासः | शुष्यः १३५ ! ४णकः १२ ॥

गुयान्त्यमङ् गुणकेन हन्यादिति कृते जातम् १६२० ।

 अथ घ णरूपविभागे खडे कृते = । ४ । आभ्यां पृथग् गुण्ये शुणिते युते च जातम् १६२० ॥

 अथ छ गुणकत्रिभिर्भक्तो ते लडधम् ४ । एभिस्त्रिभिश्च शुध्ये गुणिते अtतं देव १६२० ।।

 अथ वा स्थानविभागे खडे १ । २ । आभ्यां पृथग्गुण्ये गुणिते यथास्थानयुते च जातं तदेव १६२० ॥

 अथ च द्यूनेन १० गुणेन, इभ्यां चे २ भृथ्सुण्ये गुणिते युते च जातं तदेव १६२० ॥  अथ वाऽपृथुतेन गुणेन २० जुष्ये गुणितेऽष्ट८ शुणितग्यहीने च जातं तदेव १६२० ।

इति गुणप्रकारः ।


 अनुपपत्तिः--गुणयितुं योग्यो गुण्यस्तथ४ च्च म लुप्यते ल गुणक इति ? अत्र गुणकस्थानस्थितानां पुण्यानां संकलनमेव गुणनफ, तच्च पुन्छगुणयो वुलतुल्यं भवत्यतः प्रथमः प्रकार उपपन्नः ।

 यदि गुणकः = ऐ = * + क, तदा प्रथमप्रकारेण गुणतफलम् = गुफ

= gx = { अ + क ) भुज्य

 = अ शुष्य - क.गुण्य,

भत उपपन्नो द्वितीय प्रकारः ।

च रेखागणितद्वितीयाध्यायप्रश्रमक्षेत्रेण सुगमतयोपपद्यते ।

 यदि च गु = अ.क

तद् धानफलम् = शुष्य.गु = गुथ, अं. क

अत उपपद्यते तृतीयः प्रकारः ।

 चतुर्थप्रकारे तु स्थानत्रशेन गुष्पकशकलं विधाय द्वितीयप्रकारे गुणनफलं

सधितमिति ।

 यदि तु गु - गु = इ=ई, कप्यते

सदा पू7 शुनक्षतन्त्र= X गुण्य

     = गुण्य{ गु - ३ } ==गुण्य, इ

 अत उपपनः पदम प्रकारः ।

भगहारे करणसूत्रं वृत्तम्

भज्यङ्कः शुध्यति यदुशुः स्यादयत् फलं यत् खलु भगहरे !
समेन केनाप्यपक्थं हरभज्य अदूt स्क्रति सम्भवे तु ॥ ७ ॥

अत्र पूर्वोदाहरणे झुणिताङ्कां स्त्रगुणच्छेदकं भाभहरार्थं

 न्यासः । भज्थिः १६२० । शङकः १२ ॥

 भजवलपुरे पुण्यः १३५ ॥

 अथ वा भज्यहरौ त्रिभिरषघतों की ५४३ चतुर्भिर्वा ४० /

इहि भागहार ॥


 अषपक्षिः ---यलूर्ण भाजनं भाज्यात् शुध्यति स सुसंयैव शहर लब्धिर्भवत्येवमेघपचत्तियोर्भार्यभाजयोरपि ठूलविक्षेपाभव बध्यस्तेनोपपन्नम् ।

वर्षे कर्णसूत्रं चूतद्वयम् ।

सभद्विषतः कृतिरुच्यतेऽथ स्थाप्योऽन्थबनों द्विगुणन्त्यनिधनः ।
स्वस्वपरिस्च तथाऽपरेऽह्नास्त्यक्त्वऽत्यमुत्सार्य शुनश्च राशिम् ॥ = }
खण्डद्वयस्यभिहतिर्जेिनिंनी तखण्डंवगैक्ययुत श्रुतिर्वा ।
इत्युश्चाश्विभः कृतिः स्थापदिष्टस्य वा सप्तवितो य? • ६ ॥

अओोद्देशकः ।

सखे नवानां च चतुर्दशानां ब्रूहि त्रिहीनस्य शतत्रयस्य ।।
पश्चोरस्यप्ययुतस्य वर्गे जानासि चेद्धर्गचिधनमार्गाम् ॥ १ ।।

 न्यास्यः । & । १४ \ २४७ । १०००¢ } एष यथोक्तकरणेन जनाः चगः । १ । १६६ १ ८८२०९/ १००१०००२५ ।

 अथ वा भवानां खडे ( ४ । ५ ) अलथोहति- २० ) दीिनि ( ४० ) तखण्डचरॉयेज ( ४१ ) युता जाता सैव कृतिः ८१ ।

 अथ वा चतुर्दशानां स्खण्डे (६ = ) अनयोराहति-(= ) ङिनिम्न ( &६ ) तखडवर्भा (३६ । ६४) अनयोरैक्येन ( १०० ) युता जाता सैव कृतिः १४६ !

 अथ वा झण्डै (४ १ १० ) तथापि सैव कृतिः १४६ ।

 अथ वा राशिः २४७ ! अयं त्रिभिरूनः पृथस्थतश्व २६४ । ३०० )

 अनयोर्धातः २०० त्रिवर्गे-१ युतो जातो वर्गः स एव ८२०६ ॥

एवं सर्वेऽपि ।

इति वगैः ।


अ भोपपत्तिः--स्वमनङ्गयोगैमफले हुतिशब्देनोच्यते ।

 यथा कल्प्यते अ = क + ग,

.. अ + अ= अ३ =( क + ग) ( क +ग )

     = कं ( क + ग) + ( क + ग )

     = क + क.श + क + ग ३

     = क ' + २ क.ग + ग २,

अवम् ,ज‘ = (क + श + ;) = क + २ कं.' + २क.घ श + २४.घ+ ध३ इत्यादि ।

य, अन्-इ - ई = ओं=(ऊ--इ) + ई = {अ + इ)--इ

अतः प्रागुक्त्या अ = {{३) + इ } { (अ + इ -इ }

      ={अ--इं) { अइ-इ} + इ (४ + इ)-इ२ }}

      =(अ--इ}(अ + ई)--इ (इ--इ) + इ (अ+इ)-३ }}

      =(अ--इ)(अ + इ) + इ । }}

अश्व धर्मान्तरं सु ग्रगन्सरबासवसन्तः --

अ-इ* =(अ + ई) {S-इ}

.. अ = (अ + इ) (अ-इ) + ई   अक्ष उपपन्नं सर्वम् ।

 एषामुपपतिस्तु क्षेत्रमितेर्दितीयाध्यायस्य चतुर्थीप्रतिक्षया, तथा पञ्चमक्षेत्रा अनेन च सुखस्यैव !


वर्गमूले करणभूत्रं धृत्तम् ।

न्थक्त्याऽत्याद्विषमाधृतिं द्विगुणयेन्मूलं लभे तद्रते
त्यक्त्वा लब्धकृतिं तद्यद्यविषमालवधं द्विनियनं न्यसेत् ।
पञ्य षट्टिहृते समेऽन्यविधभात् त्यजSSस्रवणं फलं
पद्भयां तद्विगुणं न्यसेदिति मुहुः पुंक्तेर्दूलं स्यात् पदम् ॥ १० ॥

अश्रद्दशी ।

मूलं चतुर्णां च तथा नवा पूर्वं ऋतूनां च सर्वं कृतीनाम् ।
पृथङ् पृथग्वर्णपदानि विद्धि बुद्धेर्विद्युद्धिर्यदि तेऽत्र ऊहा ॥ १ ॥

 न्यसः ४ । & { १ । १६ । ८८२० % । १००१०००२५ । लब्धाति झाले मूलानि २१ ३ । ४ । १४ । २४७ ५ १०००५ ।।

इति वर्गमूलम् ।



 अत्रोपपत्तिः--पूर्वेकृतवर्गस्था ६ क +२ ॐ, + X २ } स्थ स्वरूपावलोकनेन स्फुटमवगम्यते यत् किल कनिभर् िबर्गराशौ प्रधमन्यादवगंस्तदा द्विगुपि न्तिसान्स्याङ्तस्सत उपान्तिमाङ्कश्चेति स्थितिः । अतोऽन्यद्विषमाद्यस्य कुतः शुदयतेि सोऽन्तिमाङ्गस्य द्विगुणेनानेन समे भक्ते सत्युपान्तिभावभः स्यातक्षस्तद्- र्गविशोधनेन यदि शेषभावस्तद तदैव तन्मूल । पसत्ते ङ पुनर्मुकं द्विध्रुपयेदित्या- द्विविधानेन निग्रा विधेय ततो यावन्मितः त्रियभसंस्था तन्मितैत्र बगैमूरशौ eझन संख्या भवतीत्युपपन्नं सर्घम् ।

घते करणसूत्रं वृत्तत्रयम् ।

लग्नेश्च सूध श्रमः प्रदिष्टः स्थप्यो धनोऽन्यस्य ततोऽन्यः ।
अदित्रिनिनस्तत आदिकर्नलश्चन्त्याहतेऽवदिघनश्च सर्वे ॥ ११ ॥
स्थानहरत्वेन श्रुत श्रवः या प्रकल्प्य तन्दण्डञ्च ततोऽत्यम् ।
एवं मुहुर्वधनप्रसिद्धमद्याङ्कतो वा विधैिरैप कणैः ॥ १२ ॥
खण्डभ्यां वा हतो राशित्रिश्नः खाइघनै क्षयुक् ।
वर्गमूलधनः स्चॉ बहुरारेर्जुनो भवेत् ॥ १३ ॥

अत्रोध्क ।

नवघनं श्रेिघनस्य घनं तथा कथय पञ्च घनस्य घनं स्य ।
वनपदं च ततोऽणि घज्ञात् सखे यदि घनेऽस्ति धन भवतो मतिः॥ १॥

  न्थास्नुः ६ २७ १३¢।

 जताः क्रमेण घनाः ७२६ १६६८३ । १४५३१२५ ।

 अथ था रशिः ६ । अस्ध खण्डे ४ २ र् । अस्य गशिर्हतः १ i० ।

त्रिलिङ्गञ्च ५४० । खण्डघनैरैल १E& । श्रुतौ जातो घनः ७२ ॥

 अथ बर रशिः २७ ! अस्ट्स खण्डे १० ७ आभ्यां हतस्त्रिज्ञ ११३४० । खण्डशनैश्येत C३४३ युतो जातो वनः १६६३ ।

 अथ य' राशेः ४ | अस्य मूलं २। घनः १ ।अयं स्वस जन ऋतुप् घनः ६४ ॥

 या शttः 8 अस्य मूलम् ३ । घनः २७ अथ चगी नबन श्रमः ७२% ! यो धर्मधनः स एव वर्गमूलधनत्रणैः । बीजगणितेऽस्ग्रोधयोगः ।

इतिं धनः ।

 अश्नोपलिः--अन्न अथाणां समालभं धाता बस इति सँ ठूता प्राची

नैस्तेनान्नापि कल्प्यते, अ= क + ग,

     .. अ*अ*अ = अ =(क+ग) (क+ग) (क+ग)

     = (क+ २ क. ग + ग ) (क+ग)

     =क ३ + २ ॐ २.ग + क.पा १ += क२.ग + २ क.ग * + ग

     = क 4• ३क २. + ३ के.ग + ग,

एवं सर्वत्र ।


 च, अ = क + ा ३ +३ क. मा ( क+ग) ।

 तथा च बहुशोणं घनः स युव तन्मूलञ्जनस्य । यथा भवतस्य उपपन्नं । समें ।

 रेखागणितेनाप्यस्योपपतिर्भवतीति धरैरवगन्तब्य !


अथ घनमूद करणस्सूत्रं क्षुतद्वयम् ।

आधु घनस्थानमथाधने वै पुनस्तथाऽन्याद् धनदा विंशोध्य ।
घनं पृथकुस्थं पदमस्य कृत्या त्रिम्य तदङ विभजेत् फलं तु ॥ १४ ॥

पङ्क्त्यां न्यसेत् तत्कृतिमन्स्यनि त्रिनीं त्यजेत् तत्प्रथमात् फलस्य । धनं तदद्याद् घनमूलमेवं पक्तिर्भवेदेवमतः पुनश्च ॥ १५ ॥

अत्रदोश्कः ।

 पूर्वधननं मूलर्थ यतः ७२१ । १६६८३ १ १६५३१२५ ।।

 क्रमेण लधानि मूलानि & १ २७/ १२५ ।।

इतेि घनमूलम् ।

इति परिकर्माष्टकं समाप्तम् ।


 अत्रोपपत्तिः--पूर्वोक्तस्वरूपस्य (क + ३ क ग + ३ग *ी+(३) स्थावलो कलेनावसीयते यत् किल कस्मिन्नपि घनशौ पूर्वमन्त्याङ्गनरूपतोऽस्त्झब. त्रिगुणितपन्तिमाङ्घासस्तत उपान्तिभङ्कवर्णान्नियुर्जितान्स्थालयस्तत उपान्ति सधन इति यद्वनाधनरेि द्वमुक्तं तत्तु युक्तियुक्तमेव । अतऽन्यानत यस्य घने विशुद्धचेत् सोऽन्तिमाङ्कततत्रिगुञ्जतद्वणं विभाजितेऽवने सत्युपन्तिभालाभस्तत्र स्त्रिगुणत्तद्वर्णान्तिमकघातस्थ शोधनेन यच्छेषं aश्रोषान्विमङ्घनशोधनेन चेच्छेष भावस्तद तदेव घनमूलं शेषभावे तु पुनस्य झुस्या निखन्येस्यादिक्रिया विधेयेथए पन्नं सर्वम् ।


अथ भिक्षएरिझर्माष्टकम् ।

तत्राद्धंशसवीनम् । तथापि भागजातौ करणसूत्रं घृतम् ।
अन्योन्यहाराभिहतौ हराशौ राश्योः समच्छेदविधानमेवम् ।
मिथो हराभ्यमपबतिताभ्यां यद्ध हर्शौ सुधियऽत्र गुण्यौ ॥१॥

अत्रोद्दकः ।

रूपत्रयं पञ्चलवभिमो योमर्थमेता वद तुल्यहान् ।
त्रिषष्टिभागश्च चतुर्दशांशः समच्छिदौ मित्र वियोजनार्थम् ॥ १ ॥

   न्यतः ३ ६ ३ ।

   जाताः समच्छेदः “६ ३प मै । योगे जातम् ५६१ ।

 अथ द्वितीयोदही न्यासः भू ॐ।

 समष्यर्तितभ्यां हरौ 2, २ संगुति, समुच्छेद ३७ वहै । वियोजिते जातम् १*८ इति गङ्गतिः ।

इति भागजातिः।


 अत्रोपपति:-- अझ कम्प्येते मन्नरश्शी' अनयोथान्तरकरणमभीप्eि,

परन्तु क्षजतीयानामैव योगान्तरं भवस्यसस्तभ्यां जज्ञातीयाभ्यां भवितव्यं,

सजातोअन्वन्न समहरपंरभित्थतः कल्पितम् = ग, चप .. अ =क, ख, घ = ए. में ब ¥. ३ क. पृ. त्र '3. क ष. च, क .. अ. चे coव के क. ( अ = | } अ, वन्ध ध, क =

• = प द ~~ ~ ~ एतेन पूर्वाश्रमुप ।

ल,च अथ यदि, क--त्र. म, चलन. ऊ ५. ल = ब. के द ’ = प = ---- अ.च अ. २. जघ न. २ १. अ. न.

  1. # = चं. म

न.म. ४. जी . घ. म c = - मैं,प.जे न..ज . . == नैं वैसे इथपर्ने सर्वम् ।

 अथवा हरणं लघुतमापबत्यैनसापि स्वभहरस्थं स्यादिति तात्रनयनानां सती यरीतिीति बोध्यम् ।


अथ प्रभागजातौ करशस्त्रं धृतर्धम् ।

स्वर लवध्नाश्च हरा हरला भागप्रभागेषु सवर्यंते स्यात् ।

अत्रदश्व ।

 दम्भाउँत्रियद्वयस्थ सुभते यदत्रयं यद्भवेत्

 ततपांशकषोडशशचरणः संप्रार्थितेनार्थिने ।

 दतो येन वराटकाः कति कद्र्येणार्पितास्तेन में

चूहि त्वं यदि वेत्सि वत्स गणिते जातिं प्रभागाभिधम् ॥ १ ॥

न्यासः । ६ ३ ३ ३ ५ ।

सवर्णिते जातम् ६ठ ।

षडूभिरपतिते जातम् व ३८e । एक दल वराटकः ।

इति प्रभागजातिः ।

अत्रोपपत्तिः--अत्रालापोत्या करप्यते--

अ=ग, ग *प= ख, ख*न= व,  इत्यादि

.. द = न ग*प = न प अ

व= न.प.अ अत उपपन्नं सर्वम् ।


अथ भानुबन्धभागषवाहयोः करणस्त्रं सार्धवृक्षम् ।
छेदनरूपेषु लव धरणीमेकस्थ भाग अधिक दक ॥ २ ॥
स्वांशाधिकोभः खलु यत्र तत्र भागनुबन्धे च लवपले ।
तलस्थहण हरं निहन्यात् स्वांशाधिकनेन सु तेन भागम् ॥ ३ ॥

अत्रोद्देश्शकः ।

सन् िद्वयं त्रयं व्यञ्जि कीद्वधूहि स्लधर्णितम् ।
जनस्यंशानुबन्धं चेत् तथा भाभधवाहनम् ॥ १ ।
न्यासः २१ । ३ । सवर्णिते जातम् ७ । ११ ।

अत्रोद्देश्शकः ।

अकृत्रिः स्वयंशयुक्तः स मिजदलयुतः कीदृशः कीदृशौ द्वौ
उयंशौ स्वाहोल तदनु च रहित स्वैस्त्रिभिः सप्तभागैः ।
अत्रं स्वाgांशहीनं नवभिरथ युतं सप्तमांशैः स्वीयैः
कीदृक् स्याद् हि चेत्सि स्वमिह यदि सखेंऽशानुबन्धुषवहीं ॥१२॥

न्यासः । ३ ३ ३   ई ई सवर्णिते जातं क्रमेण ' ३ ३ ३ ।।   ३ ३ ३

इति जतिचतुष्टयम् ।

अश्रोषपतिः--कल्प्यते अ= = ततः खमध्छेदविधानेन जातं सवर्णनम्

 =अ*क+ग एतेन पूर्वार्धसुषपन्नं भवति ।

अध यदि अ = अ ग = { अ + अ ग } न कल्प्यते तदा अ = अ ग = अ न = अ ग न

  =  अ 
सर्वम् ।

. उपपनं क. ध. स्

अथ भिन्नस्फुलितव्यञ्चकलितयोः करणसूत्रं कृतार्धम् । योगोऽन्तरं तुल्यहरांशकानां कर्थ्यो हरो रूपमहारराशेः ॥

अत्रोद्देशकः । 

पञ्चशषानिलवर्धयद्यानेकीकृत कॅहि सखे ममैतान् ।
एभिश्च भागैरथ वर्जितानां किं स्यात् त्रयाणां कथयस्य् शेषम् ॥३॥

न्यासः । ॐ ॐ ॐ इं ईं पथ्ये जतिम् ३६ ।।

अथैतैर्विवर्जितानां त्रयाण शेषम् ३३ ॥

इति भिन्नसङ्कलितव्यश्वकलिते । 

अत्रोपपतिस्तु सुभमेव ।


अथ भिन्नगुणेन कासूत्रं धृतार्थम् ।

अंशाहतिश्छेद्यधेन भक्ता लब्धं विभिनं गुणने फडं स्यात् ॥४४॥

अत्रोवेशकः।

सञ्जयंशरूपद्वितयेन निधनं ससप्तमांशद्वितयं भवेत् किम् ।
अर्थ निभायेन हतं च विद्धि दक्षोऽसि भिन्ते गुणनाविधौ चेत् ॥१॥

न्यासः। २३, २३ सर्णिते जातम् ५ ४ गुणिते स्त्र जातम् वै ।

न्यासः । ३ ३ । शुणिते जातम् ६ ।

इति भिन्नगुणनम् । 

अत्रोपपतिः--कल्प्यतेगुण्कः =क' गुण्यकश्च ततः प्रागुक्त्या गुणन

फलम् =क+इ=क. अत उपपन्नम् ।



अथ भिन्नभागहरे करणसूत्रं वृत्तार्धम् । 

छेदं लबं च परिवर्तनम् शेयः कयोंऽथ भयहरणं गुणम्मविधिज्ञे ।

अत्रोद्देशकः । 

सध्यंशरूपद्वितयेन पञ्च यंशेन षष्ठं वद मे बिभर्थ। दर्भायगर्भाप्रभुतीक्ष्णबुद्धिचेदस्ति ते भिन्नहूतौ समर्था ॥ १ ॥ स्यालः , २३१ । ३ ६ { यथोक्तकरणेन जातम् ७ ३ ।

इति भिन्नभागहरः । 

क्षत्रोपपत्तिः-

अत्र भाजकः= अ, भाज्यः = ग .. अ == भाजक. क ग = भाज्य. घ ग = भाज्य घ

क्ष जक क भाज्य ग. क जs=g= लब्धिः । अत उपन्नम् ।


अथ भिन्नस्रगर्छदौ करणसूत्रे शर्धम् ।

वर्गे कृती बनविधौ तु घनौ विधेयौ
हाशयोरथ पदे च पदप्रसिद्धयै ॥ ५ ॥

अत्र्ष् ।

सर्घत्रयाणां कथयाशुड बी बनवून ततो वर्गपदं स्य मित्र ।
धनं च मू व घनत् ततोsपि जनलि चेहरौघनौ विभिौ ॥ १ ॥

म्यासः ३२ । छेमरूपे कृते जात ' ५ ।।

अस्य वगः : । मूलम् ४ । घनः ३४३ । अस्य मूलम् ७ ।

इति भिन्नपरिकर्माष्टकम् ।

अत्रषषतिस्तु भिन्नगुणनेनातिसु ।


अथ शथपरिकर्मसु करणसूत्रमार्याद्वयम् । 

योगे खं क्षेपसमं, धर्मादौ , खभजितो राशिः ।
खहरः स्यात् , खशुः खं, खगुणश्चिन्त्यश्च शेषविधौ ॥ १ ॥
ये शुष्के जाते खं हारत् पुनस्तदा राशिः ।
अचित एव ज्ञेयस्तथैव स्वेनोनितश्च युतः ॥ २ ॥


अश्रद्दश्शकः ।

 

खं पञ्चयुग्भवति कि वे 'खस्य वर्गे ?
मूलं श्रतं जनपदं यशुrtश्च घश्च ।
स्वे॥धृत देशः च कः खशुण नेिज3
शुकत्रिभिश्च गुणितः सुहृतस्त्रिषष्टिः । १ ॥

  न्यासः १० शतत् पञ्चधृतं जातम् , ५ ? अस्य वशे० ? मूल० ॥

उन्हें: । तमूलं०

 न्यासः ॥ ५ एते तेन भुणित जr०॥

 न्यासः ॥ १६ वे खतः

 अशातो राशिस्तस्य गुणः ० ! स्वार्धक्षेषः ३ । शुणrः ३। हरः ० ।

दृश्यम् ६३ । ततो वदसणेन विलोमभिशिन इष्टकर्मणश्च वा लब्धोराशिः २४ । अस्फ प्रप्नस्य ग्रहगणिते मह्नु पर्योगः ।

इति शथपरिज्ञेष्टकम् । 

 अत्रोपपत्तिः--केवलशुन्यस्याङ्कनभक्षावस्थानश्चतकंवत् धेन सह क्षेपस्थ यमे शत्सत्वायोगफलं क्षेपसमं भवतीति स्पष्टमेव । शून्यस्य वर्शादियेऽपि शून्यत्वं न स्थल न्तीत्थपि गुणनविधानेन सुग्मम् ।

 धनात्मकोभयभञ्जकयोर्मध्ये ७थ यथा भrजकस्थाल्पत्वे तथैव लब्धेरभ्य चैिकत्वं स्याद्देद; तद् भाजकस्य परमाल्पत्वे शून्यक्षमे ऽपि पस्माक्षिकस्वभा मन्त्रों स्यादित्यक्षः संख्याय मद्वापयितुशक्यत्वात्खधको राशिः ‘खहरे इति अधनं युक्तियुक्तमेव ।

 शून्यै ॐथाचि संख्यया शुण्थत इथतस्तत्संख्यासभस्थइनस्थित?नां शून्यानां योगः क्रियते स तु शून्प्रसभं भवतीति समुचितमेव संव्यानहं त्वत् !

  "वभुधश्चिन्थश्च शेषविध" -वित्युपपत्तिस्वग्निमसूपस्यै छ स्फुट् भविष्यति।




 यथा;अस्य मानं कुत्रापि शून्यं, कुलस्यानन्, कुषि च सभयद्यासमं भवितुमर्हति । तत्व ( x ) स्थ स्वरूप न तावज्जायते यत्कतमं भानमश्र कथञ्चि- तुमुपयुज्यतेऽतोऽत्रा ( ४ ) स्भिन् तद्दिनं निहितं वरीवर्ति तज्ज्ञानार्थमुपायः ।

 यथा---‘अत्र थते किमपि भिन्नमनम् = । यत्र फ, फि. ‘थ५” अस्य भिन्ले फले –तः ।

 यद्यत्र य=ग, तदा फा ( अ ) = श ( ) = १ एवं फि ( थ }= कि (न )

= ० इति चढगणिततः सिद्धञ्चति ।
अथ इथस्तविधौ करणत्रं धृत्वद्वयम् । 

छेदं भुई झुएं छेदं वचनें मूलं पदं कृतम् ।
ऋणं स्वं स्वयम्भुणं कुर्याद् दृश्ये राशेप्रसिद्धये ॥ १ ॥
अथ स्वांशाधिकोने तु लक्ष्य को हरो हरः ।
अंशस्त्वविसृतस्तत्र विलोमे शेष मुक्तवत् । २ ।

अशेवेशकः । 

यस्त्रिकविभिरन्वितः स्वचरणैर्भक्तस्ततः सप्तभिः।
स्वयंशेन विवर्जितः स्वगुणितो हीनो द्विपञ्चाशता ।
तन्मूलेऽष्टयुते हृतेऽपि दशभितं इयं ब्रूहि तं
राशिं वेत्सि हि चञ्चलक्षि ! विमल वले ! विलोमक्रियाम् ॥ १ ।

 न्यासः । गुणः ३। क्षेपः ३ । भजकः ७ अऋणम् ३ । वरः ।

ऋणम् ५२१ मूलम् । श्रेष्ठः हरः १० के दृश्यम् २। यथोक्तकरणे जातो राशिः २८॥

इतिं व्यस्तविधिः । 

 अत्रोपपत्ति: --शशौ येनालापेन दृश्यसमं भत्रेयस्तेन तेनैव दृश्येऽभीष्टाशिर्भव व्रित्युपपने पूर्वार्धम् !

 अथ स्वांशाधिकेने त्वित्यादौ कल्प्यते राशिः=या, तद्वssळपबलेन दृश्यम् =

= या = या. अ

 अत्र समच्छेदृत्य समाशोधनादिना जातं यावत्तावन्मान = क== ड. व्ह दृ + क्र = ४ , , ४ क--X ( क = = अ } क === ड. =ड=--- क+       अत उष्पन्नम् ।

अथैश्वकर्मसु करणभूत्रं वृक्षभ ।

उद्देशकस्रषवदिषुशशिः क्षुण्ण हृन्नोंऽशै रहितो युते वा ।
इष्टहतं ह्यूमनेन भक्तं रश्शिर्भवेत् नोक्तमितीgफर्म ॥ १ ॥

अश्रेयोद्देशः । 

पञ्चभः स्वत्रभागोभो दशभक्तः समन्वितः ।
राशिइयंशध्रुषादैः स्यन् ओ राशिऍनसप्ततिः ॥ १ ॥

  न्यासः । गुणः ५ । ऊन ३ । हर १० । राश्यंशः ३ ३ र्थे ।

दृश्यम् ६८ ।

 अत्र किल कल्पितराशः ३ । पंचमः ३५ स्वत्रिभागोनः २० । दश्- भक्तः १ । कल्पित -३ त्र्यंशध्रुपदैः ३ ३ ३ समन्विता हरो जातः । अथ दषम् इषन ३ गु भरतं जइ राष्ट्रः ४८ ॥


 अनोऽत्र सिद्मानम् = फा(च) = परन्त्वत्र भाज्यहारा (य‌ -ग ) बनेन वा ( य--ग) अस्य केनापि अनेन चावभृथेत्र निःशेषं भज्येते, कथम्- यथा तथrः नत्वं कल्पवितसुषज्यते ।


अनोऽत्र ' फा ( भ } = * ( श्र फि ( ) { --श } अत्र छ, के ल७६, फा ( ) _ # { ग्र--- } 'फ़ ( ) ( ५---ग }} यद्यत्र , न > म 'पद

  • { य ~~ में ) ल-भ

= यदि न < म, तदा -° = क ( य~~ } --न झ { थ- -~-> ) न यदि च, न = स तदा -

 अतोऽत्र तृतीयमानेनेदं ज्ञायते यत् कोऽपि राशिः शून्ये शुनिसेन पुनर्भ- स्तदा राशौ विकारो न भवतीति मदीयपनथा सम्यगुपपक्षम् ।

 अत्रैव स्यन्श्रवसनाय तक्षत्रं शून्यमिताभ्यां गुहायां गुणनभञ्जनश्रु वैिधने शून्यत्र थािवैथीपतेस्तुयाद्गृण्हरयोर्न च क्षियादवरितार्धतया हरवे पुनः इति वस्तुस्थितिमझत्वैध सर्व प्रजल्पितम्। नहि शून्य गुणहरयोस्तु- ल्यत्वं भद्रसुभदंतति धरैर्गणितचिद्भिर्निथक्षपादयिषा विधेथनीयभियुधधघनं सर्व वागतम् ।

 एवं सचेदहरी rः केनचिद् भुवि भक्त च' रांशेन गरहितो धृतो वा द्रुष्टस्वेष्टं राशिं प्रकल्प्य तस्मिन्क्षुद्देशफलपत्रम् वर्षाणि भूते यन्निष्पद्यते तेन भजेद् द्वमिष्टगुणं फलंशिः स्यात् । *


अत्र त्रिशतिकाया उदाहरणम्-- षड्भग: पाटलासु भ्रमरनिरतः स्वत्रिभागः कद्भ्ये पादश्चूतद्रुमे च प्रदलितकुसुमे थपके पश्चमांशः । प्रेत्फुल्लाम्भोजखण्डं रविकरदलिते त्रिंशदंशोsभिरेमे

तत्रैको सत्तभृशो भ्रमति नभसि न्वैत् आ भवेद्भृङ्गसंख्या ॥

अपरेडेदहरणम् ।

असलकभलरःस्थ्यंपश्चांशपरै-
त्रिन्थन्नहरिद्र्या ऐन तुर्येण च ।
गुरुपदमथ पभिः पूजितं शेपपत्रैः
सकलकमलसङ्कथां क्षिप्रमख्याहेि तस्य ।। २ ।।

न्यासः ३ ६ ३ ३ दृश्यम् ६ ।।

अनेष्टमेकं रशिं प्रकल्प्य प्रग्वज्जातो रशिः १२० ।

शेषजात्युदाहरणम् ।

स्वार्थे प्रइदत् प्रयागे, नवलचयुगलं योऽवशेषाच्च काश्य
शेषनेि शुल्कहेतोः पथि दशमलवन् षट् च शेषाद् याथाम् ?
शिष्टा निष्क्षत्रिपटिनिभ्यूहममय तीर्थपान्थः प्रयत
स्तस्य द्रव्यप्रमाणे बद् यदि भवत शेषजातिः श्रुताऽस्ति ॥ ३ ॥


 न्यासः-६ । ३ । । १ । ३६ इश्यम् १ ।

यथोक्त्या लब्धं भृतं प्रमाणम् ६० ।।

अन्यदुदाहणम्।

कालिन्या ह्यरत्याः सुरतकलहूतो मौकिकानां सृष्टित्वा,
भूमौ जातस्त्रिभागः आयनतलगतः पञ्चमांशश्च दृष्टः ।
प्राप्तः षष्टः सुकेश्या, गणक ! दश्मकः संगृहीतःश्रियेण,
दृष्टं षट्कं च सुत्रे कथय कतिपयैर्मौर्तिकैरेष हारः ॥

न्यागः—३ । ३ । ६ , दृश्यम् ६ ।।

 अत्र यथोक्तथा करथेन लब्धं मौक्तिकप्रमाणम् ३०६

पुनरन्यदुदहरणम्--

यूथार्थ क्षत्रिभागं वनविवरगतं कुखरायां च दृष्टं
षड्भागश्चैव नद्यां पिबति च सलिलं सप्तमांशेन मिश्र।
पद्मिन्यां चाष्टमांशः स्वनवमसहितः क्रीड़ते सातुरागेर
नागेन्द्र हस्तिनीभिस्तिसृभिरनुगतः को भवेयूथसंख्या ॥

न्यासः-४ ३ दे दृश्यम् ४ ।।

 एतेषां सवर्णनं कृत्वा द्वाभ्यामपघथं जातम् ३, ४, “ पुनरेतेषां सवर्णनमङ्कै रपवर्तितं जातम् ३५३ इदमिराशेर्विहीनितम् पर अनेन दृष्टगुणितेथे ४ भत्ते

हस्तिसंख्याः १००८ ।।

 न्यासः १ दृश्यम् ६३ । अत्र रूपं १ राशिं प्रकल्प्य भगान् शेषात् शेपादपास्य जातम् ८४ ।। अथ् वा । भगापवाहविधिना संवर्णिते जातम् । अनन दृष्ट १३. इप्रणेदे भक्ते जातं द्रव्यभ्रमणम् ५४० । इदं चिलोमसूत्रेणापि सिध्यति ।

अथ विशलेपजान्युदाहरणम् ।

पञ्चांशोऽखिलात् कदम्दमात् त्र्यंशः शिलीनं तयो-
वेश्लक्ष झे ? कुटी भगमनेऽषः ।
कान्हे ! केकमश्वतश्रे लग्नतककादशिया
दूताहूय इतस्ततो भ्रमति ने ६ङ्गsदिस्हरु खाद् । ४ ।

   न्यासः ६ ३ ३ दृश्यम् १ ।

   जातमीलसनम् १५ एचमन्यत्रापि ।

इतिष्टकर्म।


 अत्रोपषभ-अश्राद कमपशशिं प्रकल्प्योरुवत् निश्करलेन यन्निष्पद्यते तदिष्टराश्योयैः सम्बन्धः. स चाभीष्टदृश्यसदृश्योर्यत्रत्यःqस्य स्थिरस् ,

तेन उपपने सर्वम् ।

अत्र दृष्टऑपपत्तिः--अत्राला गत्या ग्रम् = ई= ?.य + की, इनं यदि यE= इ, त६ ई . इ / # दी. ड ० ३ = अ ( य १ इ )= हो, ग्रदि च श्र , नद है = अ.ई + क..ही = अ { य + ई) = शे शे_अ ( य ५ इ} य : इ शे’ * { ! ५ ई)-य : { .. (अ ५ ३)= ओ' (य ५ ३) ते.य , .है शे' ,य , '.३ शे। .ई

अत्र समशोधनादिना जातं यावतrधमानम् : = शं ने मां ।

अत: --

आलापकोक्य निहतौ विभक्तोऽभीष्टशशी सहितोनयुक्तै ।
भागै: स्वदृश्याख्यविहीनितौ तच्छेपौ ततोऽन्योन्यतविष्टर्भनिनौ ॥


भक्तं तझोस्न्तरकं हि षदन्तरेण शेषप्रमिती धनरौ ।
चेत्तद्युतिः क्षेप्युतिप्रभक्त रशिर्भवेदूद्वीट्जकभेण वा ॥

इति पद्यदुपपद्यते । 

अथ यदि, दृ = रा - रा.अ रा१. क - ’.अ ( र. क. रा. अ } न = प. क र ( क-अ ) { च- } प. = र

( प-फ )

छ, क


  • अत्रोदाहरणम्--

एकस्य रूपत्रिश्ती धुडका, अश्वा दशान्यस्य तु तुल्ययाः ।
ऋणं तथा रूपशतं च तस्य, तौ तुल्यवित्तौ च किमवसूर्यम् ॥

 अत्रादौ कल्पित इष्टराशिः २० अतो द्वयोर्धने ४२०, १००, अनयोरन्तरं ३२० इदमेव प्रथमशेषम् ।

 द्वितीयेष्ठराशिः २५ तत उक्तवत् द्वयोर्धने ४५० ॥ १५० एतयोरन्तरं ३०० द्विती यशेषमानम् । तत एतौ ३२० १ ३०० परस्परेष्टगुतिौं ८००० ६०० ० अनयोर्विश्लेषः ३००० शेषान्तरेण २० भक्ते जातमश्वमूल्यम् १०० । इति दृष्टकर्म ।

"छिद्घातभक्तेन लवोनहारघातेन भाज्यः प्रकटाख्यराशिः ।
राशिर्भवेच्छेषचळवं तथेदं विलोसूत्रादपि सिद्धिमेति” ।।

इति कस्यचिषधमुपपद्यते ।

उदाहरणम्-

पक्ष्या प्रियकलिप्ताद्वसुलवा भूष! ललाटीकृता
यच्छेषात्त्रिगुणद्भािगरचित न्यस्ता स्तनान्तः स्रजि ।
शेषार्ध भुजनालयोर्मणिगणः शेषटिंघकस्याहतः
काञ्च्यात्मा मणिंराशिमाशु वद में वेण्यां हि यत् षोडश ॥

 अत्र न्यासः-- १,३,१,३ । दृश्यम् १६ । यथोक्तत्र क्रियाकरणेन जातो

मणिराशिः २५६ ।।

संक्रमरो करणासूत्रं वृत्तार्धम् ।

योगोऽन्तरेuोनयुतोऽर्थितस्तै राशी स्मृतं संक्रमणाख्यमेतत् ।

अत्रोध्येशकः।

ययोर्योगः शतं सैॐविश्रमः पञ्चविंशतिः ।
तौ राशी ध मे यत्स ! वेत्सि संक्रमणं यदि ॥ १ ॥

 न्यासः । योगः १०१ । अन्तरम् २५ । जातौ राशी ३= १ ६३१

 अत्रोपपतिः--प्रौते रश मक, क ययोधाः = यो = अ + का, तथs . ईम्मू : } = या-क?,

य - अं न य + का - { ग्रः - ) = ३य

एवं य!-- = या + का--( य-कार )= २ यो + * ' या दथ्य के

अत उपपने सर्वम् । 

अन्यत्रसूत्रं धृतार्थाम् । 

वर्गान्तरं श्रियिंयोगभसं योगस्ततः प्रोक्तवदैव रशी ॥ १ ॥

उद्देशकः

राश्योर्ययोर्वियोगsौ लत्झयोश्च चतुःशती ।
चिचरं बद तौ राशी शीघ्र गणितकोविद ? ॥ १ ॥
म्यासः । रश्यन्सरम् न कुत्यन्तरम् ४०० जते कशी २१ । २8 |

इति संक्रमणम् ।


अन्नष्पत्तिः - अत्र कल्पते रश या, का ययोर्युगान्तरम् = वधे ' = (२-कारे तथsaएम् = # = या-क अथ हो, बी = य१ी-पुं. आ * य का - = थ ( - ) + ( च- ) - ( --क } ( य' + क ) = * ( या +- ).००.००.००००००००००(१}

 एतेन वशम्खरं योधान्सरबतसमं भवस्यतः –= यो = य + का,

 अन्तरं तु ज्ञातमेवत्र पूर्वोत्तसंक्रमणगणितेन या, का, राक्षी सुखेन येते ।

यद्ध क्षेत्रभितेर्द्धितीयध्यायध्य पञ्चमक्षेत्र अनुमानेनपि (१) समीकरणमात्रे खञ्च

त्यत उपपने सर्वत्र । एवमेव वर्गेयोगज्ञानादृश्यन्तरानाञ्च शशिमोतो या शशिनं

अदतीति किमु वैचित्र्यमतो मत्सूत्रचतरं:--

द्विनवर्गयुतिहीनऽतरक्षरैण तत्पदम् ।
राशियगतेतिविंद्वन् ! ततो राी प्रसाधयेत् ॥

 अथ यदि धन्सर = क्षी = १ .. झा है

 तथा च राश्यन्तरम् = अॅ= यदा-क तद् अ उ = यः ३– व्हा # ={ या- ) ( य + य .* + अ १ ) ध • = यश्च * +या. -V- का २ ( -का )३ + ३या क्र ॐ २

.-----= या.क

- ( यह + क )२~~( थ- ) ; च । {ई} -- अं रे ={ या क£ } रे = = अस्य मूलं राइयोर्योमो भवति, अन्सरन्तु तदेवलो राशिमाने सुत्रधे ।

अतः सूत्रावतारः ।

धनन्तरं राशित्रियोरुभकं वियोगपण विहीनितं तत् ।
चतुर्गुणं रामहनं वियोरकृत्या युतं भूत हि राशी इति ॥

अश्वत्रैव यदि--

या = अ + क

तया का = अ - क

तदा या - का = इ.क=3* १. स = अ + ईथे, क } = अ-३ अं ।

ततो ; द्वितीयलाभेन --

य * १ = '-'={अ+}-{ अ= }= =-४+३अ.ों धर्मे २

..-=+ ३अ

.ॐ अस्य शूलं श्व' नाम स्याद् ३ %

‘क’ मानं तु ज्ञातमेवातो या, का अनयमने सुबोध । एतेन--

धनान्सरे रश्मिचियोगभतं हीनं विमलदलस्य कृष्ण ! त्रिभिर्विभक्तं च पदं दत्वेऽस्य वियोगखण्डोनयुतं हि राशी ।

 इंदोि मदीयस्त्रसुपपन्नं भवति । एषले बनयोगराशियोशाभ्यां शशिज्ञानं सुधी भः कर्तव्यं त भन्नवतरति--

घनैर्यं राशियोशप्हें योगधंकृतिर्वार्जतम् ।
त्रिभक्तं तत्पदेनोमें योगधं संयुठे व तौ ।


अथ किञ्चिद्धर्गझर्भ शोधते तश्रद्धयक्ष

इष्टतिश्पृणित वश्रेझ दलिता विभाजितेनैव !
एकः स्थादस्य कृतिर्दलित सैकड्रो राशिः ॥ २ ॥
रूपं द्विगुणेष्टहृतं सेतुं प्रथमथ चाऽपरं रूपम् ।
कृतियुतिवियुती व्येके बर्ग स्यातां यय राश्योः ॥ ३ ॥

उद्दशक ।

राश्योर्ययोः कृतिबिंयोगयुती निरेके
मूलप्रदे प्रवद तौ सम मित्र ? यत्र !
क्लिश्यन्ति बीजगतेि षष्टचोऽपि मूढः
षोढ-बीजगणितं परिधावन्तः । ३ ।

 अत्र प्रथमानयने कल्पितमिम् ३ अस्य कृतिः

अश्वशुruा जातः २ | अथै बनेकः । चितः ३ इटैब ३ हृतौ अतः प्रथम शशिः १ ।

 अस्य कृतिः १। दलिता १ । सैका ३ | अथर्षभ राशिः । एवमेत रशी ३ । ३ ।


  • अत्रोदाहरणम् --

धनान्तरं ययोः सप्त, त्वन्तरे रूपसस्मिसम् ।
तत्र राशी समाचक्ष्व पटीगणितीतितः ।

न्यासः-घनान्तरम् ७, अन्तरम् १, ततः सूत्रोक्स्या क्रियाकरणेन जातौ राशी १,२।

  • अत्रोदाहरणम्-त्रिभितस्तु ययोर्योग घनैक्यं भवसम्मितम्।

 तत्रराशीशी वद' क्षिप्रं भतिते वैपटीयसी ।

न्यासः--शश्योर्योगः ३, घनयोगः ९, ततःसूत्रबलेन राशी १, २ }

 एवमेकेनेडेन जलौ शशी ४, ५७ । द्विकेन ३, ९३ ।।

 अथ द्वितीयप्रकरणेष्टम् १/ अनेन द्विगुणेन २१ रूक्षत, ३ इथून

सहितं जगतः प्रथमो राशि: ३ । द्वितीयो रूपम् १ । एधं राशि ३ १

 एवं द्विकेन चैं हैत्रिण है । त्र्यंशेन ? जातौ राशी १६ ,३ ।

 अत्रोपत्तिः--अङ्ग कल्पितौ राशी या, का तदा द्वितीयालापेन या-का-१ अस्य स्पृष्टत्वात् ‘सरूपक वर्गकृती तु यत्र सत्रेच्छयैकां प्रकृतिं प्राप्येत्यादिनः, दथ ‘इभको द्विध क्षेधः -इत्यादिना च तृणरूपमिष्टं प्रकल्प्य जातं कनिष्ठमानम्: = २ - २ = अनेदं प्रकृतिवर्णस्य याक्लावतो मनश्च = अत ऊथापनेन जा ६ २ - ३ ते रशी ॥ -, २ ३: पक्षमालपेन + २ ३ अङ कस्येदषि वर्ग समस्तेनास्य ‘द्वितीयपक्षे सति सम्भवे तु धृत्याऽऽपवत्यै५–त्यादिना कळवण घवत्थं, तत–‘झ्टुभक्तो द्विध क्षेप ’--इत्यादिना मूलं साध्यते, अनेष्टम् =-४इ, ततः ८इ कनिष्टम्भेन = ४ ३ -४ ह = ४ इ-२३-३इ इदमेव कालक्रमहुयश : = ? ॐ अयं प्रथम राशिः । द्वितीयस्तु = १, अत ऽप्यः प्रथमः प्रवरः । अथ द्वितीयाप्रकारे तु रशः ॥, १ अत्र प्रथमापः स्वयमेव घटते ! द्वितीय लपेल या २-२ अस्य मूलेन भवितव्यम् । अन्नपीष्टभ को द्विध क्षेप इस्थादिनाँ २ इ* - १ द्विगुणसृष्टमिष्टाविं प्रकल्प्य जातं क्षनिष्ठमानम्= ='अ-इ, इदमेव आवर्तयन्मानम्, अत उस्श्रापित रशी - # इ, १ अत्र उपपनं सर्वं भल्क- रकम् ।

 अत्रंथ यद् इ ओ इ कल्प्यते ददा । झनष्ठम् = २३ -Q + इ / छेदं यावत्

बन्नमं स्थातेन मुनीश्वरीयपद्यमुपपद्यते १४

 अनैवास्य प्रकारस्य स्वनो महीयोऽतिचमत्कारको लघुप्रकारः -

इष्टवशरजन्वरभक्तं रशिरब्धिगुणितेष्टकमेकः ।
इष्टवर्ग:रयोग इहाप्तः स्वान्तरेण अवतीति तदभ्यः ।



  • इष्टम द्वयं सेटं दलितं प्रथमोऽपरः ।

रूपं तयोर्युगंयोगान्तरे व्येकं पदप्रदे ।


अथवा सुत्रम् ।

इष्टस्य धब्बण धला यष्टसंक्षुण प्रथः ।
सैको शी स्यातमेकं व्यक्तेऽधश्यते ॥ ४ ॥

इष्टम् ३। बर्गर्गः - अपृष्टः ? सैको ऽतः प्रथमते राशिः 3 पुनरिम ३ अस्य घनः । अग्रेuो अrते द्वितीयो रथेशः ३ ? धवं तौ राशी ३ ६ ।

 अथैकेन 8 । ८ । द्विनेन १२ ७ ३ १४ ४ १ त्रिकेचा ६४8 । २१६ ।

एवं सर्वेष्वपि इकरे बिभृयशादनन्यम् ।

पाणीसुधोपमं घटुिं गृहमित्यभक्ष(स्ते!
नास्ति शूढ़भमूढन दैत्र ' पोढेत्यनेकध? ॥ १ ॥
अस्ति मैकिं पढी, वीजं च बिमल मतिः ।
किमज्ञातं सुबुद्धमतो मन्द्रस्तु व्रते ॥ २ ॥

इति श्रुकर्म ।

 अत्रोपपतिः--अत्र · रशी या + १ , का, अश्योर्वीयशवियोग निरेक या + - कभ +२ या याका +२ को, एतौ सुल) तदैत्र यात थवऽत्र ११: । अयं वङ्कः स्यान्मूलयाधत्तवतर्दिष्घइतः काकयोंसमो भबत्थतः।

कल्प्यते २थ = नी२ ।

 एवं २था.नी = का तथा का = २ मी= } क्षत्रेष्ठं । तथा कल्पितं, यथा यावत्तावन्मानमभिन्न स्याचेनाश्रेष्ठमान= ४ इमे = नी, या = ८ इ' पूर्वं क्ष । ॐ = ६ ४ इ१

• कr = ८ ३

फलकम्:गप्अत उत्थापनेन रात्री ८ इ& +१५ ८ इ है, उपपनं थर्वम् ! थलङ्ग भी.= ३ रे,

तदा शशी --+ १, इ३ । ’


  • एतेन --

‘‘इष्टस्य दर्शव घनश्च तत्र द्विकेनाप्तः । आथः को राशी स्यात व्यकेऽथवाव्यते ।

इति प्रथमुपपन्नम् भवति

 अत्रैव झालरजनप्तृबालकृष्पदैत्रीस्तु या, इ राशिंमते प्रक्षेप्य यथोक्स्य राशो लभञ्चितौ, तत्र रूपह्नथाल्य इष्ठे द्वितीयः प म ध इति मुधोभिर्विभव्यम् ।

 एवमेव लक्ष्मीदासमिश्रा अपि ४इ, ग़, आभ्यां राज्ञः सञ्चिन्नधन्तस्तत्रापि प्रलप इटै द्वितीशापो टभिचरतीति सर्वमिष्टाङ्गमितिकैश्वगन्तव्यम् । लिन्न लेकअसेल ।


अथ गुणकर्म ।

गुणमूलमयुतस्य राशेर्युष्टस्य युक्तस्य शुण्डैऋत्या ।
मूलं शुणधेन युतं बिंही बगीचेंतं प्रष्टुरभीपृिशिः ॥

यदा तत्रैलोलयुतः स राशिरुरेकेन भागनयुतेन भक ।

हृदयं तथा शूली व ताभ्यां साध्यस्ततः प्रोक्तवदेव रशिः । ६ ॥

 यो राशिः स्वमूलेन केनचिद्गुणितेन ऊन ह्रथुस्तस्य गुणार्थकृत्य युक्तस्य यस्य यत् पदं तदू गुणार्थेन युक्तं कर्छ, यदि पुत्रमूलयुतो- द्रुष्टस्तर्हि हीनं कथं, तस्य वर्गे शशिः स्यात् ।

मूलोने दृष्टे तावदुइहरणम् ।

चाले ! भरलङलभूल जनिं सप्त तीरे बिलसभरमस्थरध्यपथम् ।
कुछ केलिकलहं कलहंसयुग्मं शेषं जले व मरालकुलप्रसादम् । १ ।

 न्यासः। मूलगुणः ५ | ६ष्टस् २द्रुष्टस्यास्थ २ गुडित्थ नैं युक्तस्य ६६ मूलम् नैं । शृणधेन हुँ । युतं वर्गीकृत इंस्कुर्वgन्नम् १६ ।

अथ मूलयुते दृष्टं यदहरणम् ।

स्वपदैर्नेत्रभिर्युक्तः स्यध्वारिंशतश्चिकम् । शतदशकं दिछ! फ्रः छ रशनैशद्यता ३ २ ।

न्यासः । मूलथुणः 8 दृश्य २४० । ङार्ध ३ अस्थ कॅन्क्ष मू युक्तं जrत द8 “ अस्य मूलं ५३ । शुभुर्धंन ई अक्ष चिहीनं ६३ वर्गीकृतं ३८ ४ ४ । छेदेन हृते जtत राशिः &६१ ।

उदहरणम् ।

यातं हंसकुलस्य मूलदशकं मेघगमे मानवं
प्रोच्य स्थलपझिनीचसमगटांशकोऽभस्तष्ठत् ।
वते ! घाखमृणालशालिनि जले केर्विक्रियतासालसं
द्रष्टुं इंसभुगत्रयं च स्कल यूथस्य संख्य बद ॥ ३ ॥


+ ‘‘इष्टः प्रथमो राशिनिंजार्थनिहतः स एवान्यः ।
अनयोः कृतियुतिवियु रूपयुते मूलदै स्याताम् ।।

  • चतुर्गुणेष्टमाद्यः स विनोऽभीष्टसैगुणोऽपरो राशिः

अनयोःकृतियुतिवियुती रूपयुते मूलदे स्याताम् ॥


 न्यासः १ मुलगुणः १० । अष्टश् ६ ८६५। यदा लचेन्नश्रुत- इत्युक्तवदनैकेन भने ४ भृश्यमूलश भक जतं दृश्यम् ४ मूलगुषः ॐ ! युद्धम् = | अस्य कृय ३ ६घृतम् .. अस्य मूलं ४ शTधन् ४ धूनं १ वर्गीकृत जसे इंकराशिः १४४

अथ भागमूलने झूठे उदाहरणम् ।

पथः कर्षात्रध।य लागjगर छु द्ध१ ९ण सह "श्रे
तस्था (धत निचर्यं तच्छरश मूलैश्चतुर्भिर्हया, ।
शल्यं षड्भरथेषुभिस्त्रिभिषिं छत्रं ध्वजं कर्म
चिच्छेदस्य शिरः शरेण कति ते धनेछैः संदधे ॥ ५ ॥

 न्यासः । भागः ३ फूलगुणकः ४ । दृश्यम् १० ! यद् लबँधान युत इत्यादिना जातं गमनम् १०० ।।

अपि च ।

अलिकुलदमूलं मलन्हीं छलष्ट
निरूिलनक्मभणश्चाईलेनी भृक्षःसेकः।
लिशिं एरिमललुब्धं पद्ममध्ये निरुद्धे
प्रति रणति रणले झुइि कान्तेिऽलिभव्यम् ॥ ५ ॥

 अत्र किल इशिनशके शश’मूलं ’ राशेरझी ४ रू; दृश्य । तह्यं दृश्थं चञ्चलं रश्वैस् ७षtत } {थे रङईG¥ राझ्यशर्धस्यांशः स्यादिति भावः स एव ।

 तथा न्यासः । भगः ३ ! भूर्भुवः ३ द्वादश्म् ? अश्छदैछ स्यङ्गितं भास्थानेऽत्र । अतः धरलँडै शश्रूिझ ३: ७

 एन्द्रद्विगुणितम लिङरूमानम् ७२ ॥

उदाहरणम् ।

यो राशिरष्टादशभिः स्वमूलै राशिंत्रिभागेन स्मन्वितः । । जतं शल्छशकं तमTशु जर्नहि पाट्यां थSस्ति ते चेत् ५ ६ ॥ स्याः भागः १ मूलभुवः १०। दृश्यम् १२०० । अत्रैकेन लभ- श्रुतेन ४ मूलगुणं हृद्यं च भक्त्या प्राग्भुञ्जते रशिः ५७ ।

इति गुणकर्म । 

 अश्रुपपतिस्तु यक्षपि चर्गसमीक्षणप्रपञ्चेनापि सरळ तथान्न चलव्यर्थ मुच्यते । अत्रोद्देशकालापानुसरे दृश्यमान = इ = या२ -- गु.ओं, अतो पूर पेन, ग़ई =गु.श + (-अँ-) इ+ (--) मूढग्रहणेन, याT+ (-=

= १८६२ मूलम् ।
  • था मूल -J- अस्य वशं राशिरित्युपपन्नं पूर्वार्धम् ।

यदि च दृ= या' +-- +यु.य कथr*


 अतः पूवोंक्य ' रशिभने सुबोधम् । अत उपपन्नं सबैम । एवं वत्सकानां शीनासनयनं भवति, स्लचक्षगत्त्रकान् प्रष्टुध्वितानां रशोनां ज्ञानभने प्रकारेण कर्तुं शक्यतेऽतस्तद्रनयनर्थमुपायः--

 अत्र कल्प्यते --e! या , अत उद्देशकोक्त्या अ. ५२ - ५.५१ --- = सु. या ==ई --->.या T क्ष , यर 3 १ = '}+ ज = व या । { १ = t- }+गु' ,था=' अत्र भास्करेक्त्या यावद्या-

बह्वर्गम‘ समानीय ‘अ’ अनेन गुणितं प्रष्टुरभीप्सितं राशिमानं भवतेि । यद्यत्र ‘भ गुणितो शशिजुबत्तावद्वर्गसुभो भवेतद् यावत्तावद्वर्गः ‘अ’ भक्तो शभिः स्यात्तेम।

यद्गुणो थलचर द स्याद्वाविमूलप्रदस्ततः ।
तद्गुणौ तथ्य कार्यं दृश्यभूद्गुणौ च तौ ॥
ताभ्यभुक्तवद्देवत्र राशिमनं भवेद्धि यत् ।
तल्लवरूत्तद्गुणो ज्ञेयः प्रश्नीभीप्सितः ॥


 इति दीमुपपन्नं भवति । *

 इत्यनेनैव सर्वप्रकारेण अझ केदारभ्य राशिः स्या-दित्यन्तस्वरुक्तं स्म्यष्टं भवतीत्यलं प्रसङ्गतविचारेण ।


अथ भैtशेकं करणसूत्रं वृतम् । 

प्रमाणमिच्छ च समनती आस्तियोस्तत्फलमन्यज इति ।
मध्ये तदिच्छाहतमद्यह् स्यादिच्छफलं व्यस्तविधिर्वितेभे ॥ ७ ॥

उदाहरणम् । 

कुङ्कमस्य सदलं पलद्वयं निष्कसप्तमलवैस्त्रिभिर्यदि
प्राप्यते सदि में वणिग्घर ! हि निष्कनधकेन तन् क्रिय ॥१॥

  न्यासः उतविधिना लब्धनि कुङ्कमपलानि ५२। कर्मी २ ।

अपि च ।

प्रकृष्टकचूंश्पलत्रिषष्ट्या बेलभ्यते तिष्कचतुष्कयुन क्तम् ।
शतं तद् द्वादशभिः सपादैः पलैः किमचदव सखे ! त्रिचिंत्य ॥ २ ॥


 *उदाहरणम् --

बाले ! बालमरालबाणलवतो मूलं प्रिये चाष्टकं
यातं मानसमेव रमणेिता रशेः शरांशः खङ
प्रोड्डीय स्थलपझिनीवनमथो दृष्टं सखे दिमितं
पाट्यां चेत् पटुता तदा दुततरं यूथस्य संख्यां वद ।।

 न्यासः—मूळ ८, भा अत्र ३२ १० मूलगुणौ ८ पंचभतौ जातौ चास्तवौ मूलगुणकदृश्यं मूर्६,६ २ भागः स एव ? वतो यश्चोक्त्या कृते जातो रशिः २५ अयं पंचगुणौ जातोऽभीष्टराशिः १२५ ।

अथान्यदुदाहरणम् । 

रामः सीतापहर्ताममिदमलिनं रावणं संजिघांसु
बणान्याम् सन्दथे तद्विगुणपदमितेनानः संहतेन ।
बाहँडुिच्छेद तस्याखिलविशिष्टदलैस्तच्छिरश्वथ दृष्टं
भूपैस्तुल्यं तदाऽन्न प्रवद गणक ते सन्ति बाणाः कियन्तः ? ॥

 न्यासः--गु ३ भा, दृश्यम् १६, दृश्यमूलगुणा १६, ३ चैतौ द्विगुणितौ जातौ वास्तवौ दृश्य ३२ मूलगुण अत्र भागः स एव। तत आचार्यरीत्या जातोराशिः२५

अयमञ्चितः अष्टभीप्सितो राशिः १२८।

 न्यासः।१६४। ९ । मध्यमिच्छषुणितं ५९१६ छेदभक्तम् १२७७ आछैन ६३ र्हतं लघ निष्काः २० । शेषं १४ योङगुणितम् २२४ आद्यन भक्तजात द्रम्मः ३ । घणः = । काकिण्यः ३ । वटिकाः११३ ।।

अन्यदुदाहरणम् ।

द्रम्मद्वयेन सgश शालितण्डुलवारिका ।
लभ्या चेत् पणसप्तत्या तत् किं सपदि कथ्यताम् ? ॥ ३ ॥

 अत्र प्रसरणसजातीयकरणार्थं द्रम्मद्वयस्यएणरकृतस्य

 न्यासः । ।६। ॐ लब्धे खायौं २ । द्रोणः ७/ आढकः १ । प्रस्थौ २।

इति बैराशिकम् ।

 अत्रोपपलिः--चतुर्वेपि सजातीयेषु शिपु प्रथमतृतीययोर्थः सम्बन्धः स एव द्वितीयचतुर्थयोर्भवति, तत्रापि प्रथमतृतीयौ तथा द्वितीयचतुर्थे व सम्मानजातीय भवत इति क्षेत्रमितेः षष्ठाध्यायतस्तवस्पष्टमेव । ये सजातीयास्त एवानुपती- यश्चातोऽश्न केषामपि त्रयाणां राशीनां ज्ञानदन्यसाधनाथ या रीतिस्तदेव त्रैराशिक मित्यतोऽन्नाद्यतृतीय प्रमाणेच्छासंज्ञकौद्वितीयचतुर्थं तु तत्फलसंज्ञकाधिवृषपन्नम् ।


अथ व्यस्तथैराशिकम् । 

इच्छावृद्धौ फले ह्रासो दासे शुद्धिः फलस्य तु ।।
व्यस्तं त्रैराशिकं तत्र सेयं गणितकोविदैः ॥ ८ ॥

 यत्र इच्छावृद्धौ फलस्य ह्सो हेले वा फलस्य वृद्धिस्तत्र व्यस्त त्रैशशिकं स्यात् ।

तद्यथा -- 

जीवानां ययस मौल्ये तौल्ये वर्णस्य हैमने ।।
भागहारे च राशीनां व्यस्तं त्रैराशिकं भवेत् ॥ १ ॥

उदाहरणम् । 

प्राप्नोति चेत् योडशवत्सर स्त्री इत्रिंशतंविंशतिंञ्चत्स किम् ।।
द्विधैर्देहो निष्कचतुष्कमुक्षः प्रतीति ध्रुःषकबहस्त किम् ? । १ ।

 न्यासः। १६ । ३२ । २० । लब्धम् २५३ ।।

 द्वितीयन्यासः । २ । ४ । ६ । लब्धम् १३ ।।

उदाहरणम् । 

दशबणं सुवर्णं चेत् गणकमवष्यते ।
निष्केण तिथिवर्णे तु तदा वद कियग्मित ? ! २ ॥

 न्यासः १० १ १५ लब्धम् ।
राशिभागहरखे उद्हरणम् । 

सप्तदशेन मानेन राशं सस्यस्य मषिते ।
यदि मनश्शतं जलं तy gश्चद्वकेन किम् १ । ३ ।

 न्यासः । ७ । १०० । ५ लब्धम् १४० ॥

इति व्यस्तत्रैराशिकम् । 


 व्यस्तत्रैश्चिके तु प्रथमतृतीययोर्वेिदीयचतुर्थयोः सम्बन्धसदृशवत् ‘च्यस्त
चिधिर्वयोने’ इत्युक्तं युक्तियुक्तमित्युपपनं सर्वत्र ।


अथ पञ्चशिकादौ करणसूत्रं घृतम् ।

पञ्चसप्तनवशिकादिकेऽन्योन्यपक्षनयनं फलच्छिदम् ।।
संबिधब्य चक्षुराशिजे वधे स्वरूपराशिबधभाजिते फलम् ॥ ४ ॥ ।

उदाहरणम् । 

माले शतस्य यदि पश्च कलान्तरे स्याद्
वर्षे गते भवति किं वद षडशानम् ? ।
कालिं तथा कथय मूलकलन्य
मूलं धनं गTषक ! क्रूफले विदित्व ॥ १ ॥

 न्यासः | अन्योन्यपक्षनयने न्यासः ।

 बहूनां राशीनां वधः2४० । अहषराशिचनेन ०० अनेन भक्ते लब्धम् । शेषम् ६४ विंशत्यपचर्यं ३ जतं कलान्तरम् & ३ । छेइ लरूपे कृते जातम् ।

अथ कालज्ञानार्थं न्यासः १४० ५ ६

अन्योन्यषक्षनयने न्यासः ! १३० ग

 बहूनां रौशीनां बधः ४८०० । स्वल्पशरैशिषधेन ४०० अत लब्ध- भईः १२ । {{gap}]मूर्धनार्थं न्यासः । ३ । २ | पूर्वोचदर्थं मूलधबंदू १६ । एवं संयंत्र ।

उदाहरणम् ।

सञ्जयंशमासेन शतस्य चैत् स्यात् कलन्तरं षश्च रूपञ्चमांशाः॥

मासैस्त्रिभिः पश्चलचाधिकैस्तत् खर्चेद्विष्णैः फलमुच्यतां किम् १ १२॥

न्यासः १ १० |६३ छेदनरूप्रेष्विति कृते न्यासः १ १२ १३५

अन्योन्यपक्षनयने न्यासः । ३ १३° \ १ \"

 तत्र बहुराशिवधः १५६००० स्वल्पराशिषधः २०००० । छेदभक्ते लब्धम् ७ ४ । छेदनरूपे कृते आतं कलान्तरम् ३९ । कालादिज्ञानार्थं पूर्ववत् ।

 यद्वा प्रकारान्तरेणास्योदाहरणम् ।

 न्यासः १३। १०० । ५ । ३६ ६२३ ।।

 अत्र सर्वेषां छेदनरूपेषु लध धनर्णामित्यादिन सवर्णने कृते जातम् ’ । १०० । । १६ । ३ ।

 अन्योन्यपक्षनयनेन बहूनां राशीनां ३६ । १३५ । ६ । वधः ५३६९ अपराश्योः ॐ । ११ चञ्चः **

 भगार्थ विषयैयेण न्यासः ५२०२७ २ र्है + भूयाद्दतिः १५६००० ॥ छेदवधेन २०००० भक्ते जातम् ७६ । छेदरूपे कृते जातं कलान्तर मिदम् ६ । एवं सर्वं ज्ञेयम् ।

अथ सप्तराशिकोदहरणम् ।

चिस्तरे क्रिकराः कराष्टकमित दैथं विचित्राश्च चे -
हूपैरुत्कटपट्टसूत्रपटिका अर्थी लभते शतम् ।
दैश्वर्यं सर्वंकरत्रयाऽपरपी हस्तार्धविस्तारिणी
तद् किं लभते ? द्रुतं वद वत्रि ! वाणिज्यकं वेत्सि चेत् ।

न्यासः लब्धो निष्कः ० १ दम्भः १४ । पण्डः ६ ।। थाः । काकिणी ११ वराटकाः ६

अथ नवरझोदाहर।

पिण्डे येऽर्कमिताङ्गलाः किल चतुर्वर्णाङ्गला विस्तृत
घटं दीर्घतया चतुर्दशकरात्रिशलभन्तं शतम् ।
एता विस्तृतिपिण्डदैश्वर्यमितयो येषां चतुर्वार्जितः
पञ्चास्ते वद मे चतुर्दश सखे ! सूर्यं लभन्ते कियत् ? ॥ १ ॥

३०

१ २ १ म्याडः । , ३० १ ¥ ती मूख्ये निष्कारः। १६३ ।। ३ २ अथैकादश्रतिकहरणम् । पटु ये प्रथमोदिनप्रमितय गव्यूतिमात्रे स्थिता- स्तेषामनथनय चेच्छकटिनां इस्माकं भाटकम् । अन्ये ये तदनन्तरं निद्रित माने चतुर्वेजिप्त स्तेय क' भवतीति भइष्टकमितिओठ्यूतिषट्कै वट् ॥ १ ॥ १ २ १ € १ २ १ न्यासः । ३३ ३ लब्धे भाटके इम्भः । अत्रोपपत्तिः--अथानुपातीयेषु रशिषु सति पंचानां झानेऽस्यसाधनार्थं यहूजितं तदेव पंचराशिकमिति व्यपदिश्यते । एवं सप्तराशिकादावप्यवधेयम् । तत्र पञ्चाशिके दु प्रथमं राशित्रयं गृहीत्वा त्रैराशिीन पत्फलमुत्पद्यते तद्भवेम पुनस्त्रैराशिकेनभी सिद्धिर्भवतीति दर्शनात्त्रैराशिकाभ्यां फलानयनं व्यावर्णन्याचार्याः । यया प्रभाणालेन यदि श्रमाणं फलं लभ्यते, तष्टकालेन किमिति नैशशिकर श्रफx इंका लक्षमिट्काले प्रमाणसम्बन्धित ==>",,पुनः प्रमाणधनेम यदीदं फलं. तदेष्टधनेन किमिति जात मिष्टधनसम्बन्धीयफलम् । इध . प्रफx इंक इश्च प्रफ x इर्भ । अध प्रक । अ५ X अक एवं सप्तरासशिकादावपि नैशशिकैरेव विभावनीयमित्युपपन्नं सर्वम् । अथ भाण्डप्रतिभाण्डके करणसूत्रे तृतर्जुम् ।। तथैव भाण्डप्रतिभाण्डकेऽपि विपर्ययस्तत्र स हि मूल्ये । उदाहरणम् । दम्भेण लभ्यत इहाम्रशतत्रयं चेत् त्रिंशत् पणेन विषvौ वरदाडिमानि । आपृचद् दशभिः कति दाडिमानि लभ्यानि तद्धिनभयेन भवन्ति मित्र ! ॥ १ ॥ १६ | १ न्यखः ॥ ३००॥ ३०} लब्धनि दाडिमनि १६ ।। इति लीलावत्यां प्रकीर्णकानि । ३१ २५ ५.---- ०.००२ - ०, १, २५८ ०५:३५, १७ सितम्बर २०१८ (UTC)~~ ०५:३५, १७ सितम्बर २०१८ (UTC)~ अनोपपत्तिस्तु त्रैराशिकाभ्यां सुगनैव । तत्र स्फुटमेवबीयते यम्भौथ्ये सदा विष“य इत्युपपन्नम् ! अथ मिश्रकम्यवहारे करणभूत्रं सार्धघृतम् । प्रमाणकालेन हतं प्रमाणं विमिश्रफालेन हतं फलं च ॥ १० / स्वयोगभक्ते च पृथङ् स्थिते ते मिश्राहते मूतकलान्तरे स्तः । यद्वेष्टकर्माख्यविधेस्तु मूलं मिश्राच्च्युतं तच्च कलान्तरं स्थास् ॥११॥ उद्देकः पञ्चकेन शतेनाब्दे भूखं स्वं सकलान्तरम् । सहस्त्रं वेत् पृथक् तत्र वद मूलकलान्तरे ॥ १ ॥ न्यतः १ १०० | १०७० लब्धे कसेए मूलकलान्तरे ६२५ । ३७५, अथवेऽकर्मणा कलितमिष्टं रूपम् १ ३ उद्देशकालपत्रदिष्टरशिरि- त्यकिरणेन रूपस्य वर्षे कलान्तरम् ३। एतद्युतेन रूपेण ६ ३ दृष्टुं १००० रूपगुणे भक्ते लब्धं भूलधनम् ६२५ । एतन्मिश्रात् १००० च्युतं कदन्तरम् ३७५ ! अत्रोपपत्ति:---यथ प्रमाणलः =प्रका | मश्रफल = मिंग प्रमाणधनम् = प्रध मिश्रधनम् = सिध प्रम?झलम् = प्रश्न मिझ x प्रश्न अत्र बैशाचिकेन मिश्रफले प्रमण्णधनसम्बन्धीयफलJ= = TXX"> अंक सिक ४ प्रफ प्रमणधनेन युतं जातं सकळा स्तरअनम् = प्रध • प्रम शकप्रध + मिका.प्रफ --- .+ --- यो अनेन यदि प्रमाणधनसमं शूलधनं प्रक् प्रक लभ्यते सदा मिश्रधनेन किमिति ज्ञातसभी¢ भूलधनम् प्रकाप्रधमिश्र प्रफ x सिकx सिंध .- कलान्तरमान = युवं यो यया मूलधनम् = इ, : पञ्चराशिकेनेष्टराशिसम्बन्धीयकटान्तरं प्रसाध्य तेन सहितसिंष्टधनं जहुँ सकलान्तरधनम् = सध, ततस्त्रैराशिकेन मूलधनभभ इx मिध = सिध अनेन हीन मिश्रधनं कातरं भवतीत्युपपनं सर्वं ।

३१ लीलती --c -- a -e= =

=====[सम्पाद्यताम्]

- - - - - - - ==

=[सम्पाद्यताम्]

=[सम्पाद्यताम्]

अन्तरे करणसूत्रम् । अथ प्राणैर्गुणिताः स्त्यकाला व्यतीतकतर्फलोद्धृतस्ने । स्वयोगभक्ताश्च बिभिभनिनः प्रथक्षण्डलि पृथगे भवन्ति ॥१२ थत् पञ्चकत्रिकचतुष्कशतेन दत्तं तुण्डैत्रिभिर्गणक निष्कशतं पट्टनम् । मासेषु सप्तदशपञ्च तुल्यमाप्तं झण्डश्रयेऽपि हैिं फलं यद् चण्डसंख्या = १ ॥ यसः १ १ ३ ७ १ ३ ३० १०० 9b ३० साम . मिश्रधमम 2४ । लब्धानि यथाक्षसेण खण्डशनि २४ १ २४। ४२ } यश्चरशिकवत्करणेन सकलान्सरम् –३ । अत्रोपषतः । क्षत्रालापेयर सर्वत्र फलसमत्व प्रथमं रूपसमं फलं प्रकट्प्य तस्रः एराशिऊन पृथक् तत्ळसम्बन्धीथमि धनि - प्रखें -- प्रध, द्विखें = प्रका, : प्रध . प्र. त्र्य, प्रद का १• श्रे ऊं. ! अं - अः एवं नृखें ञ्या २३ प्र$३ अत्र प्रथमद्वितीयतृतीयखण्डनं योगो रुपफलसम्बन्धीघमिश्नधनम् = यो, यद्यनेन पृथङ् खण्डमें भूतधनं लभ्यते सदोद्दिष्ट मिश्रधनेन किमिति जातं क्रमेण मूलNधभानमूल मिध { इंका. प्रध ) , ई = ठ्य. एफ, यह सिंध्8 ( प्रका ,. प्रध६ } व, द्विखें. व्यका ,. प्रफ, , यो मिश्र ( प्रका प्र ध३ ) व. तूं जें अंत इषपचमू ज्यक २. प्रफ़२• य ?

, ।

अथ मिश्रन्तरे करणसूत्रं धृतथैम् । प्रक्षेपका मिश्रहता विभक्ताः प्रद्वेषयोगेन पृथक् फलनि । अश्रोइशकः | arशदेकसहित गणकाष्ठपटिः पञ्चो नित नवईतरादिध्ननि येषाम् । प्राप्त विमिश्रितधनैफिशती त्रिभिस्तैर्वाणिज्यतो वा विभज्य धनानि तेषाम्१ सभालाहता ? ३३ प्रक्षेपकन्यासः ३ ५१ । ६४ १ ८५ मिश्रधनम् ३०% न जातानि धनानि ७५ ३ १०० = १२५ । एतन्यादिधनैरूनानि लभः २४। ३२ ४० अथ वF मिश्रधजम् ३०० । आदिधनैक्येन २०४ ऊनं सर्चलाभ योगः ६ । अस्मिन् प्रक्षेपगुणिते प्रक्षेक्ष्योगः २०० भक्ते लाभः २४ । ३२ ॥ ४० ॥ अत्रोपपत्तिस्तु सर्वेषां प्रक्षेपका योगेन मिश्रधनसमं सकलान्तरं मूलधनं लभ्यते, तदा प्रत्येकप्रक्षेषश्चनेन किमित्यनुपातेन वासनाऽतिविमन, किमन्न लेझ बहल्येन । , वाष्यादिपूरणे करणसुखं वृत्तर्धम् । भजेच्छुिदोंऽशैरथ तैचैिमिनैं रूपं भजेत् स्यात् परिपूर्तिकालः ॥ १३ ॥ उदाहरणम् । ये निर्भर दिनदिनर्थतृतीयपत्रैः संपूरयन्ति हि पृथक् पृथगेच मुकाः । वाथ यदा युगधदेव सखे ! चिमुक्तास्ते केन वासरलवेन तद् यदछ ४१ न्छखः । १ । १ । ३ ३ । लब्धो बर्पपूर्णकालो दिनशः १३ । अत्रोपपत्तिः । यदि कथितालैर्निझीराः पृथक् शृथक् दोषं पूरयन्ति त्दैनन् देनेन किमिति जतानि वाप्यैश्यूरणप्रसरणानि । यदि वाप्यंशपूर्णयोगेनैॐ दिने लभ्यते तद् पूर्णेनैकेन किमिति जातं वापीपूरणकालमानमित्युपपन्नम् । अत्रान्ये ये ये विशेषास्ते खोदाहरणः परिशिष्टं प्रदर्शितः । अथ क्रयविक्रये करणस् श्रुतम्। पण्यैः स्वमूल्यानि भजेत् स्वभागैर्हत्वा तद्देयेन भजेच्च तानि । भागश्च मिश्रेण धनेन इथा मौल्यानि पण्यनि.यथाक्रमं स्युः ॥ १४॥ उद्देशकः । सर्घ तडुलमानकत्रयहो द्रम्मेण मागणूकं मुहूनां च यदि त्रयोदशमिता ता बर्णिक् ! काकिणीः। आदथपंथ तण्डुलांशयुगलं मुद्गैकोणन्वितं क्षिप्रं क्षिप्रभुज व्रजेम हि यतः खार्थोऽभ्रतो यास्यति ॥ १ । यसः । पर्यायेथ् ।। औरथे ।। ६१ स्वभगौ है । मिश्नधनम् ३। अत्र स्वमूल्ये स्वभागगुणिते, षण्याभ्यां भक्ते जाते छे । ५ | भागे च । ३ । ३ मिश्रधनेन १३ संशुष्य तदैक्येन भक्ते जाते तcटुमुहू- मूल्ये है । धुर्दश । तथा तण्डुलमुझने भागौ हैं: । ऽ४ । अत्र तण्डुललीलावती •A=A*/ मूल्ये पणौ २। काकिण्यौ २/ वराटकः १३३ । भूम्नमूल्ये काकिण्यौ २। राटकः ६झे । उद्वहम् । कर्पस्य वरस्य निष्कयुगलेनैकं घलं शष्यते वैश्यानन्दन ! चन्दनस्य' च षकं द्रम्मटभागेन चेत् । अष्टांशेन तथाऽशुगैः पलदलं निष्केण मे देहि तान् भागेरककषोडशशुकमितैर्गुषं चिकीर्षास्यहम् ॥ २ ॥ म्याः । पण्यानि & १ & । ३ । औौल्यानि ३१ । १ । ३ भागः ६ । ३ ६ ५ सिद्धनं श्रुमाः १६ १ लब्धानि कर्परमां सूल्यानि १४३ ॥ ६।९। तथैव तेषां पण्यानि है । ७३ । ३४ ।। नोपपत्तिः । तण्डुरूपण्यर्चदि तण्डुलमल्टुं लभ्यते सदा तण्डुलभागैः क्रिमिति तमु . तर - इसं तण्डुलझालस्बन्धीयमूल्य , पुवमव मुद्भगमस्वन्धीय मूल्यम् कुटु - टुभ , ग्रछन्नमयर्चायससमिश्रधनेन पृथगेते सूर्ये लभ्येते संदर्भgम्श्रित- सुप नेन के जाते तण्डुलभrशयोर्गुल्ये क्रमेण-- तशा = तम्. . . =. , ऐश्रमेव तेन यागेन तण्डु ततसमिश्र मुखभुभा. मित्र मू ~टुभमृ लभागस्तद मिश्रधनेन किमिति जाहं तण्डुलभासनम् =तो. सिंध, युवं मुहू- शुभः सिध भगमनम् " , अत उपपन्नम् । अशईः । श्ल सि करभसूत्रं घृतम् । नरानन्दनोनितरत्नशेवैरिये हृते स्युः खलु मौल्यसंख्याः ! यैर्दैते शेषद्धे पृथकूस्थैरभिन्नमूल्यस्यथ वा भवन्ति ॥ १५ ॥ भणिक्याटुकमिन्द्रनीलशकं मुक्ताफलानां शतं सङ्कणि च पञ्च रत्नवणिजां येषां चतुर्णा धनम् । सहस्नेहचशेन ते निजधनात्मैकमेकं मिथ जातास्तुल्यधनाः पृथग् वदसखे ! तद्वनमौल्यानेि मे ॥ १ ॥ स्यास्सः । मा द । नी १० ! सु १०० व चु । दनम् १ । नरः ४ } । सरगुणितदनेन ४ 1 नसल्यामुनितासु शेषः भार ४ । नी ६ ३ सु ६६ । हा ? ३ व १। एतैरिष्ट्ररास भक्ष्ते रलवूल्यहनि स्युरिति । तानि च यथाकथञ्चिद्-ि ऐहिपते भिननि ! अत्रेष्टं स्वयि कल्प्यते । तथाऽत्रापीठं कल्पितम् ६६ ॥ अतो जातनि मुख्यानि २४ १ १६ ! १ \ && । समधनम् २३३ / अथ व शेपण आते २३०४ । पृथक् शेयैर्भक्ते जtतान्यभिन्नानि ५७६ ।। ३४ । २४ १ २३०४ जज्ञानां चतुर्ण तुल्यधनम् ५५४२ ! तेषामेते द्रः संभाव्यन्ते । अश्नोपपचिः । अत्रलापोक्य चतुर्थे वणिजां मिथो बैकैकधनदानेन सम्धन- त्वकथनात्त स्राण्येकैकधनवियोगे फलविशेषाभावाच्च शेषाणि नश्नद्वानोचितरत्नस मधनानि भवन्तीति तावत्स्पष्टमेवतस्तन्भानमिष्टं प्रकल्प्य रत्नमौल्यं साधितम् । अथाभिन्नरत्नमौल्यज्ञानाय शेषघातसममिष्टं प्रकल्पितमाचार्येण, पृथॐ शेवैर्निः- शेषभजनादित्युपपन्नं सर्वम् । तत्रैव च शेषाणां लघुतमपधत्र्यसमेऽपीठे रत्नमौल्याने न्यभिन्नान्यागच्छन्तीति धीर रवगन्तव्यम् । लघुतमापबत्य्ज्ञानार्थं परिशिष्टप्रकरणं द्रष्टव्यम् अथ सुवर्णगतेि करण्यस्त्रं बृसम्। सुवर्णघणहतियोगशशौ स्थ“वृक्षभूते कूनखैश्यवर्णः। वा भवेंच्छोषितहेमभक्ते वर्णाद्युते शोधितहेमसङ्कथा 4 १६ ॥ उदाहरणानि । विश्वाकद्दशबऐडवर्णमष दिग्वेदलवत्युगप्रमिताः क्रमेण । आवतितेषु बदतेषु सुवर्णवर्ण स्तूर्णं सुवर्णगणितज्ञ | वणि ! भवेत् कः ॥ १॥ ते शोधनेन यदि विंशति रुक्तमाषः स्युः षोडशाद्य वद वर्णमिति स्तद् का ? । चेच्छोधितं भवति षोडशवर्णहेम ते विंशतिः कति भवति तद् तु शपः ? ॥ २ ॥ न्यासः। १ ३ ३ ११ ११ ।। जाताऽऽवतितमुवर्णवर्णमितिः १२ । एत एत्र यदि शोधिताः सन्तः घोडश भाषा भूवान्त, तद् वgrः १५ । यदि ते च षोडश वस्तषश्च दश मा भवन्ति १५ ।। अत्रोपपतिः । अश्न कस्यापि सममाषEध मौल्यं वर्णपदेन व्यपदिश्यते । अत भिन्नभिन्नमुणीनां यदि दणः अ, क, ग, तथा चन्भाषा च, छ, ज तदा गैराशिकेन सुवर्णशम्बन्धिधनानि क्रमेम अ. च क. ङ . जो खभ' यमा सन ३६ लीलवती अ. च -- क. छ + ग, ती - य यः =*. ई ऊ . .. अत्र , छ, ज, नितानां सु- = स सन - वर्णानां योगेभ ‘सुयोः भितेन -यों, धनं लभ्यते तदा सुवर्णयोगसमलोष- सल यो समय अत उप मितेन किमिति जातं कनकैयधमान==-य... - -- सुय सुय पन्नं पूर्वार्ध । अन्नैव यदि , छ+ छ+ ¥ः = शक्षितहेस, द वर्णः = -, ब शोवे= १ उपपन्नं सर्वम् । अथ वर्णझनाय करञ्जं सम् । स्वयधनिनाद्युतिजातकर्णात् सुवर्णतद्वत्रवेंथहीनत् । अज्ञातचर्यान्निजघंख्यथाऽऽहमज्ञातवर्णस्य भवेत् भूमणम् ॥ १७ ॥ उदाहरणम् । दशेशवर्णा वसुनेत्रमापा अन्नावर्णस्य षडेतदैत्रये । जातं सखे ! इदंशकं सुवर्णमज्ञातवर्णस्य ध प्रमणम् ॥ १ ॥ यसः { ३ ६ ६ } लव्धमझतथvमनम् १५ । अत्रोपपतिः । अत्रशतवमानम् = य, अतः वर्णः अ, , या तथा द्युतिजातवः = युव, ततः सुवर्णवर्णातियो तन्मात्रा’ च, छ, ज गराशावित्यादिविधानेन युतिजातवर्णः = अ. च+क छt या. ज त्र छ जो

  • युव. सुथो =४. च+क. छ +या. ज

.. युकसुयो-(अ. च-"कं. ४ ). अत उपपन्नम् छ । उवर्णज्ञानाय करणसूत्रं बृसम् । स्वर्णनिभो द्युतिजातवर्ण: स्वर्णक्षधक्यवियोजितश्च। अहेमवर्णाद्भिजोगवर्णविश्लेषभक्तोऽविदितान्निजं स्यात् ॥ १८ ॥ दशेन्द्रमणी गुणचन्द्रुमाषाः किञ्चित् तथा षोडशकस्यतेषाम् । अभि युतौ द्वादशकं सुवर्णं कतीह ते षोडशवर्णेषः ॥ १ ॥ स्यासः । १७ १८ १६ लब्धं माषमानम् १ । बसनसहित ? ७ '= १

= + • • • • • • • अन्नोपपत्तिः । अश्रतसुवर्णनम् = न ; तत्र छगः अ, क, म आथः ई, ऊ, यह अत्रापि सुवर्णवर्णाहतियोगराशवियदिन- . . --- . छ , या श्रुतिजपूतवर्णाः = च- ऊ - य ,. थु, य + छु ( च + छ }=अ, ऊ = क. छ + '. समोधनेभ- आ ( युद–ण )=अ च क. ङ-युव ( स्व + छ ) क्ष, च+, ---यैव ) केछ( द + छ . अरु । ..या = उपपन्नम् युव-- १ सुवर्णज्ञानयम्यत् करणसूत्रं वृक्षम् । सध्येनोननरूपब७ विधेयः स्ध्यो वर्णाः स्वधवानितश्च ! इक्षुGणे शेष स्यमने स्थपतां स्यनरूपयेधैर्णयोस्ते ॥ १६ ॥ उदाहरण इष्टकटिके पेडशदशवणं तद्युतौ सर्वे ऑrतम् । द्वादशधरांशुयी हि तयोः स्दथैमाने से ? ॥ १ ॥ घसः । १६ १७° । साध्यो यः १२ ।। कल्पितभिष्टम् १ । लधे सुवर्णमाने १६ १ मैं ० । अथ वा द्विकेटून १६ १७ 1 अर्बहुणितेन ब{ १६ ° । एवं बहु ।। अनq५२ः - अझ च म, के इन्श था, क तत: सुदर्गवर्णाइतिथोगरसशवित्यादि-

  • २४ + ा

ततळ0; c ---------, स-छेदीकृत्य समशोधनेन -- था •+ कः या (Y-थुड} = का { युव-ऊ } __ युव-) अत्र कुट्टकेन सु-६ क ( क छ। -- अ-युद्ध K = ० तत इष्टहतस्वरूबहरेण युक्त इत्यादिना खाते या, क भने -- इ { युच-* ), इ { अ-युव ), क्षत उपपन्नं भास्करोक्तम् । यदि बहुवो णः अ, क, ग स्य वर्तः न्भ'{४ अ, क, लंबी अन्य हैं -- औ , -- { द दु यश्च युव = य -- १ - ३ .",'त: खडे रन-- •e==== == = = _ कक्ष { क-खुध ) + " ( ग-युव । - आ ( - युश्च }, न { -झुख } - Ana - धृष्ट एहमेदुमवीयते थरूहून ' अझ मध्ये इयं य°यमदे घल्य सधनीये १ तन्न य यः नरक्षरे बहूनि सनन्याह मिष्यन्ति तदा तेषां श्रोगेन तन्मनं भवति, यदि तु ब्यस्त धनेनैकस्थऍगत मितिस्तदा तत्र तन्मिहीनससरेणैव घनत्सितर निविथैश्च स्य स झुद्धिगङ्गरूहनीयः । * अथ छन्दश्वित्थाद श्रयन्त्रं भूकक्षथम् ? एकचकोतर अङ्क इति शब्दः श्रमद्भिः । एएः पूर्वेण संशुस्तपस्तेम सेम च ॥ २० ॥ श्झझिडgदिनेष्टः स्थूर्डिं धारणं स्फुम् । ॐदध४सरे छन्दस्युपयोगस्य हैंडेई ३ २१ ॥ । मूषहभेददी डी डुप् । वैश्चके रझरेदी ने सानोश्च बिलेशयत् ॥ २२ ॥ ३ छन्दधियुसरे किञ्चिदुद्वह!! प्रस्तारे मित्र ! गयथः स्युः पदे दृश्क्तयः कति । झद्धिश्चक्षु कशि कथ्यतां पृथङ्क ५ । १ । } २. उदाहरणम्-- १शभि श्य भितश्च १: शन्ते सेि ! थुनिश्र णम् अशन्दु । यदि जाइमं स्थानम्, वां से? वदाङ ॥ न्थ्सः ८११ ६ १४ वय:ि । दिय: १२ । अथ भस्रोरात्र १६९ अन- स्तथा १४ १ ८ अथैश्च क्लेशभक्षः ३१४४२ फाऊँ पसेट भितरी ि स्य मानानि ३।४४२ अत्रैवोदाहरणे १६९ अनयोर्मितिसाधने मोशवर्णसुवर्णमतिर्धनात्मिका ३ । पुनः १६ । १४ अनयोनिंतिसाधने तस्यैव सुवर्णस्य सितिंरधना २१ अन्तरे कृते जाता १ ! तथ? १६ । ८ अमोनितो ४ । ४ अतः सर्वेषु मलानि ५ । ४ । ४। ४ ! एवं सर्वत्र धीरैरुद्यम् । बासलसहित ३६ इह हि qडक्षरो गयीवरऽतः श्डन्तनमेक'चेकोसरङ्क व्यस्ता जलस्थल छ । यशः { यथोक्तकरसेल ल् एकभुङ्क्षुभ्यः ६ ङिचुस्दः ३५ ? चक्षुर वः २० ! चतुर्द्धरः १५ । पश्चेयुर्घः ६ १ ७झ्युरुः १। अथैकः स्वखंड १ एधमस्मैक्यं व्यक्तिमितिः ६४ । एवं चतुर्धरणक्षरसंख्यकाङ्कश्च यथोक्तं चिस्यस्थ एकादिशु दानां नियततान् नैकानेकीकृत्य जraइ भक्षयधीवृतम्यक्तिसंख्या १६७७७२ १६ । एषभुकधुत्कृप्तिपर्यन्तं छन्दसां व्यक्तिमितिज्ञातव्या । उदाहरण शिल्पे । एकद्विदिक्षुषावहनमिलिमहो ब्रूहि मे भूभिभर्तु ईभ्ये स्वेषुभूषे चतुरर्विचिते श्लक्ष्णशासविशले ! एकड़ियदिद्युतय मधुकटुकंपयलकभरतिश्तै रेकस्मि भट्समैः स्युर्गुणक ! कति चद्र व्यञ्जने व्यक्तिभेदः १ ४२१ ८ ७ ६ ५ ४ न्थ: ¥ # ठे पे उँ ७ ८ ९ रूध धकद्वित्र्यदिषवथूदरंख्यEः , २, ६, ७०, ५६) २८, ८, १। एवमष्टमूषे रथं वृषवहनभैः २५५ ॥ अथ द्वितीयोदाहरणे स्वसः ’ ” ४ ३ ३ ६ । लब्ध एकादिरलसंयोगम् पृथग्व्यलथः ६, १५, २०, ६५, ६, १ एता लामैधम् “लेदः ६३ ॥ इति सिंश्रद्धव्यधसः स्मक्षतः । अत्रोपपतिः-अन्न ‘म’ मिलवर्णेषु , सितस्थनीथभेद अनीयन्ते । अथवेत दुक्तं भवति । व, मितेषु वर्णेषु र मेितान् भिझभिन्नच संधुह्य प्रत्येधत्स्थाने स्थान परिवर्तनेन यदि ते निवेश्यन्ते, तदा निवेशविधिः क्षिप्रम्मितो भवतीत्येतस्यानयनं क्रियतेऽन्नार्चयैः । तथाहि । कल्प्यतेऽ , , , घ इत्याद्यो न, मितघण्, यत्र प्रथमं अ, होस्वाऽशिपु न-१ सितवर्णेषु प्रत्येकेन सह संयोगेन न-१, मित: स्यानयभेदाः भवन्ति, यत्र सर्वत्र भेदादौ अ वर्तते । एवं क, वर्णग्रहणेन स्थानइये न-१, मिता एव भेझ क्षेत्र भेद सर्दन के, वर्तते । एवमेव ग, ध इस्थापदि वर्णग्रहणेन स्थानहूने म-१ मिता एव भवन्ति यन्न सर्वत्र भेदों क्रमेण ग, ध इत्यादयो इण वर्त्तन्ते । एवं कृते खति न, मिता भेदपरंपराः स्युरतः सर्वभेदयोगः - न ( भ-१ ) परबत्र प्रतिभेदपरम्परायाः संदर्शनेन अ, क, अग्स, अ, अध, धक ४४ लीलवती ===ecesssub दयय भेद दर्दन इति स्पष्टमेतत्तेथां अर्थ ४'नथर्विस्मितमान- षट्षष्टिमेऽर्धययिष्ये छेकैकस्यैय भेङgrीकारात्पूर्वाभ झिभक्षा ततः सैव भेदः = -- { -१ } अथात्रैव यदि प्रति हे हृदिसध्याचलानेषु ग, ढ्यो धणं लिबेश्५ सदा। न { ने-१ प्रत्येकस्मिन् भेदे त्रये भेदाः -१,एव भवन्ति । एत्रे च इयदे . प्रहृणेनापि न ई.--J सित 7 भेदः न-२, थानपर्यन्तं सुभयंत । अतः सर्वे न ? न३ } भेद्योगः = न ( . न-१ ) { न--२ } , अश्रापि प्रागुक्त्या स्थानधरिचतितमा - नवर्णत्रयविशिष्टभेदाभं संभवेशदधुर्नुभद विभ का जल बस्तक्षः स्थानत्रये न { न-१ \ { न-२ } भुः = की है 5 6 से 8 के एवं चतुःस्थानीयभेदः = में { न-१ ) ( १-२ } { न -३ ) श्वपचयय दिशा से, स्थानयदोः न (१-१) ? न-२ ) ( न-३ )....( न-J ऑ१ ) १. २. ३. ४ घृतेनोपपने सदैमाबाईं: ? । अधरोथप्रत; १ यदि न, सितेषु वर्णेषु , मितान् भिन्न भिझत्रणौन्. संगृह्य ये भेदाः सम जायन्ते ते च स , अनेन संकेतेन त्यस्ते तत्र न-१स, अनेन स -१ भिते र-१ चणेषु -१ स्थानीय भेद ; प्रकाशन्ते । ए नजरेस,_ अनेन न-१ मितेषु - २ वर्णg -२, स्थानीथा भेदा भवन्ति ? एवमग्रेऽपि बोध्यम् । अथ झ, मितेषु बद्ध , स्थानीया ये भेदा भवन्ति तत्र येषु भेदेषु अ, वर्तते तत्र न-१ मितवर्णीयः केऽपि शेषवः र-१ बल भवन्त्यतोऽने २, स्थानीय अ, चोपलक्षित यावन्त भेदतवन्त पुत्र न-१ सितेषु वर्णेषु र-१ स्थानोथभेद अ, वयौपलक्षित भेदा भवन्ति ते तु --१ स,, मेित एव । पूर्व र-१ काविषयैषिं तदद्युपलक्षिसास्तावन्त एव क्षेत्र भवन्ति । ते सर्वे भेद न, मितः अतस्तेषां यशः = न. ने-१स. 'र-१ यस्सदस्तदंत ४१ or अत्रापि भेदमुदर्शमेन स्थानपरिषतत ३, मित्समवर्णनिर्मितभेदनां समावेश पूर्वोक्तभेदयोगो , भक्तस्तदा वास्तवा , स्थानीयभेदः ३-? यदि न = नं- १, र = -१ न-१. ल–१ न-- तदा,_, = 'र-१ र-१ '-३ यदि न = न-३, २ = -२, लू-३ न-२ नं००३ ईद? है. ---- • १-३ -३ -३ २५ ।

  • १ ।

as a के २७ के हैं । न-एँ = १ . - + १ == क उत्थापनेन -- न (न-१} {न -२} (न-३} - - (न- १ १ १) अत छपपन्न ’,अत । २ (१-१) (-३)--- 1 -२१ अथात्रैव यदि ह्भाल्यौ ? न्- अनेन गुणितौ तदा लब्धेऽपि फल. न न (न-१) (न-२) -- " -|- र+ १).| - विशेषभाव? "स,= र (४-१) (इ-२३) - - - - -२.१ च -- + } न a ० ० % • • • • • अत्र | न १. २. ३. ५ १. २. ३. ४ न-र = १. २. ३. ४••• • -• क • • • • • { न-५ ) थल पदन्तमेकापचिraङ्घत स्थानान्तमेकापचिarङ्कभकः । स्थानोनगच्छान्तमधे विभक्तो रूपनकैः स्थानभश्च विभेदः ॥ इति मदीयग्रञ्च सुपपन्नं भवति । अस्थान्ये कतिचन विशेषः परिशिष्ट प्रदर्शिताः सन्तो न चात्र लिखित अस्माभिरिति । ८२ झील लब्धता -- पुA krc अथ श्व्श्ड्दे ईश्व हैंशः । तत्र स्फूल्पितैः 'रझर्ने घृतम् । सै झर्न पर्धेचैकधङ्कश्रुतिः व्हिस कॅलितथ£ । स्व' विश्रुतेन पदेन विनिध्वी स्यन् त्रिंहृत खाद्ध सङ्कलितैथम् ॥ १ ॥ उदह<G£ ? यकीन यन्तानां पृथक् सङ्कलितानि मे । तं सङ्कलितैः अवदत् ‘कः दतम् ? = १ ॥ श्यालः १, २, ३, ४, ५, ६, ७, ८, 8 स्वझलेतसि २, ३, ६, १७१५, २१, २, ३, ४५ श्यामैः नि १. ५, १०, २०, ३५: '! ६. ८३, १६०. १६५ एष:- ५ ११ २ ५ ३, ४, •• • •० ३ १९९६०• •rgष { धर्म कमै तक तत्र→ रूधरूपदर्शनेन स्फुढे जन्मदिनम् = १, इत्रः = १ तथाऽस्झन्झ = न, ततो ‘‘ध्रुपदद्वये मुच्युरियादि’ः अयंप्रकरण -- . सर्वेक्षन्द- २ + २–१ } ( न + १ ) , इदमेव संकलितमतं उपपन्नं पूर्वं । अथबा इस्क्रपितसह एवैकार्थ: फ्रेमेण्ट्- न, न-१ , ३-२, तं०३ ३००६ १०००००००० भन-( T-१ ) एपfष यw; संकलितम् = न *--\ १ + २ – + ३ + ४ + - (न-१) = ले* - ( १ + + २+३- + ४ +- - -+ १-१ + - न- म ) क्षमयोगवियोगेन = - ख -- न = न ' - + रु- ई द. २ सं = न् + च .. E = न £ • + १ } 3त उपपान . ! अदr-- च । + ल + १ सं = १/ २ - ३ + ४ + - - = न - अ-१ + न–२ + २-३ + य?गन २ र्स = न + १ + (ल-+१)+(२ - १) +• • ( न + १ - 7_ १ उपपन्नम् । +(न + १}, न, पर्यन्तम् ; D = लहा ४३ अथवीपि--- १, २, ३, ४.१५५५* * & ०१२ :०९ • १ १: १, २००६२००१ शोधनेन २ २ १ ५ ८ २ १ २ २४ २ :४ २ ४ : १ अथ ११ १ २, एते न, न (=१ } न ( न--१ ) { न-ः ? इ{ १. २. ३ दिभिः क्रमेण गुणितास्तेषां यागः संक्षत्रम् = म + न ( Tन-१2 २ न न २ - ल = --~ न ? ल +१ } ॐ, अवउपपन्नम्। pइसमेझाईने एकान्तशणि भछन्ति, तानि सुधीभिः स्वयमेव बिघिच्यावधेयमीत । अभत्रैः प्रतिकर्मकरणेन --- स = +न = न { द - न, न अभ्रश्न न, स्थाने १, २, ३, ४, इत्यादिभि- धष्यते तदा। -- स --- -- = १ ३ २ ल5 - ------+-------- ce १ - ----- == == ल = Sandhya Shree B N (सम्भाषणम्) ~ Sandhya Shree B N (सम्भाषणम्) ०५:३९, १७ सितम्बर २०१८ (UTC) = १ % - * • • • • • • • e a pen as a वै ८ । २ १ २ २ ० ० ४. ३७-८ । 14 *4 सर्वेषी योगः =१ ५ -३ + ६ + १० - -- ~~न पर्यंत = ३ (११ + २१ + ३९ + ४* -+- -----+ १* } +३ ( १ + २ + ३ + ४ + - • • • • • • • • } अश्न ‘दिऽनषदं कुथुतं त्रिविभक्तमित्यादि वक्ष्यमाणप्रकारेण-- च (न + १ २ न १- ३

  • + ३३ + * + ४९+-----+न = , +१

case + वीतधती--- - -,- -: -- -- > -- > एवं १+२-+३/४ ------ * = (न + १ में ६. १ + ३ + ६ + - - - - परैःखम् _ ल { न + १} . ३ न (२ + १) २ में + १ • • • • • • २ ल १ न { न + १ ) {१ / में { ले #१ } . न + २१ "

=सं. (२+३ ) मृतेनोपपन्नं परार्धम् । अध्व! --- १, ३ , ६, १०२००६ ०० ,,,• • • ,,• »०७ न पर्यंत २, ३, ४, ..२ ३ ४ ५ .६ ७ २ & >४ & ७०० शोधनेन

  • { > • • • •

• ५ २ २ २ २ १ २ २ ४: १ ४४० & १ \ २ & ४ ५ ५ ५ ५ ५ + अत्रापि १, २, १, ४, एते न, न ( न- १ ), न ( -१ ) न-३ पर्भि १ २. ३ क्रमेण गुणितास्तेषां यमः संकलितैर्यं अतीत्यत:~~ में { न-१ ) भ-२ ) स्थ » « + { -१ }+ न ३-३२१ + १२ न+ - न° +३म से २ न् न = १ } { न + २ ) { में . । अब उ५पन्नम् = " " अश्व प. १+३+३+१७....+ ( # &X= .२३ + न +. न, न न } - #$३ । 3 यद्दे पद्मानम् = न + १, लद १ + १ ) { न ने ) ) +३++१०+----+ न ( -२ ( न+१ १ ६ = ( न+१ } +- - ( न + १ ); - ( न + १ ॥ वस्नसहित । ३५ इयत्तेरेस {न } न -- २ } (= अ (३न+ न +) + क ( १ )a

  • ३ १ = २न ++

३२ + ६ न +१ = ३ ४ २ + ( ३५ + २ऊ ) + ( " + क + } सहपलक्षणेन-- ३अ = # . भ = ३, ३ ८ ३ ४ + २क : क = १ qतं क + अ + ग = १ T = त ऊ८था -- संथो = १न ३ + १ न थे + १ न न ( न् + १ } { म +२) अन्न उपपन्नम् । एयन्यान्यपि प्रकारान्तरेण सुधीभिरुर्न हि । अत्र ‘‘ स्ट द्वियुतेच पदेन विनी स्फत्रिहुत सङ संकलितैथरेनियम दिना ( * + च } { « - * २ } लंकलिनैव यम्--संए = Jवप-> -cowever, १. ३ :* ®जनं अत्रापि यदि ने स्थाने १, २, ३, ४ इत्यदिभिस्थाप्यते तदा-- सऐ = ६ १३ + सरे, २३ ३ - इये, = ३ - ३३ + ई • ३ ** ३. ३=१९ लए, .. ४ २ ४. ५* + * ४ = २ २ • • • • • • • • • • • • • • • • • • • • • • • - - - - - सुखंथ यः + = = संकलितैत्रप्रयोगः = १ + ३ - + १२ + २० न् -- " - - - - न, पर्यन्तम् = ( १ ३ + २ ३ + ३३ / • • • -५- ने हैं) + & { १ ३ + २३ + ३* + + ॥ ३ + हूँ ( १ + २ + ३ ? • • • • • + ' ) अtष द्विदनपदं ङयुतः मित्यादिनां ‘संकलितस्य श्रुतेः ससमेझझ नैफ्थ भिश्चादिना च वक्ष्यमाणविधानेन-- १ २ + २ ६ +३ ३ ॥ = - - - - - - -- ३ {(^{2} t. - न - २ न ( नै + १ } २ल +१ e = e १२ + २ ३ - ३ - । -- case -४ जीवन- ( ने 4 , ६ } १ - * + • • • • • • - ४४ ।। २ = भारत } - संहितैययोशः={चन*}} ३. न ( न+१-२ क १३ {न + १} समय

(त - १} & {= . १}

= " - -{ ¥ + २ र्य -- १ - २ १ न { न + १ } म६ + १ न + ६ १ नल + } { नै + २ ) ? न+ ३ } २. :-4 b =

=[सम्पाद्यताम्]

== =

==[सम्पाद्यताम्]

= _न ( न + १ } (न +- २) . ( - ३ } ent= संय { नन- ३ ) , तन रमयुपदेनैव निघ्ने संछितैद्यकम् । चेदाप्तं यवेगसनं स्यम्भुटं सकललेयर । हृत्पङ } अग्धैव दिशा सल्तैययुतितोsयं योगस्याःष्यामथनं भवति । अतः संलि- संयोय ( द + ४ ) सैद्यथुनियोगः ध्वभर्गोऽपि हिङ्कनीयभन्नस्तद्भक्षनस् > स्थ मदीयः प्रकः । यदैथमेदिपदान्तकानां समाहृतं अधिभिश्छलम् । द्विकादिसंयुक्तपदेन निघ्नं तदैकसंयोगमिलितः स्यादिति । अथ यदि स = १ + २ + ६ + ७ + ...,. नु, ऍन्तरं ७ शैत्रीदर्शनतः । स्पर्छ यद् आदिः = १, क ः = २ ततो अर्चये फुस्रयुगं–त्यादि वक्ष्भमाणविधानेन -- सर्वेधन =३ १ २अ +” (न-१} } ३+३ ( -१ = } २ न - २ मल्ललङ्त । • • • • • । विषमसंख्या - १ ,» ल = न रे वा १ न = . ..’. . स= (देहं + १) _(वि सं +१) एतेन --इषये सम दा स्वरूपादिपतङ्कश्च । कुहिय दहत विद्वद् 7 विषमांकयुतिः स्फुट? । * इति सम्यगुपपन्” भवति । एवमेव २, ३, ६, ८, १० एष योशविचारेऽपि पूर्वप्रकारेण सर्वधनमानम् = * # २ अ + च {स-१) = * { ४- २३ मे - २न ३ = न ( न - १ } खनसंख्या , स = न :म + १ ), ३ 7 ने = ससं ( स सं + 3 } अतः + सैकपदश्न ?दं भवतो व्यादिकश्रुतिर्युधधयः । द्विसप्तकहता भरूसंख्य वेदहृता खलु सैव युतित्र ॥ इति सम्यगुपस्नं भवति । अथ संकलितपदनाथ कश्यते-- संकलितम् = न (न +१2= ने मान .. २सं = न + अ

  • अत्रोदाहरणम् । एकादीनां नवान्तानां विषमां वद द्रुतम् ।

संयुति दैत्तद विद्वन् अतिस्तेऽस्ति पटीयसी ॥ न्यासः १ , ३, ५, ७, ९, अत्र पद ५ बर्ग: २५ इयमेव सृतिः । वा विषमांक: ९ सरूपः १० अस्य कृतिः १०० वेदभकः जातः सैद युतः २५ ॥

  1. अत्रोदाहरणम् ।

द्वयादीनां षोडशान्तानां समानां संयुतिं वद यदि स कलनामार्गे कुशला मतिरस्ति ते । न्यासः । २, ४, ६, ८, १०, १२, १४१६, अत्र पदं ८ सैॐ ९ पद क्षुणितं ७२ जातं सुतिमानम् । वा समकः १६ द्वियुतः १८ समाऊँन। १६ फ्रेन हतः २८८वेदहृतः ७२ जातं तदेव युतिमानम् ! कीरा हतो चर्पूरनेन २N + ४* ज्ञ२ - ३ + ऍ = { ३३ ८ १ र + •शहतं संकलितं सरूपं ई ईनः । युकन विहृतं द्वाभ्” पदमठं भवेद्ध्रुवम्’ इत्युपपद्यते ।। कृत्यइदिंग करणस्त्रं वृतम् । विनषदं कुयुतं त्रिविक्षतं सङ्कलितेन हतं तृतियः ? सङ्कलितस्य कृतेः सममेकञ्चढूननैध्यमुदीरितलकैं। २ । उदाहरणम् । सेषामेव च वयं धनैक्यं च घट्ट अतम् । कृतिस्सङ्कलनामणं कुशल श्रदि ते मॅति ॥ १ ॥ मङ्गलः ॥ १, २, ३, ४, ५ , ६, ७, ८, ६ । यथैय १ ५, १४, ३० ५५, ११, १४०, २०, २८g, १ घलेंथम् १५ 8, ३६, १००, २३, ४४१, ७८४, १२६.६; २०२५ । अन्नपतिः । अश्र १ - २ ३ ३२ + - अत्र योगकरणे तन्न तद्दुषुप्सेदान्तन- भ३-(२-१) = ३न -३ न + १ १स-१}३-१६ -२३ = ३ (न-१}२-३ (ल-१) + १ (न-२३(२३३ = ३ (न-२ }२- ३ (न-२ }+१ ४७१ ७ ==> + ०* ५७ १ ७ २ २ २ । १ - ० ० ० ० ० ० ० ० ० १ १ १ १८ १ २२० मे २ + २१ + २० X ही हैं। • १० ४ &

  • ३७९ ० + + + + + + + + + २ + २ +4 = A \ ¢4• श + $। o n4 - १ & ५ & २ & « • * • •

• • • • = ३. १२-३• १ + - १ सर्वयोगकरणेन--- । २ = ३ ३ २२ +(ल१२ + (न-३२ + १०००००००० - १२ - ३ { न +{ न-१ )+(न-३)+ ...+१ } + न • • • • • = == ३ वर्गयोग-३ ल +५ बस्दहेत् । ४% • • • • • '.३दर्थग = न नैं -न -+ ३ ३ । न (१क + -१2= { स +१} (२ + १ }

यदि _ द ( t१३ . २ न + १ अढ उपपने पूर्वार्ध में

न अथ व अल्प्यते- ३ २ ५ • • + २२ = अ + क न + "-न' + . ब-न + प्री -२ ॐ अथ यदि पद्मनम्: = न+१ तथापि पूर्वकल्पनायकः स्थेयत्-- १२ + २* +३*++++ न २ + (न+१२ =ॐ - न (न+१) +(न+) + छ (२+१३ ४ ५ न+१)¥ • • क २२ + २ + १ = क + श १ २ नई १ } + |{ ३न में- ३३ + १ } ५ (४ न मे ६ न° & ४ न - १ } = क +३ व. २ + २ ( २E + ३ } + स + व + प ( ४६ २ ६ । २ + ४ल +१ ) अत्र पक्षयोः सभर्वा न चे, २, न पूतेप गुणः संम एव भवेयुरतः ३६ = १, ३ ६ - + २२ = २, → - म् + ध = १ त® च ई = २ .घ =४, म = ई, ऊ = ३ .१ + २ = + ३२ +++ न = अ+ १२ + ३* +ईन ३ यद्यन्न ने = १ दः १३ = * +- ३+३+३= अ +१ १२ + २१ + ३* ++न = हे अ + ई १२ -३ स ३ न+३ २४ + २ र ३

  • -----------------------

न १२ क्ष' + न +१) - न ( २ न + १ ) { न +१ } ==

==[सम्पाद्यताम्]

=

=[सम्पाद्यताम्]

== = = न { न् +१ \ . २ न + १ उपपक्ष अथ अ १३, २ ३, ३५०००•न में एष योगविधरे श्यन्नपि द्वियुङ्- यद्वसिद्धान्ते – १३-(२-६४ = ४ न३ ३८ १२ + ४ न-१ ४.९ लोधत। 4a {स-१४-(न-९) * = ४ {ए-) -६ (१-१) ३ - ४ { न-१} -१ ६5-२३--३* = ५ (न-१} -६ {-२} } + ४ {५-२-१ • • • • • • • • • • • • • • • • • • • • • • • • • • • • • • • • • • • • • • • • • • • • • • • • • • • • •.. लमल करनेहै -- ४ = ४ X न = - { 1-१ }३ & अ-३ ) ००० ०००+१ २

६ ४ ९ * { -१ } + { न--२ )९ + २१ १ - + ४ न - { न–१ ) + ( न->२ } + ..- १ । स्ट ४घनैश्य---६ य +४सं -२ ३. ४धकश्च = नॐ + न - न { न+ १ ) (२ द+ १ ) -३ न *{ न + -१ } =* + न + २ न + नरेन = न° +• २ न रे + २२ ४ + २ न ३ + ल २ वीक्यद् - -- ५०००-- न { म् + १ ) --- ~= एतेनोपपनं धनैनथनम् । । यदि स= १ * + ३ २ + ६ २७ ७२००००० "न पदपर्यन्तम् तदा fच्चैकपदवथो मुखयुग् ियादिवक्ष्यमाणविधिनः श्रेढय अस्त्यधदेश = आ + ई नि-१ च = १ १ + २ ( न--१) है ={ २ न-–१ ) == ४ ने--४ न •+१ अत्र यदि न सनं १, २, ३ इत्यादि कथ्यते तद् -- १२ = ४०१ -४• १ + १ ३ ३ = २२--४. २ + १ ४- ९ २ = ४५३ j• ३ + १ ७ २ = ४. ४ २--४• ४ + १ २४ १० + २११ + २ + १२ + २ ५ १० २१ २२ २ • • • • • • • • • • • • • • • • • • • • • • • • • • बसनामांकृता । ५३ सर्वयोगकरणे -- १२ + ३ ४ ५ ६ ७ २. •+ \ १ + २ { -१ ) = ४ ( १ * + २२ + ३* + ४ ॐ +........न २) ४ ( १ +२ +३+४+.........+ ने + १ ४ न (न+१) (२ नै + १) ४ ते { + १) २ न + १ =२न (२ + १) { १ १ + ने ४ न (न + १)(न-१}+३ ।। न (४ न * -१ ) तेन = =

=[सम्पाद्यताम्]

= ‘वेदाहना पहृतिर्निरं पदमंजुषा । रासस् विषमाङ्कन कृतियोगः प्रजायते । । इति सम्यगुधपन्नं संवति ? धुवनय च दिशः धनयोगस्याऽपेि सिद्धिर्भविनीतस्यतस्तद्वलग्नसुचकः प्रकारः द्विग्नः पवघनः कणैः पदेनः पदलंगुलः । जायते विषमाङ्कन घनयोः सदा बुध ॥ * यथोतरचयेऽन्यादिधन्छन(य करणस्त्रं वृद्धम् । येकपदत्रचयो मूखयुक् स्यादून्स्थधनं कुचयुश्दलितं तत् । सध्यधनं पदसंगुणितं तत् सर्वधनं गणितं च तदुक्तम् ॥ ३ ॥ उदाहरणम् । आये दिने दुम्मचतुष्टयं यो दत्त्वा द्विजेभ्येऽनुदिनं प्रसृतः । तुं सखे ! यश्चचथेन पक्षे द्रम्मा वद = कति तेन दत्तः ? ॥१॥ न्यासः। आ-४ चें. ५ । ग. १५) अन्त्यधनम् ७४ । मध्यधनम् ३६/ सर्वोधनम् ५८५ ।।

  • उदा० १ एकादीनां नदन्तानां विषनागं कृतधृतिम्

घनयोगं तथा तेषां यदि वेत्सि निगद्यताम् । न्यासः ९, ९, २५, ४९, ८१ अत्र पदकृतिः २५ वैदाहता १०० ध्येका ९९ पञ्चगुण ४५५ रामप्तः १६५ जातो वर्गयोगः । एवमेव धनयोगोऽपि यथोक्तं छते जातः १२२५ ।। ) लर्हि ca-csdemeanwo उद इG ! अद्भिः स७ अथः ६ : इञ्छुsषु ऽ ऽ तत्र में । लक्ष्म्य इन्स्थश्चकसंख्या के यद् दधतं क (कम् ? ११ २ ॥ न्धसः | अ ६ ! जे : } } स{ . ? अक्ष्माश्रयम् । अन्त्यश्चलम् ४३ । सन४ १&& ! स्तमदिने छठे स्रवद्भिक्षवः ध्यश्च प्रपशद्विधम्स्थयात्री सध्यदिनवनं भईचतुभईतीति अलिखत्पश्च । नषदः ? अन्न7 ईदधदम् = 3, ययः = य, सर्वेधनं =स्थ । " ई. लB = अ + ओ + ६ ++ ।। -- २अ • • • • - आ + { न-१ }, व, ध == i - ( -१ ) ले अE + क ईन-२ } * ° • अष्ट योगेन. - २ सध == १ अ + च (-१) + २ अ + च (च-१) • • • में पर्यन्तम् ! =ग ३ २ अ + च ( १-१ } '.५ = ३१ ३ अ + व { न-१ } क्षेत्र अंध= अ{ - ( न-१ } २ अ¥ १ • नं ( २-१ } अ + अध ,°, ध = ल. सद्य ! अश्न मध्यभशब्देन मध्यदिनसम्बन्धीयजनमतः स्मदिने च्छे सध्यादिनभाग दिल्यादि प्रर्थन अशी सुड्रित्युपपत्तं सर्वम् । अत्र यदि सध८ १२ + २.३ +३४ +• • • + . ( न- +१ } ¢द. अभ्यधन ८ । २ - म. अन्न ने सन १, २, ३ एभिरूत्थाप्यते तदा-- + १ २ ३ + २ ३०४ ८ ३ ° + ३ ३. १२२ + २*३ - + ३०४ +" + न ( न+१ } = {११ + २१ + ३ * • ' + न * } आलस्वहित । ५३ + " == = = ( १ + २ +३* * + ल} = - { न +१) (२ न+१} + में { न+१) २ (२+१) { १ ल + १ =} _न ( न +१ ३ (२ +२ ) सध=न(न+१) (२ + २) एतेन थदं चैक्षप्रशभ्यस्तं द्वियुकद्दलुगुणम् । त्रिभी द्वय दिईनघ्नमेकीन युनिः ॐक्ष(त् ¢ * इति सम्यशुष्पद्यते | मुखशनय करणसूत्रं बृसखीम् ! गच्छत्दृते राषिते बदनं स्याद्व्येकपदग्नचयार्थविहीने ।। उहgश्वम् पाधिकं शतं श्रीफल समपदे किल । चयं अथै बसें विद्मो वदनं वद सदन ! ॥ १ ॥ न्यसः । अ. ० च. ३ । म. ७ । ध्र. १०५ । अद्भिद ६ ३ अन्त्यधनम् २४ १ अध्यक्ष १ १५ ॥ अपतिः ( अन्न अणुसूत्र सङसनम् = इ३ २ अ + ( न-१ ) च अभ समीकरणेन आrसध _ (=-१) च = - - उपपन्नम् ? चयज्ञानाय करणसु धृतरार्धम् । गढ्छुट्टतं धनभादिविहीनं व्येकपर्धहृतं च यथः स्यात् ॥ ४ #

  • एआदीनां नवान्तानां संयुतिं वद सत्वरम् ।

आदिभिनिंइतनां हि पाटीगणितकोविंद ! ॥ न्यासः १२ + २*३ + ३-४ + ४.५+५६+ ६७ + ७.८ + ८.९ + ९.१० अत्र पदं ९, सैऊँ १०, द्वियुक्तं ११ एष घातः ९ ४ १० ४ ११ त्रिभयः ३ & १०x११= ३३० जातो योगः । ३ वर्धत

=== 2 उद्द्वयम् । अधमगमदहृ योजने थो अमेश स्तदनु मनु कयाऽसौ धूहि यशसेऽध्वर्युद्धश्च । अरिकरिहरपथ आजषष्थrg रिघुवंशमः ख्रश्चन धमिन् १ । १ ।। न्यसः ! अझ. २१ च्इ. ११ . ॐ ॐ ८० १ लछत्रभुचरम ६ १ अन्त्यधनम् बृ६ भयधमम् ३ १५ ।। अषषत्तः । उष्ट्रहरीतकसूत्रे-- लॐ { न-१ } ६ १

= === =[सम्पाद्यताम्]

=[सम्पाद्यताम्]

=[सम्पाद्यताम्]

3a = =

=[सम्पाद्यताम्]

उपझ६ । तक१ गच्छझनाथ ऊरजस् घृतम् । श्रेढीफलाडुतरलोचनन्वयार्थवन्तरधयुक्त । मूलं मुखनं चयखण्डयुतं यथोद्धृतं गच्छमुदाहरन्ति ॥ ५ ॥ उहरg } द्रस्त्रयं यः प्रथमेऽह्नि दत् दrतुं अष्टसरे द्विषये तेन । शतत्रयं भ्रष्टधाधिकं द्विजेभ्यो दलं कियद्भिर्दिवसैर्वेदशु ४ ११॥ भ्यासः ३ अह. ३१ च. २ ग, ० १ श्र. ३६ ! अभ्यश्रमम् ३७ ।। मभ्यधनम् २० । लब्धो ऽच्छः १८ ।। अश्रोवधतिः । अत्र चैकपञ्चय सुखयुगिस्थादिना-- सध = ३ २ अ£ + च (न-१ } •. २ संघ = २अ - न - च - न ( -१ } =२ अT न+ध २-च ० न

  • २२ -६ + २ न ( आ-)

•.'स • व= न२ - ब२ + २ न - व { आr-इ) वर्गचूर्णेन ३ स्त्र - च /{ आ-३)’ =न' . न ' + २ न • च ( आF -३ }+{ अ-३ ) २ ४.

  • • = + '

~ ~ ~ ~ ~ ~ -, - मूलेन सू= न • च• +{ अर्ध-३ } अतः समीकरणेन -- ते = लू-अ{ / * उपनं सवम् । अथ द्विशुतरदिखूब फलनयने करघ्नं सञ्जय । चिषमे गच्छे भैके गुणकः स्थाप्यः स्वमेऽर्धते वर्गः । गच्छञ्झतचन्त्यद् ब्यस्तं गुणrधी फलं यत् तत् ॥ ६ ॥ ब्येकं व्येकयुग्मोद्धूतमदिक्षुणं स्याद्गुणोतरे गणितम् । उदहरण्म । पूर्वं वराटकयुगं येन द्विगुणोतरं प्रतिज्ञातम् । प्रत्यहमर्थिजनय व मासे निष्कान् ददति कति ? ॥ १ ॥ यसः ॥ अ २१ च. २ ! म ३० ।। लब्धा चरद्रिकाः २१७४३६४६ ' लिंकवरईष्टकाभिर्भक्त जात - निधकाः १०८५७ इस्ल७ 8 । पणः 8 । किं धौं २ बरष्टकः ६ । उदाहरणr } श्रादिर्हिकं सखे ! वृद्धिः प्रत्यहं त्रिगुणोतरा । गच्छः सप्तदिनं यत्र गर्णितं तत्र किं वद ॥ २ ५ न्यक्षः ? आ. २। घ. ३ । श. ७ १ रुडं गतिम् २१८६ । अषपति । अत्र प्रवने च था सर्वधनम् = अ + गु + अ र् + + झ शु' + • • • • • - + आ - यु में-१ . सध के शु = अ + उ + छ इ • नु * - आ • गु - - - -+ अ मु२०१ + /-जून .. सध (गु-१) = आ - शु .--अर अ आ { गु --१ ) सध- आ (पु -१) गु-१ अत्र यदि न = विषमसंख्था स्यातद न-१ = समसंख्य । ' .. न .. सु न =नु • नु -१ = गु १ – १ अत्र उपपन्नम् । अत्राप्यन्त्यमध्यधनयोरन्यस्य अदीयः प्रक: } औभरूकई गुणवजाती फलं निहत्य प्रथमेम भक्त । गुणेन तव धनं दद भ्रूण पदे मध्यधनं प्रदिषु । ६ Kवत-- क्षनोपपतिस्त्रस्तरेतेभ्यः प्रयच्च्नरैच स्पष्टमिदि दिसत प्रथाशेन । १ } शु अथ सध = भई x = अन्न अङि १ > छ तथा ‘ धनारिमका गु-१

आ-, अ भवेथ् । * ------------ १-> अT झB


4 में श्वेतं यथा २ धिकं

१- १- ऊ स्थास्वथा १ ९ज़् : अस्य सानमद्यं भवत्येवं परमधिकेऽनन्तसने न माने गु " अस्य सान्मयेि ५२मा यसमं भदस्यतस्तन्न गुणतरत्रेह्याः सर्वेधनम् ११


नन

१४ आदिीणविहीनेन रूपेण प्रविभाजितः । फलं गुणसरे सवैधर्मानन्त्य के पदे । K* इति लम्यमुपपन्नं भवति । अवन्नपि सर्वधनवैपरीत्येनाद्यविज्ञानं कर्दथ्यं सुधीभिः किमन्न लेखबाहूरयेनेति दिक् । अत्रैव पदानायप्रकारः । रेिकगुल्गुण्यं प्रणिी सुखभः तिघ्र । खरूपं तद्गुणच्छिन्नं यावदूयं भवेदिह । तंतुणच्छन्नस्संख्यायाः स्म भयिसकोविद । पदमात्रं भवेद्धीमद् व्यक्तेल jवधिना स्फुट् ॥ इति । = समादिशूलशान(य कणस्मूत्रं साधय । यदक्षरमिनच्छे कुणधर्गफलं स्वीये द्विगुणे ॥ ७ ॥

  • आदिर्दनं सखे वृद्धी हपञ्चगुणोत्तरा ।

प्रत्यहं गणितं तत्र किं वदन्तके पदे । न्यासः अ ३ ३ र् ३ । ग • लब्धं गर्णितम् १ १

अडभ्यो ग्रस्य यत्परस्तुल्यलक्षणलक्षिताः ?

तच्छन्दः शत्रतत्वज्ञाः समवसं भ्रचक्षते । प्रसाडिभ्रसमो यस्य तृतीयश्चरणो भवेत् । द्वितीयस्तुर्यवठ्ठं तदर्धसममुच्यते ॥ यस्य पादे चतुष्केऽपि लक्ष्म भिन्नं परस्परम् । तदाहुर्विषमं वृत्तं छन्दःशास्त्रविशारदः । चलस्वहित । निर्मिती क्षभङ्ग्लभं संख्या दङ्ग बघभाक्ष ॥ स्वरूपपदेन स्यतामर्थलम् च विषमणाम् R = } उहुर्ण समनमर्दक्षुल्यफनई ईवेषण पृथक् पृथक् । धृतरां घ’ से संख्यालघुष्टुप्छन्द सि द्रवम् ? ॥ १ ॥ म्यासः । उत्तरो द्विशु०१ २ ३ गच्छ : ८ १ लब्धाः समछुभ स्त्रयः २५६ । तथाऽर्थसमनां च ६५२८०। चिदमण व ४२७४९०१७६० । इति श्रीब्यबहः समाप्तः | नोपयन्ति । नैकचकोतर ? अझ ठेयस्ता भज्य इत्यादिविधिनैकादिलघु गुरुवशेन ये भेदरूपामैक्यं स्वरूपं सर्वेभ्योगो भवति । तत्सम एव स्थूलभेदास्ते तु * २ न एताभिमत भवनस्थत उक्त ‘पदक्षरविगउछे गूढगुंफट उठे द्विशुरौ । लसदृशलई संख्था इति ? तथा समवृत्तभेदेषु वै मितेषु द्वौ द्वौ भेद सँगृह्यङ्काशीदथ ये भेदः स्मुपप अन्ते त अवर्धसमवृत्तभेदः=भे ( भे-०१ = भे--भे एवमेव सभय्त्तभेदवर्णसमे भेदमाने बेऽर्जुनमह्तभेद भवन्ति त एवार्थपदविषमवृत्त भेदाः = १२ { भे--१ } = 8-५२ अत उपपन्नं लर्वभyघयेतद् । परन्तु नश्चयंतविषसवृत्रभेदस्यनेन श्रृंखलाहरेतविषमवृतथैः समग• च्छन्स्यतस्तनयनार्थपरस्परं लक्ष्मभिन्नेषु समवृहभेदेषु चतुरश्चतुरो भेदम् गृही. ॐय स येऽकपाशीया भेदस्त पुत्र वास्तवा विषमकृतभेद भदस्यतस्तवरूप = भे ( - -१ ) ( १-२ ) { १-३ ). ................(१) - मे ४ -६ १ ३ - १११ ४-६ में + १-१ { * ३ २ + १ २–१ = £ अर्धरूमचूतभेद-२समवृत्तभेद +१ }३ -१

हेन्री .. सम्वृत्तभेदेन द्विगुणेन इत्यादि विशेषपणं सम्यगुपपद्यते । अत्रेव (१) समीकरणेन-- वि. वृ. १ - १४ -६१ +११ १२-६ में १४– ६भे ( १२ ३१+१ ) = भास्करी वि. ४. ५१-६ मी ( १-१ } एन समवृतभवो भेदो निरेकस्तत्कृतिर्हतम् ।।

  • एतदर्थं मरकैतचापोयत्रिकोणगणितस्य पश्चाशीतितमं पृष्टमवलोकनीयम् । }

दल are separate => '- २२ •• = - - , - + == असूत इदं रखने तदूरेaः ! भवः अभवत्रीॐ विएस70ः अवैध्वम् । धृतरत्नकरोयसल स्त्रीव हे ॥ इति सम्यमुपपद्यते । इति श्रीबहरे वसनाव खलाश्व | अथ क्षेत्रव्यवहारः। दश भुजयोटिकन्दशून्यतमे हतेऽन्यतयशसश्च रस्त्रं वृदछस् ? इष्टं बहुर्यः स्यात् तत्स्पर्धिन्यां दिशीतरो आहुः । यस्ते चतुरस्त्रे वा सा कोटिः कीर्तिता तसैः ॥ ३ ॥ तत्झ्स्थोयगधदं को दोःकर्णवर्गयोर्विरात् । शूलं कोटिः कोश्रुितिकृत्यस्तत् पदं बाहु ॥ २ ॥ उदाहरणम् । कोटिश्चतुष्टयं यत्र दोश्रयं तत्र की भूtतैः । कोटेिं होकर्णतः कोटिश्रुतिभ्यां वा भुजं वद ॥ १ ॥ व्य; } कोटिः ४/ भुजः ३ शृङ्गवर्गः ६ कोटि वर्गः १६ । २तयोर्योगात् २५/ मूलम् ! झ ॐ ज् {}; } अथ कर्णभुजौ कोयलयमम् । स्थश्नः ॥ ॐ कर्णः ५ भुजः ३ । अनयोर्वेगेंथोन्तरम् ' १६ ।। एतन्मूलं कोटिः ४।। अथ कोटिकर्णाभ्यां भुजानथनम् । यूस्डः । कोटिः ४। कर्णः ५ । अनयोर्युगन्तरम् ।। LK एतन्धं भुजः ३ । अनोपपत्तिः । तरस्परिंग्य दिशि तत्प्रतिकूलायां दिश्यषीदभङ्गी भवति यदि शुजो यस्योतरस्तदा पूषरो योऽन्यो भुजस्तथा च यदि पूर्वापरो भुजस्तदा बललक्षर्हिता ? & asanaesarean seeceaease see आश्वयोसरो योऽन्यो भुजः चैव कोटिर्भवस्यौदछबरूपबई विशति तात्पर्यम् । अन्यस्पष्टमेव । कश्यते भक समकोन्निभुजं यत्र क्षकअग जलोटी कम कर्षस्तथr अभग समकोणन्ति । अ समकोषबस्दः श्रम फर्माधर अक्षम «धौ अपत्य. स्ततः क्षेत्रमितेः अष्टध्भ्रयस्यष्टमीप्रतिक्षय --- अ ३ = देश कम एकं श ३ = १t. असं ५. अक रे + अण् २ =ङ्ग कस + ऊच शक =कश ( स + } = और कुछ ==ग ३ . .. करा श = अ ४२ + अ ग इ = : ओ + सु अतो वैषरोथेन भुज- कोटिमाने साध्ये तेनोपपन्नं तद्धयोर्योग्पद ’ मित्यादि सर्वमाचार्यो छ। अबrsस्वोर्थक्तिस्तु क्षेत्रमितेः प्रथमाध्यायस्य सप्तचत्वारिंशी अतिकृश, यJ€थस्यैकविंशप्रतिश्याः वा कौभुजयोः संपततः “व्यासवैद्युतीय . कोष्णेश्वथैवऽथः स्वधनेन वा शुरछेदे ति र्धरममतिरोहितं किमत्र लेखप्रायसेष श्ररथबाङ्गव्येन च । अधा यदि आप रेखाया मध्यबिन्दुः प तदा क्षेत्रमितीतीयध्यायस्य बबली प्रथि { -- गम ' - + कसं = २कया २ १- २मप २ कम * + अ + म २ + अम२ = २४२ + २१२ + अम२) अझ३ - + अग = २५३ * - २ अय २ अत्र रंशतेिन कप = अप सिद्धत्यतः अक २ + अभ २ = २ अस्य मूलं क्षणमात्रं भवति । तेनोपथमं सर्घम् । एवमनेकानि प्रकरऽन्तराणि सुधीभि: कल्एयितुं शक्यनीति । । ? } प्ररहण क्षन् हरचूडं । राश्यन्तश्छंश ड्रले श्रईते क्षुते स्युः॥ वर्भोगो ?ीडूि ॐ अर्जेंद्रहः ३ ॥ शतरं भवेदेवं यं स्म श्रीमहा है। कोश्चितुष्टयमिति धुर्याद्द्रशेखें १ । Z? } कोटिः ४ सृज ३ अथोते १२ ३द्रे २३ । कलेश्वरब १ ले वरायः २ । ३ ४/ दूरे कण! पू ! अथ कर्णभुजाभ्यां कोट्यानयनम् । ५छः ? कर्णः ५ । भुजः ३ & अनयोर्योगः = पुन ३ रेतयोरदरेण २ हते व १६ स्तरमस्य मूलं कोटिः ४ । उश्च भुजङ्गम् यज्ञः । ५ कोटिः ४-१ कर्णः ¢ ? अर्थ ऊतो भुजः ३ - उदाहरणम् । स्लङ्घ्रिथमितो बहुर्थेत्र कोटिश्च तवती । तत्र कर्णप्रमाणं किं मरकं ? ब्रूहि मे द्रुतम् ॥ २ ॥ अस्छ? ३ ॥ भुजः ३ । कोटिः । अनयोर्वर्गयोगः १६९ } अस्य मूलाभश्च करणद एबषं करः । अन्नोषपचिः १ कल्प्येते शशी था, को 'अनलैरन्तरम् = ग्र-४ । । aशे वर्गफणेन-- अ* =={था-की) स | ३ - ऊ -२ य-का ३. अ२ + २थ झा = य२ - का ?' अत उक्तं ‘’योन्वदग्रेण द्विने बाले युते तयोः । वर्गेयोगो भवे० दिति । तथा च शतघतो बन्चरसको अधीति तावत्प्रागेव प्रतिपादितमत 'उपपनं सर्वम् । वसन सहित ? ६१ = = = अथ च क्षेत्रमस्ययस्य सिद्धिर्भधतीते वस्त्रसुचीभिः स्पष्टमेव क्रिम: पिष्टपेषणेन । अस्य(सन्न झ१ञ्चयः { व सहते इतच्छेदशथर्वधा । पदं शुणपदक्षुष्खच्छिंद्री निकटं भवेत् ॥ इयं वर्गकरणी । अस्यः छेदशघातः १३५२ । अद्यतनः १३५२०००० अथाशक्षभूतम् ३६७७ । इदं गुणशूल- ६०० ) गुणितच्छेझेल ( स्०० ) भक्तं लब्धमास्तेषद ४४४४ ! अयं कर्णः। एवं सर्वत्र । अन्नषपछि १ कप्प्रते कोऽयवर्गः == -*~अभ्यासक्रझय है२ः भाज्यौ क अनेन गुणितौ तदाऽएि फळे विकराभवत् , अ , ४ अ.क. इ भूल भ्रहणेन --

  • ¥ ४. क. इ

= ---- अप8¢ *rज्यस्य *.के. इ ३ इथे क • इ थग्निरश्रमूलं तद्वरेणए भक्तं तद्वः कल्पितस्यावगझस्यासन्नभूलभनं भवतीत्युपपन्न मयायम् { परस्यत्र यश्च यश्च अहदिष्टं कक्ष्यते तथा तथाऽऽरूलपदं सूक्ष्मस्थूदकस्थ प्रकृतिभूते अवचेतन्थं विचारः । यथा भूबनोतस्य स्वरूपस्य अ.के.इथे अस्य स्वभूलभम् + य, निरपदै च = , शेषम् = शे ॥ ’, ५२ = झ२ - ओ == अ, क. इ इ अक एवमेव N अN. . ३२ मइ १ अपि क. इ. इ + क अं. क. इ२. भ इ२ अस्थ घडतडल .= य तदा क्ष, ऊ, इ३, सइ२ = य' =(२ + शे) अइ =प २ सइ२ + शै. मद्द , =( निभए२ +शेष } अन्न निरग्रदम् = प • मइ + इ१ , शेष== इ१. १. प्रथमासन्नयन के. इ ६२ दीदती ५ द्वियमुन्नयमन g= .. सह + ३१ झ. इ. हैं। इ१ क. इ' की. इ• मई अत्र प्रथम द्वितीयासन्नमूलोदलनेन रूपई दरीदृश्यते यत्किळ मृळयत्रस्त दमूलमादास्पस्वाद्वितीयसन्नशूलले हिदोपल७ऽस्य धनतत्प्रथमासन्नमूल पेक्षय द्वितीयासन्नपदं वास्तवभूट्सन्नं भवतेि । तेन चतुंण महतेQनेयुएनं सर्वम्वक्तम् वस्तुतस्त्ववगझस्यांकात्मकं शूद्रं न सावयवं न च निरवयवं कथयतुं शक्यते भिन्नवमें सिन्नवभिन्नवगैचाभिन्नस्त्रस्य सिद्धेः । | किन्तु रेखात्मकं भूलं तस्य भवत्येतदर्थं विशेषज्ञानलिपूमिः सिझान्तधविवेकस्य इपष्टधिकारे भूतान्यने विल्मेकनीयमिति दिक् । इयमुदये करसूत्रं बृहद्भयम् । इष्टो भुजोऽक्ष्मादुद्विगुणेष्टनिम्नर्दिष्टस्य कृत्यैकवियुक्तयऽऽनम् । कोटिः पृथक् से¢शुष्क भुजोन कणों भवेत् इयमिदं तु तस्य ४! इष्टो भुजस्तत्कृतिरिपुभक्ता द्विःस्थापितेष्टनयुराऽर्धिता च । तौ कोटिकणबिति कोटितो या बहुश्ती चाकरणगते स्तः ॥ ५ ॥ उदाहरणम् । भुजे द्वादशके यौ यौ कोटिक्षणमनेकधा । प्रकाराभ्य बद हिगं तौ तवकरणगतौ ॥ १ ॥ । यशसः ! इष्टो भुजः १२ । इपू २। अनेन द्विगुणे- १२६ १० न ४ गुणितो भुजः ४८/ इष्ट २ कुत्या ३ एका

L_X नया ३ भक्ते लब्धा कोटिः १६ ।।

१६ श्यामष्गुण ३२ भुजोन १२ जानः कणैः २० । । त्रिकोणेष्वेन च। १५ कोटि & । सः १५ । १४ २३ यश्चकन च ५ कोटि ५ । कर्णी १३ ! २२ इत्यादि। बलिन्हेa { अथ द्वितीयश्कारेण १ स्यासः । इष्टो भुजः १२ अप्यङ्गतिः १४४ । इष्टेन २ भरत लछ७ ७२/ इष्टेन २ ऊन--७० युदt-७४ वर्धितौ जातौ कोटिंकण ३५३७ ३५३७ १३ कोटिः ६६ । कर्णः २० ।। चतुष्टयेन र १६, २ ० केन च । । १५ १५ कोटि४ ९ १ कर्णः १५ ।। अत्रोपपत्तिः । भुः == छं, कोटिः = को, कर्णः = क ततोऽनन्तकथितसूत्रेण को ' + ऊ ' ==क्र, अन्नापरपक्षय मूल क, द्वितीय पक्षे को° +झुने अस्मिन् वकृती। वर्तेते तेन न ? ‘सरूपके दऍऋती तु सुन्न तन्नेच्छयैक प्रक्रुतिं प्रकर्षे त्यादिना भुजवर्गक्षेपे कोविद्याऊष्मप्रकृत ज्येष्ठकनिष्ठे सधनीये ऽत्र तव इष्टवर्षे प्रकृयोटेंद्विरं तेन वा भजेद्विमिठं कनिष्ठ मित्यादिना २३ पर्वष कनिष्ठम् =इ२-, १ भुजगुणं जातं २इ • ङ भुजधर्गये कलिष्ठम् --- ततो ज्येषु इ२सु =-.** ३-१ इ२ • झु+ श्रु + ङ-क्षु २३२.क्षु इ२-१ अश्न इस्वै भवेत्प्रकृतिवर्णमितिस्तथा ज्येष्ठं द्वितीयेन समए निस्थत ३ इ.8 २ इ २ • कोटिः =४३-१’ कंकड़-१ -ॐ उपपन्नम् । = = = = अथे चे कनेते ओ.इ--सु -= के , क२ = क.इ*--३ की.इ छं — — , क२.-~भु २ = को * इ२--२को इ भु द, को२ = कोरे • इ२८२ को . इ झु २ . को = ॐ .. अनेन कोटिभानेन कनस्थोत्थापनेनोपपदं वधे । तथा भुक्षवर्गसु कर्णकोट्योर्ध्वन्तरससः स च तययेशान्तरधततुल्य भवति तत्रन्तरभससिष्टं प्रकल्प्य वासना सुधाभिख् अत उपपर्ते सर्वम् । अथेषुझणत् कोटिभुज़नयने करणसूत्रं सुतम् । इथून निनादुद्विगुणाच्च कर्तादिष्टस्य कृत्यैकर्ज़ा यदसप्प । कोटिर्भवेत् स् धूलिधूमिनी तत्कर्षेणंश्लभ वहुः ॥ } उहरम् ! पञ्चशीतिमिते कर्ण य यधकरणत । स्यातां कोटिभुजौ तौ तौं वद कोविद सत्वरम् = १ ॥ कर्णः ५ | अयं द्विगुणः१७०/ द्विकेनेष्टेन इतः ३४० । इ४ २ कृत्य। ४ । मैकय ' टू भक्तो ईद ८ ४ अत केटिः ६* ? इयमgशुण { १३६ कr. L ५. तिंता जत भुजः ५१ ! ५ ६ धनुषकृणुथून व कोटेिः ४० \ शुद्धः ७६ ।। ८१ ४ थे अत्रोपपत्तिः । अत्रापि फणैः=क, कोटिः = को, क्षुज्ञः= भु त ‘‘कोटि . श्रुतिकृत्योरन्तरा दिव्यादिना भुरे = क ---को २ अत्रापि रूपर्णप्रभृतौ कर्णशंक्षेप ३ इ। ये कनिष्ठज्येचे हे कोटिभुजमाने भवत इत्यतस्तावदूषवेषे कनिष्ठम् = ३ + १ ज्येष्ठम् = + २ क-इ-क २ क • इने--क - ---+ - * --क इ* १ इ२ + १ २ कु : इ'- के, अत्राईपे ‘ह्रस्वं भवेत्प्रकृतिवर्णमिति रियशदिन ' इ२ + १ वासनासहित । ६५ १ ४ , २ ० १ २ २ १ २ २ १ २ २ १ १५: - + + + ५० ०००, २० + 14 = कलावती- ३६ अपeः । अत्रापि भुजकोटिकुः क्रमेण क्षु, को, क ‘‘ततस्तत्कृत्योयपद मिल्यादिनः क२ = } * + छु, अत्राप्येहस्य पक्षस्य वै कः ततो द्वितीय पक्षस्य को ' + ध्र२ अख्य वर्गप्रह्रस्य मूलं सध्यते तत्र जावत ‘‘इष्टवीप्रसँस्योर्चेद्विवई हेच इ व भजेङ्गिळूञ्चमिष्ठं कनिष्ठ मित्यादि प्रकरेण जातं रूपरूपे कनिष्ठ म =_३, इदं - कोटिगुणं जातं कोटिवर्गझये कनिष्ठम् { इ२ .को - हो। = ----- त ज्येष्ठम् = -- –१ को ( इ १ } - अन्नपि 'हृस्वं भवेत्प्रसिद्वर्णमितेि स्त्यािदिना ३३ - को झको { इ२ +१ } ११ = - - - - - --> • • • • • • • • • • • • • • • • • • • • • • • • • • • • • • • • • • • • • • {१} १ तः ? : इ* +- १ क.३२ - क-द -+ अ इ* - क ( इ२ १ }-३ ॐ ३२ - १ २४ == -ही, ततः (१) क्षमीकरणेन सुजनसुथाऽनेन तं भुज + २ ॐ २ = आनम् == इ एतेनोपपन्दं सर्वं भास्करेक्कन् । इ २ + १ इ+ १ अर्थचेषएति; १ कई-को = भुः वमन्त्रतु योगफलरघातलभिस्यe~~ (क-ओ) (क + ) = क्षु अत्र यदि क-क्षे = फ, तथा छु = क.इ. कल्प्येत तद फ ( क + को )= इ२.फ़२ व, क + के = इ२ फ जr, २ क-झ्== इ२ - फ समशोधनदिना ३क - १ में क २ कोक इ - १ , ङ =-इ उपपन्न । ३३ + १ • । वसनासहिता । ६७ - Sandhya Shree B N (सम्भाषणम्) ' + १*२, ५ ज, ३ ८ ८ १ १२:~ - ८१- = १ १ अथेष्ठाभ्यां भुज-कोडिकानयने करणसूत्रं घृतम् । इष्टयोशहतिर्हिी कोटिवेशन्तरं भुजः । कृतिथगस्तयोरेवं कश्चकरणगतः ॥ ८ ॥ उदाहरणम्। यैर्युस्त्र्यहं भवेयं कईटेः श्रवणेः सखे। श्रीनप्यविदितानेतान् क्षिप्रं धेहिं विचक्षण ॥ १ ॥ यतः । अधेड़े २ । १ । आभ्यां । कोटिभुजङ्गः ५ ४ ३ ३ । ५ } N१२ अथ वेष्टे २ । ३ । आभ्यां काटिभुजकणः १२ । ५ । ३३ अथ बेटे २ । ४ । आथ कोटिभुञ्जकाः १६॥ १२ १६ } २७ २५० । एवमन्नेकधा । है। २३ अभएपतिः १ करष्यते कर्णः = इ२ +१३, भुजः = इ३-९* ।

२इ१ = क + x, २ ३ = क-~क्षु ।

यगन्तधत वशहरसमस्तेन-- ऋ* -क्षु = (क+ङ} (क~~) = २ इथे २६२ - ४३२ • ३ , को = २ ३ •ई एतेनqqन्नसंचयोंक्तषु । कर्णकोटियुतौ भुजे च ज्ञाते पृथङ्करणसनं घृतम् । वंशाश्रमूलास्तरभूमिंव वंशाद्धृतस्तेन पृथुयुतोनौ । वंशौ तदर्थं भवतः क्रमेण वंशस्य खण्डे श्रुतिकोटिरूपे ॥ ४ ॥ उदाहरणम् । यदि समभुवि वेणुत्रिपाणिप्र ण गणक पवनवेगदेकदेशे स भङ्गः। भुवि भूपमितहस्तेष्वङ्ग लग्नं तदतुं कथय कतिषु मूलदेव भक्षः करेषु ॥१॥ १६८१-- - -- --e.g.maaybe would be use=osannada अध्यक्ष है वंशमूलभूमिः १६ ! वंशः ३२ ।। कोटिकvयुतिः ३२ भुजः १६ । rते ऑक्ष् - अखण्डे २०१२ / ३३ ३३ अनौपपत्तिः । अत्र केटिंक्रययोपस्थ वंशल्य शतरथ वंशग्रमूलान्त रूपस्य भुजस्य ज्ञानाच्च भुजवणैः कर्णकोटियोगरूपेण वंशाभिधेन भक्तस्तदा तयोरन्तरं निष्प्यते । ततः संथगणितेन भुजकोटिमानेrत । तेनएएनं सर्वंसश्चथोक्तम् । } यथवा कथ्यते अक=वैशः = दं, श= इंग्रमूलतभुजः = क्षु, अप दt धुछ -८ की. = क, तथ अप= कोटिः = की ? अछ प स्थानात् अण् रेखपरि पत्र लम्बनिष्पादनेक अष्च, अफ़ग त्रिभुजे मिथः क्षजतीये तथ अच, च रेचे समे भवत इति स्फुटं निविदम् । अतोऽनुमतेल अथ = अप अब पई ¥ ओं से: व 3चे == - == " + = अर ३अ ३२ अक‘ -- कभ २ अंक + = # है

  • अप् ----> • • • • •-- ------ --- --- ----- ---------

ॐ २ २ अक २ अक ३ ७ ॐ२ बॅ +


°

=[सम्पाद्यताम्]

इं / ४ पूर्वं को भक-अष = ई. ------------ - घृते भोपपन्नम् । अथवा अकरा, पचल कोणयोः प्रत्येकस्य समकोणसमवाथ य, व, ग, क चत्वरे बिन्दवो जैसहिद । ३६ कृतपरिषं विच्यन्तीति तावदक्षेत्रमि€ || ©ष्टमेवतः- छ . ४५ = अ इ इ अ २ अझ २ ॐ ॐ४२ वें

= + ४ २

. २ अक२ + क्र२ अङ्क अत्र उपqहं लदै १ एवमनेके प्रकार भवन्ति ते सुडुचीभिः स्वयमेव विवेचनैश्चः कित्र ग्रन्थभावेण ! बाहुकर्णयोगे दृष्टे कट्यां च ज्ञातयां पृथक्करणस्रजं वृक्षम् । स्तम्भस्य बगsहिविलन्तरेण भकः फलं व्यलविलन्तात् । श्यं तदर्धप्रमितैः करैः स्थङ्लिग्नता दलपिथः ॥ १७ ॥ उदाहरणम् । अस्ति स्तम्भनले विंदं तदुपरि कोडशिखण्डी स्थितः तम्भे हस्तनयोच्छुिते शिंशुणितस्तम्भप्रमvफ्तरे । दुर्धाऽङि जिलमयजन्तमषतत् तिर्यङ् स तस्योपरि दिने बूहि तयोर्वेिलात् कतिकरैः खय्येन गत्योर्युतिः ॥ १ ॥ स्तम्भः &। अहिविलपन्त न्यशः । र २७ ऑtतथा बिलयु- ३५ --- त्यामध्ये हस्तः १२ ३ अन्नपतिस्तु मालविलन्तररूपस्थ बाहुकर्णयोयौशल्य तथा स्तम्भरूपकंदेश ज्ञानात्सम्भवऽह्नित्रिलान्तरेण बहुकर्मयोगेन भक्तस्तदा तयोरन्तरं स्यात्सतः सं मणविधिना भुजहणं खTध्याविति श्रुगमैव । तथान्यप्रकारा अर्षि पूर्ववद्देवाबधेयाः किमत्र पिष्टपेषणेनेत्युपपन्नं सर्वम् । कोटिकर्णान्तरे भुजे च दृष्टं पृथक्करणघ्नं घृतम् । भुजद्वर्गितत् कोटिकणस्तरासं द्विधा कोटिकन्तरेणानयुतम् । तदधे फ्रेम कोटिकणौ भवेतामिदं धीमताऽऽवैद्य सर्घश्र योज्यम्॥११॥

  • नन्दकरोञ्छिने इति वर पाठः । किर्ति के लिए

सत्रे घझतमष्लनस्थान्मध्यं भुः कीटिंकणश्तरं एकद्रुश्यम् । नवः आदितमितं स्याद्यदस्मो यदैवं प्रनथ पनीयमानम् ॥१२॥ उदाहरणम् । चक्षकौथुकुलितञ्जलिले पि दृष्टं तडागे तोयदूचें कमलकलिकानें वितस्तिप्रमषम् । इन्दं मन्दं चलितमनिलेनाहतं हस्तयुग्में तस्मिन् मग्नं गणक कथय क्षिप्रमम्भः प्रमाणम् ॥ १ ॥ छः ॥ १.. द्ध कोटिकणॉन्तरम् ३ । भुजः २। लध्धं जल- १५ ८ गम्भीर्यम् ५। इयं कोटिः “ ? इयमेव कोष्ठः कलिकमानयुat अतः कर्णः ५५ । अत्रोपपत्तिः । कर्णकोट्योरन्तरज्ञानासथा भुजज्ञानाञ्च कीकट्येरन्हेरेण भको श्रुजबर्गस्तयोर्योगः स्यात्ततः ओमणशतेिन वासनऽतिविमलेत्युपपन्नं यथोक्तम् । ॐ v अथव, कल्प्यते भक - = कर्णः = क = कच, ईश = कोटिः = को, बर = कर्णकोट्यन्तरम् = अं, अ: = सृजः =क्षु ! यत्र क स्थानात् अच भुजोपरि कप लम्बोत्पादनेन चg, अगच ईन्निभुढे स्थि सजातीयेऽतोऽभुतेन-- । र्च -+ ८ चप x अथ अस्य ३ → म * + अंश २

= - - ------>[सम्पाद्यताम्]

२ जुT २ र्या ॐ + _Y_' एॐ क = भं एतेनोपपन्नम् । ~~ अथच क केन्द्र इत् कभ कर्णाभ्यासार्धखुरुं विधेयं तन्न अग, चवः, अच लिखोरेखः कोटिकर्णात्पत्रकोणस्य चापज्योतक्रमज्यापूर्णज्य भवन्तीति बeफुटं गणितसरस्वहिता । चिलुम् । ततः शिज्योक्रम निहतेर्दद्य मूढं तथैशyझशिञ्जि न१७ इत्यादि ज्योत्पत्तिविधिःऽर्धप्रज्यावर्गः कझ. चव + अंग ' । • अप ' - - चe =

  1. +

--- इसेव क्रॉइदं स्य' स्;

व, जेफ़ = = प्रणुओं को विलनमपि द्रोऽमियुपपन्नम् । अथवऽपि ॐ केन्द्र द्रां का } ज़्यासर्घवृत्तस्य अग भुज रूपरेख भवति ततः क्षेत्रमित्या-- अश ” झग २ ८: यश ( १ + २ = ) .. * = के = * - कर्णमश्नं वध्यं तेनोपपन्नम् । एवमनेकं प्रक।शः सुसेि

  • qवितुं भैक्ष्य कन लेहेन |

कदशन ग्रु क भुजं दृष्टे कोटिकनॅशनय करतें घृतम् । डिनिन लोच्छुितिसंयुतं यत् सरोऽन्तरं तेन विभाजितायाः। सच्छितेस्ललसरेऽन्तरद्य उड्डोनसानं खङ लभ्यते तत ॥ । १३ ॥ उदाहरणम् । भृक्षाङ ताच्छुच्छुनसुन ऋषी कपिः केऽप्या डुतीर्याथ परो द्रुतं श्रुतिपथैनोड्य *किञ्चिद्दमान् । जातेवं ममता तथैर्यदि गताद्युद्दीनमानं कियद्- बिंबेत् सुपरिश्रमोऽस्ति गणिते क्षिप्रं तदाऽऽचचत्र से । १ । झरस्थः । वृक्षवर्धन्तरम् २००। पृक्षच्छायः ३० १०० १ लड्मुद्दीनमन ५० कोटिः ३५० २५° १५० । कर्ण: २५० ३ भुजः २०० ॥ N २०८ अनपथतिः १ अन्न तच्छुितिः= ता तलसरोऽन्तरइ = ऑ इड्डीनमनस्य == *




  • श्रुतिपथास्नोड डीयेति वा पाठः । ४२

-

    • -->

=" +=  ?  : "" + ' ' + + * • • • • • • • • • • • • • • • • ४ ३ ३ः = १? -४ तइ === } अन्नडुलyरे अखवय्योत्यः संभवति-- ६ त + ४ )२ + # * = झ रे २४ । हा -- अ' => # - उ

  • त } + अ ॐ = ==

', { a – + अँ ?’-३ उ { त + - अं + उ । = के .. { ला -- #२-२ ४ { त६ ॐ अं + ४२ ={ तः - ३ ५' + -# २

  • + झ२ + २ = +S-३ड(a? + * अं - ड २ = ३ ३ + ३ त उ - + ड° + अ

समशंखनवदिना- अ २ त अं = तारों हा ! • अं

इ = अ अत उपपन्नम् ।

२ ३ - औ अथ दशान्तरे तु योगस्त रश्नतसशमित्यतस्त:लप्तरोत्तररूपभुज इलैं: = { ॐ + ) ( क-को } = ( २ a + # } { * - ३छ ) e ..* = २ ( । = २ तE + अर्थ ३d + eर्भ ३ त - अ २ । १ p = व - अर्थ उडुसुममनश्च L =तE ', उपपन्नम् । २ + अ अथवष्ट क्षेत्रगत वलनोच्कते

वसन सहित !

७३ ==seasesources a namespace seen अत्र क देय = तच्छित्तिः = क्ष ? कम = लालसरोऽन्तरम् = अं अ= उड्डीनमान = उ द =क्रय: =क अथ अक रेख व एर्छन्दं वर्धयित्र अग = क्रय दैत, तथा च अकरा त्रिज्ञ जान्तःकोपर्धकारिण्यो रेवा न बि मिलितवस्सुत: नम, द अम्बौ स्वसंमुखभुजे. परि विधेयौ तेन नपकप वर्गक्षेत्रं भवेत् । अथ च छ स्थानत् अघ समान्तरं गद रेखां विध74 तस्या दर्धित अन रेखयाश्च योगः च कपितः। घव रेखा विधेया । एवं क्रुते कवचंग अयतक्षेत्रे जTतं तेन यत्र= दलचरोऽक्षरम् = औ । अ १ := बक्र + अकः = क + को = २ त + #, म - + अए। = अy =सम + एख + अ १ ५: अग + अख = क + उ= हा + अं = क + ख ==सग + पख + २ कप 2 अत्र गत्योः साम्यात्- अ + प + २ उ । =मग + पE + २कप ॐ == कप म एन वर्गक्षेत्रवत् ! १.अप = १ अथान्न अथव, औपम् नयः साज्ञयतः धच x ४७ पन = C क्षक ताङ उपपन्नं सर्वम् । २३ + भुजफख्ययोगे कथं च शते पृथक्कर खड्डी कृतम् । कर्णस्य वर्गाङgणद्विशोध्यो दोःकटियोरः स्वगुणोऽस्य मूलम् । योगो धि मूलत्रिहीनयुकः स्यत तदर्थं भुजकोटिमरने ॥ १४ ॥ उदाहरणम् । दश ताधिकाः विद्याभ्यधिका ईवेंशतिः खन्ने। भुजकोटियुतेर्यत्र तत्र ते से पृथग्वद ।। १ ।। कः १७५ दःकोटियोशः १३॥ ते सृजकोट = ? १५ । २५ ९७ २३ लोबती ===mergedवजयकिशनad1=nan=4२०-- + " + + + + + + + + + +। उg£म् । दोःकरन्दस् शंसैः के ६ यज्ञ श्रोशा । भुजकटं ख़ुश्कू तत्र बदक शुङ राणकोलम | ३ : अन्य ; । कर्णः १३ । भुजकवृधन्तरम् ७/ लब्धे १२ ५ । १३ ।। १३ ४जकोटी अत्रोपपत्तिः । भुजचोटियोगः = य ==भु - को १ हजें : = क । ४ग्न योगवशं= य२ भु२ + ओ २ + २ भु.को । परन्तु क९ = भू९ -+- को ,’, ओ = क २ + - २छं. अ. समशधनेन-- -२ भु - को = कथे- यो३ क२-२:भु : को = २क - य' ः ४२ + को ' -२ भु • को = २क – य २ ६ को - भु )२ = २ के२ – यो २ .. को - नु =३ ॐ२ - य २ = क्ष ततः संक्रदणगणितेन यो - ए यो + g अत उपपन्नश्च

अथ क्षेत्रगतोपपत्तिः । re=== = अत्र अक= कोटिः = को, ग =ञ्जः = भु, अग = इणैः = क, अत्र भक कोर्थौ क्रम ==का विधाथ गम रेखा छुत्र च पर्यंन्तं वर्धयेत् । बलन्दशीकृत । $

ि * दरगाह दकिn[सम्पाद्यताम्]

रामक समानतरां ॐच विधाय बर्धित के रेखोपरि अप लभ्य उत्पादनीयः । तथा- व अक रेस्त्र द पर्यन्तं वर्धयित्वा कंघ = कर क्षय, च विधेय । अथान कण = इस तेन <मग = ४५ ° = <झम च = <अचक्ष

  • .५ी से असे, परतु अ४ = को-क्षु

..अब को-३. अव = ओ + सुनश् च ऋ ? = कत्र :<अवश = ४५ ° <वशव = समकोणतेन च = वंश२ 4-व२ परन्तु चक्ष२ = पग' + पक्ष२ = २ पच२ = २२१२ = ग २ +कत्र२ = २ क्रम २ = २भुः .. चत्र२ = २{ ज्ञ२ + २२ = २क२ अध२ = अव२ - अक्ष२ = २क२ - ये२ =( ओ - ४ ) रें ..को-भु= २ ॐ - यो३ पूर्वोक्त्यऽत भुअर्ट लYध्ये तेमेषपरुषं सर्वश्रे लम्बवधाशनथ करञ्जस्यं दृसम् । अन्योन्यमूलग्रसृञ्जयोगTrठेश्वघोबँधे थोपहृतेऽवलस्यः। 'ऊ श स्वयोगेन ' हृतबभीष्टभूदनौ च लज्यभयदः कुखvडे ॥ १५ ॥ उदाहरम् ! पञ्चदशदशहराच्छुभवेष्वोध्यभूमिकयोः । इतरेतरङ्लशिंगसूत्रस्रुतंलग्नत्रभनाइचक्ष्व ॥ १ ॥ वंशौ १५ । १० । अतो लस्बः ६ । अंशन् दल । रभूः ५ । अतो जाते भूस्ट्स डे ३ । २ । अथ वा ५ ६४ धूः १० । खण्डे ६३४ ] व्व ः १५ ! स्वच्डे &ta व भूः ३० १ खण्डे १५ ३ ८ एवं सर्वैः रुझम्बः के स एव । यद्यत्र भूमितुल्ये भुजे वंशः कटि- स्त भूखण्डेन किमिति त्रैराशिकेन सधैश्च प्रतीतिः । अन्नोपपतिः ? कथ्यते अक = बृहद्देवः = तृवं, ध = लघुवंशः = ल, स्क्रुस् == लम्ब : लं, कनं = Kध कार्यः । । लधर्भ सकाळeat easanasa See alsकियाइस कार्य करता अथ अक रेखा त घटॅक्तं वर्धयिस्व ४ , २५ च लघ्व् ५ पर्यन्तं धञ्चयेत्। ७२५महत्र उत्र कद, गथ वलसतस्तस्याश्वः रुः, अर श्रेष्ठः मनस्सरतुर्थी आहे तेन = शव = ३६झफ् एँ प अथ च अशन, चवथ धनुजझयः सजगनः-- खंड में { - उरज्ञ

  • 4 - - -

दल द ५ x अक्ष • ले _-३ उपधनं लङ्गधनथनम् : ६ चल -*** = लवं + व अतस्त्रैरशिकनायधने कुटुंधमित्युपपक्षी सदेमदपंक्त, । अथ वंशयोः स्थिरत्वे यत्र कुत्रापि भृन्न रूपमनं सदैव स्थिरमिति विचार्यते । तथा हि सx यथा। कंग भूमिं प्रवर्त्य तदुपरि "घ वंशो मे रूपेण निवेशितास्तyऽन्योऽन्य मूलशास्त्रीयसो न विदुः प्रकल्पितः । वन रेखाडिवेया । अत्र अकब, घराच त्रऽजयः सजतः- ध भाचे गया है। एवमेव इदं १क Sandhya Shree B N (सम्भाषणम्) ०५:४८, १७ सितम्बर २०१८ (UTC)= , अल राषे घर सुर - “., वंशयोः स्विस्वद ! अक भव्य अच अन एन्समि७५क्या --- क्षेच अन न

चन रेख गरी समानान्तरा सिद्ध (रे • ६ अ : २ वे )

अतः , न बिंदुभ्यां कम भूम्युषरि हलम्बौ सभाक्षेत्र ओतावियुपधन यथोक्तम् । । वासनास्स हि | ७४ - - ~ ~~ ~~ ~ ७


--- -



--- अथक्षेत्रलक्षणत्रम् । छुटेद्दिष्टमृद्धभुजं क्षेत्रं बैंकबाहुतः स्वरुप । तदितरभुजयुतिरथ व तुल्य इयं तदक्षेत्रम् ॥ १६ ॥ उदाहरणम् ! चतुस्ते त्रिषड्द्धयाँ भुजस्त्रयस्ते त्रिषOएव । उद्दिष्ट यत्र धैर्येन तदक्षेत्रं विनिर्दिशेत् ॥ १ ॥ एते अनुपपने क्षेत्रे । १२ भुजप्रमाणा ऋजुशलाका भुजस्थानेषु विश्थरूयनुपपत्तिर्देर्शनीयः । अत्रोपषतिः । सर्वत्र त्रिभुजे भुजद्वयमगतस्तृतीयो भुजः सर्बदालपो भवतीति चत्क्षेत्रमितेर्विीप्रतिज्ञया स्पष्टमेव । चतुर्मुने हु भुजद्वययोगस्य झीलोऽधिकत्वज्ञ अत्रयोः रूबलश्चतुर्थभुजतो महान् भवति । युवमेंट ऐ चक्षुजक्षेत्र वयि धीमङ्गिरूड नीयमत उपपन् सर्वम् । आबाधादिज्ञानथ करणशुश्रयम् । त्रिभुजे भुजयोगस्तद्न्तरण भुञ्च हृतो लक्ष्य । द्विष्टा भूकम्युar दलिताऽऽश्च तयोः स्याताम् ॥ १७ ॥ स्धवधभुजङ्त्योरन्तरमूलं प्रजायते लयः । सभभूस्पष्टं त्रिभुजे फलं भवति ॥ १८ । उदाहरणम् ! क्षेत्रे महो भनुमिता त्रिभुजे भुजौ तु यत्र त्रयोदशतिथिप्रमितौ च यस्य । तत्राचलम्धकमथ कथयाघrधे क्षिप्रं तथा च समकोष्ठमिसैि फलख्यम् ॥ १ ॥ भूः १४ । भुजौ १३ । १५ । लब्धं अवधे ५। 8 । लम्बश्व १२। क्षेत्रफलं च ८४ ।। ११ १५ स्थतः । १४

  • {

-

=

an=none; ५:

  • {** 3

दश्रुषश्च' क्षुई ( अङ द मै में ई ? } श्रवश्च श्री खश्यक सश्च । | = भव तत्र में ५ २ ॥

  1. *

से # सुy } & » & ३ vयः ? शश्च चेद् ॐ अत्र ४! ! र ?T{ड़े । न लक्ष २ ६ अन्न भ्रूम ६ ९, २३ अस्यै रघुनंद शेषधैथुणrwassा देवैरीलैन्यjः । तथा की ने {{= ६ ॥ १५ अह उभयत्र तत्र लभः ~ } © ३ अश्रधपत्तिः । भुजनगन्सरस्वक्षत्रमन्तरं भवतीति रथसुप्रसिद्धमेध गरि विदसू । वन्तरं तु योगान्तरबभसियत भुजयोग (तेरघरहरू द्वयाध भोगेन ध्रथम मिलेन भक्तस्त६ssaघयोरन्स स्यान्तः संक्रमणgfतेनात्र ये सुन ज्ञायेते । ततः स्वबन्धनभुजब लकब ( लग्नमजी अवतंस सुममिक्षुपर्ने ५

  • \

f कञ्चनपयेन्नई में अथवा, बहुप्यते अशा त्रिभुजे अक, अ भुजा सँग भु ‘सः | अभ में. , कभ= प्रथमावध- प्रआ, म = द्वितीयाइब==अ ? अथ अ प्रिन्देः भक ?ध? व्यासvधेन कन्नएच टूल कर्यम् । तेल ने = आबधयोरन्तरे : = 3 अ, गंध = भुज . योः= भुयो, अप= दुस्तरम् = भुकं । अत्र क्षेत्रमिते-तृतीयाध्यायश्चैकविंशप्रतिया-- ६. गT = सेप

. आ = भुत्रो x भूर्भ

भूयोभु ४. ’बायरलेसु भू ससस्तेन संक्रमणेन कम, गम म'दे अर्थे = # के प्रख्य ततः प्रगुज्यैत्र अल ९भ्बमानं सुगमम् । उपपन्नम् । तथा स्थायते भुजफोटिघातसमं फलं भवतीति स्पष्टमतेऽत्र कम, अम भुखको टिभ्य यदनयतं भवेत्तस्य फलम् = अम • कम = २ A इस । एवमेव अभ • मग २ A अगभ स्कनभईहर है।

  • ", "A

"

द्वययन -- अम ( कम म म ) = २ X अकभ + २ +A आगम व, अल्म - ४ = ३ { A अक्रम - + 4 अगस ) व, लें , ई - = २ AS अकग लें ऽ A श्झ? = ; २ अत उक्तं लम्बेगुएँ भूभ्यर्धमित्यादि । १२ १३ चतुभुजत्रिभुजयोस्पषुस्पष्टफलदायने करणसूत्रं बृसम्। सर्वदीतिले चतुः स्थितं बहुभिर्वैरर्हितं च तद्वधrत् । धूमस्ङ्गष्टफलं चतुर्युजे स्पष्टमेऽनुदितं त्रिबहुके ॥ १९ ॥ उदाहश्यम् । भूमेश्चदुदसेता मुखभङ्कसङ्ख्यं बाह्र अयोदश्यादिकरसम्मितौ च । नश्यपि य रविलंख्यक एव वा क्षेत्रे फलं कथय तत् कथितं यदौः ॥ १ ॥ न्यतः । १~~ भूमेः १४ ? सुखं 21 वाहू १३ । १२ । ११ लम्बः १२ । उक्तवत्करणेन जातं क्षेत्र- फळे करण १8E8० । अस्याः पदं – किञ्चिदूनमेकचत्वारिंशच्छुतम् । १४१ । इदमत्र क्षेत्रे न स्तयं फलं किम्तु लम्बेन निधनं कुसुमैचखण्ड मिति वक्ष्यमाणकरणेन वस्तयं फलम् १३८ अत्र त्रिभुजस्य पूर्वाद्हूतस्य । न्यासः । भूमिः १४। भुजौ १३ । १५ । अने १३ // १६ नहि प्रकारेण निंबाहुके तदेच वास्तव फलम् ८६ । अत्र चतुर्भजस्थादपष्ट

  • छठे मुदितम् ।

अत्रोपपतिः । अन्न ‘त्रिभुजे भुजयेयणस्तदन्तगुणो भुदा हतो हठध्ये -(अ२- क*} यद्यचर्यविधिना पूर्वेकदिपत अकरा त्रिभुजे लध्वबाधर = कै ततः ‘स्वबाधrशुजकृत्योरन्तमूलं प्रजायते लम्ब" इत्यादि लाम्बुधरीं। १४ २ २४ ६७ लील्डत सधक समय == Seated = - ऊ - { ओ -(अर्थ-कभी } में { वर्गान्तरे @ योषान्तरघादन्नममयनेन-- लक्ष्बः क ~~ २ व= { + **2} = {- ॐ

  • -(अ* -क*) {

२ ३ (कई + २ क श + ा -अ) अ3-(क२श + ग १ -३क = ४ = ३ (क + ग ) अ' -(-|} ४ * (कं + अ - ) (क + ग-अ) {अ + -n) (" + ण-क) ४२ अत्र भूस्पर्धेचगं ग्रचर्गगुणो वचः काव: (अ + क + T) (क + x-५) अ + क-ः) (४ + ग~*) ' += "== " आ + = "= = " " ५६

  • # क + ग

ऽ + -३ ! * + श -- ४ - के – अत्र यद .*-+ & अ - क -+ = स तदा। क + -३ स-अँ ३+ग-क स-५ .

  • -क - -= स-- श

लवणैः = स ( स-ों ) ( स-क } ( रु- ) अस्य स्थूलं फलसियुतं

िभुजफलानथनमिति } अथवqपत्तिः ।

अत्र कथ्यते अहम त्रिभुवं यदन्तधृतय केन्द्रं म, उसrधं सप, I ही अज, तथा च बाहृयूसस्य केई न, यसाध्ये ल: । अतोऽत्र कह रेखा भुजथागदल समा भवतीति क्षेत्रमित्या स्पष्टमेव । तथा अकग, भग भुजश्च क्रमेण क, ग, ७४ /X इति आदिपताः । दगम, भग रेखे विधेये । ऊ भ ग ॐ वा (सनहित ? है। ८१ अथ लम्वगुणं भूम्यर्थं स्पष्टं त्रिभुजे फलं भक्त्याचार्यविधिना क.ए .लए A मग = == ३३क अर्थ के . रूप । युर्वेNA असंक= - अइ . प ५. मग असग सर्वथोगे --- अ + क ' ग। अझरा = प मT=म x ऊह = त्रिज्ञ अथ क्षेत्रमिया मगए, नगह त्रिभुजयोः सजलया मय शह . पग ४ गुहा , न्ह प्राप्त नहीं अप एवमेव कनह, कनद त्रिभुजयोः सजहित्य-- दष्ट है =<--.': स परा • ॐ द्व ह = कप वह = अष . कप फुटं अप ..संघ * • कहीं = कण न प • गह .’, मपरे . कह = • गह . अह = त्रिफल कम ए परब्रवन्न कप = कह-एह=कटु=* = स-र्भ पग =कहीं-अक= कह-क = स-क एवमेव गहू =ह-क्रम =व्ह-ग = स- क्ह् = स ..त्रेिफ * =स (स-अ ) (स- ) ( - ) अस्य मूलं फलं भवत्युपपन्नं यश्रतम् । अत्रैव अझ त्रिभुजे सरल त्रिकोणमित्था लधर्मम् = क • ३ण <अकर, अश्न त्रिज्यारूपमिता ग्रY । तत्र त्रिभुजफलम् । लं . र के - ग • ज्य <अकरा इत्यपि भवति । = = == एतेन-भुजमध्यगौणस्थ जीबा दोघृतसंगु । दलिताऽन्यप्रकारेण फलं वा स्याल्त्रिोणके इति पद्यमुपपन्नं भवति । क्षय -- अथ शूलस्कूल नीत-सुभृञ्जय ऊने शर्यते ? लग्न एtी ५कईघ युira ४ थप अक, कस, गध, अब भुः क्रमेण अ, झ, ओं, १ । छ, इति एतः । अत्र दब कर्णाभयपाश्र्दू:दत्रिशुक्ल थोरैक्यं स्तवं अकग छ बहुभुजस्य फलं भजतीते स्थतः अजः प्रभुदये-- अक. ध. ज्य! < ॐइत्र

  • %ऊंघ

४. ध. पॅय कअध कलक - - - - - - - कशT , द य! < अभ ध एवं / A गञ्ज ----- कं सः ज्या कगघ = = = - - - - - - - - अन्नपि सर्वत्र रूपसित ? ईन्नियऽवश्रेष्ठ है। इयोस्त्रिभुजयोर्योगेन वास्तई अकब चतुर्मुजफलम् क्ष. ब य < कअब क में ज्य! <कगघ परन्तु क्षेत्रमितरतूद्रोषाध्यक्षधस्यैकविंशप्रतक्षयः-- < कक्षख = १८२ °-<X ध,"ज्य कअब् = ज्या <कर अ. घ. या कअघ , , श. ज्याकध .. • कुश = ज्या <कअध ( * ब + क . ) के लिए करता और इसी के कई के से हो सकती । • • • • • • • • • • ततः सरळ त्रिकोणमित्या-- अ२ + ६२-६२ क२ + २ ८: २ ज्यकअष = २अ. व एवं ज्यy<! = ३ = क ..चरे = अ * + घ -२५. ध. कोज्या <झझछ तथा च = क२ + २. -२ क्र. श. कथाकगघ परे च कंघ = १८०°-<गध, कोज्यकअध==--कोज्या<ऊध ३.अ२ + घ२-२ ४. घ. कोज्थकभध = क' + श २ + २ की. ग. कोब्याकअघ p बद्दलशहेतवे । ४३ त: समशश्चनादे क २ + २ -( अ२ + २ } क्या कदघ = २ क. या -- २ अ घ। कः इज्यायनज्यावर्गे अवर्गः स्यादित्यतः <= १- ={ }* {-} { झ२ + २-( अ२ + घ२ } ६ २ ज्य! २ कक्ष १ २ के . ग + २ अ क२ + २- अ२ + ब२) क +- २ -(अ२ +ध) २ १ + २• ¥ + २५, य २ी र – २”. ” { क + ( )२->{अ-३ )२ ( अ + - ध }२. (क~)२ २ क + + ३ ॐ छ २ ४ • ३ £ - २ अ २ छ {क + ब + ¥-3) {३ - +ऽ-अ) { * + ष + ^-} } ( अ + ध + इ-क) ४ £ क + ग + अ. घ ) २ यत्र श्रद अ + क + ी +ध = २ख तदान्त के + य + अ-०४ = स-~२१ ध = ३V स--घ } के - + ४ - ध-९४ = ३ पु. - २अ = २ / स~~ , भी हैं अ + ख - = क ~-~ = २-२ क्ष = २{ -- > )

  1. + ध - --^ = २स-२ह = २ स-* }

. ,, ,, ४ (स्-झ) स-क) (स-) {स-घ} •. ज्य २ कक्षध == ( क + ग = अ • घ ) मूलग्रहणेन ज्य यथा ८ ॐअध = क. + अ व


(स-कभी (स-} {स-रे) {स-घ)

प अत उस्थापनेन चतुभुक्षफलम्- --( स-५ ) ( -क } { ख-ग ) ( स-धं ) एतेनचक्षुरु बृहन्तुर्मतस्यैव चतुर्भजस्य फ छं भवति नान्यस्येति । परं च निर्दिष्टभुजेभ्यो भवन्ति चतुभुजान्थुस्पी न् तत्र धूलान्तर्गतस्यब महत्तमं फलं भवत ! तथाहि--प्रणुक अकाराय चतुभुजे सम्मुखकोणयोर्योगो यदि आधीशसमो न स्यात्तदा कणभयपश्चैगयोखिभुजयोर्योगो हि चतुजफलं भवतीप्रत-- अ.छ ज्य{ / अध क. . ॐ य ऋशब .. ४ वॐ= २ - ध • ज्य Z कक्षध + २ केंग .या ४ काध ...(१) लीती - २ -{ अत्र २एल ( फ़ थामिआ अ२ + व -२ अ - ध कE Zऊअब = क + स + -दे क ग में ज्य /क7घ अन्नःषि क्रेिज्यारूपसिताऽवधेय । स-शोधनेन --- अ २ - घ-क' - २ = २ अ • च • कोज्या ८ कक्षबळ२ के भौंकोज्य Z ध न (२ {१) {२} स्वीकरणीवैशंयोरोन- १६ 'व' + (अ२ + २२ ~= * - *) = ४५ २ध२ ५ - ४ २ देश २ – ८अ = च

  • (कोज्या Z कअघ • कोज्या Z कराध-ज्या Z क.ध• अन्य Z = Tध }

= ४ ४ २५ घ२ + ४ कम -८अ क 'ग• व. कोज्या( Z अ + Z} = ४ अ ’ व ३ - ४ क* .श २-८ अ क- } ध•कोऽथ | २॥ अत्र २म = अ + / अतः १६ फ२ + (अ२ + * -क-*) = ४अ घ२ + ४क२ २३-८ अ • क • ६ ५ १२ कोऽय २५-१) = ४ ( अ ब + क था)२-१६ अ क ग ध कोज्यम अतः समाशोधनेन-- १६ वफ६ ८ ४ ( अ ब कें.)९ -( *२ + १२- ४२- १) २ -१६ अ क ग ध. ज्य स = १६ (स-अ} (स्-क) (स-q} {ल-भा)-१६अ अ ३ कोश्याम

वफ़२ = (ल-अ)(अ-क)(स-R}(-)-> क ग घ केउया ': - (३ अन्न अदि अ, क, ग, ध भुजाःस्थिरतस्तदा ( ३ } समीकरणस्यावरखण्डस्य । परमल्पत्ये चतुर्मुजफतुं महत्तर्न भवति । परन्तु त?परल्पत्तं तु कोशभ अस्य परमqतश्च स्यान्तेन परमल्प कोज्यस= ० इ.स = ९० - Z अ + ८ ग = १८० अतस्तत्र चतुर्मुजफरं धृतान्.: परं भवतीत्यत उपपन्नं यथोक्तमिति प्रसङ्ग तव । अत्रैव (३ समीकरंणपरपक्षस्याद्यन्यस्रशत्रुवशेन । धरो# विप्रेमचंसुभुक्ष फलमयनलष्युपधनं भवति । अत्रान्ये थे विशेषास्तदर्थे परिशिष्ट विलोक्षप्रम् ।

  1. ‘‘कोणयोरभिमुखस्थयोर्युतेः खण्डकोटिगुणवर्गसंगुणा ।

सर्यबाहुहृतिंराद्यसंज्ञिका सर्वदोर्युतिदलं चतुस्थितम् ॥ बहुभिर्विरहितं च तद्वधश्चान्य आवरहितोऽस्य यत्पदं तत्फलं तु विषमे चक्षुभुजे’इति । लवती ८४ अथ स्थूलत्वनिरूपणार्थं स्थूनं साधुद्वहम् । चतुर्मुखस्यानियतौ हि कप कथं ततोऽस्मािन्नियतं फलं स्यात् । प्रसाधितौ तच्छबणौ यदः स्वकल्पितौ तावितरत्र च स्तः ।।२०। तेष्वेव बहुधपरौ च कण्वनेक क्षेत्रफलं ततश्च। चतुभुजे हि एकान्तरकोषाचक्रम्यऽन्तः प्रवेश्यमानौ भुजौ तसंड स्वकर्णं सङ्कथयतः । इतरौ तु बहिः प्रसरन्तौ स्वकर्णी यीथतः । अत उक्तं तेष्वेव बाहुष्वपरौ च ऋणविति । अत्रोपपतिः । अत्र चतुर्युजस्येक्रन्तरकोणवक्रम्यान्तः प्रवैयथम्नेन तसँस ककर्णस्य संकोचः स्याथ तदितरस्य च वृद्धिः स्यदिति स्पष्टमेव श्रीजभुजेभ्यो. ऽनेकादि तुर्युजरस् िसमुत्पद्यन्ते । अत्रोऽत्र ऋणंथोम्बयोsनिर्देशे केवलभुजेभ्यः कतमस्य बीजस्य फलं भवतीति तन्न तावज्ज्ञातुं न शक्यतेऽत उक्तं चतुभुजस्या निथतौ हि कवियक्षदिः । लम्बयोः कर्णयोर्वैकमनिर्दिश्यपरं कथम् । पृच्छत्यनियतत्वेऽपि नियतं धि सत्फलम् । स अच्छकः पिशाच वा उत वा नितरां ततः। यो न चेति चतुर्बाहुक्षेत्रस्थानियतां स्थितिंम् / अन्न युक्तिः । अत्र 'चतुर्भजल्यानियतौ हि कभी वित्याद्यचर्यप्रतिपादित . युक्त्थः केवलभुजेम्योऽनेकानेि चतुर्द्धानि जयन्त इति ईतमेदतो हुवध्योः कvयचकस्यानियतत्वे तफख्याध्यनियतत्वं स्यादतो लम्त्रयोः कर्णयोर्चेत्या चार्योक्तं युकिंयुतमित्युपपन्नं सर्वम् । अथ च न केवलं कर्णौ लम्बौ वा चतुर्युजस्य नियतत्वप्रतिपादकावपि तु तत्कोशे वध्यतस्तदवगमकं सूत्रम् ६ लम्बय: अचसो घtवि कोपयोधैकमन्तरा । अपरं हि कथं ऋच्छयह सुनियतं फलम् १५ इति । समचतुर्भजायतथैः फलानयने करणसूत्र सार्धश्लोकद्वयम् । इष्ट श्रुतिस्तुल्यचञ्चद्भुजस्य क्ष्यऽथ तङग्रेविजिता यE ॥२१॥ चतुर्गुण वाडुकृतिस्तदीयं मूलं द्वितीयश्रचणप्रमाणम् । अतुल्यकाभिहतिीभक्त फलं स्फुटं तुल्यचभुजे स्यात् ॥२२ ॥ समभृतौ तुल्यचतुभुजे च तथाऽऽयते तद्भुजकोटिशतः | चतुर्युजेऽन्यत्र समनलवे तद्धेन निघ्नं कुमुदैक्यखण्डम, ॥२३॥ छ नासहितैः । reasonrameanteau अदेशकः ?t क्षेत्रस्यइञ्चक्रुतिनुदनुर्भङ्गस्य । त¥ *i{ ¥दः । तुल्यश्रुतेश्च खङ तश्य' अSSयक्ष्य यद्भिस्तृती समिक्षऽभूमि श्च देयम् ? १ ॥ नष्टमाइझ हैं। ४e भुजः २५ | २५ | २५ | २५ । अत्र त्रि- यासः । ३५/{ २३ भितामेकां ३० घृतं प्रकरुण्य यथोक्तकर- येन जत£sः श्रुतिः ४० फलञ्च ६०० ॥ ३० अथ वर । २५/ * ; यस्वः । ४ - चतुर्दशमित्येकां १४ श्रुतीि प्रकलयत २५/|\२३ यत्करणेन जातऽन्या धृतिः ४८ ९ फलश्च ३३६ ॥

{ द्वितीयोद्हर । न्यसः ? तत्कृत्योयोगपदं कर्ण इति जाता कर- २५ गताः श्रुतिरुभयत्र तुल्यैव १२५० । गणितञ्च ६२५ ॥ ऋ४ईयत । न्यासः ॥ - विस्तृतिः ११ दैर्यम् ८ की श्रस्य - र णिrतं ४८ { लीलावती उदाहरणम् ।। क्षेत्रस्य यस्य वदनं मद्रतुण्यं विवस्त्रा द्विगुणितेन सुखेल तुल्य) { वह् श्रयोदशनक्षममित च लघः । स्यन्मितश्च गुणितं वद ' तत्र किं स्यात् ॥ २ ॥ अथ { १४ यद् ११|विश्वस्फाइ२२ यह् १३ ॥ २० लबः १२ ॥ १३ १ & २० अत्र सर्वदेर्युतिखमित्थदिन स्थूलफलं २५ ९ ¢ बस्तघन्तु २ लम्बेन निघ्नं कुमुवैप्रखण्ड मि:ि जrतं फलम् ॥ १४+१ क्षेत्रस्य खण्डत्रयं श्रुत्य फलानि पृथZ नीय ऐक्यं कुर्यऽस्य फलोपपतिर्दर्शनीयः । खण्डत्रयर्शनम् । १२ न्याल } → { प्रथमस्य भुज- दिक्षःg १ १२ १३ १३ १२९२/ १२ २०, /३२ द्वितीयस्थघृतस्य चि स्तृतिः ६ ३ दैध्र्थम् १२) तृतीयस्य भुजकोटिकाः १६ । १२ । १० । अत्र त्रिभुजयोः क्षेत्रंथोभु जकोटिघताधं फलम् । अथते चतुरस्त्रं ते तंज़ेजकोटिशतः फलम्। यथा प्रथमक्षेत्रे फलम् ३०। द्वितीये ७२ । तृतीये ६ । ५ मैथं व क्षेत्रे फलम् १ १६८ ॥ अथान्यदुदाहरणम् । पञ्चशदेकसहित वदनं यदीये भूः पलातिसिता प्रमितोऽष्टषष्ट्रय । स्तन्धो भुजो द्विगुणविंशतिसस्मितोऽन्य स्तस्मिन् फलं श्रवणलम्बमित प्रचक्षत्र ॥ ३ ॥ चाक्षतासहित । ७७ न्यासः । बछुभम् ५१/ भूमिः ७५ ।। ४० चुंज ६८ ॥ ४४ ।। ६८८ १४४ ७५ ३३२ अत्रोपतिः । यस्थ समानान्तरचतुभुजस्य लर्वे भुजः समानः कोणाश्च विषभातसमचतुर्युद्धमित्युदीर्यते । तत्र कथं सिथो लस्वरूपाबर्ब ३ भवत इति स्पष्टमेव गणितविदम् । अतस्तत्रैकनिष्ठं कर्ण" प्रकल्प्य ततोऽन्यः कर्णः =^४ भु’-इक२ = अक । अथ व कणभयतो ये द्वे त्रास्त्रे तयोः फलैक्यं फलमिति ज्ञापकादिहापीष्टकर्ण भूमेिं प्रकल्प्य ‘‘लम्बगुणं भूम्यर्थे स्पष्टं त्रिभुजे फ8 मित्यनेनैऋत्य त्रिभुजस्य फलम् =इक • अक एतत्सममेव द्वितीयस्यपि भवति । फलयः सवनेनेदं फलं 2 22 अक x इक द्विगुणं आर्त मम चतुर्मुजफळ = परन्तु यत्र अणू मिथोऽवलम्वरूप भक्षसस्तत्र सर्वत्रैव कर्णद्वयघातो द्विभक्तश्चतुर्मुजफलं भवतीति स्वरूपष्टमेव । तेन

  • हा णं भवेल फिळ यत्र लम्बे परस्परं तत्र विशेष एपः।

अनुल्यसिइति भिक फटं स्फुटं सर्वोच्चतुर्युजेषु इति पृष्टमुपपन्नं भवति । यत्र तु कर्णे परस्परं सम्बरूप = स्तस्तत्र चतुर्थी फलानयनाय मदीयः प्रकारः । कर्णालयात जीवा कर्णघतसमाहतः । दलिताऽन्यप्रकारेण फलं सर्वेयनुभुजे ॥ इति ॥ एवमायते वर्गक्षेत्रे स्व भुजकोटघातसममेव फडं भवतीति रेशनिंनति सुरास । किमत्र पिष्टपेषणेन । अथ च कल्प्यते अकराध = समलम्वचतुभुजम् । - ध यन्न अस, घमं लम्बे समौ । अत्र अक्रम, असमंघ, धर्मस क्षेत्रत्रयाणां योगो वास्तवं अकरच चतुर्मुजफलं भवतीति क्षेत्रदर्शनतः की भी स्पष्टसिख्यतः 5 अकगघ= A अहम + C असमंध Aधर्भग अम • कम धर्म • मंग + अम् + सम + वसनसहिता । भ १ मम ( क्रम V ईंग ) +

= =[सम्पाद्यताम्]

=

==[सम्पाद्यताम्]

= =} { कम + मंग + २३ मार्च ) अ स्रो ( ग + मy )


अश(कम्छ + अघ) कु =अम (+) पतेनोपपने सर्वमाचार्यो क्तम् । = = अत्र फलघलम्बश्रुतीनां खुत्रं बृहद्भुम् । ज्ञातेऽवलम्बे श्रेयः श्रुतौ दु लम्बः फलं यन्नियतं तु ते । कर्णस्यनियतत्यालयोऽप्यनियत इत्यर्थः । अत्रोपपतिज्ञ यस्बकर्णय कस्यपि ज्ञानादितस्य इनं 8थादिति एक्.ि भाषापैव । कथं लभ्यत इत्यर्थं प्रतिपाद्यते । लम्बज्ञानाय करण धृतव्रम् । चतुर्युजन्तस्त्रिभुजेऽवलम्बः प्रघट्टभुजौ कर्णभु मही भूः ॥ २४ ॥ अत्र अभ्यज्ञानार्थं सज्यनुजश्रद्दक्षिणभुजसूलगामी इष्टकर्णः सप्त- सन्नतिमितः ७७ कल्पितस्तेन चतुर्थोऽन्तलिभुजे कलियत तफस कर्ण एक भुजः ७७ । द्वितीयस्तुलक्ष्यभुजः ६८ । २ : सै ७१ ! अश २ ०८ अवधलब्धे लम्बः ।। अत्रोपपत्तिः । अत्र पूर्वकल्पित अकब समानलम्चतुर्मुखे कब कर्णसंयोहेन यत् घकग त्रिभुजमुत्पद्यते तत्र कध, गध कर्णभुजो भुजौ तथा कर भूश्च धूरिति प्रकप्य ‘“त्रिभुजे भुजयोय’ इत्यादिविधिना यो छकबस्तदेव घम ब असा संदे भवेदित्युपपन्नम् । लम्बे हते कर्णझtथं सूत्रं घृतम् । यलघलद्वाश्रितबहुवर्षीत्रिश्लेषमूलं कथिताऽधधः सः । तदूनवर्गसमन्वितस्य यलम्बवर्गस्य पदं स कथंः । २५ ॥ अत्र सध्यभुञ्जालः किल कलिंपेतः ३६६ ।। दीलावती अतो जहा£SSाश्च ? ** तदूनभूर्गन्धितस्येत्यादिना। 'GEतः कः ७s } अत्रोपपत्तिः । अत्रापि प्रयुळ अष सप्तकलत्रक जुडॅले घ, बधा रेखयो- र्दगन्तरपदे गर्भ मानं स्यातहून कम भू की, घरों रेखयोर्जनेयोगमृतं हुत्र अर्जेसाई स्यङ्घ्षिपी सर्वम् । द्वितीकएंज्ञानार्थं सूत्रं इतङ्यप् । इष्टोऽत्र कर्णः प्रथमं प्रकटूष्य–अत्र तु कभयतः स्थिते ये । २७ तयोः मसिंतरं च बहू अकलश्च तत्रघब वे च {&ने !}२६॥ अध१४धरेककछुष्ट्यर्थं स्यान्तरे तत्कृतिसंयुतस्य । लवैश्यवर्गस्य पदं द्वितीयः कथं भयेसबहुभुजेपु ॥ २७ ॥

2

७ € तत्र चतुभुजे लव--


५ १ भुजमूलंगसेनः कथं मी ने खपत इड ७७ । तत्कर्णरेखाचच्छुित्रस्य क्षेत्रस्य मध्ये कर्णरंधोभयसे ये ऽयत्रे उपने । तयः कथं भूमिं तदित च भुजौ प्रक- ७ ५ >> cथ ' अण्वस्त्रभ्घः अबध च सयेत । तद्दशमम् । लयः ६० में द्वितीयलम्बः २४ अधश्रवे २ ५ १ ३२ रेक ककुथ्स्थयोरतरस्य १३ ते १६४ । लँग्वैक्य ८४ । ऽतेश्च । ७०५६ / योगः ७२२५ । तस्य पदं द्वितीयकर्णप्रमाणम् ८५ । । अत्रोपपत्तिः । अन्न अकबध चतुर्भजन्तः अग ज झर्सपने' श्चत् अक्रम, अधर त्रिभु द्वयमुत्पद्यते तत्र प्रागुक्स्या लम्बवबधे सध्यै ! अथ ल = प्रधनलम्बः - प्रल, अल = प्रधबध7 = प्रक्ष, धलै = द्वितीयो . लम्बः== द्वि, अलै =द्वितीयाबाधः = डुिआ. बहळ लम्बै स्वमार्गों च पर्यन्तं वर्धयिस्व धन लम्बे विधेयः { तेन असली आयतनं जातं यन्न ललै =म तथा च 'म = घले =द्विलं, अन्न कम = कठ् + लम । श्वसहित । &१ ..प्रलं - + १ द् += कोटिः, धम = ल = अल-अय = द्विआ-प्रभा = सु. । तथ ककु = द्वितयः कर्णः = द्विक. ३. कधरे = केस२ + ब२ = (प्रलं + द्विल)२ + (झिया-प्रअ)२ = ह्निकं ? अस्य मूलं द्विक्षयः कथं भवेदित्युपपन्नम् । अनेककरुपने विशेषोक्तिस्सूत्रं लद्विध्रुवम् । श्रितं स्वरुपभुजैक्यभुवं प्रकर्ष्य तच्छेषमितौ च बाहू । साध्योऽबलस्त्रोऽथ तथाऽस्यकणैः स्वोव्यः कथश्चिच्छवणो न दीर्घः॥२॥ तथलस्बन * लघुस्तथेदं त्वेष्टकर्णः ङश्रिया प्रकल्प्यः । चतुभुजे हि एकान्तरकोषश्चक्रम्य सङ्कोच्यसले त्रिभुजवं यति तत्रैककणलभमरलघुभुजयोरैक्यं भूमिमितरौ भुजौ प्रकल्प्य साधितः स च १ लस्यादूनः सङ्कोच्य मनः कणैः कथञ्चिदपि न स्यात् । सदिखोरे भूमेराअक न स्यादेवमुभयथाऽपि क्षुट्टिमस ज्ञायते । अत्रोपपत्तिः ? अन्नापि पूर्वकहिपत अकंध चतुर्भजे अ, म एकान्तको वाक्रम्यान्तः प्रवेशनेन त्रिभुजत्ठं स्यात् यन्न कस, शंघ भुजौ भुजौ, अक, अत्र भुजयोर्योग भृमिर्भवतीति प्रत्यक्षमेव । तत्र त्रिभुजे भुजयोथैलः इत्या- दिना ग स्थान्नद्धूयुपरि ’बस्ततोऽभ्यक्ष सध्यः । अथक्यशत गजस्य वैवाक्षस्यत:कर्णतोऽधिकेष्टकथंकल्पनेन चतुर्युजनस्य , तदुल्ग्रलग्न्बान्न व्युरिंत्यपेक्षयः तद्यज्ञस्न लघुरिति पाठः साधीयान् भवति, परन्त्वत्रोदाहृतचर्सेसे कर्णयोः परस्परं यधरूपस्यात् तदन्यलम्फ लड्डयाचय्क्कं सङ्गच्छते । तथा च त्रिभुजे भुज द्ययोशतस्तृतीथभुजोऽरुपो भवति प्रसिद्धवदिषीष्टकोणं सृजद्वययोशहषभूमेरधिः को न भवितुं युज्यत इति युक्तियुक्तमिति । तथि = विषमचतुर्मुजफलानयनाथकरणसू वृतद्धं । संख्यत्र तु कणभयतः स्थिते ये तयोः फलैक्यं फलमत्र नूनस् ॥ २४ ॥ अनस्तरोरतश्रान्तस्त्र्यस्रयोः फले । २४२३१० । अनयर ३२३४ तस्य लम् । अत्रोपपति स्फुटैव ।

  • तदन्यकुणीव लघुरिति पाठः साधीयान् ।

र अन्यत्रणीदूल इति पाठः साधुः । लढवली -- दमललम्बस्य(वदिशनय कर चुखद्वयम् । स्लमलकवस्थ च्चतुर्युगस्य मुलभूमिं रकहरू भूमिम् भु भुज इयववदेव साध्ये तस्या मघवे श्रमितिस्ततश्च ॥ ३० ॥ अबाधयत चतुरस्त्रभूमि स्तक़स्बधरैभ्यपदं श्रुतिः स्यात् । समिक्षी बुदः कुयश75 शुदन्यःसंसृतिरांधकर स्य ॥ ३१ ॥ उदाहरणम् । द्विपञ्चन्मितयैकचत्वरिंशम्मित भुज । सुखं दु पञ्चविंशस्य तुल्यं षष्टश्च मही क्रिस ॥ १ ॥ अतुल्यम्बकं क्षेत्रमिदं पूर्वंरुदङ्क्षम् । षट्पञ्चाशत् त्रिविष्टश्च निधते ॥थतीि । कथं तत्रापरौ ब्रूहि स्खलदस्त्रं च तच्छुती ॥ २ ॥ ३६ न्यसः | अत्र स्क्रुइक्कतें त्रिषष्टिमिदं श्वस्य अतः अर्थः कणः ५६ । ६३ अथ यञ्चशस्थाने इनिशमितं क ३२ प्रकटश्च पूर्वरुध्यते / षण है न्यासः । तं करणीखण्डद्वयं ६२३ । २७००४ । अनयोर्गुलया २४३६ ॥ ३९ / ५१३वें ? रैक्यं द्वितीयः कर्णः ७६९षं । २८५ बस्नसहितः । ६३ अश्व तदेव क्षेत्रं चेत्समलम्बम् । ४ । y by 8* तद्? भुखोः नभूमेिं परि करुण्य भूमि यथज्ञः । भिनतिश्चान्त ३९ इथलंकलि- तम् २०

७ ३ ०

८थश्चrथे आहे ? । १५६२ ।। थसः । लबद्ध करतो जातः इ११६ लॐ आसन्नमूलकरणेन जातः ३८४३६ अयं त तुभुजे लभतङ्घः लGIऽष्टधोनितभूमेः समलम्शस्य १ १७३ व बशयः ५०४८ अय पुं - ३५ * दर्गः । वें श्रृंहदयाघातो द्विती यकर्णवर्गः २१७६ । अनयोस्समभूलकरणेन जातौ कप ७१३ ।। ४६३ ३ वं चतुरस्रे तेष्वेव चक्षुष्घथौ कथं यज्ञध भवतः । अश्रोएतिः । अत्र "पि ऐ अकूध रूभन- लम्भचतुभुजं के स्थान २० अफ समानान्तरे अप थेश्चरणेन यः घटं नेिसुद्धे जातं तत्र "नेभुजे भुजयोशः इत्यदिन अभ लम्ब . रुदश्च वाचं च स?धगया है ? | * ९ कम म्~ ऋगईं-- में ८ ले छ --अ, घर्भ साम्बश्च पूर्वमेध साधिनऽतोऽनुयोर्चगेयोशभूतं क्व कर्णशनं भवेवियुपपन्नं सर्वम् । ॥ वमनयतत्वेऽपि नियतात्रेच कणधीत ब्रह्मगुप्तचैस्तदन्थनं यथा । कणश्रितभृघातैक्यमुभयथाऽन्योऽभ्यभाजितं शुक्षयेत् । यभव भुजप्रतिभुजयधयोः कणौ पदे विषमे ॥ &के लंबी अस्व कश्चिऽजतेनि एक वरम २८ भयो २५ |३६ { [तः ४७५ } तथV ५२६ ६ ३ ४२ अनथधतिः३३२० ॥ तयोर्दूयोरैक्यम् ३१ ४०६५ } स डेयर २५१५२ है - यधते जतं १३०० ! तG ३६ ॥ ६० ॥ ई अन्योधा जात २३४० तयोर्डयोरै- यं ३६४० १ एतदयं भूतिभुजयोः २। ३४ घतः २०२८ पश्चात् अनयोर्युधः १५०० तयोरैक्यं ५२८ ! अनेनैवैत २६४० झुणेि लं जtतं पूर्वेक्षं १२८४१४२० ३ प्रथमकश्रित भुजधपूतैक्येन ४०९५ भतं लब्धं ३१३६ । अस्य शूलं ५६ । ककरांस्तथा द्वितीयश्चकर्थ प्रथमक- श्रितभुजद्यतैक्ष्यं ४०६५ । भुजप्रतिभुजवधयोण ३५२क शुणितं जातं १४४४७१६१ ३ अभ्यकणश्रितभुजघनैश्ये ३६४° । भकं लब ३६६१ ! अस्य मूलं ६३ द्वितीयः करैः । अस्मिन् विषये क्षेत्रकथासFधने अस्य कश्चनयनस्य प्रक्रिौरवम् । अनुपपत्तिः । अत्र पूर्वं वृत7न्तर्भातचतुभुजफलनयने सyथेित कअध अ २ ॐ घ२-~व हैं क३ – - ग हैं - कोण टिथ ] = - एवं कगघ कोष्णकटिज्या = २ ५ । । २ अ* परस्तु दृढत«तुभुजे संमुखोष्णोयमस्य भार्धसमवत्-- कोY Zझअधः--कोज्या Z कध. अ २ - २-च की # ~त्र २ ४ - अ २ क- ग स्मच्छेदीत्य छेदगमेन-- अ• क.ग + घ*** -२ छ। -‘(क’.अ,ध + श ५.५ब-चने • •} समशोधनेन -- च (अ , घ - = . (} = अ + ई म + ध रें . कः य + क़ २. ४. ब + ग ३.अ.घ. =अ * ( ४.श + क ) +ध.श. ( अ-श + क .ब } =( अ अ’ ई घ ) ( भ.क= श ४ ) .C_( X , ग + क . ध ( ( अ • क + घ – म )

  • अ - व - कं . या

{ अ ५ य + क . ) ( अ , क • घ _ ग + ) युवमं अगः = A ' एतयोर्मुके कैं – अ • क + प • । घसनसहिता ? । A स्ने भवतः । पूतीकाशैरयनं वृत्तन्तभङीऊपरमेवेति भो रै२वग8न्धम् । अत्रापि विशेष:पपत्त्यर्थं परिशिष्टप्रकरणं द्रष्टत्रयम् । लघुभक्रयदर्शनञ्जरैह । श्री प्रत्यङ्कपत्रङ्कष्टः परस्परं कर्तुंहता भुजा इति । धनुर्भी श्रद्धधर्म प्रकल्पितं श्रुती तु तत्र द्विभुजङ्गथततः १३२}} यह्नर्बधः कोटिघधेन युक्रे स्थदेका श्रुतिः कोटिभुजाबलैक्यम् । अन्था लघौ सत्यपि साधनेऽस्मिन् पूर्वैः कृतं यद्गुरु तन्न बिझ३३॥ अत्यदृष्टम् । न्यः । । एतयोरितरेतरकहता भुजाः कोटयः भुज इति कुते जातं २५ । ६० । ५२ । ३६} १२ ८ तेषां महती भूलेंडु मुख भितरौ वह् इति

प्रकल्थ्य क्षेऽदर्शनं इमौ कणौ भहतायसेन-

नहौ ६३ । ५६ । अस्यैच जश्त्यद्रथस्योत्तरो- तरभुजकोट्योर्जातौ जातौ ३६ । २० अन-

योऽयमेकः कीः ६ । बह्वः ३ ! धृ {

कोट्योश्च । ४ । १३ । यातौ १५ १ ४८। अभयोरैक्थमन्यः कर्णः ६३ । एवं श्रुती स्याताम् । एवं सुखेन ते। अथ यदि पाश्र्वभुजयोर्यत्ययं कृत्व थस्तं क्षेत्रम् । ३ ९ तद् यद्धयकर्णयबधः ६५ ५२ द्वितीयकणैः। १५ ५९ १० 8 9 अत्रोपपतिः । अझ प्रथममिदं जयद्रथं कल्पितं यद्यस्य भुजकोटिक क्रमेण छ, को, क तथा द्वितीयस्य च भु, छो', के इति कल्पिताः । अथ भु, हो, ॐ सृथक् पृथक् को' , भु अथ संज्ञापनेन ये द्वे जात्यत्रिभुजे सुस्पचेते ते चाद्यस्य लजातीये भवत इति क्षेत्रमित्या स्पष्टमेव । एवमेव झु , को, कं पृथक् पृथकू को, भु अभ्य संगुण्य ये त्रिभुजे ते चापिह्रिीश्रस्य संजातोये । एवं कृते चत्वरि ईश्भुजन्युद्यन्ते । तFर्दत +++ = " . " " b && ®

cs:

• /; एतेषयो जात्यचतुष्टयन्त्रं संयोगेन जातं त्रिथमचतुर्मुखम् । अप्रै चतुर्भक्षे हाचार्युक्तं कमनं भवतीति प्रत्यक्षमेवत उपयन्ते सर्वम् । अध छै, को, क यदि के अनेन गुथितास्तथा च भु, को', के यदि ऊ गुणि तास्तदा त्रिभुजद्वयें , अनयोः सय गेहेन यद्विषमं चतुर्द्धतं स्यात्तत्र भुजस्तु पूर्वोक्तभुजसमा युव तथैकः कर्णश्च कर्मयोबतसमो भवतीतिस्पष्टमेव । तेन ‘पाश्र्व भुजयोव्र्यस्य विषादि भष्यस्सुपथभ्रते । अथ श्रीक्षेत्रोदहरणम् = क्षेत्रे थञ्च शतश्रयं (३००} क्षतिमेितिस्तत्स्वेदु (१२) तुल्यं मुखं बहू खोकृतिभि (२६०) ओशतिधृतिभि (१८५) स्तुल्यौ च तत्र श्रुती । एका लrष्टयमैः (२८+} समा तिथि (२१५) गुणैरभ्याऽथ तस्वक तुल्यौ गोधूतिभि (१८४)स्तथा जिन (२२४) यमैर्योगचक्षुधोलम्श्रयोः१॥ तत्खण्डे कथयाधरे श्रधजयोगोंगाञ्च लम् तत्सूची निजमार्गणैद्धभुजयोगाद्यथा स्थrततः । स्वाधं वद लम्यकं च भुजयोः सूच्याः प्रभणं च' के सर्घ गणिrतक प्रचक्ष्व नितरां क्षेत्रेऽश्र दक्षोऽसि त् ॥ २ ॥ अथ सन्ध्यधनयनथ कर्णस्त्र युद्धयम् । तस्यतदश्रितत्र होर्मेध्यं स्सन्ध्याख्यभस्थ लम्बस्य । सन्ध्युन भुः पीठं साध्यं यस्याधरं खण्डम् ॥ ३७ ॥ लीलावती -- -- १ ७: २ परम्धः २२४ भूमि ३०० गुण अक्ते जतः सूर्बलम्बः हारं ६९४७ सूचीलजेन भुजौ १६५ | २६० गुणितं पञ्चस्वस्य १८ १ २२४ भक्तौ स्पीभुजौ ६४° : यथाक्रमं जात स्त्रमार्गे युद्ध ७१छु ? एवमत्र सर्वत्र भामहश्रशेप्रमाणम् ? गुण्यगुणकरी तु यथा । योग्यं फलेच्छे प्रकल्प्य सुधिय त्रैराशिकमुह्यम् ।। ७ →

  • p

6 } g2 r ॐ / = किल १० ० ३ भ४८ २५२/ [प.३६८ २३२ ये २३२ १२८ १५६४ सूचयाबाधे १६३६ ! } । भूमानम् बहू ३६०° €q कण ३१७३ ३०० सुखेम् १२५ । .२८ १ लकब १८ १ २२४ ! अथ सूचीक्षेत्रोपपत्तिः । अत्र राव हुतं यथ कघ, अष ण, अल, डच अन्यलबत} ल~~ अ द्यसविधः=अ{सं. गs= अत्र

पठम् = आपी, गच = अन्य — सग्धिः = अलं, च = अन्य पठ= अप } स ८४ छ यसनसहेितE ? && अत्र कहल, कप ३ त्रिभु यः लाक्षत्यतः -- वध कल क्रश्च • से ति अप धच कळे अलं . आसं तथा तल == = अपी अथ क, ग बिन्द्वोः करा भूम्युपरि कन, राम लम् निर्माय राअ, कच कथं न, स पर्यन्तं वर्धनीयौ । तेभत्र गकन, गअल त्रिभुजयोः प्रजास्यतोऽदुपातेन-- अछxॐ अTी . भू अलं - भू एवं गम् -- तत आभ्यां कन, गम आपी " वंशाभ्य ‘‘अन्योन्ग्रमूलग्नगसुत्रयोश ” दियश्चाचार्घविधिना जट लम्बस्तथा तदीयबधे च साध्ये । अथ च ब स्थान अक समानान्तर यह विधानेन अकल; वह त्रिभुजे मिथः अजये तेनानुपातेन- कल घच असं . अ ॐ कद = अपी छ। - * - सका । अल


= प्रम इस

अलं तस्रः ह + ाच = अर्स + स = स हारः = ह =अइ त्र बह रेखा अक सामानान्तरा तेन राघह, गलक त्रिभुजें सभतीजे । ततः धष्टाध्ययेन-- चठ ह बल दल परन्तु गई संघ ” गघ - न च। ही बढी यह गच योगनिष्पस्या -- कह + ह चट + शच गह च का गठ उ कधा . गच भू असं -- ----> • e सूचीअवध । हैं। = एवं क८ ग . गच_भू . स द्वितीयाबाधा । गह तथा च राघव, रासठ त्रिभुजयोः सामान्यतः सूचीभुजखम्बयझनै सुबोधमित्यु पएतं सर्वं भास्करोक्तं सूचीप्रपन्नम् । १८ वर्त अथ बृत्तक्षेत्रे करप्स्नं घृतम् । उचाई भनन्दनं ( ३३२७ ) इते विभके स्त्रत्राणपर्यैः ( १२५० ) पारिधिः स स्टुब्द । द्वाविंशति । २२ ) ने विहृतेऽथ शनैः ( ७ } स्थूलोऽव स्यध्यवहरश्रयः ॥ ४० ॥ उदाहरणम् । विष्कम्भनं किंल स्प्त (७) यत्र तत्र श १[रधीः प्रददध { चविंशति-( २२) छेत् परिधिप्रमाणे तइअसङ्ख्यां च स चे विचिन्त्य ॥ १ ॥ . त्य सम्मान ७ । लब्धं परित्र भनम् २६ १३३६ - न्यसः । -------- स्थूल व बरेि धिल ब्यः २२ ।। १ अथव। पर्वतों ययनः २२ सुइरविपर्ययेण ब्यमानं । सूरी ७ ३ ३३७इथूलं दा ७ ! सः । अत्रqपत्ति : । अथ रूपयामार्धेऽर्धपरिविमार्गे = ५ ३ १४१९६९---भवती- त्येतदर्थं मन्निर्मिलचार्पयत्रकोणशयितस्य १२२ पृष्ठमवछकमीथम् । अत्रैव स्थ नत्रयस्य दशमलववयवग्रहणेन स्वपन्तशत्परिधिः =३-१३ १६ = ३९२७ एतेन अष्टमः प्रकी उपप! } अत्रैव यदि स्थानद्वयस्य दशमलववयवो गृह्यते तदाऽतिस्थूल परिधिः = ३°१४२ = २ २ उपपनो द्वितीयः प्रकारः । अनै वाचार्यादपि सूक्ष्मपरिधिमानार्थे सदीर्थे चषीयत्रिकोणगणितं विलोकनीयं किमत्र पुनः प्रतिपादनेन । वलनहित ? १९१ • • • • • • • • घृतगोलयोः फलत्थने कथनं श्रुतम् । वृत्तक्षेत्रे परिधिप्राप्तिव्यासपदः फलं तत् क्षुण्णं वेदैरुपरि परितः कन्दुकस्येव जालम् । गोलस्यैवं तदपि च फलं पृष्ठजं यसनिघ्नं अभिभंदं भवति नियतं गोलधर्मे धनाढ्यम् ॥ ४१ ॥ उदाहरणम् । यछासस्तुरगैर्मतः किल फलं क्षेत्रे समे लश किं वयसः सतसितश्च यस्य सुमते क्षेत्रे सस्ये तस्यइषि किम् । पृष्ठं कन्दुक रुसन्निभफलं गोलस्य तस्यापि किं सध्ये चूहि घनं फलं च विमलां चेद्वेत्सि लीलावतीम् ॥ १ ॥ वृतक्षेत्रफलदर्शनाथ यलः ७ ।। पश् िछिद्धः २१६३ ६४ ॥ । न्यासः । -----------। श्रफलम् ३८३४२३ । ८८ गोल पृष्टफलदर्शनाय ब्स्

स्थासः । ऽ गोलपृष्ठफलम् १५३६५३ ।। गोलान्तर्गतधनफलदर्शय यक्षः ७ ।। गोलस्यान्तर्वेतं घनफलम् स्यासः । १४८७ } १६०० अत्रोपयति ; । कस्यापि वृतिपरिधेस्तथv सूक्ष्मविभागशो विधेयो यथैकस्थ बिभागस्य मानं बिन्दुरूपं भवेकेन तन्नाधारवशेन तु केन्द्रतो आस्थरूपें त्रिभुज- समुत्पद्यते व्यासार्धलम्बयस्वन्नाभेदत् । एवं प्रतिबिभगेभ्यतरसङ्ख्यासमहर्षि २ ८२९ शुशनेन airडशत्रिभुजानि जायन्ते तत्रैकस्य फलशनसनीय ससंद्श्रया दश्तवर्धेत स्य फलं भवतीति स्फुटं भणितविद्वान् ? अतः कदर्थते परिधिः = ष, arडशविभागसंख्या = = ४ धृतव्यासार्धम् = य, एतस्य परिधिभागस्य मानम् : ==भुजः । .एक्स्य :िभुय फलम्= ५ ४ व्या इदं न टैटू छ लंदु ४ ३ ३ न आ वृतफल = पं = श्रेय { अत उपपदं तृतक्षेत्रे परिधिशुणिसव्यासपादः फलमिति एतदनयनं सरलत्रिकोगणगतितेनापि । भवति । तथाचा विशेषोपपयर्थ परिशिष्टप्रहरणं द्रष्टव्यम् । अथ गोलzeफलानयने तु कल्प्यते अध यसरे खोपरि अत्र बृतार्थ त्रयम् । कग कम्यदपि बृसस्तस्य बभ्रूभुजक्षत्रस्य भुजर्धसनम् । केनः = के वृत्तकेन्द्र को रेखपर रूम्यरेख ! र भक्ष के कर, कस, गाय क्रुसोपरि लबरेस्रः । अश्न अघ व्यासोपरि वृत्तार्धचपभ्राम्यमाणेनैको गोल तथा का पूर्णज्यायाः परिभ्रमणेन मलान्तःकलप्यसमतलमस्तकरिधिहेतुं सोत्पद्यते यस्य मस्तक- परिधिः=मष, तच्यासार्धम् = ईर, एदं तलपरिधिः= तप, यार्धभ् =गथ अत्र २५ रूपयासघीयपरिधिर्बोध्यः । अथात्रधान्तपरेिष्ठयोर्योगखण्डं का पूर्णज्यया गुणं तत्क्षे ग्रस्थ ग्रुफड भवतीति agयप्रसिद्धत्वात्-- कr (तप + मय) पृष्ठहठम् ( यश + कर ) २ए ==करा .३५ - नभ स + कर क्षत्र अन्न कम, केनम त्रिभुजयोः संजायतः-- कंग के का = " = -- .. क , म = = केन , यर ल नम यर बालनसहिता । १०३ २ पृष्ठफलम् = २५ - केमोयर ? अत्र वृत्तान्तःस्थबहुभुजसंख्यामानं यथा यथोपचीयते तथा तथा कग भुजम नमपचीयते । एवं परमाधिकेऽनन्तसमे बहुभुजसंख्यासाने कम सानै परमाद्यं शून्यसमं भवति, तत्र केन रेखा वक्ष्यमेत्र गोलघ्यावें नि सर्गे स्यात्तथsऽनीतं पृष्ठफलं तु तलमस्तकपर्ध्यिन्तर्गतशलक्षण्डस्यैव धृष्टफलः भवत्यतः बस्याकारगोळ खण्डपृष्ठळम् = २ ष. त्रि, यर. ................................(१) अत्रैव यदि यर, अध स्मा कप्यते तदा (१) समीकरणगतलें वास्तवं मलपृष्ठफलं भवयितः-- वा. गो ४. फ. = २प. भि. ३क्रि. = लपरिधि. ध्य • • • • • + १ + + + २ ग. . ब्य ४

==[सम्पाद्यताम्]

-- = ४ वृत्तक्षेत्रफलम् – उपपन्नम् । अथ घनफलसधस्थं तु मत्कृतचर्यत्रिकोणणितस्य त्रिषष्टितमं पृष्ठ सबलोकनीयं किमन्न प्रयासेन । अथ प्रकार तरंण तत्फलनयने करणसूत्र लढंवृतम् । व्यासस्य वरों भनन्निमिषने स्वमं फलं पञ्चसहस्त्रशः । रुद्राहते अशकद्द तेऽथवा स्यात् स्थूलं फलं तद्व्यवहारयोग्यम् ॥४२॥ नीदतऽयालदलं निजैक बिंशांशयुगोस् फलं स्यात् । न्यासः ७ वे अस्य वा ४६ । भनवनिनिधने पञ्चसहस्रभक्ते तदेव सुदभं फलम् ३-१ उँदै है । अथवा व्यासस्यव॥ ४ । रुद्राहते ५३% ! शशक्रहृते लब्धं स्थूलं फलम् ३८है । घनीकृतवयासदलम् ३X३ नि जैकविंशांशयुगोलस्य घनफलं स्थूलम् १७८३ ।। अत्रोपपत्तिः । भ नन्तरोक्ताचार्यप्रकारेण --- परिधि 8 घ्या ४ x ३९२७ व्यथा व्य. ३९२७ वृ. फ. : -- १ ३१० ५ ७ ३० उष्पक्तः प्रथमः प्रकारः । घ्य. २२ यदि च परिधिः = : तव। ७० -- ठ्य. २२ ह्या — ११ व्या उपपन्नो द्वितीयः प्रकारः १४ ---


४. फ. १०४ लावती ( । अथ गोरुपृष्ठलानयनोपपजिस्ले मस्तकपरिधिर्यदि शून्यममं ज्ञcथते तदा के विदुः अ वदनेव स्यात्तदा तत्र १ ) समकरणगत फलं तलपरिध्यावधि लखण्डस्य धृgफलं भवत्यतः लखछडपृष्ठफलम् = २ प. नि. अय = शोकपरिधि. वण । युक्रेन . बापेन भूषितो दधरिधिः पृष्टजं फलम् । गोलीयशकलस्यैव व्यक्तेन विधिना स्फुट् । इत्युपपद्यते । अथ पूर्वस्मिन्नेव क्षेत्रे-- कर = मस्तकपरिधियामार्धम् = ज्ञ गय = तलपरिधियमर्थम् = के , यर = उच्छिति. = अय-अर = व ५-त्र = ४ द, = G + तथ च ॐि = मलयालr६६ ।। ततोऽत्र “त्रिज्योक्रमज्या निहतेनैतस्य मूलं तदशक्रशिझिनी ” ‘यदि थकारःय ज्यeqथा-- त्रि. वा याई अकचः= कर + अर + = - - - - 1. १त्रे - + " - " + -- "-- • • • • • • • • • • • • • • ९ २ २ १ २ १ । • • • • • • • • • • • • • • • • • • • • {{} २ ब एवमेव ज्या' अशचाष = नेि. ब: १ गय * + अय व ३ + ब में ब) + ( उ + 1 ) २ .. त्रि = १ +{G+ वा ) • • • • • • • • • • • • ( २३ ॥ २वा। अत्र ( १ ) ( २) समीकरणयोः साम्यकरणेन-- ब ' + वने_ब६ ' ( उ + वा ); २ जी ३ व. बसन हितः । ३०५ समच्छेईकृत्य छेदयमलेन -- ( उ + वा } { ब२ + व१ } = व} ३ ब२१ - - ई उ + व } घ.ड ~+ ~उ. व २ + व7 ब२ - + ६३ = बब + वा 7+ उ२ + २वट * - उ + - व ३. उ - ब + व { बने -इ३)+ ब२ .ड = उ• ब व, ब१ ( ब्र:- ब२ + उ * + ब२.ड = उ " बरे अ है. ब - ड व २ + च • ब भ ==पुं-२। । → + - १५ = व + ब {व-च' +उ } अत्र यदि सु = ब२१ -त्र में + उ ऊलप्ते य = वद ब२ = व र + व = व पूरणेन- ब२ +– = * + ब गु + मूलग्रहणेन -~ मूल = व + अ •• व = मूल -- एतेनः व्यासार्धचन्हउच्छूणहृङ्क्ते गुणस्तपूळवर्गयुक्तात् । । मूलं सुखासदलक्ष्य दशद्गुणार्डहीनं हि शरस्तदीय॥ इत्युपपद्यते । अथानन्तरानीस प्रकारेण शरमनमभीय ततो ‘ज्यायासयोगान्तरघातमूल मित्थदिंवक्ष्यमाणचार्यं विधिवैपरीत्येन मोटर्यायं तcपरिधिं च विज्ञान भोलपृष्ठ- फलानयनोपपत्तिस्थ ( १) समीकरणेन- वलयाकारमोदख्खटस्थ पृष्ठ फलम्र ८२ ष. नि. यश् = आ. परिधि. बेध ! तथा वप्रफळानयनार्थं तु भन्दूचयत्रिकोणशणि इष्टस्य । तेनष्पन्न गोलस्य परिधिर्नुधगुणितः पृष्ठतं फलम् । बलये वप्रके व्यास मध्यन्तश्चrvपसंक्षुणः ॥ » इतिषजम् ? १०६ श्लथत अथ शकलखण्डघनफलश्यमर्थं तु तत्र तचक्रभ्यते -- नग्धैरञ्श्रद्धेय = = र === ब } ब - पर बR सोलकेन्द्रम् = के लक्ष्यसार्धम् = त्रि । अत्र के अष्क, कै अल कूचीक्षेभ्योर्वनष्फलयोर

  • तरं वधं अपक्ष श्लश्श्लक्ष घनफलं भवतीति

तवक्षेत्रदर्शनतः स्फुटं गणितशोविदाम् । अथत्र तावप्रश्चसं यद्भक्तः अपकं गोरेलखण्डमथ पृष्टफलमश्नीथ छेध,र्यो। त्रिभिर्भकं तद् के अपकं बुद्ध्या वनफलं भवतोयतः-- गोलपरिधि . ब. वै के अपक स्वीघनफलम् = भलपरि वा त्रि मस्तपरिधिश्च. २ बर ६ एवं के अक सूचीघनफलम् = ४. ३ ५- ब २. ३ प• ब३ ( त्रि-बा ) दृ: फट्य यथेलरे. यो. परि. वा. त्रि_थे. त्र' (त्रे-इ ) गलद्र इवनफलम् = न २ ५ त्रि वा ए,ब ' { त्रि-वt ) = - \ २ त्रि३ . व-ब३ (त्रि-वावा }} • () • १ = पLK त्रि (२ त्रिवा-श् + व वा ) = * - ( क्रि वा' + ब२ . व ) अत्र यदि त्रि.बा' + ब + चा = कस्यापिठंतस्थ व्यवः वसनहत् । १० तद गोलखङ्घनफळ = प = - --- ( उरत्र क । = बे च्यसे परिधिः ) एने शरच्यामधे स्वनिप्ने विनिघ्ने क्रमाङ्कोलजव्यासखण्डाशुगाभ्याम् । तयोः संयुतिस्तत्समे ब्यासमाने वृत्तीरामभक्त बनाख्यं फळे स्यात् । । इत्युपपद्यते अत्रैव ( १ ) समीकरणे ब' = व ( २ त्रि-वः ) इति स्वीक्रयते तद. गोल®vडघनफलम् = { २ त्रि च-बा (९ ति-वा) (त्रि-वा) ५ वर { ३ त्रि-च- चा २ ) ष.३२ ( ३ त्रि- व द ए वझ२ ( त्रि {२ ) बr ८ , , ब२ + व + प - खरे ( २ बर य . वे = - (३ अ + ब२ ) = - व ( ३ ९२ + १२ } अन्नपि यदि बा (३ ब' + व २ )= कस्यापिव्यासः स्यम् = वै सस्य यः रिधिः = = प• बा ( ३ ब ' + व २ )=प५ ।। अतः गोलरखण्डघनफळ = = एतेन--व्यासार्धत्रर्गस्त्रिशुः शरस्य वर्गेण युक्तो निहतः शरेण । तदूव्यासमाने परिधीरससो गीयखण्डस्य धनं फलं वा इत्युपपद्यते । अत्रैव ( २ ) समीकरणेन-- शर ः शोनगोलीथळ्याखण्डं समाहतम् । ३५ लवत वदस्व वरं त यस पदधिः फलमेव या ॥ वा } इ ति परं सम्यगुपपद्यते ? अत्रैत मस्तकलधुवधे शेलखण्डयोर्यथोकय बनतळे अभय योरन्तरे बलयाकरस्य महोलशक्रलक्ष्य बन फलं भवतेि तत्क्षुप्रसिद्मततद्सन सूर्यकः महेश्वTf३६मंत्र ॐः प्रकारः / ४१मधुवशं त्रिगुणं त्रिधेयौ यथेभस्तयोरुच्छुितिवर्गयुसः । तदुचि तिस्रः परिक© सध्धो यस सुधीभिः परिधिः सुसूक्ष्मः । रलहृत्परिधिः सूक्ष्मं घनास्मकफलं बुधः । वलयाड्डतगोलीयवशलभ्य भवेद्ध्रुवम् ॥ इति । अनन्ये ये विशेषP तथं परिशिष्टpझणं इष्टव्यम् । अथ घनफलनयने नु । ‘द्वाविंशति विहृतेऽथ शैले १ रियदिन ततः स्थूलः २ २ हूँ परिधिः = - ततो ‘‘धृतदैत्रे परिधिगुप्तलपदः फx मिस्यदिन हैं। । ८६ ।। २ १ तथा ङया आश्वनफर = -- ने २ जय २ २ व्य ७६ २४२१ ३ २ १ एतेन्पपन्नमवयोक्तं ! शरदानय्वTध करस् सद्धवृतम् । ज्यब्यसथान्तिधतिमूलं सर्वद्न इलितः * .३ स्यात् ४३॥ ॐय सक्छरोनच्छरवंशुण्ठ मूलं द्विविध्यं लघसीह जीश । जीवीिर्थवर्गे शरभक्तयुते व्यासप्रमाणं प्रवदन्ति वृत्ते ॥ ४e ! उदाहरणम् । दशत्रिवृतिवृत(न्नर्थे उ यो ३ पत्रित सखे । तत्रेष्टुं बद । ऽइयाँ उंचावणश् च विस्तृतिम् ॥ १ ॥ नमः ॐ सः १० । ज्य ' ६ ३ र्योगः १६ । अन्तरम् ४ ३ धः ६४ } मूल <} तदून ? ध्यक्षः २ । दलदः १ । अतः शरः - १! { १०) शरोभात् ६ शर १ संगुणत् & । भूल ३ दैिनिधनं जना जो ६ । एक शतयाँ यावय हुँथस्यानयनं स्थश्च । जीवउँ । बरें शर १ भक्ते ! शश् १ युक्ते ते थसः १० ॥ ईस्लभहिता । १०३ 8, अवपपतः । अन्न ज्यञ्देन पूज्य बया । तेनात्र कल्प्यते अक ==आ, के = =वृत्तकेन्द्रम् । गय = शरः = शत्र । गव =वृत्तव्यासः = वैया • थे क्षेमत्य -- केश्* = अके२ –अष२ | = ( अके + अण् ) { अके-अपू } ( अके + अए ) ( अर्क-अप ) = ४. _ { २ अके + २ अए ) ( २अके-२३ अप ) - K श्र -ज्य ) ( ब्य-ज्य } लग्रहणे -- केप = $..गम = केश-केप = ३ व्या - = या-. - श अत उक्तं ज्याच्यासयोगान्तक्षtतमूठे व्यासस्तदून दलित: श! इति । तथा च अए ३ = के झ२-केप २ = (के अं + केए ) { केह--तेष ) ॐ घ५४गप ==( व्य-श ) श। अतोऽस्य मूलं द्विगुणं अक जीन स्यात् । एवमस्य वैपरीत्येन वथासः - अप' + श = '३व } ' +श भत उषुपर्ने लवं । - _P ए अथ यदि चाधमानं स्वल्पं तद्वा शरीभ्यां चापनर्थमुपायः प्रदश्येते । तदप्यते चापमानम् च रूपसFधेऽग्रसानम् = थ, बूद्यसर्बम् = अ, चपर्णीज्य = चपार्श्वपूर्णज्य = ततः सरक्षन्निषणितेन-- व = पः अ, भू = २ य ३ ४. ४, युद्धे = २ज्या शृ, }, • शृ.य= २ ज्य छे . अ. य, . र = २ ज्य ४. अ, ६.

, ५ य + टैं.र = २ ॐ ( या इ. छ+ ज्यार्थी र )

सः स्रस्त्रवणसत्य्-- मrइ=घु - - • • • • • इत्यादि

=[सम्पाद्यताम्]

अन्व यः-- २३८. २.:३•४.९.२* य? • • • • इत्यदि २३.४३ २. ३.४.५.. १० ११७ नल्वती = = = - --o == = =

==[सम्पाद्यताम्]

एसई भाइतर्थयात्रिकोणगणितस्य वृष्टिप्रकरणं विन्कनीयम् । .. धूप -- पुर = ३ } ४८ ६६४ (१) यद्वत्र -- न् -- ~ है, + --= २ कप्ते दश य =--५, १ = ; ६ ४ - असः { १ ) समीकरणे क्रुस्थापनेन-- ८ ॥ । हैं. == सः वपTतर त् ७६८२ न• == -- * { ७६८२ व (१ ७६८२ ८ यू: १५. ... : = बा स्वल्पान्तरम् । = घृतेन --- नागैहैंत चापदलङ्कन वपर्यय रमविभाजित स्याद् ।। स्थूलं महच्चापमतो बिळमात्सtध्य सुधीभिर्धनुर्धर्जीव ॥ इत्युपपद्यात अत्रैव यदि चाषचतुर्थांशजीव = q कप्तेतदाऽपि पूर्वानीतप्रकारः- २६६ ऐ + -४ २ र्प व7 (१ + ) इति भवति । ४१ ६३३ ८४० . २५६ पुं + -४e & -- ...... + च वल्यन्तरात् ! ४७ एतेन-- चyपञ्चभिजीव नृपवर्गनिमी चपज्ययाऽ धनुरर्धमथ । खचेदनिष्टन्या रहितेपुवेदं विभाजिता वा धनुरस्फुटे स्म । इति सम्यगुपपद्यते । अथ धनुःक्षेत्रफलानयनी दु कल्प्यत अॐ ज्य, अधुक् = धेनुः = च ] अत्र अचूक चाषक्षेत्रे यस्य फल- नयममभीष्टश्च । तु केशग्रुक, केअक क्षेत्रफलयोरन्तस्स्स्रमं भवतीत्थतः- धूफ.च7 केक्षणूकक्षेत्रफलम् = परिधि न युवं 24 केशक = अ# केरे - ज्या ? (कg-पूर) • या . । वसहिता । ११३ अनयोरन्ध्रेuभीष्टचथक्षेत्रम् ज्य ( के४ - पूर ) तथा • च ॐ • ब - २ ज्य-केषु -- २ ज्य.Z* ४४ I ar - ज्य यह ईश्र + मे हुआ है। = - - - - - - ३छ ( - ! } + २ उछ . ४


एतेनोपपन्नसन्योवर्छ *

अथ अस्यानुजस्य कोटिं स्थिरं कृत्वा तत्परितः करैरभ्रमणेन यत्क्षेत्रज्ञ त्पद्यते सैव समसूचीति कष्ट qते तस्य ध्रुव पृष्ट सैलानयनर्थमुपायः प्रदधीते । कल्प्यते अकध, स्लभसूची यस्याधः = अश तथssघरकृतव्यासार्धम् = कला । अनयोर्वर्गीय भभुलेन कvः = अझ • अथाधरवृतपरिवेः न विभागं कृत्व प्रति भागः घ अयं भूमिरूपः तथा सूचक्र भुज रूपावेवं न समनेि त्रिभु मन्युनश्च ते तत्रैकं स कलंक न संख्प्रया गुणं स्थू सूचीपृष्टकं भवतीति स्थितिः । वृष वै अत एकस्य तादृशन्नभुजस्य फलम् = + न ३

इदं में अनेन नुष्यं जातः वृए x लं

सर्वेषां विभुजफरून योगः == . . ५. अश्र ने सानं यथ यथsघाई धु स्यास्तथा तथा पूर्वानीतफलं वस्त्रवधू चंपुष्टफळासी इयत्तेन परमाऽधिकेऽन्नन्तसमे न माने तु तद्वस्तत्र ४४फलमेव भवथते वास्तवसू चीzष्टलम् खूप • अक अथ वा के बिथैौ सुषं छि भूमौ स्थापनेन श्लाकारकं त्रिभुई स्याद्यक्ष्य सूच्याधारहृत्क्षपरिधिरूपा भूमिस्तत्र सूचीकर्मा च भुजौ स्तः । अतोऽस्य यत्फलं तदेव सूचीपृष्ठफलं स्यातर् पूयनम्नसमीकरणसममेध ।

  • ‘‘धनुर्जीवान्तरव्यसनिहताच्छरचयः ।

घातेन द्विगुणेनथादत्रिः स्पष्टधनुः फलभमिति । ११ लावती

  • * 2 =

4 = एतेन अधरघूत्तएरोधेदंघवसाधेवर्यः । योगभूलहृते भ्यं भक्तः पृष्ठफलं भवेत् । इति । सम्यगुपपद्यते । अथवृक्षस्तस्त्र्यस्त्रादिनधास्तत्राय भुजमाननयनय क्ररएस्त्रे वृहाश्रयम् त्रिाग्निनभश्चल्दै--(१०३७२३) निघणार्थायुभिः =४३५३ } वेदनिधणत्रयैश्च (७०५३४) हतप्रव्ररसैः { ६०७०८७ ) क्षमता ४५६ बऐड्नमयैश्च (५२०५४ ) द्विद्धेिनदेषुषारैः ४५ &२२ ) कुरद्वेदैश्च { ४१०३३) यैस्त्र्यसै स मोदते ॥ ४६ ॥ ईद्वध्र ( १२०००० ) डॅशक लभ्यन्ते अश्। पूज । वृत्तrतस्त्र्यस्रधूयणी नववस्तं पृथक् पृथङ् । ४७ ।। उदाहरणम् । सहस्रद्वितयथ्याज्ञ युद्धूतं तस्य मध्यप्तः । समभ्यस्त्रादिकानां मे भुजान् वद पृथक् पृथक् ॥ १ \ अथ वृतान्तस्त्रिभुजे भुजमननधनाय यक्षः । वयस्यः २००० । त्रिछङ्कझिनभश्च

पुं-( १०३४२३ ) छुणिनः ।

ईक्ष ( २०७८४६००० } खखष्ठाभ्रा--(१२०००० ) र्भक्तो लघी इथलं भुजमनम् १७३२ । वृत्सतश्चतुभुजे भुञ्जानानयमय . ४१६, * न्यासः । व्यसः २०५० में बाण (ट्युगभि- ( ८४८५३ ) नृणितः ( १६६७०६००० ) ख़खखt-

झाडै--(१२०००० ) में तो लब्धं चतुरक्ष क्षुद्ध

मानम् १४१७३ वसनासहेत? ११३ वृत्त नः पञ्चैश्चक्रे भुजभान नयनाय यः ॥ A २९७५ ॐ व्यासः २००० वेझिबायास्मै { ७०५३४) {णतः ( १४१०६८००० ) खख- खभ्रकै–(१२०००० ) भक्ते लब्धं पश्चास्त्रे भुजमनम् ११७५६४ ।। पर्छ। वृत्तान्तः षड्भुजे भुजमननयनय स्थतः ।

  • २००० दशसः २००० । चख भ्राभ्रें ( ६०००० ) सृष्टि

तः (१२००००००० ) खखखभ्राडै- (६२०००० ) अक्ते // लको लडधं पड्भुजसनम् १००० ! धैस्ततः सप्तभुजं भुजलानयनाय ४क्षः । यसः २००० वोषुनखवण--(२०५५) -

णितः (१०४११०००० ) खखवभ्राडै--(१२००००)

स्सकोणं / भक्ते लब्धे सप्तस्वभुजंसनम् ८६७) । वृत्तान्तरभुजे भुजमनानयनाय संसः । . व्यासः २००० | द्विझ्निन्देषुसागरै-(e५४२२) ७ ६५ ई } Qणितः ( १४४००० ) " खन्नखाघ्री- ( १२०००० ) सँलो लभ्धमधुस्रभुजमानम् ७६५X१ अष्टकेषु // ११४ वृत संतकवभुजे भुजमानमयनस्य य ईलः ? ३ ८३ यसः २००० सदश्वई चूंषितः {२०६२०००) मुखत्रध्र”(१२००००) नमको / । भंक्तो ल3धं नक्षत्रं भुजमानम् ६८३३४ एवमिgयासदिभ्यो ध्रुवकेभ्योऽस्या अपि जीवः सिध्यन्तीति तास्तु गोले ज्योत्पत्तौ वचये । = अत्रोपपत्तिः । अत्र सूक्ष्मध्यसाधनविध्नि कोटिमितत्रिज्यानां वृत्तान्तः -- समन्निभुजे भुः उथ पूज्या १२ १७३ २०६८८ समचतुर्युजे भुजः =२ ज्या ४५ °= पूज्या ९०° = १४१४२ २३६ समपंचभुजे भुजः = २ ज्य ३६ ° = पूज्य ७२ ° =११७१५७०६ समषड्भुजे भुजः = २ र्या ३° ° = पूज्या ६२° = १२३००००० समस्तभुजे डैः = २ ज्या १६९ = ३६७ पूज्य ४६७७६ ७ ७ समाष्टभुजे भुजः ८ ८ २ ज्य’ ४३° = पूज्य ४१ ° = ७६९२६६८ समनवभुजे भुज;=ने ज्या ३° ° = पूज्म ४०° --६८४२५९२ ततो यदि कोटित्रिज्याथ पुनीतस्त्रिभुजादिभुजास्तत्र ६९० ००० त्रिज्यय

किमिति लघ. -- १ ७२ ३ २५ ७ ८४६०० ० ० १ ७३ ८ ५ २८४६ 4c त्रिभुजे भु १ २३१२३ १ ७ २ २ १ २ १४ १ ४२१ ३ ६४ ६ २ ३ २ २ १४ १४ २ ५ ३६ ४६ ९ ६ ८ ४ ८ ६ २ ४ भुजे भु - १ ५ ७५५ ७ ६ ४ ६ २ ० ६ १ ७५५ ४ ७ ६ ४६ ६ नु भुः = ५ ० ५३४ १ २ २ १ २ ० ० ० १ २ ० ० ० ० ० ० ४६ ० ० ० ० १ ० ७ २ १ २ २ ३४६ ६ भुजं भु ८६१७६ ७७४८ ० ० ० १७७६७७४६> ४ भुज भुः ५ २ २ ७६५ २६ ६ ८४६ ० ० ७ २ ७६५ २ ६ ६ ८४६ ८ भुजे भु ४०९ २ २ ६८४ २४ २ २ ४ ६ २ ७ ० ६ ८४ ७ ४ ७ २ ५ ६ ९ भुजे भु ४ १९४२ ७ ८०४ अर्धाधिके रूपं ग्रह २५7$धरुप त्याज्यमिति नियमेनान्नाचार्यमते न सप्तत्रि मंत्रालभुजयोरेकादशान्तरे पतस्थत ऊँचार्येण स्थूलाषिण्डं गृहीत्वा ते ॐ भुजमने सtघते इति योगणितविदक्षमतिरोहितमेवेत्युपपन्मे सर्वम् । = ० ० ५ ० ० © ० १ ३ ७ ० ० ० ० ० १ ५ २ २ $ © है

-- ६ ० ० ० ० ५ ७ ७ ७ + 5 = १ $ २ ० ० ० ० ० २ ७ • ने S = ० ० १ ० १ २ २ ० ० ० १६२ ४ १ २ वलनसहिता । ११५ अथ स्थूलजीवशास्त्रार्थं लघुक्रियाकरणCनं वृत्तम् । चाषोननिग्रपरिधिः प्रथभद्रथः स्यात् धश्चहतः परिधिवर्गश्चतुर्थभागः । आद्योनितेन खङ तेन भजेच्चतुर्न- ध्यासहतं प्रथमाप्तमिह ज्यस्थात् ॥ ४८ ॥ उदहरण्यम् । अष्टादशांशेन घृतेः समानमेकादिनिधनेन च यत्र चापम् । पृथङ् पृथक् तत्र वयं जीब खाऊर्मितं व्यसदलं च यश्च ॥ यसः ॥ ७५४ व्यासः २४० । अत्र किलझुलाघवाय विंशतेः खाङ्ककॅशतांशमिलितः सूक्ष्मपरिधिः ७५४ | अस्थः अस्याष्टादशांशः ४२ अत्राप्यङ्कलधश्चय इथर- २४७ ४दशांशयुतो हीतः। अनेन पृथक् पृथगेकादिशु णितेन तुख्ये धनुषि कल्पिते ज्यः साध्याः । अथ वा ऽत्र सुखधै परिधेरशांशेन परिशिं धनूषिं वपत्रर्थे ञ्याः लrध्या(स्तथापि त एव भवन्ति । अषवतते न्यासः । षरिधिः १८ । धापानि च १ १ २१ ३ । ४ । ५ । ६ । ७ । ८ । ७ । यथोक्तकरणेन लङध जीबः ४२ ८२ । १२० ।। । २४० ध्वनिविशते पूर्णज्यैवधेय । तेन ऋष्यते य? ( थरिधि-चा ) या { ज्याचा --(परिधे-) च परिधि अत्र यदि = च तद् या ( ई - हे ) ज्य क - {प - ५ या • ये व्यास (१) ३६ क = १ पर यदि वा . = इ तदा- यस ( प । । य् ग्री ज्यस्था = == व्यासः•०००(३) ४ । की - ( 4 - पॅ+ का - फ्र= ) अञ्ज (१) समीकरणेन- १२ यावर = ३६ .व्या - - ६ ष. क्रया ११६ लीलवतीः ३६ - बॅय - औ - ५ ३ •भ २ २ ५


} -


.

.. (३) • • एवं (२) समीकरणबलेन व ° ई = ४ ईT ॐ 8-5यह • घ२०० ००००००००००००००००००(४) अन्न (३) (४) समीक्रश्णयोः साम्प्रकरणेन-- _३६ • व्याया£ : का [ -६ में : इया = ४ का ५ व्या -त्या } . प = .. ३६ मई का - ५ फे ३ व्या = ४२ का व्या - १ २ मंत्र ई २ उमशधन -- ४ ४ / ५ च्या = १ प | फ्रे ५ ५ ४क न ग्र. -j{ • य गुलं या

<![सम्पाद्यताम्]

<--- ९ प्

--

= = - ... ------ ---


४ एं २ . या

-...- ८४ < •

या अत: या, ॐ अभ्युत्थानवः-- __८, ४ व्यास { * - च ) च ऽग्रव -; ५१ - ( -चा ) जब अन्न यदि ( - वT ) च = प्रकल्प्यते में । ४ च्या • प्र ] = "-- "-- " " --> उपपन्नम् ? अथ चएन्थनय करण्ङनं घृतम् । इंसाधिबलयुतमौर्विकय विभक्तो धाधिपश्चगुणितः परिधेस्तुवर्गः । लब्धोनिंत ( परिधिवर्षेचतुर्थभाग ते पदे वृतिदलात् पतिते धनुः स्यात् ॥ ४४ ॥ उदाहरणम् । विहिता इह ये गुणस्ततो वद तेषामथुम धनुर्मितिम् । यदि तेऽस्ति धर्णक्रियागणिते गणितितिनैपुणम् ॥ १ ॥ वासनासहिता ? ११७ म्यसः ४२ ३ ८२ १२० ॥ १५४ २८४ ! २०८/ २२६ | २३६ १२४० स पापबतितपरिधिः १८ व्याल--( २४० ) विश्व (४) आत s६० युतमर्घिकथा-१००२ ऽनया जीवत्रिण २ १ पञ्चभि ५४ परिधे-१ः = बैग ३२४ झुणितः १७०१० भक्ते लब्धः (१७) अत्ररङ्कतघवाय चतु• विंशतेर्घधिकसहक्षांशयुतो गृहीतोऽनेनोनितात् परिधि-१८ वर्ग-३२४ चतुर्थभागtत् ६४ पदे प्रासे (e) वृति-(१८) दलत् (e) पतिते (१) जतं ध्नुः । एवं जातानि धनूबि १ । २ । ३ ४ ५ । ६ । ७ । १ & } एतानि परिध्यष्टादशांशेन गुणितानि स्युः । इति श्रीभस्कराचार्यविरचितायां लीलावत्यां क्षेत्रव्यवहारः समाप्तः । अत्रोपपत्तिः । अन्नानन्तरसूत्रत्रयेन -- ४.व्या. प्र ज्य १ पे ५ ॥ ४ ढग, त्र = ज्झ. ' - ज्य . प्र ५ फ़े .. ग्र ( ४ थ्या + ज्य) = ज्य . .. प्र = ज्य. ६. पं लब्ध ९ ४ (४ध्य + ज्य) वा, ( प - च ) च = लविध .. प• च-च२ = २ द चा२ - - च =- ळ ५३३ बा’ -ऐ • च • ---- मूलग्रहणण-- च ------ ५२ - १. च =.E_ ~ पद उपपन्नं सर्वं भास्करोक्तम् । अत्रैव यदि ज्याच = यर ( १८०-वा ) कल्प्यते तदा -- क. -(१५०-) घ १८२ यत्र च = . तत्र पितयुक्तया-लीलावती अ रे (१८० -६s) १८० ट४ - २ १८ • • {१८e ८ o • २ == jत्रे -- ४ के २-१८२२ .. २ ५ - २ - ६८२ ३ ८: ४ कं र व्या? -१४:३. ८ग्र£ • • • • • • (१) दिं च च । = तन्- त्र. र (१४२ -९६° * ( १८०. य = .. १८2 - ६ र. $ = - ९ - १८० स्था = = ३६५ = ३-६ १८: २. २२ य " रे · १८२ = ३६ . क्र - र था - • १८० ईया • • • •(२ } भञ्ज (१) समीकरणें दशभिः संगृज्य (२) अदेन स्मयते तद् -- ४० ॐ . २. ६५१ - १० व्या १८३ २ = ३ ६ करों में व्या - १ ऽयम् १८०२ ४ कर र. e = १ यEः १८५२ २. १८२ ॐ * 5;.*)* ६ x ९० = ६ ४ ८१२ ० = ४८ ९ ० ० ० ० व य. २ {२. १८४२-१८० २ ) 59 _ ४ ४ञ्यः १८० = - - - - - - - - -, - ----- ----३ -- २ उद्या २ x १८० २ ४ १८२५ - इथ यथल २ = ४ ॐश्रते तव य = - क = १०१९ अ र उभएनन-- = 9B - ( १८२-1 } हा यची ¥ ( १८6-) { १८ १ ९ घृतेन ‘पत्युक्तं * । - F यानयनमुपपद्यते इति प्रसङ्गागतविंचरेण i इति लीलावतीमसनथ केश्रध्यधहः समाप्तः ।

  • श्रपति प्रकार ।

देः कोटिंभागरहिताभिहताः नाग चन्द्र स्तदीयचरणोनशार्कदिग्भिः । ते व्यासखण्डगुणिता विहृताः फलं तु ज्याभिर्विनापि भवतो भुजदिये। इति ॥ ११६ <89थ खतGयवहारे करणसूत्रं स्याद्धय गणयित्व विस्तारं बहुषु दैथानेषु तद्युतिर्भाग्र ! स्थानकमियाथा सभमितियं दैघ्र्ये च बेधे च J १ ॥ क्षेत्रफलं वेधगुणं खाते बन हस्तलय स्यात् । उदाहरणम् । भुजचक्रतया दैवें दशेशrफंकरैर्मितम् । त्रिषु स्थनेषु षट्पञ्चसप्तहस्ता = विस्तृतिः ॥ १ = यस्य खातस्य बेधोऽपि द्विचतुस्त्रिकरः सखे तत्र खाते कियन्तः स्युर्धनहस्ताम् प्रचक्षत्र में ! ३ ॥ तत्क्षेत्रदर्शनम् ।


१ ० अत्र सममितिकरणेन विस्तारे हस्ताः ६ । वैधर्ये ११ ।। वेधे च ३ । तथा कृते क्षेत्रदर्शनम् । ९ २ व१३ ११ अशोपपत्तिः । भुजचक्रविशिष्टस्थ क्षेत्रस्य फलानयनर्थं तत्र वधक्षेत्रस्यनेकेषु स्थानेषु दैत्रैविस्तृतिबेधन् गणयित्वा पृथक् पृथक् द्युतिमात्रं सापिसल्थ नलंख्यथः भजनेस सध्याभिप्रायिकं दैघ्र्यादिमानं स्थासदृशेन यत्सखाताभित्रै क्षेत्रमुत्पद्यते तनु वास्तवखमतस्य सममेव भवतीति रखशोणितेन स्फुटं गणिती विदाम् । परनेत्रं तदै स्याद्यदि क्षेत्रस्य कावपि सम्मुखभुजौ समानान्तररूपे भवेताम् । कथमन्यथाऽऽचा यक्त रीति; सङ्गच्छते दोषासुयुक्तसिद्धेः। तत्र तु यथोत्था सिद्धे समझतक्षेत्रे किञ्चिदन्तरमापततीति रेखागणितविद्भिः स्फुटमेव किमत्र ग्रन्थबाहुल्येनेत्युपपन्नं सर्वम् । ५२५ लीलावती tतान्तरे करणसूत्रं स्खधंद्युतस् । मुखजतलजतद्युतिजक्षेत्रफलैक्यं हृतं पर्भिः ॥ २ ॥ क्षेऽफलं सससेवं वेधहतं वनफलं स्पष्टम् । संक्षघातफलदंशः सूर्यस्खाते फलं भवति ॥ ३ ॥ उदाहरणम् । भुखे शब्दहस्ततुल्यं विंस्तदैश्यै तु तले तदर्धम । यस्याः सखे शप्तकरश्च वेश्वः का खतसङ्ग्र व तत्र वाप्याम् ॥१॥ १२ मुखर्ज अफलम् १२०/ नल जम् ३०। तद्युतिजम् २७०/ एष- 9 मैक्यम् ४२० १ ५इंभि ( ६) र्हतं जो त समङ्गलम् ७० ॥ ये हतं

ज(तं बतफलं धनहस्तः ४४० ॥

द्वितीयोद्धहरणम् । तेऽथ तिग्मकरदुर्यचतुर्भजे च' किं स्यात् फलं नयमितः किल यत्र वेधः । वृत्ते तथैव दशविस्तृति पञ्च सूचीफलं वद तयोश्च पृथक् पृथकू मे ॥ २ 4 भुजः १२ ३ येशः । जतं यथोक्तकरणेन व्रत ९ २२ की घतहस्ताः १२४६ । सूक्षफलं ४३२ ३ ९ ३ ७ पुंसयालय नैयरलः यसः १० । वैधः ५ । अत्र स्तूपरिधिः ५ २ ५ ! इदमक्षेत्रफलम् ३१३७ १ त्रेधगुणं ३६५३ } जल निफलम् ६३५ } क्षमसूचीफलम् ४ ६ १० 2३१ । य स्थूलतफलम् ७ । स्वीफलं स्थूलं वा } ?” ° ! ३ ६ ३ इति व्यवहः समाप्तः ! खासदासहंत । १२१ अत्रोपपत्तिः। यत्र खाते तळबिस्तारवैपापां सुख विस्तारदैघ्र्यभानेऽल्पे तत्र तळबेट्टै- विस्ताराभ्यां स्वस्वाभिमुखघसततयोः समनन्तरमूवलक्षणेनै बतुर्युजाधारिक सूची, तपाश्र्वे वे त्रिभुजरूपे स्तक्षेत्रे तथा चैकं तलचतुर्युजधरं समस्तक्षेत्रमिति क्षेत्रचतुष्ट यमुपपद्यते तत्र सर्वेषां धनफलां योगमे हि वास्तवस्त्र तस्य घनफलं भवतीति स्थितिः। तत्र तवकल्प्यते सुखविस्तृतिः = वि ॐ = , तलविवृतिः वि' , ,, मुनवैघ्र्यम् =है ॐ ,, तलदैश्वर्यम् =} {वि-वि' ) {३-६) वे ततश्चतुभुजाधारसूच्य घनफळ = (व-वि' ) है वे (३-ईं ' )वि' . वे त्रिभुजाकाष्ठrतयोर्घनफले = आवडीच , तथा तदक्षेन्नारसमश्नतफलम् = वि' दै' वे सर्वेषां यशो वास्तबक़तस्य घनफलम् =(चि-वि' ) (३-३ ') वे , (वि-वि}} ' वे । +(उँ-दे') धि. वे ' वि' है त्रे बे' ' = {२ (व-वि) (ई-३') +३ (वि-वि) ३+३ (ई-३ विं' + ६ धि' हैं} = वे ( २ वि.६ +२ वि' दै ' + बि'.दै + वि हैं ') =च सुफ - हफ +- वि. दै+ वि' दै' + वि' दै; वि. है ') = वे { सुफ + सफ़ +३ ( वि + वि' )+;' ( वि + वि' ) =६ ' ( +३ ) { सुफ + तफ +( वि + चि) ४' ये ( सुफ + तक + तद्युतिकक्षेत्रफल ) उपपन्नं सर्वम्। ११ ५३२ == == = अश्व, करष्यते अक्षरच आयतक्षेत्रं तथा तदक्षभूतले घका वय कर रेल या किल अक्र, अब अनयोः प्रत्येकेन सह समानान्तरितrऽस्ति । तद् अरुचथय घन ॐ नं लायन हो तबद्धत अर्क, थ ध == ४२व्रतंत्र दश्श्रेष्ठ == 3 कं, ब! अघ श , बिश्तुति: = क बष =Xध्येसमानान्तर रेख ? = येषः = } 'तत; , प विन्दुभ्यामधरातलोपरि लम्बघ्योयो भृतश्रोविंआनेट पर्छ तुर्थफलकं वसुभुजाधारं सूचोद्यं तथा सञ्ची समतलबस्त रुक्षेत्रं चस्थते तत्र सर्वेषां फल।नां योगो हि दस्तवाभीष्टक्षे श्नस्य फलं स्याद्विल्पत -- ॐ. वे (अरे ) सूर्यद्य श्य काल = क वे . * सतलमस्तकसे १झ्ठम् = -- द्वयोर्योगेन-- झ के (ऊ-रे) , क. ने, रे अकशवषय क्षेत्रस्यफळ = क वे ? २ अ+ ) तेन-"दैघ्र्यतुर्थान्तरा रेख डूिनदैर्घयुता हुन । धविस्तूनिघतेन षड्भक्ता स्याद्धनं फल मिति पञ्चमुपपद्यते । अथ प्रकृतिरूपे खाते छदैर्घ खां मुखमैथं रेखायाः समानान्तरं कल्पयित्वा यथोक्त्या क्षेत्रविन्यासेन तादृशं क्षेत्रद्वयमुत्पद्यते । तत्रोः फलैक्यं वस्तवखातस्य फलं स्यादित्यः--- वे. बि ( २ ४+४' ) प्रथमक्षेत्रस्यफल = से. वि' ( २ दे' +} ) द्वितीयनेत्रश्च दल = द्रथयिडल या झ= वे { वि (३ + है' + वि' १२ X"+हैं। = - & ( २ वि. हैं + वि. दै' + २ वि' वै'+ वि'. हैं ) =च (वि दै+ बि' हैं' +चि हैं +वि'३'+वि. दै+ वि' } ) = बेि दै4 त्रि’.६+(त्रि+वि') { *+?' ) = ( सुफ + तफ + तद्युतेजफछ ) उपपन्नस् । सूच्य घनफलसाधने तु अझ च्या अळ वेधस्य न विभागं हृस्व जातं प्रथमखण्डमानम् = ॐ = वे एवं सर्वत्र । एवमेव सर्वेषां द्विर्द्ध खण्डितक्षेत्राण दैर्घविस्तृती प्रकऽत्र क्रमेण क्षेत्र इनि -- शुक सुफ ४ प्रक्षेप =द्विजेफ = ङ् " + एवमि - क ! त्यादि । ततो- वे अत्र वेधे क्रमेण घनफलानि-- ब\ सुरू • बे, मुफ़ • ४ थे प्रधफ टे-- -= फ, == == कुछ एवं सत्रश्नां घनफलप्तनीय योगः =#F ( १ + ४ + ९ +-..+ नदी } मुफ बे (२न +१) (२+१) ने मुफ वे २ न * +३ २ + १ -- - --- -


== = =मुफ.ये(३ -+ २न६न -)•••(१} अन्न न मनं यथा यथा वर्धते तथा तधा गचए क्षेत्रमपचीयते था (१) समी करण्tशतं फलं वस्तवसूचीघनफळसन्नं भवति । एवं परमाधिकेऽनतससे स मने फलमन्त्रमपि वस्तवसूचीघनपफलमेव स्यात्तेन।त्र == १ २ न ६ न२ मुफ - वे इ.= * उपपन्नं सर्वमाचयक्तम् ! सु थ फ़ = इति लोलवतं वसन7य खातछयवहारः समाप्तः ।

  • अस्योपपत्तिस्तु क्षेत्रमित्यपिं भवतीति गणितज्ञः स्वयं विविच्य बोभ्यं प्रन्यवि

स्तरभयाद्यत्र प्रतिपादिता । १२४ लीलवती- चितौ करण्ठूत्रं सर्घवृतम् । उकथयेण गुणितं धितेः किल क्षेत्रसम्भवफलं धनं भवेत् । इटैकघनङ्कते धने चितेरिञ्जिकापरिमिसिश्च लभ्यते ॥ १ ॥ इष्ट्रिकोच्य्यहृदुच्छितिष्ठितेः स्युः स्तराश्च दृषदां चितेरपि । उदाहरणम् । अष्टदशांगुलं देयं विस्तारो द्वादशाङ्गुलः । उच्छितिस्त्र्यंगुला यस्थमिट्टिकास्तश्चितौ किल ॥ १ ॥ यद्विस्तृतिः पञ्चकराणुहस्तं दैर्यश्च यस्य त्रिकरोच्छुितिश्च। तस्यां चितौ किं फलमिट्टिकर्ता स याच का फैहि कतिस्तरश्च ॥२॥ स्य स: इष्टिकाचिनिः । ) इणूिकाश्च ' घनइस्तमानम् १४ चितःक्षेत्रफलम् ४०। उडघ्येण - r' । ३ ऽयतं चितेर्घनफलं १२० ॥ ३ इष्टिक लब्धा २५६० इष्टिकासट्रूय ८ । नरसङख्यः २४ ! एवं प1षाः ८ ४ २ J चितावपि । इति वितिययहः । अथ चितिष्ठयवह।रः । अत्रोपपत्तिः । अत्र चितेः क्षेत्रफलार्थं वस्या दैर्घविस्तृयोघातं कुस्च तथेन तस्याप्यमितेन गुणितं तत्र तस्य घनफलं भवतीति स्पष्टमेव गणितविदाम् ? एः चमेवैकस्य’ इट्टिकया बनफट्सनीय तेन यद्येकेष्टिका टभ्यते तत्र चितेर्घनफके क्रिय त्य इत्यनुपातेन चितचिटिकामितिः स्यात्सर्वत्र सम्बन्धस्य स्थिरत्वकल्पनात् । एवमिकिञ्झ्स्यि यश्छेका पंक्तिस्तद चिल्युच्छुित्या क्रिमिअक्लष्ट चितचिटिकाणे तिरित्युपपन्नं सर्व । इति श्रीमतीचानायां कितिपयाहुः सम्पूर्णः । अथ क्रकचश्यवहारे करणसूत्रं घृतम् । पिण्डयोगदलमश्रसूलयो; ऽर्थसंगुणितमंशुलात्मक ॥ २ ॥ दरुद्रणपथैः समाहतं यद्वरेषु विहृतं करात्मकम् । उदाहरणम् । मूले मष्ठांगुलमितोऽथ नृपंगुलोऽने पिण्डः शतशुलमितं किल यस्य दैर्युम् । तद्दरुद्रणपथेषु चतुषं किं स्या द्धस्तात्मकं वद सखे गणितं द्रुतं मे ॥ १ ॥ बलव सहेत : २५ क्यासः । पिण्डयगदी १८ दैघ्र्येन २० २०० २ ५ १०० संशुणितं

१८०० ! दारु-

२३ || रणपथं (४) सैं तिम ७२०० ! धस्वरेषु ५७६ । चिहृतं जातं कररामकं गणितम् । अत्रोपपत्तिः । अश्न कस्यापि दखण्डस्याग्रमूलघोः पिण्डयोर्योगार्धसममेव सध्यप्य पिण्डमानं भवति, तस्य वैडूर्यस्य च आततुश्यमेव तत्फलं भवतीति क्षेत्रमि स्थाय स्पष्टमेव । अथ कर्मचारो हि कटुबिदरपावर सूत्रपातेन, तहारमुपस्थानं विधाय प्रतिविहितमगए दार्पिण्डं विंदास्यतीति सम्प्रदायः कर्मकराणाम् । अतः पूर्व प्रकाराभतं फलं दारुद्रगणैसमाहतं सद्वस्तवं फलं भवति । अत्रङ्ग्लरमकफल स्य इस्तत्मकचिनार्थं लदे ६७६ तन्मित्या भक्ते तमाचार्येण । प्रतिके चतुर्विंश रॉयडूलकल्पनसवादियुपपन्नम् । ककचरे कर घी लखीदृशम् । छिद्यते तु यदि तिर्यगुक्तवत् पिण्डविस्तृतिहतेः फलं तद् ५ ३ ॥ इष्टिकान्वितिद्वषच्चितिखाततकस्चयवहृतैौ खलु मुख्यम् । कर्मकरजनसम्प्रतिपत्या तकवदुत्वकठिनत्यशेम ॥ ४ ॥ उदाहरणम् । यद्धिस्तृतिर्दहमिताङ्लनि पिण्डस्तथा षोडश यत्र कष्टे । छेदेषु तिर्यङ्नवपु प्रचक्ष्व किं स्यात् फलं तत्र करात्मकं मे ॥ १ | ; यसः । ३२ विस्तारः ३२ 1 |पथ ङः १६ ।।

पिण्डविस्तृतिहतिः ५१२ !

१६ अर्ग ६ नं ४६०८ । षट् स्वरेषु ५३६ चिह्न जातं फलं हस्तः ८ । इति क्रकचव्यवहारः । अत्रोपपत्तिस्तु यत्राग्रमूलघोः पिण्डमाने समाने तत्र पिण्डबिस्तुतिहतितुल्यमेक फलं भवतीति सुगमैच में विदारण मूल्यं तु पदार्थस्य मृदुत्वकठिनत्ववशेनझ्यत इति युक्तयुक्तमवचयक्त इति लोकवतीबालनायां क्रकचध्यवहः समः । लीलावती अथ रशिव्यवहारे करणस्यं वृसम् । अनणुषु दशमऽऽ पदार्थ को दशांशः परिधिनवमभागः शुक्रश्वन्येषु बेधः । भवति परिशिषधे वर्गिते वेश्चनिधने घनगणितकरः स्युर्मागधास्ताश्च खर्यः ॥ ३ ॥ उदाहरणम् । समभुवि किल रशियैः स्थितः स्थूलश्चयः परिधिपरिमितः स्याद्धस्तषड्वेिंटीग्रः । प्रधद गणक स्त्रीः किं मितः सन्ति तस्मि अथ पृथगषुधस्यैः धन्यैश्च शश्रिम् ॥ १ ॥ अथ स्थूलल्याशिवमवधोधनाय । यज्ञः । परिधिः ६० { चेधः ६ । परिश्रः । षष्टशः १० । बर्गितः १०० । वेध ६ निद्मः । लधtः स्वयैः ६०० । अथाणुधान्यराशिम नानयनाय ? यदः । 8 परिधिः ६० { बेघः ६९ जाल फ़लम् ५४५ छ मै १ अथ कधन्यरशिमननशनाय । न्यासः । ७ परिधिः । ६० । वेधः च जाताः त्रयैः ६६६ ३ ॥ वसहित । १२४ २ १ १ " अन्नोपपतिः । अश्रान चास्यादौ परिधिदशांशादिको वे भो भवतीत्यत्र प्रस्थ क्षोपलब्धिरेव बासना । ततः स्थूरिध्यानयनविलोमेन- &ए । च.

ए ए झालः –३२ =३ स्थल अन्तरान्, नतः क्षेत्रफळ9 = ५-३/४- १२ ततः क्षेत्रफलढ्यंशी सूत्रपाश्धान्पशोः फडं भत्रस्यत:-- बृ.६१ फ e १ २ ३ -={--- उपन न } ) २५ अथ भियतट्टकोषीलङ्करश्मिषुषानथने करकं ध्रुवम् । द्विवेद खत्रिभागैकनिश्चलत् तु परि धेः फलम् । भिस्यन्तछकोणस्थराशेः स्वगुणजितम् ॥ २ ॥ उदाहरम् । परिधिभित्तिलग्नस्य राशेत्रिशत्करः किल । अन्तःकोणस्थितस्यापि तिथितुण्यकरः सखे ! १ ॥ बहिष्कोणस्थितस्य पञ्चदन्नधसम्मिताः । तेषामाचक्ष्व मे क्षिप्रं घहस्त घुश्च पृथक् ॥ २ ॥ अत्रापि स्थूलादियस्यां शशिमनबबोधनाय स्पष्टं क्षेत्रत्रयम् सन्दरवनgन्थशिमन्त्रोऽकं क्षेत्रम् । यतः अयसः । अन्नाद्यस्य परिधि- (३० ) हिंनिध्नः ६० । अन्य १५ तुनः ६० अपरः ४५ सच्छि- ३० भागैक दें निवः ६० । । एष बेधः ६ एभ्यः फलंतुख्यभेदबत्थ एव । त्रयः ६०० । एतत् ४५ ॥ स्वगुणेन भकं जातं थं // थकू पृथक् फलम् ३०० ॥ १५०३ ४० / १२८ अश्वशुध्यमानानयन ग्र | न्यास | । ३० पूववत क्षत्रत्रयस्थ स्वगुणगु षित परिधिः ६० ॥ श्रः ६ ३ । फ लनि २७२६६ ।। १३६८४५ ॥ ४०६ वे ? ३ १५ ४५ अथ शूलधान्यराशिम लिन थमथ न्यसः । क्षतः { ३०° अशषे पूयंवदा क्षेत्रश्रयस्य स्वगुणद्युतिः परिधिः ६९ वेधः ° ! } फलि ३३३३ । १६६३ ॥ २ २५ ॥ ५०० ४५ इति रश्व्यिवहारः समाप्तः । अत्रोपषतिः । अत्र भितिलस्रधाभ्यराशेः परिधिवस्तवएरिधेर्धसमःकोणगस्य तु चतुर्थांशसमस्तधा खगझस्य पादोनसमो भवतीति प्रत्यक्षमेव १ असो भित्या दिलशपरिधिद्यदिगुण यस्तवः परिधिः स्यात्तः पूर्वप्रकारेण य:फलं तथादिभक्तं वास्तवै भवतीति किंचिचिश्रमत उपपन्नम् । इति दोलायती वासमय शक्षिव्यवहारः । अथ छायाव्यवहारे करणसूत्रं वृतम् । छाययोः कर्णयोरन्तरे ये तयोर्वर्गविश्लेषभक्तता रखीषघः । सैकलब्धेः पदध्नं तु कर्णान्तरं भान्तरेणनयुक्ते दले रतः प्रभे ।। १ 4 यसभन्न हिता । • • • • • • • • • । उदाहरणम् । नन्दचमैर्मितं छाययोरन्तरं क्रओोरन्तरं विश्वतुल्यं ययोः । ते थे वक्ति यो युक्मिन् वेषसौ प्रतक्ष्य तद्युक्तं हि मन्येऽखिलम्॥१॥

  • थाः

अ, क & छायान्तरम् १४ कषान्तरम् १३ । अनयो यैर्मान्तरेण १२ भक्ता रसrीषब४ ५७६ । २३ ५ लब्धम् ३। नैकस्यास्य ४ मूलम् २ । अनेन गुर्णितं कर्णाभ्त २६ त्रिष्टुं भरतरेण १६ दा. । क़ा = .४५ ऑनयुतम् ७ ॥ ४५ { तखं लच् द्यावे

  • । । तकृपयंगष मिन्यदिन जतौ कण । ५ । १ ।

५ अत्रोपपतिः कल्प्यतेऽश्र कम = लछ, घम => खूछा, अंक = , अक्ष =चूक , भः = छयान्तरम् = छाईं, घ = छाया- योगः = छायो, धच = दणगन्धम् = कमी संथ कर्णयोः = कृयो । द। अथ वक्तस्य योगन्तबातम्बात् सुजदन्तर्यस्यबrधावगन्तरात् शन्न कसै कस्रो = छrअं"छओ, छङछ छाय छर्दै छ?--कसै २ कथा अतो लक्ष <--- २ की छथ--छtओं एवमेव संक्रमगतेिन लछा <---- अन्न लक्ष २ ४ २ - १४४. छा भने.छायो २-२ छrी छ।यो कअ + ऊअ४ .. ११४ = ४ कष्ट के छायो २-२ छयो छrअ + छःअ २ छायो (छाअ -कअ२)-कअ १ ( छfअ-कक्षरे } ४ २२ (छअ २ -कंझरे) (छयोदे--अरे) ४ कक्ष १३९ लढवतो --- ५४ ¥ ..छप” । - कe छ}

  • -कक्ष ' ' अ'

+ १ छ५२-कथा मूढग्रहणेन- ५ ७६ + १ '. छा = ॐअछाम - भ * ततः संक्रमण छत्र भेदत् अत्र उपपर स¥ } अत्रैव लययुतोऽहं सय छय कथं मद्यपादतर --

  • « <

छथन: कु,ययं युता स्तस्तथावैशfबदलेपक्षका रसदपबः । लढधीनेदुत यत्षष्ये तु करैक्यकं तेन हीनान्विते भखार्तः तडले सत9;"> अत्रोपषकिन्तु भूयोपपत्तित्रलेनेव मुग्म । छत्र (वर करवत्र ? } शङ्कः प्रदीप्ततश् दलतर तरफ़श्छथ भयेह्निरदीपशिखौच्यभक्तः । उदु (हर ! शकुंभघइतरभूत्रिहस्त इवोच्छुितिः सर्वं करञ्जय चैत् । शङ्कस्तऽर्काड्झुलसस्तस्य तस्य प्रभा स्यात् कियती व > शुदै ३१: क्यायः । शाङ्कः ३) प्रद्दधशङ्कतलोत्तरम् ॥ ३ अनयव्रतः ३। विनश्रीषशिर्षों च्च्येस ३ भक्तो लब्धनि छ?F• इस्लानिं १२ ।। श्वः -६ ३भू: ३ ४१ ३ अत्रोपपतिः अत्र शंकूनदीपेच्च्यष्टौ यदि दीपलाशकुसलान्तरसमं भुजभनं लभ्यते तद शकौ केत्याश्ता छायैवेत्युपपन्नं सर्वम् ।

  • अत्रोदाहो यथा --

वाणनेत्रैर्निता छाययोः संयुतिः कर्णयोः संयुतिः इलेकैः समा । ते प्रभे वक्ति यो द्युतिमान् वेत्यसौ व्यलमव्ययुतं हि मन्येऽखिलम् । न्यासः छायायुतिः २५। कर्णद्युतिः ३५ यथोय करणेन लब्धे छापे १६५ आसनस्सहिता । • • • • • • • • • • • • • • • • • • • • • <- ~ Sandhya Shree B N (सम्भाषणम्) ०६:०१, १७ सितम्बर २०१८ (UTC)*~*~* ~*~~*~*~*~*~*~*~ अथ दोषोच्छुित्यनयनाय करणसूत्रं धुत्तर्धम् = छायाहृते तु जरदूषण तरले शझौं अक्षरखुदे ढङ्ग दीप कौटयम् ॥ २ ॥ दहंदू प्रदीपशवधन्तभूत्रिइस्ट Jथःङ्कतै षोडर्मभिः समर बेत् । दीपोच्छुितिः स्यात् कियती वदशु प्रदीपशङ्ग्यन्तरमुच्यतां मे ॥ १॥ थसः । शङ्कः १२ १३ छथळु लानि १६ ॥ शत्रुप्रपा स्तरहरुतः ३ । स्त्री दए १३ कौच्च्यं हस्तः १ । . श्र १२ सू: ३ शृङ अत्रोपपत्तिस्तु पूर्वोक्तवैपरीत्येनऽति सुशमा । प्रदीपर्यन्तरभूमन्मथनाय करणस्नं वृत्तर्धम् ! विशङ्कदोषोच्छ्यसंगुण भा शङ्क्रुद्धृता दोपनन्तरं स्यात् । उदाहरणम् । पूर्वोक्त एव दीपोच्छूयः १४६ । शङ्क्वडुलाइन १२ ! छाघ १६ । लब्धाः शंसुप्रतिरहस्तः ३ । अत्रोपयस्तिरपि पूर्वप्रकारेणतिसरळ मिश्र प्रतिपादनेन। छायप्रदीपान्तरदपौच्च्यनयनाय करणसूत्रं । । स्याघ्रवृत्तम् छयाश्रयोरन्तरड्गुणा भा छायप्रमाणस्तरहृद्भवेदूः ॥ ३ ॥ भूशंकुधतः प्रभया विभक्तः प्रजायते दीपशिखौच्यमेवम् । त्रैराशिकेनैव यदेतदुक्तं ध्यानं स्वभेदैर्हरिोध विश्वम् ॥ ७ ॥ १३२ लीलयती उदरअम् । शङ्कभsकसितङ्गुलभ्य सुमते दृष्टा किलाgइगुला ।।श्राभिमुखे करद्धयामिते स्य स्तस्य देशे पुनः । तस्यैवतं सिताङ्कीला थवे तद् ऊरथrश्रद्धाम्तरं दीपौंस्यं च कियझेद व्यवहृतिं छथभिध येसि क्षेत् ॥१॥ ५३ अत्र अपश्रेयोरन्तरम् इक्षु श्मकम् ५२/ छ = ८ ।। १२ ! अनयोराद्य ८ । इष्टमलेन ५२ णित ४१६ ! छप्रम णCन्तर ? भक्त लध्धं अ{ ने १०४ | इदं प्रथमच्छथ प्रदंपतलत्रयेरन्तरमित्यर्थः । एवं उडु२२Xङ९२ L NAN द्वितीय च्यानन्तरभूमानम्: १३ छूः छे } छ। ३ ३ ः १५६ । भूशंकुधरतः प्रभया विभक्त इति जातमुभयतोऽपि दोषच्च्यं स- ममेय हस्तः ६३१ एवमित्यत्र छययवहरे पैराशिककल्पनयानयनं वर्तते । था । प्रथमच्छायते = द्वितीयच्छ|य १२ धावधिक तक्ता छाया वयचेन यदि छयाअन्तरठ्या भूर्लभ्यते तदा छयय किभिति एवं पृथङ् पृथक् छुभयप्रदीप्तलन्तरप्रसrणुलभते । ततो द्वितीयं राशिकम् यदि छयतुएंते भुजे शंकुः कोटिस्तद् भूतुल्ये भुजे किमिति लब्धं धूप- कौव्यमुभयतोऽपि तुल्थ मैत्र । एवं पञ्चशशि कादिकमखिलं त्रैराशिक कटपनयैव सिद्धम् । यथा भगवता श्रीनश्चयो जननमरणक्लेशयद् रिं निखिलजगज़नलैकयीजेन सकलभुवनभावनगिरिसरित्झश्नर सुशादिभिः स्वभेदैरिदं जगदूष्यातं तथेद्भस्त्रिल गणितजrतं शैराशिकेन वयाप्तम् ! यद्येवं तद्बहुभिः मिलिय(शङ्कयाह । यत्किञ्चिद्गुणभाहविधिना बीजेऽत्र च गण्यते तत् त्रैराशुिझसेच निर्भलबियामेधघश्म्यं वेदम् एतद्ध हुधTऽस्मदिजडधीर्घवृद्धि मुख्य बुध स्तद्भेदभाव नुगमान् बिंधाय रचिते प्रसहं प्रकीर्णादिकम् ॥ ५ ॥ इति श्रीभास्कराचार्युचिरचितायां लीलावत्यां छायधिकारः समाप्तः । आस्दनास्वहित { १३३ • • • • • • • • • • • • • • • • • • • २४ २ १० १० १० ११ १२ + ५*५ +। { । अत्रोपषतिः । अत्र कथ्यते गध = प्रक, प , = द्विछ। दय' छच = छयानन्तरम् = # } ३ =भूमिः = या अत्र अरूघ नञ्च त्रिभुजयोः सञ्जयस्व -- दनुपरतेन- इन । आ छ । ॐ ’’ ’ असे कंध = कच-घच कE --> परन्तु अकच, सपक्ष त्रिभुजयोः सात्यतः--- पच x अंक अ = ऋच श्र प्रम ' * ° एफ् पर्च नय नै छ। . अङ । • ग्र – य-अं == षड द्विरों ६. द्विछ (या-अं)=प्रच्छ .य द्विछ.अF--द्विछा.४ = = प्रछ। . यस .. य’ £ द्विछ-छ ) = हिछा-अं द्विछ . आँ •i! यह = द्विछ-प्रछ। उपपन्नम् । अथ व, स स्थानात् अध्य समान्तर रेख विधाय क्षेत्रमितेः षष्ठाध्यायेनप्पन्ति . रतीध सरला किमन्नाढयक्तस्येति सुधीभिर्विभाव्यम् । अथ कुट्टके करणभू वृत्पञ्चकम् । भाज्यो हारः क्षेएकश्चrषवथुः केनष्य दौ सम्भवे कुङ्कार्थम् । येन च्छेितौ भाज्यहरौ न तेन देवैतद्दुमुद्दिष्टमेव ॥ १ ॥ परस्परं भाजिrतथोर्थयोर्घः शेषस्तयोः स्थपचक्रमं सः। तेनापवतें विभाजितौ यौ तौ भाज्यहा“ छूढसंज्ञकौ स्तः ॥ २ ॥ मिथो भजेत् तौ दृढभज्यहा थघदूविभाज्ये भवतीह रूपम् । फलान्यधोऽधस्तदश्वो निवेश्यः क्षेपस्ततः शून्यमुपचन्तिमे ॥ ३ ॥ स्वोधे हतेऽस्त्येन युते तदस्त्रं त्यजेन्मुहुः स्यादिति शशुिभम् । अध्वों विभज्येन दृढेन दष्टः फलं शुणः स्यादधरो हरे! ॥ ४ एवं तदैवात्र यद् समस्तः स्युर्लब्धयश्चेद्विषमास्तनीम् । थगतैौ लध्रिगुणौ विशोध्यौ स्वतक्षणाच्छेषमितौ तु तौ स्तः ॥५॥ १३४ स्वती उदाहरणम् । एकविंशतियुतं शतद्वयं यद्गुणं गएक पञ्चषष्टियुक् । पञ्चवर्जितशतद्वयोद्धृतं शुद्धिमेति लुकं वद्यं तम् ॥ ५ ॥ न्य(सः । भार्यः २२१ । होरः १४५ १ क्षेपः ६५ ॥ अत्र परस्परं भसजिलयोभय २२१ भञ्जकयोः १५ शेषं १३ १ अ- नेल भन्थहरक्षेपा अपवलित जातो भोज्यः १७ १ हरः १५ } क्षेपः ५ ३ अनथद्वंद्वभज्यहरयः परस्परं अनयोर्लब्धान्यधोऽश्वस्तद्धः श्वे- अस्तदश्नः शून्यं निवेश्यमिति जत बसी ? । उपतिसेन् स्वोद्धे हते इत्यादि करणेन जातं राशिद्वयम् ई६ एतौ दृढभज्यहराभ्यां १६ तथै जातौ तदिक्षुण ६५ ३५हतस्य हरेण युक्ते इति वक्ष्यमाणविधिनै ताविंङगुणित स्बतक्षणयुतौ व लब्धियुग्मी २३/ २०/ द्विकेनेथून वा ८०{३ । इत्यदि । अन्नोपपत्तिः । द्वौ अशी बहवो राश्य व नैं यैः निःशेपः भवन्ति तत्र योऽङ्कः सर्वाधिकः स ध्व तयोर्कीय रश्योस्तेय बहून राशीन व महत्तमपवर्तनं स्मादिति । तज्ज्ञानं कथं भवतीति तत्र तावदुच्यते -- क्षप्यते अ, क अनयोर्महत्तपत्रलॅनविरे यदि क तेऽधिक्षस्तदा क अनेन अ विभज्य लब्धिः त, शेषं च कल्पितम् । पुनः गर अनेक क विभज्य लक्रुिधः थ शेषं च । अन्नपि च अनेन स विभज्य लब्धिः द ; फेथ यदि शून्प्रसभं भबेस छ अनेन अ, क निःशेपो भवेत् । अथाऽश्न अ = क त + T संध१ ॥ ॐ == म १ + ध एवं घ,द + भने ग संख्या ध अनेन निःशेष सन्नति, तेन च अनेन क अधि निःशेपं स्यात् ? परन्तु क, ग अनयोः पृथक् १ अनेन निशेषभजनात् घ अनेन अ अपि निःशेषं च स्यादेव । अते घ संख्य अ, क अन्धेर्महत्तमाश्वर्तनं भविष्वति । न चेन् वदः कद्यते क्षयेर्महत्तमायर्चनं श्व ।

  1. - * छ

क = फ = अश्न यू, फ लब्ध । य-च = कं च तत् तथा फ़ च = वद थ - व क्षत्र स्वरूपचैत्रलेऋनेन स्पर्धे दरीदृश्नुते यत् किल व अनेम ग निःशेपं स्य लतवती ३ ह ॐ क्षे = २ ३ + --- २ ह + व ३ ह + है। .. इये = ४ श्वे-क्षे अत्र = श्वे-के। => श्वे - - ~ श्वे + चि = क + ख = क म कर है। अन्नद यदि चि = ० तद यावत्तावत्कालकादिशेन-- ६३ -- या = नी + - पी = 6-" ३७ १०० पी 4 के का = य [ + 1 == ६३ ३७ पी +} नी + ल = प = २६ --- - २६ लो पी= २॥+ ह = ११ ११ ३ + क्षे लो= २ह + वे = --> --

= ने+चि-४ श्वे

श्वे = * -- +. ३ चि


एतेनोपपन्नं स्वोर्वे हतेऽन्येन युते तदन्यमिस्यादि ! अत्र यावत्तावका कमाने हरभज्याभ्यां तटयित्व ब्धिगुणकथमने भवत इति वदर्शनेनैव पिष्टम् । तथा चाफेच यत्र समा बी तत्र धनक्षेपेऽन्यथा भरणे क्षेपे गुणयब्धो यावत्तावत्कालकमाने सिद्धे भवनः। भधैव कुट्टकप्रश्नानुसारेण -- हा.छ= भा.गु+} . . . (१) इ भा हत्=इ भी हो (२) बसनहेत | १३७ (२) समीकरणे (१) समीकरणं विशोध्यते यद्- ह ( ई • भाग-ल }= भा ( इ • ह-गु - अत्र यदि इ = } बंद हू ( ३-ल } = आ { हो-गु -क्षे भा (हा-गु)-के T-रू अत्र यदि हम-गु =ङ, भा-ल = लं तदा ‘थद गतौ लब्धिगुणौ त्रिशोऽग्नौ स्तक्षच्छेषमितौ तु तौ स्तः इत्युपद्यते । ९ कुट्टकॉन्तरे करणसूत्रं सुतम् । भवति कुट्टविधेयैतिभाज्ययोः समपतितयोरपि वः गुणः । भवति यो युतिभाजकयोः पुत्रः स च भवेद्वर्तसंशुणः ॥ ६ ॥ उदाहरथ् । शतं हतं येन युतं नवत्या विवर्जितं वा चिहृतं त्रिषष्ट्रय । निश्श्रकं स्याद्वाद मे गुणं तं स्पष्टं पीथ(न् यदि कुट्टकेऽसि ॥ १ ॥ स्थासः भार्यः १०० में हरः ६३ ! शेषः ४० ॥ } { खूपाग्मेिन स्वोध्वे हतेऽन्येन युत ३ } इत्यादिकरणेन आrतं शशिद्वयम् । जाता पूर्वबलविध # ३६३४ । जातौ पूर्ववद्दधिगुणौ ३० ! क्षेप! बली, १= अथ वा भज्यक्षेपौ दशभि रेषयत्रं अV©यः १० { क्षेपः ८ । परस्परभजनलब्धनि फलानि क्षेत्री भ्यं च7धोऽधो निधेश्च त— पूर्वोक्लब्धा गुणः ४५ । अत्र लब्धि ६ ) प्र यतो लवधयो विषम जातः । अत बल्ली & ( गुणः ४५ स्वतक्षणादस्मा ६३ द्विशोधितो जातो गुणः स एव १८ । शुनोज्ये क्षेष्8० युते हर-६३भक्ते लब्धिश्च ३० । अथ वा हारक्षेप ६३18० नवभिरपघर्तितौ जrतौ हारक्षेपैौ ७११० अत्र लब्धि- १ ४ १ लडधो गुणः २ ! क्षेपहाराषघर्तन ४ गुणितो जातः स एव गुणः १ = भाज्यशrजकक्षेपेभ्यो लब्धिश्च क्षेप चली ३° ३० अथैया भाज्यक्षेप पुनहरलेप चापवर्तिौ जातौ भाज्यहालै १०१ ७ } लेपः १ । १३ लीलवती अझ धूचेंडू ६ शुरुष २ ! हारक्षेएएघर्जनेन गुणितो आतः स उन्नत बली ३ एव गुणrः १८ ! पूर्ववस्वविधश्च ३० - इष्टहतस्व हरेण युक्ते इत्यदोिऽथ शुपलब्धी १ १ १३० है अन्नोपपत्तिः । अत्रापि कुट्टकप्रश्नोमय-- ह .ल = ॐ सुके अत्र यदि भा = इ•भ भt तथा क्षे = इ के | तद होल ==इं भ न तु = इ इ इ ( भ - यु + के' ) ह अत्र दृढक्रसिद्धान्तेन है, इ पधरं दृष्टौ भवतः । अन्यथा मिथ दृढ़ न भाज्यहरक्षेपण इ अनेन पुनरपeर्तनप्रसङ्गः स्यदित्यतः भ-गु+ ओ ' इदमवश्यमेत्र हरेण निःशेयं भज्यतेऽतस्तत्र लब्धिर्यदि लं सदर इ ( आं तु + = } /* - - -


है। इ र ल एदं यदैि हा = इ ह, झे = इ . क्षे' भा, गु’ इ . क्षे' तदा इ - ई + * अत्रापि क्ष, इ अनयोः परस्परं ४डयत् तु अवश्यमेव इ अनेक निश्शेरै क्षय कथमन्यथा भिन्नभिन्नयोधैशान्तरसभिन्नसंख्यासमं भवत्यतः अदि दुइगु आT• पु' +-क्षे । तदा लं = - एतेनोपपन्नं सर्वम् | है कुट्टकान्तरे करणस्रजं वृT¥म् । क्षेपजे तक्षणच्छुद्धे गुणसी स्तो वियोगजे । अत्र पूवोंदवहणे नवतिक्षेप लGिधगुणौ जातौ ३०। १४ ! एतौ स्वतक्षयमभ्य १०० ॥६३ । शोधितौ ये शेषके तन्मितौ लब्धिगुण नवतिशतेि ज्ञातव्य ७० } eq । एतयोरपि स्तक्षश्चक्षप इति च १७० ॥ १०८ | अथवा २७० ॥ १७१ ॥ बसनासहित १३३ द्वितीयोदहरणम् । यागु गणक षष्टिरम्चिता वर्जता च दशभिः षङहरैः । स्यात् त्रयोदशद्दता निरग्रतो हं षं कथय मे पृथक् पृथक् ॥ १ ॥ न्सः । भूयः ६० हररः १३ ? शेषः १६ ॥

  • ( प्राग्वत ते शुणाती २ छ। अमपि च-

प्राघजाता वल्ली, ३ १ इधयो विषमा असो शुणती स्वतक्षणाभ्यां ६० । १३ । शोधिते जाते ११ । ५२ । एवं षोडशदोषे । एताचेत्र लबिभ्रशुण्णं ५२ । ११ । स्वहराभ्यां शोधितौ जातौ । षोडशविशुद्ध ३ । । अत्रोपपतिस्तु “थवा गतौ लब्धिगुणः वित्याद्युषपस्य स्फुटैव । १ ३ कुटुकास्तरे करणसूत्रं सर्घवृतम् । गुणलक्ष्योः समं श्री धीमतः तक्षणे फलम् ॥ ७ ॥ हरतटे धभदेऐ "लव्धी तु पूर्धघत् । ६पतक्षणारूtधाढ्या लब्धिः शुद्धौ तु वर्जित ॥ ८ ॥ उदाहरणम् । येन संणिताः पञ्च त्रयोविंशतिसंयुताः । वर्जिता व त्रिभिर्भक्ता निंरगः स्युः ल को गुणः ॥ १ ॥ म्यासः। भार्यः ५ । हारः ३ । शेषः २३ । पूर्ववज्जतं राशिद्वयम् ३६ । एतौ भाष्य- अत्र वल्ली, १३ » { हाराभ्यां तथे । अधोराशौ २३ त्रिभिस्तष्ठे सप्त लभ्यन्ते ऊर्धश ४६ पञ्चभिस्तटे नच लभ्यन्ते तत्र नव न ग्राह्याः । गुणलBध्योः सगं ग्राह्य धीमता तक्षणे फलमिति । अतः सतैव ग्राह्यः । एवं जrते गुणती २ । ११ श्रेषजे तक्षणाच्छुद्धे इति त्रयोविंशतिशुद्धौ जाता चिंषरीहश्शोधनद्वशिष्ट लब्धिः ६ । युद्धौ जाते १ । ६ । इषुहतस्वस्वहरेण युक्ते ते वा भवेतां बहुधा गुणrrती । अनयो स्तरमेय योग इति द्विगुणितौ स्वस्वहरौ क्षेय यथा धनलब्धिः स्थ दिहि कृते जाते गुणाती ७ । ४ । एवं सर्वभ । अथवा हरतटे धन . क्षेपे इति न्यासः । भtथः ५ । हारः ३ १ क्षेपः २ । पूर्ववज्जते गुणाती २ । ५ । एते स्वहराभ्यां विशोधिते शुद्धे जtते १ । १ । एषा लब्धिः १। क्षेपलक्षण्लभेन ७ हीन जता वियोग ३४० • < == = = =

[सम्पाद्यताम्]

[सम्पाद्यताम्]

लब्धिः ६। क्षेयतक्षणवळ्या लब्धरिति क्षेपलक्षणलाभेल ७ थुक्ता लब्धिः कथं जातौ क्षेप, लब्धिगुणौ ११ । २ । शुद्धौ तु वजितेति जाते शुद्धिजे १ १६ । अत्र शुद्धो न भवति तस्मद्विपरीतशोधनेन ऋण- लधिः ६ शुशः १। धनध्यर्थं द्विगुणस्वहरः क्षिते सति आते ७१४ अशेषपक्षिः । अत्रैव प्रागुक्त १९) (३) समीकरणयोरन्तरेण-- हुE (ल-इ.स" )= भ7 (-इ-इ) ” के अत्र यदि ल-इ-भ? == लं, ऍ = गु-३ हा तदा ३ लै = भ-भू + क्षे . ले- भा.र्ड -+- १ एतेन गुणलब्ध्योः समो ग्राभं धीमता तक्षणे फलमित्युपपद्यते । पुनः कुकक्रिययाह-- ह3 ल= आ.गु - हो। अन्न यदि क्षे' = क्षे-होल कल्प्यते तदा हाल भई गुरु + क्षे- भ४- मैं ॐ लं .,+- । = एतेन हरतटे धनक्षेपे" इत्यधुपपद्यते । कुट्टकान्तरे करणस्त्रं बृसम् ।। क्षेपाभावोऽथवा यत्र क्षेषः शुद्धद्धरोद्धृतः । ज्ञेयः शून्यं गुणस्तत्र क्षेपो हारहृतः फलम् ॥ ४ / उदाहरणम् । येन श्वशुणिताः बसंयुताः पञ्चधष्ठिसहेतश्च तेऽथ वा । स्युस्रयोदशहृत निरञ्जकास्तं गुणं गणक कोर्तयाशु मे ॥ १ ॥ न्यासः / भाज्थः ५ 1 हारः १३ । वेषः० ज्ञेयः शल्यं गुणस्तत्र दोषो हृतः फलमिति । कोपभवे गुण सी० ० इष्टाहत इति अथव १३ ५ । यो २६ । १० ।। यासः । भाज्यः ५ । हर १३ १ क्षेपः ६५ ।। क्षेपः शुक्रे डरोवृतः । शैथः श्म्यं गुण्vस्तत्र क्षेपो हारहृतः फल मिति जtते शुणती० । ५ । या १३ । १० अथवा २६ । १५ इत्यादि । अत्रोपपचिः । अत्र यदि श्व• ल ==भt गु+० वसनलहित । १४१ तइ कुट्टकप्रश्न्सुलारे. - जात बल्ली परन्त्वत्र के = :, अतो यथस्य जातौ लत्रिशङ्कौ । स- = ० गु= ० एवमेव यत्र हस्तटे धनदोषे शेषम् ः =२, तन्नपि यथोक्षया लब्धिर्नै छ = ९ परमिह क्षेपसक्षमलाभायलब्धि’ रित्थE दिन लब्धिः = ले घृतेनोपपन्नं सर्घमाचार्युक्तम् । अथ स चैत्र छुट्टके गुणलब्ध्योरनेकधदर्शनार्थं करणसमें वृध्रम् । इष्टहतस्वस्वहरेण युक्ते ते च भवेतां बहुध गुणाती ॥ अस्योदाहरणानि दर्शितानि पूर्वमिति । अन्नोपपत्तिः । अत्र प्रागुकः (१) (२) समोकरणयोयणेन-- हा १ ल+इ.ओ )= ' { गु+ इ ) + क्षे अत्र यदि ले= ज्ञ+ इ स कुल गु+इ इ तदा हल = भr र् + क्षे __ स + के एतेनोपपन्नं सर्वेषु । अथ स्थिरकुट्टके करणसूत्रं ध्रुवम् । क्षपे तु रूपे यदि वा विशुद्धे स्यातां झमधे शुणकारहठ्धी । अभीप्सितक्षेपविद्युद्धिनिषभ्य स्बहरत ठे भवतस्तयोस्ते ॥ १० ॥ प्रथमोदहरणे दृढ़भज्यहश्यो ऊषलेपथोम्यसः । भाज्य १७ ।। हारः १५ । क्षेषः १। अत्र गुणक्षी ७ ! ८ १ एते त्विष्टक्षेपेण पञ्चकेन १४२ सावतो । स्ला जुमिते स्यहरतटे च ऊते ५ १६ १ अधय रूपशुद्धौ गुणrती ७{ = { तक्षणाच्छुद्धे जते शुणी = १ 2 । एते पञ्चगुणे व हरतटे व जtते १० ११ ! एवं पठिंत्रिौ । एवं सर्वत्र। अस्य ग्रहगणिते उधश्रेण- स्त६थं किञ्चिदुच्यते । करष्याऽथ शुद्धिर्विकलवशेषं षष्टिश्च भक्ष्यः कुञ्जिनि हरः। तज्जं फलं स्युर्वेिकला गुणस्टु लिङ्गश्रभस्मश्च कला लवश्रम् ॥११॥ एवं तदूर्धा तथाऽश्चिमसचभञ्जकाभ्य दिवस रबीङ्कः ॥ १३ ॥ ग्रहस्य विकलvवशेषेण ग्रहाहर्गणयोशनयनम् । तद्यथा । तत्र षटुिंभज्यः । कुदिनानि हरः । विकलधशेषं द्युद्धिरिति प्रकल्थ सYध्ये गुणती तत्र लच्श्विवैक्षतः स्युः । गुणस्तु कलवशेषम् । एवं कचयं शुद्धिस्तत्र पट्टिशूज्यः कुदिनानि हरः? लब्धिः कहा गुणो भगशेषम् । भगशेषं शुद्धिः । त्रिंशद्यः । कुर्दिनानि हारः । फलं भगा गुण राशिशेषम् । एवं शशिशेयं शुद्धिः} द्वादश भाज्यः । कुदिनानि हरः । कल गतराशयः ! गु भगणशेषम् । कल्पभगण भज्यः । कुदिनानि हरः । भणश्यं शुद्धिः कल तभगणाः । शुणोऽहमीशः स्यादिति । अस्योदाहरणानि प्रश्नध्य थे । एवं कपाधिमाल अधः। रविंदनानि हारः । अथिमसशेषं शुद्धिः । फळे गताधिससा शुणो गतरचिद्दिवसाः । एवं युवसन्ति साल्यः बन्इदिवस हतः । अत्रभयं शुद्धिः । फलं गतावमनि १ गुणो गतचन्द्रदिवसा इति । अत्रqपस्तिः । अन्नऽपि कुट्टकप्रश्नेया ४.ल = भः .गु+के पक्ष से अनेन भ-- हो। ल भ: - शु अत्र हार भrज्यज्ञेषाः परस्परं दृढ़ अतोऽत्र ल, नु क्षेपेण क्षे अनेन निषौ भवतस्तेन-- यदे--, लं तथा द्र = ज्ञ वसन्सइित । १४३ तदा ल = क्षेलगु= के गु .. हर क्षेल. का भार को गु+ के वा हा लं = भा.एँ+१ भा-भ्रू५१ e = अन्नापि कुट्टकया स७धगुणौ ले, नु क्षेपेण वै मितेन गुणितौ तदा वास्तव कब्धिगुणौ भवतस्तेनोपपन्नम् । संश्लिष्टकुट्टके करणस्सूत्रं वृक्षम् । एको हड्रगुणकौ विभिन्नौ ता गुणैक्यं परिकल्प्य भाज्यम् । अप्रैक्ष्मणं चैत उक्तवद्यः संश्लिष्टसंज्ञः स्फुटकुट्टकोऽसौ ॥ १३ ॥ उदाहरणम् । कः पञ्चनिन्नो विहृतत्रिषष्ट्या सप्तशेषोऽथ स एव राशिः । दशाहतः स्याद्द्वितस्त्रिषष्ट्या चतुईशानो वद राशिमेनम् ॥ १ ॥ अत्र गुणैक्यं भाजयः । अज्ञेयं शुद्धिः । यक्षः । भञ्जयः १५ । हारः ६३ ? क्षेपः २१ ।। पूर्ववज्जातो गुणः ७। फलम् २ एतौ स्वतक्षणाभ्यां शोधितौ जातौ बिथोगजौ लब्धिगुणौ ३ । १४ ।। इति लीलावत्यां कुङ्कध्यायः। क्षत्रोपपत्तिः । अत्रापि कुकप्रश्नानुसारे-- प्रगु-- प्रो. प्रल= =' "n" :०००००००००००००'(१) यादि गु-द्विशे द्विलः ०००००००००००००००००००००(२) ..प्रल•8T = प्रमु-या-प्रक्षे द्वि-हा = द्विर् या-द्विशे द्वयोर्योगेन हो ( प्रळ + हिल ) =( प्रगु+ द्वि) या- { प्र + द्विशे ) ( प्र गु+ द्वेि गु) -प्रदो द्विशे ) .. प्रल+ द्विळ = इ या( + । अत्र यदि भज्यः = प्रणु + द्विगु, क्षेपः = प्ररो + द्विशे तदा कुट्टकविधिनः यो हिगुषकः स एव यावत्सवन्मात्रं स्यात्तेनोपपन्नमाचार्योलम्। ५ २ १ २ २ ! १ २ २ १ २ २ २ • • • • • । १ २ २ २ १ २ २ = "" -- • इ शीतवती परन्यत्रैव (१) (३} क्षमीकरणाभ्य-- भ्रू-३ - ५ { =------- या द्विल-है? +- द्विशे दिष्ट प्रल.है - श्रो द्विल.हा -+ द्विशे प्रयु द्ि समच्छेदीकृत्थ छेदकमेन प्र छ • हा -द्विष्ट के - प्रदो द्विगु = द्विलंप्रभु इ + द्वि.प्रयु समधद्भिः द्वि शं . प्रज्ञा शे - द् िश् प्रल . दि ५ ड्रिल .प्र = R_ ५अ ह घृतेन नेिथ मुर्तियोः शेषयोरन्तरं हारभॐ यदि निरर्षे यदा प्रश्नोऽ• खिलो भवत्यन्यथ विळ इति धीरैर्बहुर्विचेवनीयम् । इति लीलावतीवासनयां सृष्टाध्यायः समाप्तः । ३ • अथ गणितषाशे निर्दिष्टाद्वै; संख्यय विभेदे करण्स्नं घृतम् । स्थानन्तमेकदिग्धयङ्घतः संख्याविभेद नियतैः स्युटैः । अङ्कलिल्यङ्ग्लमानिनः स्थानेषु युक्तो मितिस्संयुतेः स्यात् ॥१३ अत्रदः । द्विकाष्ठकाभ्यां त्रिनवकैच निरन्तरं इदिनवचनैः संख्याबिभेदः कति सम्भवन्ति तत्संख्यकैथलि पृथग्वाशु १॥ श्यालः । २१ ८ ! अत्र स्थाने २ । स्थानन्तभ्नेहादिव्यङ्कौ १ । २ । बातः २ । शञ्च जातौ मुख्यभेदौ २ । अथ स शत्र तऽङ्कक्षमाक्ष ३० निघूनुः २० । अङ्कमित्यानथ २ अक्तः १० 1 स्थानद्वये शुको जज्ञे संख्येचक्यम् । १३०। द्वितीयोद हरणे । न्यासः । ३ & । अनैकादिचयाङ्कः १ । २ । ३ । घातः ६ एतावतः लंघ्यभेदः घातः ६ऽङ्कसमस २० इतः १२० । अङ्कमिथ भक्तः ४० । स्थानत्रये युक्तो ज्ञातं संख्यैक्यम् ४४४० ।। तृतीथोदाहरणे यदः १ २ । ३ | ४ | ५ । ६ । ७। सा ; । एधमझ संख्याभेदश्च घरिंशत्सहस्राणि शतत्रयं विंशतिश्च ४०३२० १ संख्यैक्यश्च चतुर्विंश वसनासहिता । १७५ तिनिर्वाणि त्रिषटिएझनि नवनवतिटयः नवग्रचतिलक्ष पश्चलप्त तिसहस्राणि शतत्रयं षष्टिश्च २४६३€8&8७५३६० । उदाहरणम् । षशकशहेडमरूककपालः खट्वाँसँशक्तिशरचापधृतैर्भवन्ति । अन्योऽन्यहस्तकलितैः कति सूतिभेदः शम्भोर्हरेरिव गरिसरोजशखैः ॥२॥ स्यासः। स्थानानि १० ।जाता मूर्तिभेदा ३६२८E०० । एवं हरेश्च २४॥ अत्रोपपतिः । अत्राङ्कानां पाश्शो स्थान विशेषोऽङ्काशः । अथदेतदुक्तं भवति यदकार्णवेषु भिन्नान् कतिपयानन् संगृह्योकादिषु परिमितेषु स्थानेषु यदि तेषामेवा कनां स्थानपरिवर्तनेन निवेशः क्रियते तदा तस्थापनम्नतरः कियन्तो भवन्त्येतद्वि धायकप्रकरस्यैवाङ्पशेति संज्ञा कृताचार्येण । यथाऽन्न अ, क, ग, घ, च, प इत्यादयो न मिता अङ्काः सन्ति तथा च र समरनि स्थाननि । अत्र न मिते दषु र समरन् भिन्नान् भिन्नानङ्कान् गृहीत्वा प्रत्येकस्मिन् स्थाने स्थानपरिवर्तनेन यदि स्थाप्यते तदा स्थापनप्रकाराः कियन्तािः सन्तीत्वस्य जिज्ञासां तन्न तावदुच्यते ।। अथ यदि प्रथमस्थाने अ निवेश्यते तदाऽघशेषेषु न-१ एषु कोऽप्ययो द्वितीय स्थाने निवेशयितुं शक्यते । अतः स्थानद्वये निवेशनप्रकाश न -१ मिता भवन्ति । तद्यथा अक, अग, इव, अच, अप...................................(१) एवं यदि क, ग, ध, द, प इत्यादयो वर्णाः प्रत्येकं प्रथमस्थाने स्थाप्यते तदा प्रागुक्तयुक्त्यैव निवेशन प्रकाश न-१ मित एव भवन्त्यतः । क्र, ग, कच, कच, प.... ( २ ) अ, ट्रक, कध, , गप .... ( ३ ) बेअ, ब, घ, ध, घए { ४ ) अष, पक, पग, ५ , पच... अश्न, लर्वेषां ( १ ) ( २) { ३ ) (२) भेदानां योगेन वास्तवा स्थानह्यभवः भेद भवन्त्यत: स्थानद्वये भेदाः = न ( न-१} अथानन्तरंकथितभेदेषु न(न-१) पथं प्रथमं कोप्येको भेदो यदि प्रथमं स्थान दूवे निवेश्यते तदाऽवशिष्ठ न-२ मितY®धु कोऽप्यदस्तृतीयस्थाने स्थापयितुं युज्यतेऽत. स्तन्निवेशन प्रकारा न-२ मिता भवन्ति । एवं सर्वभेदग्रहणेन तन्मिश एय भेद १३ १४६ तावती न ( सू-१ } एतत् स्थानपर्यन्तं जयतेऽ8: सबैभनी गरेमेन स्थदत्रयश्च भेदः = न } न-१ } ( न–२ } एवमुपरोक्तभेदेषु न ( न-१} ( न–६ ) एषु प्रथमं कोऽन्ने हो भेदो यदि प्रथम स्थानत्रये व्याप्यते तदा रेषेषु ल-३ , निरुद्धेषु कोऽश्रद्धदुर्थcथने निवेशयितुं शक्यतेऽaऽत्रद्धि तस्थपनहार न-३, सेa भवन्त । पुत्रभुजयुइटैंड सर्वभेद ग्रहणेन दम्मिका भेदप्रकार न ( न-१ ) ( -२ ) एकस्थमवधयःस्युस्ते नात्रापि सर्वेषां भेदनं योगकरथेन चतुर्थश्चमी भेदः = न ( न-१ ) ( न-३ ) ( १-३ } } एमनेटग्रथमश्रम् । एवमनर्थे यदिश र स्थानभत्रभेदः = से ( न-१ ) ( न-२ ) ने ( न-+१ ).०००(१) अद्य न न=र, तदा झ, स्थानीयभेदः - १ - २३ - ३ - ४ - ६०न एतेनपपन्नं धृवर्धनाचार्यका । अर्थापरोक्षप्रहरेश अ, क, ग, व श्रादिभिरर्सेय न स्थानभवाभेदः संजायन्ते तत्र प्रत्येकस्मिन् भेदे न मिताक्षेत्राकानि स्थानधर्निर्तनेन दर्तन्ते । तत्रैकस्मिन् भेदे द्धानक्रमेण थ , के, ग, म इत्यादीनां योरो विधोयते तदई सर्वाधिक को स्थान संय १०न’, भिसा एव ततः परं पदन्तावधि १० अथैकोनषत: भवन्ति । अथ प्रथमं यदि अ अस्य सर्वाधिकं स्थानं स्वीकृस्य भेदा आीयन्ते तदा धे लिखित भेद उत्पद्यन्ते । २-३ ने- २३ तथा १२ मे * - १ क + १२ २-१ द• २ अ + १२ ग - १ क + -- र अत्र भेदस्वरूपदर्शने के स्पष्टभयजते यत् ओं अग्र सर्वाधिकथानकप्पनेन तेन सह भेदrधनेन च १० १-१ अ इङ संस्था सर्वभेदे |द-१ एतमिम् ! भवति । एवं क्र अस्य सत्रधिस्थानं प्रक्षेप्य तेन सह अपि भेदाः खश्रन्ते तदः प्रोलयुक्त्यैव १३न-१ क इश्रमपि सफ़ेमेंद्र न-१ एतन्मितैव । एवमेझ न-१ अ, १० ल-१ ‘घ इत्यादयोऽपि प्रत्येकं २-१ एतस्मित भवन्तीति स्फुटमेव गणित विदाम् । भेपु तेषां तेपामेलन स्थानपरिवर्तनेन समश्व् ! अनयैवदिशः ६० , १ २-२ • ग इत्यादीभामङ्गानां मध्ये प्रत्येक । न=१_ एतत्खलेवोपलभ्यते ।

  • अत्र संक्षेपार्थ १ २.३४ ---न इति न अनेन संकेतेन योत्यते । यसताहेत ।

१४७ न-३ न- ३ एवमेव तृतीयपंक्तितान मङ्कनं १० ४, १० *, इत्यादीनां मध्येऽपि प्रत्येकमेतत् | २-१ समं जायते । एवं स्थानान्तवधि चतुर्थादि दक्षिगताः सर्वाः संख्या भवेयुः । सर्वेष योगेन वास्तवभेदगतानामङ्कन संयुतिर्भवतीतेि धीमतामतिरोहितमेवातस्तत्र तपःप्रथमर्दहिगतचमडून योगः = न-१ न-१ - १० ( * - > क + श + • • • - न } द्वितीयपंक्तिगताभासानां यशः = } न-१ - १० २-३ (अ + क + ा । + ...+ न) = एवं न पंक्ताितसङ्कनयोगः = न-१ ( अ+ क + स + • • • + २ ) सर्वे यां योगेन भेदगतानामङ्गानां योगः स्या हैन योगः = | न- १ ( अ+ क + ग + --- .. + } न-१ x( १ * १e + १ ) --(अ + क -- श + ... + न} . ११११११५, पर्यंन्तम् । अश्र | न == १ २ २ - ३ - ४ > -न = पूfगतभेदः है न = स्थानसंख्या पूर्वागतभेद कम .....+) . • यः = (अ + क -- ग + न१११११..न स्थानसंख्या अल्उपपनं सर्वं भास्करोक्तम् । विशेषे करणसूत्रं वृतम् । यचस्थानेषु नुथाङ्कस्तद्भेदैस्तु पृथक्कृतैः । प्राग्भेदा विहृता भेदभरतत्संख्यैषयञ्च पूर्ववत् ॥ १ ॥ अत्रोद्देशकः । द्विहणैकभूपरिमितैः कति संख्यकाः स्यु स्तासां युतिश्च गणकश्च मम प्रचक्ष्व । अम्भजिंकुम्भिलरभूतशरैस्तथाङ्ग दछुपाशविधियुक्तिविशारदोऽसि ॥ १ ॥ ॐयसः २। २ । १ । १ । अझ मण्वद्भेदः २४ £ यावत्स्थानेषु सुट्याङ्ग इति । अथैवं प्रथमं तावत्स्थानखेये तुख्य । अत्र स्थान द्वजातौ भेदौ २। पुनरभ्यत्रापि स्थानइये तुल्यौ । तत्राप्येवं भेदौ २। भेदाभ्यां शभ्भेदः २४ भक्त जाता भेदः ६ ।। तद्यथा २२११ । २१२१ । २१३२ १ १२१२ १ १२२१ १ ११२२। पूर्ववत्संख्यैक्यञ्च &&&। १४८ लखTत-- भ्यासः । ४ । ४ । ५। ५ ३ ५ । अत्रापि ' पूर्यबहुभेदाः १२० ? स्थ! मत्रयोर्थभेदे ६ भक्त ऊतः २० ? तद्यथ ४ ८ ५ ५ यू } ८ ४ ५ ५ ५ ५ ५ ५ ५ ५ ।। ५ ८ ४ ५ ५ । ५ ५ ४ ८ ५ ६ ५ ५ ८ ४ थ् । ५ ५ ५ ५ ५ } ५. पू U ३ ४ } ४ ५ ८ LA ) । ४ ५ ५ ८ ५ } ४ ५ ५ ५ ८ । ट ५ ५ ५ ५ ॥ ८ ५ ५ ५ ५ } < ५ २ ५ ४ ५ ५ ५ ५ ६ ५ १ ५ ८ ५ ४ ५ ६ ७ ५ ४ g = \ ५ ५ ८ ५ ४ 1 ५ ४ ५ ५ ८ । ५ – ५ g ४ १ एवं विंशति । अथ स्कंरूपैययश्च ११६६£E© } अत्रोधपतिः । कल्प्यन्ते न सिसा वणःयत्र थ मित: अ वणः, र मिसR: क धः ल मिताः । बoतश्चऽन्ये चासदृश णः सन्ति । अथात्र न मितैर्वर्णाभेदज्ञाने तु प्रथमे ने सितेषु वर्णेषु य स्थानीयभेदः पूर्वप्रकारे णनीय प्रथमसंज्ञा कल्पित । तथा च स-थ मितेषु वर्णेषु प्रागुक्तरीत्या र स्थानीय ये भेदा£हे द्वितीयभेदः कल्पितः । तथैत्र च न–य–र मितेषु बऐपूरूत्फ ल स्था नभा भेद स्तृतीयसंज्ञकाः कल्पिarः। एवसन्ते न-य--ः एभिश्च वेंगें: सबै स्थानीया ये भेदास्ते चतुर्थसंज्ञकाः भवन्ति । अजः प्रथभेदाः - . नय

च--

द्वितीयभेदः = ------- र नय- ए १६ न--युर तृतीयभेदः -------- ल नत----------ल एवं चतुर्थभेदः =नन्थ--3---- अत्र सर्वेषामुपरोक्तभेदचतुष्टयानां घातेन वस्तव। अभीष्ट भेद भवन्ति तेन-


चस्तबभेदः } य | न--य र न-- य--र


-५----- छ ल की न-----र-- -ल

=[सम्पाद्यताम्]

=[सम्पाद्यताम्]

====== बKसनस्सहेता १४६ अत्र गुणहरयस्तुर्यत्वशे ऋते जe वास्तव मेदः -अन्नपि भेदक्यनयनैं पूर्ववदेव कर्तकेयम् । तेनोपपत्तं सर्वे

झुप्फुटं भास्करोक्तम् । अथ बेपपतिः । अश्रापि अ, क, म इत्यदि न वशं यत्र य समयः अ वः, र लम: क, वर्णस्तथा ल खम छ eः सन्ति । अत्र यदि वास्तवभेदज्ञानम् = भे, संद भेदेषु प्रत्येकस्मिन् भेदो य मिताः अ, र शिलाः क, तथा च मिष्ठा वा ६०॥ बर्तन्तेऽतो वैकस्मिन् भेदे केवलं आँ, वर्णानां स्थानपरिवर्टनेन | य मिता भेदाः समु- पद्यन्ते । अतो वास्तवपुढे जाता भेदुः = १ { य । अत्राश्चेकहिनेच भेदो यदि के, वर्णानां स्थानपरिवर्तनेन भेद नीयन्ते तलिनम् | र मिता भेदा भवन्ति तेन सर्वभेदाः = मे . य ! र एवमन्नाप्येकस्मिन्नेव भेदं केवलं च, दशल स्थानपरि । दर्दनेल ४ मिता भेदाः संजायते अतः सर्वे भेट्सः = १ | य | ल एम् . तेऽपि बोध्यम् । अतः दास्त्वभेदः भे सबैभः एतेनएपन्दं सर्वमाबायी । अनियतार्द्रतुल्यैश्च विभेदे करणसूत्रं वृध्रम् । स्थानान्तमेकापचितास्तिमाङ्घातेऽलमrधैश्च मितिप्रभेदः । उदाहरणम् | स्थानषष्टकस्थितैरंकैरन्योन्यं खेन वर्जितैः । कति संख्याचिभेदाः स्युर्यदि वेदिल निगद्यताम् ॥ १ ॥ अत्रान्तिमझते नच हैं। अन्याङ्क यत्रत्स्थानकापचितेन न्यासः । । ५ १४ १ एष धाते जतः संख्याभेदः ६०४० । अश्रोथपसिrतु प्रथमभून्नोषपस्या सुगम । अःयकरणसूत्रं चूतद्वय । निरेकमेकैक्यमिदं निस्थानान्तमेकपचितं विभक्तम् ॥ ३ ॥ रूपदिभिस्तविहतेः समः स्युः सख्यविभेदक नियतेऽङ्योगे । नवान्वितस्थानकसंख्यया अनेऽङ्गयोरो कथितं तु वेद्यम् ॥ ४ ॥ स्लंक्षिप्तमुक्तं पृथुतभयेन नान्तोऽस्ति यस्मद्भणितार्णवस्य । १५७ लीलवती उद्देहष्यम् पश्चस्थादस्थितैरभैर्युद्ययोशत्रयोदश । काकति भेदा भवेत्संख्या यदि वेत्सि निगश्रतम् । अब ॐयम् १३. निरेकम् १२ तन्निवेशस्यन्तमेकापयितमे कादिभिश्च भक्तं जtतम् ५ी घातलम ज{ (तः संख्या भेदः ४६५ इति श्रीलीिल बन्थ(मङ्पशः । १ १ १ अत्रोपपत्तिः । अत्राभीष्टस्थानस्थितानां तेषामेव भेदः क्रियन्तो भवन्ति येषां प्रति भेदे स्थानीयाङ्कयोगो निर्दिष्टाङ्मम भवेदित्येतद्दर्भ तत्र तावदाचरों को दाहरणे अल्प्यते योगः १३ अर्थादस्त श्राने रूपा एव स्थानद्वये तु प्रतिभेदनां विन्यासेन स्थानहूनो हुब भेद: १ १२ अत्र भेदस्वरूपदर्शनेन यत् प्रति भे स्थान गद्य सम इति स्फु दरीदृश्यतेऽतः स्थनद्धश्रद्ध भेदाः १२ ३ १ २ ६७ ९ ४ १० ११ ३ १ २ यदि स्था = ३, तदा तत्रादौ तवस्थानद्वयोधनां भेदानां पृथकू विन्यासेन १ १ १ ११ १ १ २ १० २१ ३ १ ८! ४ ७ ४ ६ ४ ६ ४ ४ ४ ३: ४ २ ४ १ ६ १ ७ ७ ९ ७ ४ ७ ३ ७ २ ४| ८ ३ ८ २ ८ १ २६ ८ ११ १ वालललहित ! १५१ अत्र स्वरूपदर्शनेन स्फुटं यत् प्रथम भेदः । ११ द्वितीयाभेदाः = ११ तृतीयभेदाः = ९ चतुर्थभेदः = ८ युद्धमभेद = ७ षष्ठभङ[ः = ६ सप्तर्भाः <५ अष्टमभेद्भः = ४ नवमभेदः= ३ दशमभेदः== २ एतादशभेदः = १ तथाचैकादिषु भेदेषु प्रतिभेदगतस्थानीयाङ्क योगः क्रमेण १३, ११, १०, ९, , ८ ७ , ६ , ६, ४, ३, २, तेनानैकादिभेदेषु प्रतिभेदे १, २, ३, ४, १५ , ६, ७, ८१ ९, १०, ११, क्रमेणबैथोज्यते त स्थानम्नयोरुद्भेदो ११ अस्य संकलितं समा भवन्ति येषां प्रतिभेदीयस्थानकयोभोऽभीष्टयोगसमः स्थास्तथाकृते स्थान- भयेभेदः = ११४१२ - – ( य-३ ) ( य-१ ) १५३ यदि च स्थ८४, तञ्च यथोक्रया पृथभेदानां विन्यासेन १० अस्य संकलितै . १०११-१२ यसमा भैः स्वमा गच्छन्ति । तेन चतुः स्थानीय भेदः = - - १-२-३ _{ यो-३ ) { यहे-२ } ( यो-१ } १-३-३ एतेनवसीयते यत् स्थानद्वये रूपोनयोगलमभेदो, स्थानभ्ये तु नयोगस्य संक. लितसमारूतथा स्थानचतुष्के च यूनयोगस्य संकलितैक्य पुत्रं स्थान पंचके तु चतुरुनयोगस्य संकलितैश्यैश्ययोः भेदा भवन्ति । वमनेऽपि बोध्यम् । तेनात्र यदि स्थब्दसंख्या =स्था, तदा स्थानीयभेदः = ( यो-१ ) { थो-२) : - ( यो + १-स्था} १६ ३ ( स्या -१ } यथाऽऽचार्यदर स्थानसंख्या=९, योग्;१३, K १३१ ) ( १३-२ } ( १३ + १-६ )

भेदाः--

घड7ययभेदाः १ · २ ३ {१-१) १२ x १ १ ४ १० x ९ ३ - ४ = ४९१ १५३ अर्जेस प्रतीत्यर्थं पृथङ् भेदेन विन्यसेन-- अत्र बहवः २ ० ११ २ ८ = २ ३ २९ २ १११३३ १११४६ १११५२ १६ २ ३३ ११ ३ ३१ ८ ६ ७ == ३ २ ३ २ २ २५ १२. २३४ २ ३ ३ २ २६१ १ २ २ ३ ४ ४१ में ३११ ८ ६ २ २२११९ ६ e १० २११४६ ३३३ २ ३ ३३३३१ ३३४२१ ३४४११ १४ ६२ ४ ९९ अतः सर्वभेदयोगः = ४९६ एतेनपपन्नं “निरेथरुमफ़ेयमिदं निरेकस्थानान्तमेकापचितं विभक्तम् । रूपादिः श्स्तिन्निहतेः समाः स्युः संख्यविभेद नियतेऽलयो” इति । पश्चत्रैव साधितभेदैञ्च दश तथा दशतोऽधिकः कपि संख्या मा भूदित्येतदर्थ' नयन्वितस्थानसंख्यकास्था अनेऽङ्गयोगे कथितं तु वेंथ" सिस्यचर्योक्तं युक्तियुक्त भितिं धीमद्विश्वगन्तव्यम् । अथवा कार्षेि क संख्या कविविवैः प्रकारैर्विनिर्भयत इति जिक्षसाथ तन्न तावत्कल्प्यते समीकरम्- न + १ , २ + २ + य = = = न - १ - न + २ +{ ' + अ नै + १ न - २ + (य " + ा - य

  • = ०

इत्य बलवहिता । यत्रैकैकस्मीकरणेन यक इथे संख्या समगच्छति यत्र च न संड्यातः स्वरूपा नहि कापि संख्यदा भवेत् । ल , ने- १ , , ल - + २ , नझ यदि य ' + य रे+ य : - तद ‘समीकरण स्वरूपम् - र + ६ + २ + • • • • • • • • • • • • • इस्या अत्र बीजगणित क्रियय न न - १ + , + ........ ६ - २

  • य *

१ न + १ न = १-( + द्यु • • - र् १--य १-छ


...

। १---य-ज्ये क्षरः प्रागुक्तसमीकरणम्-- ३ । र २ ३ + र +२+ = व + र +३) १{१-) - ; क. (१-य)' अ अतोऽत्र म संख्यरूपदमनम् = ^ ' • ( १ -य } अथात्र यमन (१-१)*अस्मिञ् छुक अस्य ये गुणकरूस्तावन्त एव भेद भवन्ति यत्र प्रत्येकस्मिन् भेदे स्थानीयाद्दशोः क समो भवेत् । परन्तु बीजगणितेन ,मैन ,, ,, क-घ x अतोऽत्र यमन( १- )-५ अस्मिन् य अस्य क बातस्तावद्भिरेव प्रकारे . र्भवति ( - १ } -म अक्षम यकइयं सँख्य लभतेऽलो यावलिः १-मन ( १ - " ) -"अस्मिन् य*-भरे अस्य ये गुणकास्तएवाभीष्टभेदा भवन्ति -- ते लीलतो-- १५४ नात्र दियुवदतेिन - य ) अस्मिन् यव-मन ( १ अथ {ः । शुश्र स { + १ } { म + ३ } • • { स ! --मम--१ }

क-~न

अत्रैव अर्ब क संख्या न विभक्तं तत्र पूषा ब्धिः = अप्रकलत्र तथा , इते अ संख्या १, २, ३, ४, • • • • ल, इत्थादभिरुत्थाप्यते तद क्रमेणैकादिस्थानीयभेदाः-- • ( क-- ने } ३ - ३ - ४ (क-२ न + १ )


क-८२ ॥

३२४ १ • • - • { हैं -३ २ + ३ ) ४ ६ . • { ठ-४ न +- ३ } - ३ न -8न इत्यादि भवन्ति । सर्वेषां योऽभीषुस्थानीय भेदा जायन्ते । प्रतिभेदं स्थानीय झयोग के समस्त छ र त देहेि कापि संख्या स्यून् स्यादिति । अतोऽभीष्टस्थानीयभेदाः = :: १२२३ {क – न ) क २ ३ -४ २: - ( क- २ नं -+ १ ) २ न ३ ४ • • • • • {क--३ न + २ ) }क--३ से स १-५ ( क~~३ नः + १ ) . ( क - ३ २ + २ ) { कं -- ३ २ ९ १ } २.२ . {क-४२ :+ ३} ( कं-४२ + २ } (क-५ न + १} १ २ ३ इत्या. अत्र स्थुर्दर्शनेन स्पष्टमवसीयते यदत्र प्रथमपदेनैकसंख्योत्पभेदो द्वितीयपदेन संख्याइयोस्थभेदस्तथा तृतीयपदेन संख्याश्रयोत्थभेद एवमेवाग्रेऽपि चतुर्थादिंएदैश्चतुरा विषंख्यज्ञः भेदाः प्रकटीभवन्तीति स्फुमेव गतिवित्रम् । अथोपरोरभेदेषु यदि न मानं रूपसं कथ्यते तदा-- { क-१ ) ( क~~२३ ) पूर्वोक्तभेदः = १ +{ क१ )+- - १.२ { क-१} (क--२) { -३ ) १. २, ३२ नस्लसहित । १५ः +(क-१) (क-२) (क--३) • • • • (क-था +१) ३. ३. ३. ४ ( स्थE-१ ) अत्रं केवढेष्टस्थापनेझच भेदः क-~१) {क-~२) (क८३ ) (क-~था - १) स्थF-- १ एतेनष्पन्नसाधकम् । इह विदठ भेहे प्रत्येकस्थानीयख्यया शतो न्यूनेन भवितव्यम् । परन्तु अत्र नन्वितस्थानखंख्यातोsयोगऽधिकः स्यात्तत्र भेदे स्थानीयसँख्यया दश तथा दश तोऽधिकसम्भावनयः श्वचयुक्तभेषु तावन्तो भेदु अपनेशश्च यत्र स्थानोयसंघ देश वा दशतोऽधिका भवेयुः । परमिह कियन्तो भेदाः अत्र स्थानीयसंख्या वश तथा दश तेऽधिकाः खमतीनि अ तावन्न ज्ञायतेऽतस्तज्ज्ञानार्थमुपषः अथाङ्गयोगे नवविशोध्य शेषसमयुतौ यथोक्य स्थानीथा भेदः साध्यास्ते ख संज्ञकाः कल्पिताः । अत्रै कस्मिन् क्षेत्रे प्रत्येकैकस्मिन्नेव स्थाने यदि नव योज्यन्ते तदा स्थानतुल्या भेद भवन्ति यत्र प्रत्येकस्मिन् भेदो टूकस्थाने स्थानीयसंख्या दश ब दुशदोऽखि स्युश्तस्तदृशः सर्वे भेदः = स्था.ख । एतन्मिन एव भेदः भास्करीयभेदेषु विशोधनेन बास्तवभेदा भवन्ति । परन्तु ख भेदेझु यन्न स्थानीयबंख्या दश तथा दशतोऽधिज्ञः स्युरूस त्र गच संयोगेश स्थानद्वये स्थानीयसंख्य दश तथा दयतेऽधिका भवेयुरतो व मितभे तवतो भेदन् यत्र स्थानद्वये स्थानीयसंख्या दश वा तदशतोऽधिकाः स्युर्विशोध्य शेषे भास्करीयभेदेष्वषमेयम् । परमिहापि ते भेदास्तावन्न ज्ञायते यत्र स्थानद्वये स्थनसँख्य दश व दशतेऽधिकाः सन्ति अतद्वनयनार्थमुपायः अत्र पूर्वयोगे द्विगुणनत्रविशोध्य शेषप्तमे योगे भास्करीयप्रकारेण ये भेदस्ते स्त्र , संज्ञकः । अन्नपि प्रत्येकस्मिन् भेदे द्वयोर्दूयोः स्थानयेव संयोगेनैकस्मिन् भेदे भेदः =था--यन्न स्थानह्नये स्थानयसंख्य दश तथा दशतोऽधिका रूथ ( स्थ१ } १ : २ वर्तन्ते । अतस्तावन्तः सर्वभेदः स्था (स्था-एतत् पूर्वभेदेषु स्था ख एषु -१) = ख, १ र २ चिशोध्य शेषं भास्करीयोद्देड् विशोधनीयम् । थरन्नु ब्र१ अत्रापि अद् िभेदे स्थानीयसंख्या दश ३ दशतोऽधिका भवन्ति तदा तत्र स्थानद्वये नच संयमेन स्थानझचे स्थानीयज्ञस्य दश तथा दत्तोऽधिको भवे थुरतस्तादृशासबभेद अपनेयास्तघ्नार्थजुषाय: ह३ि पूर्वयोगे त्रिगुणनखविशोध्य शेषसमयोभवशेन यथोकय स्थानीय १५६ लीलावती के १ सक भेदः साध्यास्ते तु ख, संज्ञकः । अश्नापि प्रति भदे तिष्ठ ईदेवपु स्थानेषु नवसं. योगेनैकस्मिन् भेदे भेदः-- = स्थ स्था"१{) (Cथा--३) ८ यह स्थमभ्ये धनधसंख्य दश तथा दशतो. १, २, ३ अधिका बर्तन्ते ) (१(२), स्था स्था-) स्व-, । अतस्तादृशाः सर्वे भेदः - ख एतन्मितान् थे. १ २. ३ द्वान् प्राक्तभेदेड् विशोध्य शेष भास्करीयभेदेषु शोधनयम् । एवमग्रेऽपि दोध्यम् । तथाकृते जातं वास्तत्रभेदेनानम् = भास्करीयभेद-स्फ-ख स्थ (था-१). = = क + क = = =

=[सम्पाद्यताम्]

.स्था (स्थ५-१ ) (स्था-३), स्था (स्थ!-१) (था-२) (स्था-३) , . . . . . . . . इत्यादि । पुर्तन नन्वितस्थानकसंख्यकारोऽधिकेऽङ्योगे कथयामि युक्तिम् । या भास्कराचार्यवरैर्हि ।नाय नक्त पृथ्वभयेन ॥ मिरेकमङ्कच्यमिदं निरेकेत्याद्युक्तरीत्या प्रथमं विभेदः । सध्यास्ततोऽभीष्टयुतौ विशोध्यःस्तावन्न व प्राज्ञवरैर्हि यावत् । नवलपमेषं हि ततः क्रमेण तत्तद्युतौ भास्कररीतितो ये । स्थानीयभेदः प्रथमादिलशं स्तेचात्र भेट्नमने प्रकल्प्याः । एकचकोत्तर अङ्क इत्यादि प्रोकरीतितः । स्थानतुल्यपरे भेदनेकादिस्थानजान् सुधीः । आनयेत्क्रमतस्तैस्तु प्रथमादिकसंज्ञकाः । भेद विनिहिताः यौं स्तेस्रप्तईहेतोः किल । प्रथमादिक्रमेणैव पूर्वभेः सद दुध । वास्तवं भेदमात्रं स्यादित्युक्षुरधुनातना !* इति यदुक्तञ्पषधते ।

  • उदाहरणम् । सप्तस्थानस्थितैरसैणैश्चद्योगोऽब्धिसागराः ।

कति संख्या चिभेदाः स्युर्यदि वेत्सि निगद्यताम्। न्यासः । अत्राङक्थन्। ४४ । स्थानसंख्या ७ । ततो निरेकमवैक्यमिद मिया १५७ अथ चोपएन्तिः । अश्नापि कल्प्यते समीकरणस्वरूपम् -- { य+ य२ + य + .........+ ५* ) स्था अत्र य भस्य ये शुष्का- यस्त एवैकङ्कथादिभव भेदाः भवन्ति यत्र भेदे स्थानीयझयोगः क समो भवेत् । अथ च स्थानतुल्यस्थाने दश विंश्यस्य प्रस्पेरुपूर्दभेदानां विशोधनेन तावन्त एव भेदो भवन्ति यत्र प्रत्येकस्मिन् भेदे स्थानीयसंस्या १०स्था- समा सवति । थ क अरू अतोऽत्र ( य + य २ + थ३ + ’य' ) ८५ अस्मिन् । य१° स्थ-अस्य वा ये गुणाकाङ्कात एवाभीष्टभेदा भवन्तीति प्रभुकयुक्त्या क स्पष्टमेव firtतचिम् । अतः ( य -+ य -+ -छ३ + ००००००००० . + य° } स्= ? { + य + य + • • • • • • य' ) ध , स्था = स्था/य-१४ था ४- स्था रू -रू य?"( अ६-१ } ° { य-~१ ) परंतुद्वियुपदविद्भक्तेन स्था e( स्था - १ } ---स्था भE .य स्था ( 6-१) ८ ६ दिना आताः पूर्धभेदः ३६५७८७२४ ॥ अङ्कयुतौ ४४ नव ९ विंशोध्य ३५ प्रथ भशेषम् ३५। द्वितीयशेषम् २६ । तृतीयशेषम् १७ एथं चतुर्थशेषम् । ८ । एभ्यः शेषेभ्यो यथोक्य प्रथमादि भेदः क्रमेण प्रथमभेदाः १३४४९०४। द्वितीयभेदाः १७७१ तृतीयभेदाः ८००८ । चतुर्थभेदाः ७ । अथ स्थान ७ समपदे एडवेकोत्तरा अङ्क इत्यादिन एकस्थानीयभेदाः ७ } द्विः स्थानीयभेदः २१ । त्रिस्थ।नीयभेदाः ३५ । एवं चतुः स्थानीयभेदाः ३५ अथ ७, २१, ३५, १५ एभिर्भेदैः प्रथमदि भेदाः क्रमेण गुणितास्तदा जाता पर थसादिभेदः । ९४१४३२८ । ३७१९१ । २८०२८० । २४५ ! अथ य द्वितीय ३७१९१ चतुर्थ २४५ योर्योगेन ३०४३६ अनेन पूर्बभेदः ३६ ५७८७२४ सहितः ३६६ १६१६० तथा प्रथम ९४१४३२८ तृतीय २८० २८० यो योगेन ९६९४६०८ अनेन ३६६ ६१६ १६: अथं रहितः २६ १२१५५६ इदमेव बस्त- यभेदमनम् !

  • द्वियुपदसिद्धान्तज्ञानार्थं मन्निर्मितचापीय त्रिकोणगदितं द्रष्टव्यम् ।

१४ १५८ लीलावती स्थ (स्था-१) {स्थः। – २ ) स्थ (स्था-१) (स्था-२) ८{स्था-३} +..........इस्था एवं ( य-१ ) यथार्हस्थाय-था + १ ) • स्थ { " स्थ (स्था ? + १ ) ५~~( स्थ - + २ ) .२ २ २ २ १ .२ १ २ ००००००००००००००००००००००००००० इत्यE. , स्था •, य'(१-१) । । धा य-१) स्थ स्था-१) स्थE. ' स्थर { (-स्थ - <स्था ( था-१ } . यk(स्थ- २ } -------- --स्था (स्था + १ ) x ) य " + थ , य - स्थ _(स्था + १ } .. च-( स्था + २ ) == •4= * -- ----- === " + स् = य१ % स्था य" +स्था - य-( स्था+१ ) स्था (स्था + १ }. च-( स्था +२ ) स्था+२ ) +स्थाय ---थ य १० स्था - ९ { ,-स्था

  1. "

+ + + + में 4 + + + + + + + के , । था ( स्था-१) १२ स्था - १८ - ---(स्था + १ ).......... य ' +था. य ७ २ १ २ १ » + + २१ + २ २ २ ! २ १ २ २ २ १ २ २ १ २ २ १ ७ २ + + + + + + + + + + + २११ + २ + + + + + + + + + + + + + + + + + + + ० ० २ २ १ २ ॥ A = A= क +4+4+4+4+4+4+ + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + + स्ललवहिता । १५६ Sः > •x2 + • » =A• ०५१ ॐ ॐ ॐ २०५ - ० = १३ १४ १ ५ १ ९४५N /* - स • स्था + ) क्षत्र खमी थ अस्य गुणकङ्कः €थ ( स्था+ १ } ( स्था +२ } ... ( स्थ + स-१) इति द्वियुदसिद्धान्तेन स्पष्टमवगम्यतेऽतोऽत्र कथ्यते १° स्था-( स्थ की म )= १ स्थ-स = १० स्था==','=-स्था १०° स्थY-९-(ओ + सं) = ९ स्था-९~म = १० स्था-क,’ म = क्-स्था-९ एवमनेऽपि भवति । अझ प्रथमेन स मनमानीय य - स्था + } 'ॐ अस्य शुकड़ेऽस्थश्च जाता स्था ( स्था+१) { स्थ +३ ) - - ( ४-१) भीः = |क-स्थ ( क-१ ) ( क-२ } { क-३ ) .. २. स्थ

व-इथ

(क-१) . क-२. क-३ -(स्थE-१) ५०१ एतेनोपएन्सो ऑस्करोफळ : अप्रैध थवि द्वितीयेन भ मानेनोत्थाप्यते तद--- {क-९)-१ {क-९)-- स्थy क-स्था - (फ-९)-१ (ऊ-१-२ (क-१)-(था-१) == --- -- - - - **********

स्था»१ एवमेव-- ख. (४-१८)-१.(क-१८-३.........(क-१८)-(स्थ४-१) = ५ --- स् -१ इत्यादि भवति । था ( स्थ-१ ) अतः सर्वाणि य, ख. , इत्यादि सामान्यानीय स्थ, . क्रमेण संयुज्य पूर्वभेदेषु विहीनयुतेन वास्तवं पूर्वातं भेदमनं भवतीति धीमद्धिर. भृन्दऽयम् तेन-शऽर्थान्संख्ययद्वैश्यं प्रविशोधयेत् । यसयोरल्पकं शेषमफ़ेयं तदप्रकल्पयेत् । ततः पूर्वप्रकारेण भेदः साध्या बुधैः सद । पूर्वागतसमस्ते तु प्रभवन्ति हि विद्वशः । १६० लीलाश्वती Sandhya Shree B N (सम्भाषणम्) 100 ---


-- - - - -- -- - - -- इत्युपपन्नं भवति । अस्योदाहरणार्थं परिशिष्टप्रकरणं द्रष्टवश्रम् । अत्रैव यदि शून्येनापि भेदः साध्यते तदा पूर्वाग्रहेषु भेदेषु प्रत्येकस्मिन् मेणैक द्वित्र्यदिवसमE भेदः जायन्तेऽतः पूर्वभेद एवेत्यादिधतमुगास्ते योग- स्तवैकद्वित्थादिस्थानोद्भव भेदःस्ते पूर्वांत शुद्धभेदैः सहितास्त’ वास्तवं भेदमासे अवनत्यतः रूपोनितस्थानमुदैक्षहसस्थानेष्वभीष्टाख्ययुते तु ये ते १ यथार्थभेदः क्रलाल हताः स्वस्थानीन्द्वक्ष्यन्तादिक्षसैः । तेष युतिः प्राग्भवद्युद्धभेदैर्युता भवेद्दास्तव मेमामम् । शून्यैकसंख्यYदिभों तथोक्तं श्रीभ(स्करं न गृह्यतोश्च ॥ इति श्रीमत्सुधाकरद्वेिद्युक्तमप्युपपन्नं भवति । अत्रैव प्रागुक्तसमीकरणे हेद्यदिस्थानभवा मेदः १.२३ - { * - } . ३.३ -४ - - - ( क~२ ल + १ } क-न क-२ ३ ( क-३ न् + २ ) ऊ-३ न ..............'इत्य! । झ यदि क = ११, द= २, त६ एवःथानस्थितभां भेदन यमरणेनैक द्वित्रयादिपञ्चस्थानत्रच भेद भवन्ति सेन ६.४ ४.६. ६ २. ३. ४, ५ भेद: = १ +८ * --+ १२१२.३ अ १ + ४ + २१ + २२ + १ = ६१ अथैषां प्रतीत्यर्थे अधोलिखितभेदन बियासेन-- एक८थानीयभेदः स्थानद्वये तु -- ९+२, ८ +३ ७ ४, ६ +१ प्रत्येकस्मिन् हैौ भेद स्थानभ्ये तु-- ७+ २१ + २, ६ +३+३, ३ + ४ + ४ प्रयेकस्मि अयस्त्रयोभेदाः = १ ६ +३+ २,५ + ४ +२, प्रत्येकस्मिन् षड्भेदः १२ चतुःस्थाने तु -- २+ २ +३+४ अझ द्दशभेदाः १२ २+३+३+३, ३ + २ +३ + ५ प्रत्येकस्मिन् चत्वारो भेदाः = ८ पञ्चस्थाने तु- ३ + २ + २ + २ +६ अन्न एयभेदाः सर्वेषां पृथकू भेदानां योगकरणेन वास्तव भेदः ६९ वसनसहित । १६१


एवम ने बहवो विशेषः समुपपद्यते ते च अर्थदिल्लभघनश्च प्रतिपादितः अस्माभिः । अत्रैव संक्षि-मुक्तं पृथुताभयेन नान्तोऽस्ति यस्मात् गणितार्णवस्येति ग्रन्थ कारोक्ति २थतीव सुन्दरीति धीमद्भिः स्फुटमवगम्यते । इति लीलावतीवसनायामङ्कपाशः समाप्तः । न गुणो न हरे न कृतिनै घनः पृष्टस्तथापि दुष्टाम् । गर्छितगणकबहूनां स्यात्षतोऽवश्यमङ्कपाशेऽस्मिन् ॥ १ ॥ येषां भुजातिगुणवर्णविभूषिताङ्ग शुद्धऽखिलव्यवहृतिः खञ् कण्ठसक्ता । लीलावतीह सरसोतिमुहरन्ती तेषां सदैव सुखसम्पदुपैति वृद्धिम् ॥ २ ॥ इति श्रीभास्कराचार्यविरचिते सिद्धान्तशिरोपण लीलाचतीसंज्ञः पाध्यायः सम्पूर्णाः ॥ लील्लबत्य वृतसंख्छ। २६६ ॥ -- GE-परिशिष्ट प्रकरणम् नत्वा वागीश्वरी देवीं प्रणमञ्जदक्झेि ? शित्रं च वरदं वधिमा परिशिष्टं निंदां मुदे हैं। ददौ तत्र .कर्म । गुणयितुं योग्य गुण्य; येन युज्यते ल च शुष्कं तथा सुगनिनधन ॐ हैि। मुणक्षफलमिति चोच्यते । {१ } यथा ण्यः ३७८४५, झुणः = ७ ३४५ ३७८४ १ २४४ १६१३८२ ३ ५ २७६ ७ ७९६९२ २६ ४९१६ २७५६६२९ ८० थुणनफल ! यत्र गुण्ये गुणके द्वयोऽन्ते शून्यानि वर्तन्ते तत्र चवथनी शुन्थं वि यथा क्त्या गुणनफलं विधाय तत्रान्ते क्षन्ति शूथानि निवेशनीयानि । { २} यथा { ५४८e ० ० << चेंडुण्याः, ३४३ = गुणः । ५४८ ३४३ १६ ४४ २१९२ १६४४ १८७१६४०० गुणनफलम् । { ३ } ३० ७००४ = गुण्यः ४२०३ = गुणक १११०३४ ७४५ १६ १४८०३३ ११५१४४६ २ ४ फुटम् । आक्षत्रसहिता । १६३ ( ४ ) ४०३२० = दुष्यः ४३७० + शुकः २४३ १ १ ३ ८ ९ १६ १ २ १७५१११००० = गुणनफलम् । कतिपयेषु प्राचीनपुस्तकेषु निम्नलिखित गुणप्रकारेsपि स्वसुपलभ्धते । सुण्यशुष्कयोः स्थानसंख्यानितभ्यां श्चकोटिभ्य यक्ष्यतक्षेत्रमुत्पद्यते तज्ञ फलतुल्यानि वर्णकोष्ठकनि विरचय्य प्रत्येकस्मिन् कोठे कर्णरं योजनीयाः । ततो भूथर केऋऋक्रमेण मुष्याङ्क तथा केव्युपरि गुजङ्गश्च विन्यस्य प्रस्येकेन गुणकांकेल नुण्याङ्कं संगुष्य गुणक्षफलस्यैकस्थानीयकस्वरूवज्ञ४मध्ये कर्ण रेखातो दक्षिणक्षेत्रे तद्धस्तसळधी तु तद्वयमभागे स्थापयेत् । एवम ते ह्यर्दयोः कर्णये- रेस्तर्गतनीं तिर्यस्थितानामेका येमे हि गुल्फी भयादिति । यथ' नुष्य;=२३५९ १ ४ U१८७३२ 9 . १ ३ %22 असोऽत्र गुयान्फलम्=१७१६९४० गुणनेऽस्य विशेषः । यदि काचित्संख्या ६, १’, ६ ३ इत्यादिभिर्गुण्यते तदा तत्र प्रथमं तस्यास्ते क्रमेण ९,००, ००० इत्यादीन् निवेश्य २, ४, ८ इत्यादिभिर्विभक्areतदर वास्तवं गुणनफलं भवतीति । (१) यथा शुGयः १७२, गुणकः ? अत्र १७२ ८ २ = ८६९ नलम् । २) गुज्यः १७२, गुणः १५ १५ २ ० से १०गुणित ८९०८ ६ ११ योगेच ३६१२ = १६ जुणितम् । ३) भूयः ३८, गुजस् ३६ ३८२० ४ = १९० डॅशनफलम् १६४ साधती > * == - - - - - - - + क + + + " (४) गुG ३८, शुषकः ३९ ४)३८०२ ९६ • २६ गु’तथै ३८२८ १० ११ योगेन १३३० = ३६ गुणितम् । (१) गुण्यः ३८४ गुणकः ७९ ३८s० १९ २ गुईघसम् } ११ ७ २५ ११ अन्तरेण २८६० ७५ गुणितम् । {६) गुण्यः ८९, सुणकः १२६ अनटि ८०० -- ८= १११२९ == पुणनफ (७) ण्यः ४९; तुझको १७६ ८ } ८९२० १११२९ = १२ १ गुणितम् ४) ८९० ० 4> * - २२५ = == २ ३ २६ ८ २९ 4A ४९० = १० २) ८९e ११ ४४१ = ४ योगेन १४६८९ = १७६ गुणितम् । एवमभ्यपि ज्ञेयम्, यदि च ९, ९९, १९९, ९९९ ९.........इत्यादिभिः काचिसँख्या गुज्यते सदा प्रथमें दस्रान्ते मबन्नख्यासमानि शून्यानि निवेश्याभीष्टसंख्श विशया त गुणनफलं भवतीति । यथा गुण्यः ३४६, शुष्ककः १९ अत्र ३४९२९-३४६ = ३४१५९६=क्षुणाः । इति गुनविधिः । अथयात्रार्थं कानिचिदुदाहरणानि प्रदश्र्यन्ते । अधोलिखिताङ्कन गुणनफलं किझ ?

३०७६६० ४ ९०० ( ४ ) ८१७३°१६४९०७ ९८२

{ २ ) ४९७६६४३ २१ ४ ९७८६९३ { ९ ) ८१९२५ x ८००७ ( ३) ९८७६६०५ X ३९४२१ ( ६ } १२३४१६ ४ ७३८०९ ( = ) ८४६३x३४४४ ( १० ) ३७० ३०४ X ६० ७०३७e बारूसहित ? १६५ { ८ ) ९९४० ७ ६ २१० ( ११ } ३७०० X ८०९०२९२९० ( ९ ) ७ ८४६९ ४ ८००७६ {१२ } ४८०३ ९४८९०७४ ( १३ ) ८२३९४५९४४६८३ अथ भागहरः । भक्तुं यश्च भार्यस्तथ वेन भज्यते स्म च भाजकः । भज { सेवा ) धातोः •कर्मणि च करणेन भज्यतेति भागस्तं हरतीति भावः । तथा च यद्गुणो भाजनं भाज्ये शुद्ध्यति तदफलं कब्धिर्वा कथ्यते । यथ भाज्यः - ११, भाजकः = ४ अझ त्रिगुणभrजको भाज्ये घटते तेनान्न लब्ध;=३ । यन्न भहरणे भाज्य हारेण नि:शेषो भवति स पूषा भाऽथस्तथा यत्र न निः शेषः €चपूर्ण इति कथ्यते । यथोपरोक्तोदाहरणे १२पूभाज्य घ्रतुभिः निशेषभजनात् । अथ भागहरणे सtधारण नियमः । भयभाजको दक्षिणमक्रमेण पंचधा विन्यस्य भाज्यस्याधने भाजकस्या . anने हृते या लछिधस्तां भाज्यको दक्षिणभागे निवेश्य तया भाजक लंगुण्य शज्ये विशोध्य शेषं तदधो निवेश्यान्ते भाज्यस्थाश्रेिमझ धार्यः इदं भाज्यं प्रक यथोक्त्या क्रिया काय । एवं हावरकर्म कार्यं यावद्राज्यस्थान्तिमाङ्गलाभः स्यात् । यक्ष भ7षयः ८८९० ९, आजकः २४ २४ ) ८८९०९ (३७०४ ७२ १६९ १६८ १२९ ९६ अत्र दध्धिः ३७०४, पम्र ३, अश्न यो भज्यः स थाgणं इति कथ्यते । कतोऽश्र ज४ध्योतः क्षेपयुतो भाज्यराशेः समो भवतीति मनसि ध्येयम् । अथ खड्भागहारः । अत्र भाजकस्य यथासम्भवं खण्डकं विधाय प्रत्येकेन खण्डकेन स्वरू बभाज्य भक स्तrऽन्ते यो हि भाज्यः सैवात्र ठिघः स्यात् । { १ ) यथा भाज्यः ११७९२, अजकः ४८ अश्न भrजकः = ६ ४ ४ ४ २ = ६ X ८ २६ ८) १९७९२ ६) १९७४ ३२९ =लधिः । १६६ लीलावतो ( २ ) भञ्जयः ९३४ भाजी ३४ ३ ४ २४४ ४) ९३३ •. ३} २३३०२ ३ ७७ ••.२ ३८. ०१ लग्न लब्धिः= ३८, शेष = २ + २४४+ १ & ४ & ३ = २२ सर्वत्र तु- वस्त्रधोषमानम् =प्रदं + द्वेि प्रहा + तृचे प्रह. द्विT + • भन्नष्पत्तिः । कलप्थते भाञ्छः = अ, भक्षी== झ । बा खंडित्भको आकः = ६ ४ च ४ ६ अत्र = l अक्षहरः = अह्नई ध = द्वितीहरः = द्विहा व=तृसंग्रह{\ः =गृह इत्यद्वि अत्र प्रथमं भज्य भक्तों लठ्धि = प्रर, शेषम् = प्ररे । तेन अः = प्रल • प्रहु + प्रले १ तथा प्रथमलपछिश्वदंतीथहरैण भने लधिः = झिट, शेषु = द्विशे । तेन प्रल = द्विह!. द्विळ + द्विशे । पुनरन्नपि द्वितीयलब्धितीयहरभक्तछद्धिः = तूर, शेपम् = दृशे । एवम् ग्रेऽव्यवधेश्च । अतः द्विलतृहा तृच + तु । एभिःस्थापनेन-- अ = ठूल प्रg.नूह + पेशे प्रहार दिइ + द्विप्रहृ + प्रो →→ ०१.१०.०००....इत्य + अत्र स्वरूपदर्शनेन स्पष्टमवगम्यते यत् अ यदि ॐ व प्रहा-द्विद .तृडू अनेन विभज्यैते सः लब्धिः= ठूल तदा दास्तवशेप =प्रये + द्विशै.प्रह +- दृशे -प्रह। द्विठ् + ... .. इथ£ = एतेन रूपेनहरसँख्यकहरणसtवित क्रमात् ।। निहन्ति त्रय शुण्ठं स्वस्वशेपं ततो युतिः ॥ वस्त्रं शेषमानं व्यापाटीगणितीतितः । अनेन प्रकारेण वास्तवं शेषसानमानीय राशिझुनै मीथः प्रकारः । वासनासहितः । १६७

  • ¥o*~*~*~*

~* ~*~*~* २००२ ८ ९ १० ११ १२ १३ १ २ २ - - ( १८ १९ २० २ ५ == === 4 • • • इष्टं हर घrतेन गुणितं शेषसंयुतम् । राशिमाकं सुखेनैव जायते व्यक्तरीतितः ॥ उदाहरणम् । को राशिः सरुभक्तः सन्तु पञ्चमः पविभजितम् । ५.द् हि चतुरश्रः स्यात्तत्फी गुणभाजितम् । शेषौ द्वौ तस्फळ वेद्भस्तं त्रीण्यप्रकणि वै । तं राशिं समरे कूहि ब्यक्तोकथाम कुशलोऽस्ति चेत् । न्यासः । प्रथमंहः , प्रथमशेषम् ६, द्वितीयहरः ६, द्वितीयश्चैषम्र ४, तृतीय शेषश् ३, तृतीयहर। ३ चतुर्थहरः ४ शेषम् ३ । अन्न रूपोनहरसंख्याकहरणामित्यादिना-- वास्तवशेषमानम् = ६ + ४४+ ७ ४ ६ ४ ३ - ७ ४ ६ ४३४३ =' + १८ - ८४ + ३७८ = ४९६ अत्रैष्टम् १ इराण ७, ६, ३, ४ एषां घलेन ६०४ अनेन गुणितं ९०४ शेषे ४१६ अनेन युतं ९९९ लातो रुशिः १९९ । द्विकेनेथून वय १९०३ ऽवमनेकधा । अथ भगवूQम् । तेषामहूनां वास्तवमझत्मकं मूढं लभ्यते ते वर्गीझ अतोऽन्येऽवाक इति । यथा १, ४, ९, १६ इत्यादयो वङ्गः कथ्यन्ते । एवं द्विqिदयस्त्व दर्भाङ्कः । तत्र चट्टङ्कनं मूलानयने बद्दगौंकन पंक्तयां विन्यस्यैकाद्विघ्नक्रमेण विषमस्थीयाङ्कोपरि ( ) चिह्न कार्यम् । तन्न याबदो बिन्दुवो भवन्ति तावत्य एव ठेऽङ्कसंख्या भवन्तीति । (१) यथा १९६२९ अस्य मूलानयनाय १५६२५ ११२६ ६ ३) १६ ४४ २४९) १२२९ १२ २५ $ ¢ अतोऽन्न भूमानम्= ११५ ॥ १६४ लीलाधती <--- - - - - - - - - - - - - - "-- " --> • • • •q= * -- Sandhya Shree B N (सम्भाषणम्) ~ ( ३ ) ४४११३०४ (२७९८ - १ - - - - - - ४०९) ५ २ १६ ३६८१ ४ १ ८८) ३ ३ १०४ ३३९०४ अa मूलम् = २०९८ ( ३ ) ३३२६६ १४४१६ (१६८०४ २९ १०६) ७२६ ६ ३ ६ ११२८} ९०६९ ९ ८ २४ ११३६० ४ ४५४४१६ ४६४४१३ २ ० ० अत्राऽपि मूलश्च = ६६८०४ अधोलिखिडकानां मूलानि अति । ६ १ ) ४९३७ २८४ उ ३ २२ २ ( २ } ८२२६४९०० ॐ ९०७२ {३ ) ३६०११ ७६ ९ ९६८४ ॐ ६ ० ०० ९२८ ( ४ ) २११०६६२४०००२ उ ५४३ ३०० (५९ ) १९ २ ४११७८७९०१९०९२१ ड १२ ३५९६ ६६५४९ ( ६ ) २३६१४४६८९ ७ ११३६ { ७ ) २१२ २ ४४४९ उ ३ ६ ९७ अथ घनमूलद्रयम् | अत्रापि लभत्रिधातश्च धन इति भस्कॉक्तय? सभन्न प्रयाण शशी घातस्तस्य धनशब्देनोच्यते । तक्ष्य भूर् बान्धं घनमूळ मि’ति । दानयज्ञार्थं वचनं पंचधा विभ्यस्यैझाथारम्भे स्थानद्वयान्तरिताङ्कोपरि बिंदुर्निवे श्यः । असंख्याकबिन्दवो भवन्ति तावत्य युव बलभूलेऽङ्कसंख्या जायन्त इति । अथान्याके यस्य घनं शुश्रति हें विशेष्य क्षेपद्धस्थापयेत् । सा संख्यातु १६६ ° से दक्षिणपाश्र्वे विन्यसेत् । ततस्तस्या वर्ग ३२ २७ अनेन संगुण्य भाजकस्थने विन्यस्य तेनाधःस्थापितrङ्कान् विभजेत् । लब्धकं मूलस्थाने विन्यसेत् । छत्रधTङ्कायमूलयो बतन्निशद्गुण आजकाधो निवेदयः । लढओझबर्गस्ततोऽन्यः स्थाप्यः । सर्वयोगो लक्षधाङ्गुण पूर्वभज्ये विशोध्यः । एवं सुदुस्तावत्कर्म कथं यावन्मूललाभः स्यादिति । (१) यथा ३३०७६ १६१ एषां घनमूलानयनविचरे तत्र यथोक्य झरणेन ३ ३०७६१६ १ (३२१ " २ ७ ३ ४ ३०२ = २७३० ६ २ ७६ ३४ ३ २ ४ २ =१८० i २८८४ - ७६८ ३२३ २ X ३० ० = ३०७२०९ ; ३०८१६१ ३२ x ३२४१ = ९६२ : विस । ३२८१६१.३९८१६१ = त + । अतोऽत्र लोहे मूळमान्= ३२१ (३) ८४३९०४६२५ (१४९ ७२ ९ ९२ ४ ३:२ = २४३०० | ११४९०८ ३० X ४ = १९८२ १६ २१३९६ १०१६८४ १३३१४६२९ ९४२ x ३०० = ३६१०८०२ ९४X३२ x १ = १४१० ० २ ९ १६६४९२९ १ ३३ २४६ २१ अतोऽन्नाथि घनमूलमनम् = ९४१ ।। १५ १७० ललावती ४ ४ ९ उ ८२ ६ ४ ७३ अत्रोपपत्तिः यश्चपि भास्करीग्रधनमूलानयनपपयैव स्फुटा, तन्नापि बालवब अर्थमिहेच्यते । कक्ष्यते राशिः = * { १२ अ + क ३ अस्य बनलमपेक्ष्यते ? तह सबश्न . १२ ¥ + के अस्य बनकरणेल ४ १०अ + क ) = (१९ अ) ओं १०२ ॐ २.३ क + १० ४.३ क २ - + क थे = { १९ ४ ) ( ३७० अ२ +३० अ कर } के अतो वैपरीत्येन धनमूलानं भविष्यतीयुएषः यथोक ! अथभ्यासार्थं कतिचन लिखितः प्रश्न येष घनमूलमपेक्षितमस्ति । & १ ११७६ ४ ९ { २ } ७०४ ९६ ; { ३ } १६७ २ ८४१६१ ड ६९१ १ उ ९९ २ ९ ( ४ ) ७३१६८५६१८७७३ { ६ ) १९९८६३ ८१७ ( ६ ) २ १६३६९३ २७ ७९१ उ ६८३ { ७ ) १० १७०६४५०४८ ॐ २ २२ २ { ८ ) ९३१६२ १८१९४१°३७ उ ४५३३३ { !) १३७१५४२ १९८३६ ४ ६२६८ १० २६ ७६३१ ऊ १११११११११ अथ गुण्यादीनां शोधनप्रकारः । तत्र; तावद्रपुणनफलस्य शोधनविधौ प्रथमं गुण्यस्य स्थानीयाङ्कानां तrबभु हुर्मुहुर्योगः कार्यो यावद्योग के चैकस्थासीयाङ्को भवेत् । एवमेव गुणकगुणनफलयोरपि कर्म कार्यम् । तत्र यदि गुण्यgणकयोर्योगझयोतो नवतो गुणनफलस्य योगातून समस्तदा गुणनफलं वास्तवमेव स्यादिति । (१) पुण्यः = ३६६२ ४२ गुणकः - ४९९६ ५ । गुणनफलम् = १६७८९२५ ९०१४ अत्र गुण्यस्थलझन योगपरम्परा = ३ + ६ + ६ + २ + ४ + २ = २२, ३ + - २ = ४ यमन्यथा: } तथा गुणकस्थानानि परस्परम् = ५ + ६ + ९ + ६ + ७ ॐ ३१, ३ + १ = ४ } एवं गुणनफलस्थानङ्गी योगपरम्परा = १ + ६ + ४ + ८ + ९ + २ - ७ + ९ + २ + १ + ४ ८ १२, ५ + २ = ७ ८ परिशिष्टम् । १७१ अथ गुण्यगुणकान्तिमयोगभूयोऽtतः = ४४४ = १६ अस्मिन् नवतष्टिते शेषम् ७ इदमेव गुणनफलस्यान्तिमयोगेन ® अनेन समभतो शुतुफलं समीचीनमिति ! अथ भज्यभजदरूढिध शेशी स्थानेयऊन योगपरम्परयाऽन्तिमो योगः पृथक् स्वाध्यरून हलविलम्बन्धिनशन्मियोकयोऽतो नवल शेखबन्ध्यन्तिमयोग केन सहितो यदि भज्यनदन्ध्यग्विमथोमेद समक्ष लब्धिभो वै समीचीदिति । { २ ) भाज्यः - १२३४५६७८९९१ क्षकः = ४५६७८९ लब्धिः = २७०२७ शेष = ४२३ ९८ साज्ययोसथम्परा = १ + २ + २ + ४ + ९ + ६ + ४ + ४ + ९ + २ + १ = ४६, ४ -५ ६ = १ , १ + २ == १ भजकयोगपरम्परा का ४ + ६ + ६ + ७+८ + ६ = ३९, ३ + ९ = १२, १ नं+ २ = ३ लब्धियोगपरम्परा २७+७+२+७+१८, १ +८ ९ शेषयोगपरस्पर = ४ + २ + १ + ९ + <= ३८, २ + ८ = १०, १ + २ = १ इक्षुब्ध्योयंशपरम्परयोज्तः = ९ ४ ३ ८ २७, २ + - ७ + ९ शेषसम्बन्धियोगेन १ अनेन युतः = ९ *१ = १०, १+०= १ अयं भाज्यखम्बन्धियोगेन १ अनेन समस्तेन ब्धिशेषौ समीचीन्सति | वर्गलन् लशेषाशासषि अयोध्या योष्ठपरम्परान्तिमयोः कार्यस्तत्र मूलयो गङ्गबग मधngः शेषयोगेन सहितो यदि वर्गयोसङ्केन समो भवेत्तद वर्गमूलवशं समीथेनाविति । { ३ } वर्गों : = ३ २०१९१८e९४०४ चममूलम् ४६ ९ २४६ शोज्झः ८ ८ ८ अत्र वङ्योगपरम्परा + २ + २ + २ + १ + ९ + १ + ८ + २ + ९ + ४ + २ + ४ ४०, ४ मे २ ४ } वर्गमूळयोगपरस्पर = ४ + ६ + २ + २ + ४ + ६ = ३१ ३ ४ १४ १ शेषयोगपरम्प। = ८+ ८ + ८ २ ४, ३ + ४== ६ । वर्गमूलन्तिसंयोगवर्गः = १६, अस्य योगस्य = १ +६ ८ ७ एतदस्ति योगे शेयदन्तिनयोगेन सहिते जातम् = ७ +३=१३ अस्य यशपरम्परY= १+३ = १ , एवदन्तिमभोगो बन्तिमयोगेन ४ अनेन समस्तेन वमूलवर्थे समीचीनविति । एवमेव धनमूलान्तिमयोगधनस्यान्तिमयोगः यान्तिमयोगयुको यदि इनान्ति- सथोगसमे भवेत्सद९ घनमूरबन्धपि समीचीनविति । लीलधती {४ } बनः = ७४६१५३६२९ घनल = ९२७ प = ९८ ॥ अत्र धनयोगपरस्पर = * #2 + ६ + १ + ४ + २ + ६ + २ + ६=३८. ३ +८ = ११, १+ १ = २ । धनमूलयोगपरम्परा = १ + २ + ७ = १६, १ -+ ६ == ७ शेषयोगपरेशर = ९ + ८ + २ == १९ १ + ९ = १२, १ + २ = १ अत्र वनमूलन्तिसंयोगघनः = ३५, अन्य थागपप । र ४ मुं- ३ + ३ = १ २ १+e= १, तदन्तिमयो: शेपaिमयोगेन १ अनेन सहितः =१+१= २ अयं घनान्तिमयोगेन २ अनेन समस्तेन धनमृद्घनौ समीचीनाविति ! अत्रोपपत्तिः। संख्यायाः स्थानीयझन योगे नववृते यच्छेयं तदेव नवभङ्ग संख्यायां शेपमिति प्रसिद्धे ताबद्दशगुणोतरसंख्यायाः त-रे = + b १ + २ + + + क = त्र-१ १२ x # + १ x ख +१९ X ग + " ~~ - र इति रूपान्तरेण अतः स्थालङ्कयोगपरम्पसु य एकश्चनीयोगझस्तत्र नवभकसंख्याओं शे पमिति ज्ञापकतत्र तyबत्कलप्यन्ते तथाविधानि तेषाणि = शे१, शे२, शे ....? अश्र कल्प्यते पुण्यः = ९ ल, + शे . गुण. = १ ले ः + श = गुणनफल : = ९ ३ रे श३ ९ ल + अ ३ = { १ ले , , ) { १ ल + ओ = } = ८५रू, ल: + ९९३ मे, + ९ ल० शेः + श १ शे , अत्र नवटै गुणनफले-- शेपम् = झ३=शै; अ२ अत्र नवाधिके रे, शे , अस्मिन् पार्थमन्तिमोयोग एक स्थानीयः साध्य स्तेनपपन्नो गुनशोधनप्रकारः । एवं भ7र्थः = ९ ल + शै. भाङ्गणः = ९ ल३ + २ लy == १ ल, ४- ३ , शेष = १ ल४ ते ४ ततो भगइरविधिना-- भTजक x लब्धि + श = भाज्यः = ९ ल, + रे, ={९ रू» + शे, ) ( ९ल३ + ३ )+ ९ट = शे ) परिशिष्टम् । १७३ ८ ८ १ ल २ . व ३ + ९ल३ को ३ + ९ल२ शे३ - ले२.शे : + ९ ल¢ + श ४ अन्नापि बलटे भज्ये शेषशे = शे - 'श ३ + श ४ उपपन्नं यथोक्तम् । एवमत्र वगं:= ९छ, + शे १ बमूल = ९ठ१ + शै २ शेषम् = ९८३ + श ३ अत्रापि वकर्णरीत्या वर्गः= ९ ळ, + शे, = (९ल ) + श ३) + ९ ल३ + ३ ३

८१ल. +१८ छ, २३ + - शे + १लः + श[सम्पाद्यताम्]

व नक्ष्तष्ठे. दोषम् = से , शे *२ + शे उपपन्नः । एवं घनः = ९९५ ॐ आं ? घनमूल = ९ र ३ - शे ! ययम् = ९ल ३ + ३ ३ अनपि घन्कथं शक ९%, + - शे, = (९छ: + ऐ = }३ + १ ल३ + श्रे ३ = ७२ ६छ हैं , + ८१-३ ल३. शे,+ २७ २, शेरै ' शे३ - ९ल ; +शे ; धने नवतडै. शेषछ= शे ३ +- के उपgी सर्वम् ! अयं शुष्कनादिशोधनप्रकार आर्यभटीयम्ह सिद्धान्तमपहाय हि सन्प्रत्युपलब्धेषु सिद्धान्तग्रन्थेषलभते । नाशयणोऽप्यनुनेत्रर्थभट्रयप्रकारं गृहीत्वा स्मृगणितकौमुद्य- मरवि कालमेघ विलिलेख ! अनर्यभटचाक्यम् । गुण्यगुणकर्णनभुवां रशनां स्वाङ्गयोगकः कार्यः । के स्थानान्तस्तद्वद्भाज्यच्छेदसिशेषकादीनामें । तद्गुण्यगुणकहत्युितिनु ये गुणनक्षत्रे स्फुटं शुभम् । आहिच्छेदकवते शेपथुने ये भवेद्युः । तेन समाने भाज्ये स्पष्टं लब्धं तथा शेपम् । बौक्ये पदयुतिकृति शेषे ईश्वमे स्फुटं रूपएदवा ? बनयोगसमे घनपटुश्रोगघवैये सःशेषके तौ च । एवं गुयनादीनं शोधनिकेषं सुखपयत् । { महासिद्धान्ते छुटकाध्याये ६७. -७९) १७४ re सम्प्रति प्रचलितस्तृकादि विभः शैवमेध प्रकारो निलिखितरूपेण परिदृश्यते रेखयो सिंधः संपतं कश्चिन् न मपश्यै क्षुधान्तियर्योगस्तथा दक्षिण - पहें कुछ विसथेष्ठ निर्वश्त्रः । वें गुणनफलस्यान्तिमस्तद्वधे भगे संस्थाप तत्सम्भ्रश्न युध्यैमा गुण्यगुणकम्तिमथोगोatतन्तिमयोगको निवेशन ? एव मृध्र्वाधःस्थापितथrझयः सभत्वे गुणनफलं वस्तवं स्यादिति । यथP १८६X४७ ८ ७४२ अत्र गुण्यसन्तिमवेग , = गुणकान्तिमयंwः = २ गुणनफलन्तिमयोः कुर्यगुणकान्तिमयोगयातान्तिमयोगः = ३ भश्चेऽत्र गुणनफलं समीचीनमिति ? अझ लघुभाषब`साधनप्रकारः । यावन्तोऽचू छे छुरीनिशेषा भवन्ति तवसस्तेषाम्झनामपवत्यः स्युस्तत्र सञ्जल्पो योऽङ्कः स एव तेषां चटुतमाषवर्यशब्देन कथ्यते नवनैः । यथा १२, २४, ३६ एते ३, ४, ६ एभिरश्वस्यeः स्युस्तथाऽग्रे १२ सर्वेभ्यs ल्पस्तेनान्न १३ अयं ३, ४, ६ एष लघुतमाषवर्युः स्यादिति । अथ खलु येषाम्झन लघुतमाषवर्यमपेक्षित Rति तनहून पंथ त्रियस्य तेनाह्न न विभजेत् येन तत्र स्थानद्वयाधिक्रस्थानस्थिता । अझ निःशेषा भवन्ति, लढधयस्तथातइथेऽङ्काश्च पुनस्तदधः स्यऽख्याः । तत्रापि तादृशेन कrध्यङ्ग भाषा येन द्वयाधिकस्थानस्था अझ श्छिन्ना भर्तेयुः । एवं सुहुस्तावत्कर्म कथं यावदवश्चि g|ङ्क मिथो दृढ़ भजन्ति । तत्र सर्वेषामवशेष/झ न बातोऽपाईंमतेन गुणित स्तेषसङ्कन दक्षु?एदत्थंममें स्थादिति } (१) १२, १८२ ९, १०६ एष लघुतमपत्रर्थेत्रिचरे तन्न तव चैट ए ये विन्यासेन-- ) १२, १८, २ ० , १२ ३ १) ६, ९, १ १ २६ ३) ३ , ९, १, १२३ १) १ ६, ३ ६ ३; अतो लघुतमावत्यै:= १ .२ x ३ ४ ९ ४ ३ ४ ७ - १२६ & } परिशिष्ट । १७५ ( २ ४ ११, १६, ३२, २८, ४२ पुष लघुतमषवस्त्रंशं ” म्यास -- २ } १६, १६ , २०, २४, ४ १ २) १९ , ८, १० , १४, १६ ५) १६, ४, ६, ७, २१ ३ ३, ४, १, ७. २१ ७) १, ४, १, ७, ७ १ ४, १ १ १ अतो जातं लघुतमापत्रयैमनिष्ठ= २ ४ २ ४३४६४ ७ ४४ = १६८० ॥ (३) २) १९, १६, १८, २०, ३४, २६, २७, ३० २. } १९, ४, ९, १२, १२, ३५, ३७, १६ ३) १५, ४, ९, ५, ६, २९५ २७, १६ १) ९, ४, ३, ५, ३ , २ ५ , ९, ६ ३} १, ४, ३, १, २.५, ९, १ ३ ) ५. ४, १, १, २, ३, ३ १ १, २, १ अतोऽत्रापि लशुनसक्षपवर्थमनम् = = २ X २ X २ X २४३४३४३४५४९ = १ २ ८ २: { अथैतेषामभ्यासार्थं कतिधन प्रश्न लिख्यते । अथोलिखितप्रश्नानां लघुतमापत्र”:क इति । { १ } ६ १५ , ३ ७, ३६, ५९ उ १८९७ ( २ ) २८, ३६, ६६, ७२, ९e उ ७९६ • उ ७ ३ २ ७ ( ३ } २४, १९ , ३२, ४५, २ ५ { ४ } ९, १८, २४, ७२; १४४ उ १४४ ( ४ ) ६१. १४७, १५३१६९ ३ ९७६ ७ २ ( ६ ॥ २, ३, ४. ५. ६, ७, ८, ९, १९ { ७ ) २७, ८७, २९ ३, २६ १७ १८९ उ ६ ४८१ { ८ ) १७, ११ ११९, २१२ उ ३६ $ ७ { ९ ) ३३, ६ ६. ६०९, ८०, ९२ उ ७ ९ ३ ७ (११) २५, ३९, ५२, ६०. ११, १०८, १२६, ३६६, ३११ उ ९४२९१ (११) २, ४, ६ , ८, १२, १२, १४, १६ उ १६८० (१२) ८, ६ , १२, १८३० उ ३६० (१३) ९, ४, १८, ६ उ ३६ $६ चन्दन --- 1x घंश्योर्वधतरलँड्रमहंस संबोघतेन दमः स्यादिति । अत्र:५घस्लिः । कस्येते राशी , क यश्रीयुत्पत्रर्थः = लभ, महत्तभश्च इन अ मअ } ५ लघुनरपवनजनयन् = ऑ

  1. ¥

रकी भक्ष १४ .. अनेक =लक्ष.सअ एलन महल्लघुतम् राश्योय नवेतां तयोर्हतिः । राशिघतेन तुल्या स्यात्स गाणितिकोसम के इति सम्यगुपपद्यते । अथैतत्सन्धिनः कतिचन प्रदेशः प्रदश्र्यन्ते । तत्राङहरणम् । कोऽसौ लघुतमो रशियैश्व सूत्रैविभाजितः । धूयाप्तस्बिोदकश्च शेषाणि नव तं वद । न्यसt । भाजकाः १२, १८, ३२, शेषम् ? अश्न १२ , ७ ८, ३s gषई लघु हमाचल्यैः १८: शेपेण ! अनेन सहितो ज्ञातोऽभीषुराशिः १८ ६ ।। न्युटुहरश्नस् । कश्च स्वल्पतमो रसाशिस्त्रियुक्तः सन् विशुदञ्चति । जैसे रदैः शरैः पंचदशभितं वदसु मे * ॐ द्राने अथेत्या जात शशः ११९२ ॥ अन्यदुदाहरणम् । षड्भः पंचागः एभितो भर्मनुष्घः । चनुदञ्चिताग्रो दयघास्बिसमुद्धृतः कः स्यात् । अश्नापि ईशः ६, ९, ४, ३ तथा क्रमेश घrो ६, ४, ५, २ { हरण eघुतमपघर्यः ६० पोन जातो गशिः १९६ । अस्यैवनथनं स्ववीजे ह्याचये। सहृदयासेन साधितमिति । अथ भिसम्प्रकीम् । यथrsभिन्नसंख्याया थोभाभ्लादिविधिः प्रदर्शितस्तथैव भिन्नसंख्यधा अपि भधतीति ग्रन्थकारप्रकारतः स्फुटमे गणितविदाम् । परिशिष्टम् । १७४७ तत्र विलेपनाह । (१ ) ७-३+ { ३३- / १३-३ ) ] अस्य सहेqस्वरूपं किमिति । अत्र स्वरूपम् = ७: - [३+ { ३३- (१ – } } = ७-३ + २३ + ३-१३ ] =ई= संक्षेपरूबरूपम् । १ १ X २ 3 5 अस्य सहोदरूपं २ { २ } किमिति । स्वरूपम् =१ ॐ ३५६४ ३३+३*+ ३३३ = ३४ ६३ + ३३-३४ १३ = }x& + *३ + ४३-३३ = ३३x३ ३४ ३ + ५*३९ +-१ ६ - १ ५९ - ३९ है ८२३ = ३६-३ उतरम् । { ३३ ३३-३४x१४-ढ अस्य सरलत्वरूपें किमिति । {३ - २३१ -६) अश्न भज्य स्वरूपम् = ३मुं२४१ ४--> १३ © अथ भाजकस्वरूपम् ={३३- ३९ ) ( १६- ) =( '} { छ - ) == S १ १ ८४ १. संक्षेषस्वरूपम् = a ३४३ इटै । ९ उत्तरम् ६७ बलवत.

}

१३ ६ +३४ १३’-६:उंडे अथ संवै५वंति ? अन्न वयस्क स्दरूपम्=+ X १० १ ३ -६ ३७४ ११ ३ + ११ २ ४ , । ४३ ३ ४५ ११० + २४ = ६४+३६ x -६ ईं हैं। ३ ५ १३ + ७ = -९ + ७ = २ उतष्ठ । अथेदानीमभ्यासार्थ कानिचिदुदुहनि प्रदुर्धन्ते । अन्नधोलिखितप्रश्नन् सरस्वरूपं किमिति ? ३ ॐ + ५१ { ° } ३ ७ १ १ + = = == == ३ १ { २ } x (१६+ } उ १ ३१५ { ३ }

ॐ में 3-३ क / ईं’ ७४३ ( ४ ) १+३+३+ } १-खें ( ६ ) २३ ' +{ ३+} + ६ + ? अ५ मिट्टुणनम् ? (१) अन्न--गुण्य; ८ र ९ अ १२ ० ४ )

ः = ७

२ ९ 3¢ १२ पा ऽ ५ क = २.८ । । रु० ९ ३ ३२ ६ एK ८ ४ = गुरफटम् !

  • यत्र मिश्रभित्रप्रकरणे ग्रयोर्भिन्नयोर्मध्ये ‘का१५ वर्षे बरोबर्ति क्षेत्र तथा धूवा .

परभिन्नयोर्णनं बोध्यम् ।

  • अत्र ‘पाय शब्देनझल देशंथ ‘पाई” इति बोध्यः ।

त्रिभिः पाईभिः स्वकाकिणी भवतीति ध्येयम् । परिशिष्टम् । १७S ( २) गुष्यः = रु १२ X ८ ५ ७ गुणकः = ४७३ अत्र व पु १२ १० १ ३ ९ १२ १२५३ १७ ६ ९ १४ ४ = ४०२ गुणनफलम् । । ११ १० ८ ७ २ ८८७ १ ३७ १ = ३ सर्वेषां यमेन-- स ९९३ ९ अ ११ ५ ११ = गुणनफलम् । भगह्वर । {१ ) भाउछ। = १३८ अ ३ आ ॥ ३ Tज, न् २ ९ v० ० ० २९) १३८ ३ ३ (६० ४ ११६ २ २ १६ २९) ३६९ ( आ ७ १२ ६१ ८ १२ २९ ४७ ( पF० ३ ८७ अतो लब्धिः = ४ २ १३ ५ ३ ।

e नीलघन ६ २ ) भग्यः = ह २ ८६ अ४ ६१ 997 १ २१ ४: = ५ ६ कॅप से ३६ ६ ९ } ४११ { ऊR १ ३ ४ ७४ ४४ १ ५ ७ ६९} ६२९ { ५ ८, अत्रऽत्र लङि७ः = ३ ४ अ १३ या ४५५ अथेदन दमलच्प्रकरGभह । यथः प्रचीनैपमैः षट्चवथ्यात्मके ग्रहदीनां तिः धिता तथैव यस्यै नंदिनिपुणैर्गणिताधयग्र दशमलचक्याचे गणितक्रिया प्रदर्शितेति ! दत ॐ औ भदति यन्न भिन्नकभजके केवलं दुशद यहाल पुत्र बथई तु दशमलव सिल शुध्देनेच्यते सर्वत्रैः ? ८ २ ऽथ-६५ ६ ७ ४ ६ ८९° . २४.३२, ६४%*%*% पुतलि दृशबदलिने अध्य्ते । परन्तु मुणितसतश्रेरित्र दशमलवभिन्न दशनां या घटसँख्या दसँख्यास्मानि स्थाननि भज्ये ट्रेदिन्धनक्रय७ विनाय ततोध्र्वभागे बिन्दुः क्रियते स च शमलनबिन्दुः कथ्यते ? यथापरोक्तोदाहरणेष्ठ ‘३: ५९, ३ ६ ३, १२५४ इत्यादि मंकेतेन लिश्रते । शुभं च भज्याङथावसंख्या दशानां शतसंख्याधिका तत्र भाज्याङ्कस तदधिकवनसंख्यामितानि अन्यानि विचेश्य यथोक्तया दशमवद्विन्दुः कार्मुः ।

"इत्स्याद्

१२ २ १० २ ० १ २ ० २ ० २३, २० ६, ७० ७८ वुड संकेतेन लिख्यते ? शमयबिन्दुते ४'मभाभस्थिता अङ्का अभिन्नस्तथः । इक्षिणपश्र्वस्थाश्च भिन्नङ्कार भवन्ति । तत्र भिन्न दशभर्धधानाश्नवभिन्नङ्कथाश्चक्षभः परिशिष्ट १८१ विपरीता स्यात्। अर्थादभिन्नाङ्कदेकस्थानतो दशादिस्थानानि क्रमेण बासभ स्थितानि भवन्ति परं च भिन्नाड्के च तद्दशादिस्थानानि तु सदक्षिणपाश्र्वगतान्येव वर्तन्ते । परन्तु परिभाषथा १२९४५६७८९ १२६°४६ ६ ७८९ १२०० ० ० ० - १००० ० ० ० ० ० , २२० ००० ० १० ० ० ० ० ० १२० २ ० ० ० १० ८ २ २es ४ ० ० ० ० ० ५० २० १२००००२ - १९° २००९ र १२ ० ० ० ० १ ६° ० ०


१०० ० ० ० ० ७ ७ ७ ८० -- - - १०० ० ० २ ९ १० ००० ० ० कवक का के २ ० ० ० ० ० ० =१००+२९ + ६ + २ + ६७+ हुN ४ठ + १०८८७ + ७०६७६२ + १०ठेवळ ४ एतेन यथोक्तं स्फुटमवसीयते । सर्वं ह्यद्य दशमलवे परिणाम्यन्ते तथा च दशमलवभिन्न भाज्यस्थाने दक्षिण थाश्र्वे यथेप्सिन याने निवेशे नापि तन्मौल्यं न हीयत इति स्फुटं गणितविदाम् । अथ यथा धारणानभङ्गानां योगान्तरादिविधिः प्रदर्शितस्तथैवात्रापि भवती त्यतस्तन्न तावत्-- संकलनम् । अत्र किल सर्वे अङ्कस्तथाऽधोऽधः स्थाप्या यथा सर्वेषां दशमलवबिदुध ठेकपं. य भवेयुस्तधते साधारणञ्जयोगवयोगकरणेण धास्तयं योगमानं भवतीति । (१) यथा १२'३४७, १३९८७९४, २०४३८, १९३३४०२ एषां थोगविचारे तु -- १२-३४७ १३६ ८७९४ २ ४३८ १४ ३३४०२ यशः - २ ०४९९८४२ १६ १८२ लालाचतो- { ° } ७२३९६, ७°२६,'७८९६ पुषां योगे तु ७ २०३९१ ४०६ •७८९६ योगः = ८२°१९४६ • ( ३ ) ३९००७ , ००० ८, ३१३०१२ एष योग्करणे ३६००७ '० ० ०८ ३१३२२२ । ७०५३१०० अतोऽश्न योग = ७०.३१ ।। ।

( ४ ) २६३४६४e७, ७९०, ३२७३६९, ० ०९९३ , ३*४, एतेषां योगकरणे तु २६३८६४०७ ७० ००० ००० ० ३२७ २ ६९ २ ००९०३ ३४ १० ० ० ००० ० G ० योगः =१००० इति । एवं सर्वत्रैव बध्यम् । व्यवकलनम् । अत्रापि सर्वेषामङ्गानां दशमलयबिन्दूनेकपकवधोऽधो विन्यस्य यथोत्स्यः वियोगकरणेनन्तमात्रं भवति । यथा (१ ३ १८७, १६२६ अनयोरन्तरकरणे तु १६५२९ ३५९८७ १२७२३ अतोऽन्हरमानम् = १२०७०३ उपपन्नम् । ( २) १००३८९ ३२००९२३४ १९९०७ २३३४ असेऽश्नन्तरम् =१९९२७०३३४ उत्तरम् । पर शgष्टम् १ ६८३ { ३ } ० १२ २ ० ०१२३४

  • ०११८७६६ = अतमम् ।

•९३७६ ३० ० ०६ ( ४ ) २० ६३० अतोऽश्रान्तश्मानम् = २००६ ३ डलर ? { ५ ) ३१७०६ ३४५•९८७५ ३४२०८ १७८ • अन्तरसन = ३४२८१७ उदरम् । a - अथ शुण्टूलविधिः । अन्नापि साधारणगुणनरोत्य गुण्यगुणकाभ्यं मुणअतलं विधाय तत्र गुण्यगुणक अर्दयामरुचस्थामसंख्ययोथशमितानि स्थानानि चामक्रमेण विगणय्य यथोक्य दृश मय्यबिन्दुः क्रयैस्तदेव स्तवं गुणचकरं भवतीदि । यथा ( १) ४२३७, ‘७९ अन्न गुणनफलं किम् ? यस गुरुः = ४०२३७ गुण = * ७९ ३८१३३ २९६६९ ३३४७२ ३ अतो ऽ नुन फेयम् = '३४७ २३ | उतरछ? ( २ ) नुण्यः = "२५७१ गुणक = ३६४ १० २ ८४ . ११४२६ ७७१३ ९३६४४४२ भतोऽम्न गुणनफलम् = "० ९३९८४४ उत्तरम { ३ } गुण्यः = १३३२९ अकः = ३२ २६६ ५ २ ३९९७९ = ४२६४० ० अत्रोऽॐ भुवनप.रुम् = ४२६७ उत्तरम् । ली तावती - - - ( ४ ) पुण्यः = "३७९ गुषकः - -६४ ११९० २४e ०० अतोऽत्र गुणनफलम् =२४ उत्तरम् । (९) गुण्यः = १५१२००९ गुण्टकः = -१२०२९ १९६० २ २५ ३ २४० १२ ११२० २१ १३४४६ २० ० ३९ अतोऽन्न गुणनफट=१३४४६२००२ { ६ ११, १-१-११ एषा सुन्न फलं किमिति ? अत्रापि १ १ ११ १२१ १‘३३१ अन्न गुणनफल =१५३३१ / (७) अन्न (६२९)-( ६ ३ सूर्यं किमिति ६६५ ६२९ ३१२९ १३१° ३७९२

३९ ०६२५ .. ( ६.३५ )=३९०६५१ एवं ( •९ )२ =.२६ २. (२९) (३१)=*१३५ ३९ - ०६२९ १२९ १६.२९ )२--( ६ ); = ३८ - ९३७५ अस उत्तरम् ३८ ९३७५ । थरिशिष्टम् । ५ ५

      • */

एवमन्यन्यष्युदाहरणनि सुधीभिः स्वयमेव बध्यानीति किमत्र लेखबहुल्येन । अथ भहरः । यदि भज्यगलदशमलवसंख्या भाजकमतशमलचसंख्यरतोऽधिको स्यसद तत्र साधाझगyविधिना य र ब्धिस्तत्रैकस्थःनन वामभागक्रमेण भाज्य- भाजकयोर्द्धशमलवसंख्यान्तरसमं स्थानं विभज्य दशमलवबिन्दुः स्थाप्याः । ( १ ) यथा आज्य = २१६० ७३०७६८ , मजकः = १४५३६७ अझ लब्धिः केति । यथोक्त्या करणेन -- १४२९७ | २१६२७३ ०७६८ { ३९८२४ १६ २ ७७१ १३३० ०२० ४८८३१३ ४७८७७ ४३४०५६ १३० २१६ १०८६१४ २१७०२४ २ १७०२८ अत्र भाजकगतदशमलवसंख्य भाज्यदशमलवसंख्या ४ अधिका, तेजश्न लब्धिः = ३९८२४ ( २ ) भाज्यः ३' ७३८३१, भाजकः ४९८३ अन्न छिपेक्षिखtऽस्ति ! ४९८३) ३३७५३ ८३१ (९६१७ मे ९८ ९८ ३८४ & ३ २४९११ ३४८८१ ३४८८१ अत्राणि डेधः = 'c६५७ ( ३ ) भाज्यः १२९९६, भाजकः १००८ अश्र का ठिधः । १०८ ) १२ ६६ ( १२ = कडिधः । १०८ २१ ६ २१६ २० २ लीलावती ' = के । ( ४ ) भाज्यः ७३ १९०४ भाजः २ ३५ अत्रापि लब्धिरपेक्ष्यते । २३ ३ ) ७६१९२४ १ ३२५६ ७७२ ४६८

=[सम्पाद्यताम्]

१३१° ११७० १४०४ १४२४ अश्नोऽत्र लठ्धिः = ३२°९६ ! { ५ ) भञ्जयः = *०९३६८४४, भाजकः = ३६४ अत्रः का ? ३६४ } ९३-६८४४ (*२९७१ = लब्धिः । ७ ८ २ १ ७८ १८२९ २९ ८५ २६४८ ३६४ ३६४ अन्नऽपि लब्धिः - =•२१७१ ।। यन्न च भाजकगतशमलवते २ध्यात्वशास्लवसंरूमा स्वरूपा भवंतत्र् तु यथेष्टकथा साधिते लघिमाने कृते तस्यूनसंख्यसमनि शून्यानि स्थापयेद्देवं कृते वास्तव लब्धिः स्यादिति । (१) आज्यः = १९९९४-१४ भाजः = “६७६२ अत्र का लद्धिः । १७६३) १९९९४१४ (३४७ १७२८६ ==

=[सम्पाद्यताम्]

= २७२८१ २३०४८ ४०३३४ ४२३ ३४ © ¢ परिशिष्टम् । १८७ अत्र भज्यगतशमलधसंख्य जज्ञानदशमलवसंख्या द्विरधिका तेनान्न ज्ञता वास्तव कब्धिः == ३ ४७०० । । पश्भेचं तदैव क्षयाद्यदि भागहरणे शेषं न स्यात् । अन्यथा दूरे ताशेषमन्ते शून्यं निवेश्य भागहारेण त्वद्विभाज्यं यात्रनिः शेषं भवेथ्धचैत्र कविधः समा म च्छेत् । तत्र च यथोक्कय दशमबिन्दुश्च कार्थः । (१) थथ भाज्यः = ९९२३२७, भाजकः - १४३ अन्न कम लब्धिः । १४ ३ } १९२७ १ ४१°४४७६९ २४ ६७३ २ ० ० १४३ ६४६ ९७२ ६८० ६ ७ २ १९८० १० ७ १ ७९० ७१९ ७ ५ • ७ ११ ३५९ २८६ ६ ४० १७ २ ६८ इस्यादि । अत्र स्वरूपदर्शनेन स्फुटं यत् कियतरोतश्शेषे शुभ्रें निवेश्य भाजनेन मुहुर्वि- भाजिते प्रथमळङधङ्कः ४, तथाऽन्ते व तत्सम एवोपलभ्यते तेनात्रग्रेऽपि भज नेन पुनः पुनः पूर्वेक एव समागच्छयतोऽत्र लब्धिः =४१-४४७६९२४ •०००० इत्यादि । लोलतं-- प्रशस्तयः १ २ १ ace:Acade> • + , , + =

= = =[सम्पाद्यताम्]

= <- & २ } भयोज्यः = ८२८३ , शrजः = २५ २१) ८०८९ (३३३६६ ५४ १० ७९ १४ १२६ १६२ १६२ अतोऽत्र लब्धः = ३२*३९६ अथवा भगहरे भञ्ज्यङ्ग्येभजस्य वा दशसहधयेनिसर्गे यथा भवेत्तथा वि धाथ सधणभाभहारविधानेन लब्धिं समानीय तन्न योक्त्या दशमवबिन्दुः कार्यः । { १ } यथा शर्यः = °०२५, भाजकः = ७ अत्र भाज्यहरयोर्दशमलवयोर्निरासार्थं तौ १००० अनेक ईगुष्य जातौ भाज्य २६ हालै ७०००। है। भगहारविधिः ७०२ ० ) २५००० { ० ०३९७१ २१ ० ० ० ४ ० ० ० ० ७ % € © ५ ० ० ० ० ४९९ ० ० १ ० ० ० ० ७० ० ० ३० ० ० अतेऽन्न रूढिघ:=०३९७१,‘इत्यदि परिशिष्टम् ।

  • ° * +

क = ( २ } ज्य=३ ४६, भाज="०८ ।। ८ ३४६° { ४३२ ९ २६ ३० १६ ४e अतोऽश्न लब्धिः = ४३२.९ । ( ३ ) भाज्यः =११६८, भाजकः = २३२ ॥ ०% १३२ } ११६८ (*२ ४ ४६४ १२ ८ ९३८ ८ २ ० ० अझ लब्धिः="२४ ( ४ ) भाज्य! = ८४२ ४, भाजकः = २०२४ .. २७ ) ८४६४ { ३६२२९ a ७२ १२९ १२० ९४ ४८ ६२९ ४८ १ ३० १२० अतोऽत्र आत। लधिः=३९२२६ १४९ बसवX-- CD ( ५ ) भाउयः = ८९६७, भाजकः= १ ३ १३ १ ८.१६७ (६९९ = लब्धः । ७८ ७६ ६६ ११७ ११७ { ६ ) भज्यः = ६-३३४ आजकः =•०२३१ २९ ) ६३३०० ( ३६३२ १३३ १३२५ ८० ७ ७ ९२ ६० अतऽ लऽधः = २६३२ (७) भज्यः =१५७७२८९, भाजकः = ४५७३६ । १. ४७३९ } १७७०-८१ (३७४ १४२ ० ६ ३९२ ३९ ३३१ ४५ १८९४९ १८९४२ अन्न अTता लब्धिः ३७४ = परिशिष्टम् । (

"

-- -- (८) भाज्यः = *०००३७३८०२८भाजकः = •०४ ९६ .. ४७६ ) ३७३८९२८ ( २००७८९३ ३ ३३२ ४०६० ३८०८ २९२२ २३८ १४ २ ८ १४२८ ० ० ० ० जाता लब्धिः = ००७८१३ एवं भागहरणे सर्वत्र क्रिया भवतीति सुधियोढं किमत्र ग्रन्थबाहुल्येनेति दिक् । अथेदानीं दशमलचस्य वर्णघनदि साधने तु प्रथमं स्रधारणवर्णघनादिविधिमा वर्गधनादीन् विधाय तन्न वर्गों छेकादिस्थानमारभ्य द्विध्नदशलवसंख्यामितानि स्थान नानि वमभागक्रमेण विगणय्य दशमलवबिन्दुः कार्यः । घने तु त्रिधनदशमलवस्या नसंख्या बोध्या । एवमनेऽप्यवधेयम् । यथा-९३५८२ अस्य वर्णः, घनश्च क इति । प्रथमं वर्गकरणेन ९३१८२ ९३६८२ १८७१६४ ७४८६२६ ४६७९१० २८० ७४६ ८ ४ २ २३८ ८७५७६९२७२४ अत बगैः= ८७५ ७९९०७३४ १६२ लोलबत्त -- - -


~~= "

+ + + + ++१*८+०*१ = ० ० ० ० ० ० ५ + २ == - - - ८७५७९ ९० ७ २४ ९३९८ ३ - -- - -- --


-- १७५१६१८१ ४४८ ७ ६ २७ २ ७ २५७ ९२ १३ ७ ८७१९३६२ २ ३ ३ २ ७ २ ७७ २१ ४ २ ७८८१८३१६५१६ ८१९१९ २ ८९५१ ३३ ३६८ अवघर्8 == ८१९५५ -८६६१३ ३ ३६८ एवं सर्वश्र क्रिया भवति किमत्र बहट्येन ? वर्गमूलनश्चन। करूयः अपि दशमलवसंख्याय वशंमूळानयनविवरे वर्षे दशमलवसंस्था सदैव भवितुं युज्यते । अन्यथा विषमसंख्यथ सत्य तत्र वर्गे तावदेकशून्थनिवेशेन ने ? सभई विधय साधरण्यमयनरीत्य मूलनम्नस्लीय तन्न यधत्य दशङ्कदश मकवसंख्य“मिते स्थले दद्मद्वबिन्दुवधेयस्तव वस्तवं मूलमदं भवेत् | ११) यथा ४८१ ४९०३२४ अस्य वर्गमूलं किमिति ? मूलनयनीया ४८६८९०३० ४ ( २१९५२ ४१ ) ४१ ४१ ४ २ ९ } ४०८९ ३ ८६ १ ५३८५ ) ३ २ ८२३ २१९२ ९ ४३९०२ ) ८७८२ ८७० ० ४ अतो वर्गमूलनम् = २१९६२ ॥ परिशिष्टम् ! •

=[सम्पाद्यताम्]

++ + +++ '+ • •

  • /

• •4*," " + ':' = (२) c०००४४८९ अस्य वशंमुटमपेक्षितम् । यथेदत्य न्याह- ४४८९ {६७ ३६ १२ ७ } ८८९ ८८९ २ ० © अतोऽत्र वर्गमूलम् = •e ०६७ ॥ ( ३ ) १८२११७९९ ५ अत्र वर्गमूलं किमिति १ अश्र वर्ग दशमलवस्थानसंख्या विषम तेन तस्याः समत्धकरणय अगषरि- न्यस्थापनेन -- १८२३१७९३७% (४२६८७ १६ ४२ ) २२२ १६ ४ ८४६ ) १८१७ ९ २ ७६ ८६२८ } ७४१६९ ६८२ २४ ८५३६७ ) ६९७६७० १९७५६९ १ , • • • • शेपम् ? .. वगमनम् = ४२६८७ अथ प्रशङ्गतेऽवशङ्कमूलशयन' य विचारः । यथा , वर्गमूलभ्यनविदारे २अस्य रे ( १४१४२१ -> 5 । २४) १०० । २८१) ४०० २८१ ३८३४) ११९२० १११९६ २८२८२) ६°४०० ५६५६४ १६४ लीयते । २८ ३८४१) ३८३६ ९० २ ८२८४१ १e s७१९० ० • • • इत्थr'; । आसन्नसूयम् == १४१४२१ - • • • • इत्यादि । पुढे सवेर्तेद धीमताम् । अथववंशशमतप्रकरणम् । ये हि भिन्नाझ दशमलभरूपे परिणम्यते तत्र यदि लब्धिनिरवयव = स्याद्द्यात्पुनः पुनः स एवङ्गः समगच्छते। तदा तदवतीदशमलवसंज्ञके कथ्यते नवीः ! यथा १६ अस्य माने दृशमयबख्षे परिणामनेन ५५) १९० (३४ १६५ ३ २ २ ३२२ २ ७५ २५७ - इत्यादि । . वास्तवभिन्नमान् = ३४५४९४९४५ • • • इत्थरदि । एदमेव ॐ = ६६६६६६६ • • • • ३ = “३३३३३३३३३ • • • • • •७७७७७७७७ • • • • अझ सधी भि । संक्षेषरूपेण मानपत्र समानपरि ( ) त्रिहं स्व लिख्यते । अथ *६६६६६ . . . . . = ६ ३३३३३ 's७४७ - • • • • ३४९४६४६ .... ३४५ इत्यदि सर्वत्र बtत्रम् । अथावतेंऽशश्न छ भिन्नकमेनापेक्ष्यते तदऽधोलिखितः प्रकारः समुपयुज्यते । (१) इथहळि “३ ="३३३३३ • • • • • ३. x•३३३३३३३ • • • • १० अन्तरेण

+३= ३ , परिश्ष्टम् ।

१8x { २ } •५=५६१ १ • • • • १० ४-५ -१९ १५६६ ९ ४५ -४६ ४ ४ S = { ३ } २३४५ =* २ ३४६४९४९ • • • • १२००० ४ २३४ = २३४९४९४९४९ • • • १० ९ ४ २३४५ = २३°४६४९४५४५ ३. ९९००४२३४६ = २ ३४५-२३

. -२३४५ = २३४५-२ ३ ॥

( ४ ) ३७६ २ = ३५६२ २ २ २ १० ७ ४३३६२ = ३६२२२२ २ १८ ४ ३६२ = ३६+२ २ २ २ २ .. ९० x ३६२ = ३६२-३६ ३ ६ ३६२ एतेनावसीयते यदावतेंदशमलवे सधरणभित्तीकस्वैरपेक्ष्यमये प्रथमावर्त- दशमळवे येऽङ्कन्दन्निर्मितसंख्या बिल्दुरर्हिताङ्गसंरूपं विशोध्य भाज्यस्तथ: चिल्ड्रे पलक्षिकसंख्यामात् नव घुईव तदुपर्यावर्तदशमर्दबिंदुदशनभर्विदश्म्नरा लस्थानखंख्यासमनि शून्यानि निवेश्य भाजक इति च प्रक८५ यन्तं स्यात्सदैवाच ईदृशमलवस्य चनं भवतीति स्फुटं ददृश्यते । । यथा ३०७६९६=३७६९ ९ ७ { २ ० ०

  • ६७४४२६ = ६७४४३३-६ ७४ इत्यदि ।

अथावर्त दशमलनान संकलइयंबकने दशमत्रानुरूव एव भवतः इति स्फुटम् । तथा तेपां गुणनभञ्जने च तद्भिन्नाङ्कपर्णमनेन भवत इत्यपि सुमममेय । तथापेि बलवद्भश्च किंचिदुच्यते । ७३-७ (१ ) :१६« ७३ - ६ ६ २ २ 3 = ३३ ( २ ) ०७३३१०२७Q-७३ २००७ -४- :२ ७७–२ , ५ ९ २७ ७ २ ५ २ * ७५ २ ९ ८ ७ २ ५ २६ २७५ १ ५ ६६६ लीलवती । 9 -5a एवं सर्वं जैव मिथः भवति धोमझदइनेत्रम् । परञ्च यत्र भयभजतयईश मलबसं रूप में समाने स्त्र प्रथमं समे ते विधायाभ्रापि क्रिया कार्यं हि मनस्लि ध्येयम् । अश्शु अराशिक्षप्रकरणम् । तत्रादौ दाय चक्रवृद्भिकस्तरस्नाथ विचारः क्रियते । क्षसेन्नपि निमस्तेि काले यस्य कस्याधि भूधनस्य क्षान्तरमाश्च तन्मूल धने संयोज्य तस्मात्पुनः तर प्रश्न तम्मिश्रश्रमे संयोज्य पुनः कळ(न्तरं द्ध नीयम् । एवं गुरुर्मुहुर्यत्र दाम्सरमनीयते तत्तु चतृ खिलान्तरमुच्यते । यथा शतस्य ज्येकस्मिन् वर्षे सार्धमुदइयं कलास्तरे स्थg'द वर्षत्रये । सू० ३२१ ५ ८ एष इलयू लघूद्या कलान्तरं किमिनि ? अत्र रू० ३२१ अE० ४ ८ ६ ३२. ५६ ३० ३१ अ० ४ न के ३२११ १ - ६ १६ २ ७५ ६४३२ ८-२ ३७५ = एकलिंमन् वर्षे कलन्त । ३२१६ ३२९९३ ७९ = ' 2 सकन्दरमूलधन हैं ३२९६३७१ @ = २८६ १६४७६८७६ ६६९०७६० ८६३८४३७६ = द्वितीयब्रर्षे कलान्तरम् । ३ २ १६ ३ ६ ३३५-७७६९३७५ -- के मिश्रधनम् । १५५ १६८८८७९६८५ ५ ६ ७०६९ ८७५० ८४४४३९८४३७९ = तृतीयवर्षे कलान्तरम् । ३३७७७८ ९३७९ ३४६२२ २३३१९३७५८ ॐ = सकलान्तरमृधनम् । ३ २ ११ = मूलधनम् धरिशिष्टम् । १८७ ६. २४ ७ १० ३३१९३७५ = सबैकुरून्सरस्द् १ । (३) वर्षे शांतस्थ यदि पंचकरन्तरं स्याद्वर्षद्वये भवति किं च चतुः शसनाम् । धमम् वदाशु सतळे किंछ चक्रभृद्या चेति ते हि गणिते एटुभिमन । न्यासः मूलधन ४००, अनन्तरम् १ ४०० १०२) २०२२ (२९ २० = एकस्मिन् वर्षे क्षान्तरम् । e = ४०० ४२० = मिश्रधनम् । १००) २१०० (२१ २१ = द्वितीयवर्षे कलान्तर । है। ४१ ० ४४१ = सकलान्तरमूलधनम् । ४ ० ० अन्तरेण ४१ = सकलं कफातरम् । एवं सर्वत्रैव भवति । अयमेव प्रकारः तटस्थहारे औरं निहन्या' दित्यादिभास्करीयप्रकारेणापि स्फुटं सिद्धयति । तथाहि । उपरोक्तोदाहरणे शतस्य कलान्तरम् = १ २. १ कातरम् ०२ अन्न *+अथ स्वांशाधिकैने त्वित्यादिना १+ ३ *e=रूपसम्त्रधीयमिश्रधनमानम् = ३ ; ४० ३ X २ १४ २ १ इमिश्रधनमानम्: = ------- २०४२ ० = २१ ४ २१ = ४४१ अथ मूलधनविशेधनेन जातं कलान्तरमानम् = ४१ । ( २) वर्षे शसस्य अदि ५ शुनः कलान्तरं तदा वर्षेचतुष्ये १२०० अस्य चक्रङ्खया किमिति । ३४८ {धनी ; } न्यासः १२ २ देशं ९ ईन्दरम् २१ & ४४ ।। १ + रॉ= मिश्रधनम् । अतF वर्षे स्पष्टपे सकलान्तरमूलधनमानम् १ २ ० ० ४ २ १४ २१ ४ १३१ ३० ४ ९ ७ ४ २ ४ X २. ७ ३x २१ ४ २१४२१ ४ २१ ४० =८ १४६८४४३ अत्र मध्भयोधनेन --- २१८४४३ == ऋतं कलान्तरमनम् । (३) कस्मिन्नपि कटाहे विंशतिशेकमितं दूधमस्यि, दक्षिन् काsर्षि वालिका शेटकमितं गृहीत्वा सद्म तवन्मितं जलं चिक्षेप । ततेऽस्या कऽपि वा क्रमा जलमिश्रद्धतः शेटकमात्रमादाय सुनस्तावन्मात्रं जलं च ददौ। एवं बँच बारूश्चक्षुः । ददऽन्ते तन्न कटाहे कियन्मिलं हं दुग्धं वदशेषमिति । अत्र स्वांशपवाहविधिंना देनमिश् शेटके दुरश्रमान = ३४ २ २ x ११ x १ २ x १ ९ ४ १९६९ क्षते वस्तदुग्धमानम् -------------- ३ . २ X २८ ४ २ ०४२२४२८ अथ १६ शेक्स्झमितं दुग्धे तथ! ४ शेटकसन्दं जलं च देश्य शिष्टमिति । ( ४ ) १बधु प्रप्रयागे इत्यादि भास्करपद हूणे चिल्लोभविधिना ६३+दछ व + ॐ स्व + १ ~ अ ~ + ३ द्ध ६ ३ x २ ४ ९ ४ ५ ४ १ १ ४ ७ ४ ३ ४ ३ ६४० उत्तरम् । एवमनेके प्रकाराः सिद्धान्तीति । Eर। अथेदानीं कथंघन्धिनः प्रश्नः। (१) कोऽपि क पुरुषः किमपि कार्यं १२ दिवसैस्तथा तदेव कार्यं धं १५ दिनैः कर्तुं शक्नोति तक्ष क, ख मिलित्वा तत्काय झियम्पितैर्दिवसैः पूरयतीति । परिशिष्ट । १&& ~~ Sandhya Shree B N (सम्भाषणम्) ०८:१८, १९ सितम्बर २०१८ (UTC) ~ Sandhya Shree B N (सम्भाषणम्) ०८:१८, १९ सितम्बर २०१८ (UTC) क १२ दिनैः १ करें १ दिनेन एवं स १६ दितैः ? कार्यं

क + ख १ दिनेन ६७-+१२ , क्रथ

५+४ अतो दिननि = १ ” इ& ( २ ) यदि क किमपि कार्यं ८ बिटस्तथा ख, क मिलित्वा ६ दिवसैस्तदेव कार्यं च करोति तद ख स्वयं कियनिभतैर्दिनैः करिष्यतीति । अत्र क ८ दिसै: १ का दिनैन एवं क + ख ६ ईदवसैः १ कार्य , १ दिनेन १ द एकस्मिन् दिने ख कथं = ३-१ ११ १ ? १९ १ = अतो दिशनि =१-5= २४ उत्तरम् । { ३ ) यदि क १५ दितेः किमपि कार्यं करोति । परव ६ दिनानन्तरं तफ़ द मिलित -तेन सह तत्कश्च ४ दिनैः सूत्रं जातं तदा ! ख स्वरों तकथ क्षियन्मितैर्दिवसैः पूयिष्यतीति । अत्र(पि क ११ दिवसैः इयं 9$ ८ : ३ = अतोऽवशिष्टकार्येभगः = १–१ ..क+ ख ४ दिवसैः हे कायेभगस्ट् अत एकस्मिन् दिने च कार्यभागः = ३- पॅ५ ६- २ ३ ७ ०७ नलिनी । ==

=[सम्पाद्यताम्]

अतोऽसीदिानि = १’ ८ - १० दिवसः । ( ४ ) क, ख मिलिस्त्र किमपि कय ८ दिनैः स, र मिलित्वा देव १० दिवसैस्तथा , अ मिलित्वा तत्काय च १२ दि': करोति त६ ख स्धये किमस्मिते। देवसैतत्तुं शक्तेति । क+ ख ४ दिकैः १ कार्य ख + - { १०, १ : ४ ए क + ग १२ १ १ ७, व योगेन-- १ दिनेन ३ { ,१ a + ' ' } झार्थभागः क + - न - + ग ९ ५ – ६ e ५ ४० परन्थे क, या सिटिस्वैकस्मिन् दिने , ९ कार्यं आर्म करोति । तेन ख कार्यक्षाः = इ४७%" १२ १ ४ e X अतः दिनानि = -,x;~= १ ३ ॐ उ१ । एवमन्यस्यापि दिदमानमगच्छतीति धीमतं । ( ६) क किमपि कार्यं ४ दिवसैः, ६ दिवसैस्तथ ग्र १६ देवैश्च पूति । परक सदैव कामार्थेषु तेषु क, ख क्रमेण ईद-झयं निघ्थं च कार्यं अस्य कार्यान्तरे मत सदrsवशिष्टं कार्य भ छिन्मितंदिवसेः करिष्यतीति । ३ ८ ईदवसः १ कथं ५१ ख दें ४२ ११ ३. क, ख अन्योः कृतकार्थेभगः =+ है अतोऽवशिष्टकरैः = १-४८ = ४ परिशिष्टम् ! २०१ ८ ५/ १, १९ २ १० ११ १२ १ १५ ५ ५ । ५ ५ ५ ८ ८८६८,५०८, १० ८ १० १ २ ३ ४ । , परं च ग १६ दिवसैः १ करें १ दिनेन =

ॐ कार्यं भाशसम्बन्धिदिभनि = १ ? .

है। ४२ = } अतः शेषकार्यसभ्यधिविनम् = ४-३ = १ उचरम् । (६ ) के किमपि कार्य १० दिनैः, ख १९ दिनैस्तथा श ३० दिनैश्च कर्तु' शलति । सर्वे ते सहैव कार्यमारब्धवन्तः । क कार्यपूर्तिदिनात् दिनद्वयं तथा दिनत्रयं च प्रागेव कार्य बिहाथान्यत्र कुत्रापि गतौ । तदा क्रिथमिठेद्दिवसैः कार्य पूतिर्भविष्यतीति । क १२ दिवसैः १ कार्य + = ११ १६ ३० सर्वयोगेन-- क + ख + अ १ दिनेन # + ६ + ई कार्रभाग ६ + ४ +२ ६ • १

  • ३ =

यद्यत्र क, ख कार्यं नात्यजत तदा ते हे मिलित्व हुँदै + उ =’ कार्यक्षरों करिष्यतः । अतत्रिभिः करिष्यमाणकार्येभगः = १ +३=५ । अतो दिनानि =५६= ७ दिनानि । ( ७ ) यत्कार्यं क ४ दिवसैस्तदेव व ६ दिवसैस्तथा तदेव भ १२ दिनैश्च करोति । परंतु ऊ, श मिलित्वा कार्यस्य द्वे भाओं २८ दिवसैः कर्तुं शक्नोति तद्- ऽवशिष्ट कार्य ख कियन्मितैर्दिवसैः पूरयतीति । अ४ क अस्य ४ दिनस्य कथं व अस्य ६ दिनस्य

२१ = ज्ञ १५ ४ एत्र १२ १) ११ ११ => ? 13 छ । हE cu अतः कस्य २८ दिनस्य कार्य = रै ख अस्थ २८ ४ ६ १. ८२ दिन्छ पूर्व ८ ४ ८ १ ४ दिन . क, ग अनयत्यंशrश२८ दिनस्य कार्यं = + १४ दिनस्थ तु अयं ४२ १६ दिक्षस्य ९ त् ३ एतस्कर्यभागं स्टू ६६ दिनै: तथन्। । हे = १ - = शेषrथभाशः अतो दिनानि = १६ ४ ३-३ === १८वें । जdभ् ( ८: यदि के किमपि कार्यं १२ दिने; तथा सन १८ दिवश्यैश्च करोतेि, तत्र क, ख मिलित्वा सहैव कार्थमरभेत । दिनत्रयानझ्दरं स पश्य गतः क कचलं पुडुः कथं इतवन् । दिनचतुष्टयादनन्तरं ग मिलिनस्तेन क, ग मिदिस्त्र दिनह्य एव कार्यं पूरितवन्तौ । तद ग तस्फार्थं कतिष्ठे थेिने: करिष्यतीति वद । क्षत्रापि क - त दिनेन १ ' कार्यभाग १ ४८ ५ ३२ = इ वै

३ दिवसः = ३३ ॥ ८६ ४ दिवसैः ३२-४ कार्यभागभ .. क, ख अनयोः ( } ] ) एतत्कथंकरयदनन्तरं + ग : । ४ .. J + 3 == कार्यक्षशम् । ३ .. श्लेषम् = -- = १ एतत्कार्यं के, ग मिलित्र दिनङ्ग्रेनें धूरिवन्त ! १ .. क + में १ दिनेन ४ ३ ” हयेभग

१ दिनेन १--; कार्यभाग

रॉ४ अतो दिननि = १ : २१४ = २४ दिनानि । ( ९ ) ६ पुरुषः किमपि कार्यं २ घटिंक्षभ्यः, ७ स्त्रियः ३ घटिकाभितथः परिशिष्टम् ! २०३ ९ बकाः ४ घटिकाभिः कर्तुं शक्नुवन्ति तदा १ पुरुषेण, १ जियक तथैकेन बालकेन मिलित्वा सदैव तत्कार्यं क्षियन्मित्रभिर्बभिः पूरि समिति | अत्रणि पृथक २ कार्यभाशमानीय संयोगेन Ga +१च् + छ = ३१ र्यभाग अतो दिनानि= ६ ३१वें ऽन्तरम् । ( १० ) ४ पुरूष वा ६ स्त्रियो ३ बळक व किमपि कार्यं १० दिवसैः पूरयन्ति तदैकपुरुषश्ववतः व्रियरूतथा त्रय बख्श्व सिद्धिस्व कियन्मितैर्दितैस्त. त्कार्यं करिष्यन्तीति । अत्रोदाहरणब्या-- ४ पुरुषाः= ६ श्रियः २.१ पुरुष =& , ध्रुवं ९ बलक { = ६ स्त्रियः .. १ बालक = ११ .. १ पुरुष + ४ स्त्रियः + ३ बळकः = ४ + २ +३ स्त्रियः। ६ + ३. १ १ ५ , परव ६ स्त्रियः १० दिवसैः १ ०४६४३ ८ ४४२ ८ दिवसैः } (११ ) कस्य विधूःप्य हे प्रनश्ये स्तस्ते च क्रमेण विंशतेि तथा त्रिंशदeि. भिश्च तां बाषी पृथक् पृथकं पूरयतः । परन्तु युगपदेव विमुक्तं हे प्रनल्ये क्रियते कलेन पूरयिष्यास। अत्र प्रथम प्रनली २० शिभिः १ arषं पृथति २ o १ ८ युवं द्वितीया ,, ३० , १ 43 99 ३५.प्रथ० प्र२ + द्वि० प्र० १ ,, २० २ ३० $5 ५ - ४८०११ ११ २०४ लीलावती । season ========भ्यतायात . "+ + + + + + क = अदो वर्षपूरणतः = १- = १ २. घटंक: । ( ३३ ) कस्मिन्नयं तद्भागे त्रयो निर्हराः सन्ति यत्र प्रश्नमेन घटिकात्रणे ४ द्वितीयेन च पङ्घटिझभिस्तड़ागः पूर्यते तथ चूकीयनिभैः वटिक ड्येन शोच्यते तदा दैत्र विद्युत स्ते निर्द्धरः शुकं ताड्गं किनत कालेन पूजयिष्यन्तीति । नंदुवे प्रनिट ३ घटिकाभिः १ तड़ागं पूश्यति ५१ ११

द्वि०नि० ६ , , १ । एवं १ १५ १५ ३ तृ० नि० २ ,, ,, १ शोष्यति १ ३७ अतो युगपद्भुिताख्ये निझीरः १ घटिकया ३+१ - ३ ॐ पू =2७t६५ ५ == पूरयन्ति अतस्तडपुरणकालः १६ = = ३० घटिकः । १३ ) कस्यविद्वष्य है. प्रनाल्थेस्तस्ते व क्रमेण १३ ३, १९६ घटिका भिस्तां वार्षे शोष्यतः। अथ सब बिभृतयोस्तथोर्थं वाप्यः इ तृतीयश मि’ शेषितौ तत्रैका निघुसा । तद वरपी कियता कालेन श्रोपितेति । प्र० प्र० १ ३१ घटिकाभिः १ बाट शोष्यति । १9 ३ ७ एवं द्वि० प्र० १९३ ,, 59 ..प्र० प्र० + द्विः प्र० १ , ३ ॐ + ३ * & .. १११ • ३५-९ X २ 5१ ५ १ ४ ५ १ ४ ) अतो द्ररभ्य बCथ दोष षष्कलः

  • ,दार्याः भीमस्य शोषणकाल

४ ४ ५ ७ ३६ वापीमशं शोध्यति परं व द्वितीय प्रणाली १ धटिज़्या ६ ६षीभागस्य शोपणकालः ३५ परिशिष्टम् । २०.

  • वपशिष्टः

१ १ ७ २ ६ ० २२ १ ३ ® -- १११६ घटिकाः । (१४) हे घटिझने स्नो यन्न मध्याहे १२ वादनं जात्तश्च । तत्रैकं सन्तुं ३४ घन्टा॥ ४० सेकेण्डभितं हुततमपरं ६० सेकेण्डनितं मन्दं च चरति । तदा प्रघसँ पश्चात्कियत कालेन द्वितीयको १६ मिनटमिदमधिकं जायते । अत्र प्रथने २४ बलक्षय द्वितीयतः ४० + १० सेकेण्डमितमधितो भवति । अर्थात् १ दिन ३ मिनटमितम् । ३.अधिकविमनि = १६२३ =३२ =१० दिन १६ वTः । अर्थात् १० दिनै: १६ घन्टाभिः प्रथमं १६ स्लिनष्टमिदधिकं भविष्यतीति ? अथ दृश्यवहारः । अथ सैकपदनपद्धैमथैकाद्यङ्गयुतॐ रित्यदिन प्रकारचैकादीनमन संयु तिरशच्छते, ल चानेन प्रकारेण यस्मात्कस्माद्धि दष्यङ्देत्तणाङ्कामी संकळिला. नयनं भवत्यतस्तदानयनार्थं सुगमः प्रकारः प्रदीर्यते । यथा कथयते ससधनमानम् = अt + आ + १* अY + २ + अ ३ -+ • • • • • • द ( १-१ } == अT. न +2_-/ एतेन-ध्येकपदएदर्थसश्चदिऽGयपदेन युतं दुधवथः । अविमुखेकचाद्युतिः स्याअक्तभव मिथश्च हि नूनम् । इत्युपपद्यते । उदाहरणम् । त्र्यादीनमेकर्षेचाशदङ्गानां सृथुर्ति वद । । यदि संकलसने कुशला मतिरस्ति ते । अहिः ३ १६ ४९ तक्षः सूत्रोकय करणेन-- ४ ६-०१ ३-४९ ; - X ४९ = १४७ - ११७६ म्- १३२३ १८ लीलात्र--- १७६ कn=style=" इसलिकॉपर ---- अतः समेधन मनम् ==१ ३२३ । अध य्, र, ले , व, स ५५ गविंचर तथा तावदुतरो सRश लेभेनाद्यदि. ए३ घर-- य, र, ल, व, स -य, ल-इ, द--छ, च ल- ३ र + य, च-२ल - - २, स-२३ ब + र व-३ - ३१-त्र, स-में व + ३छ -; स-४ब " ६ल-४५ + य अत्रं यदि प्रथम एरंथर =g = य , , द्वितीयपरंपरY = --य, , ,, तृतीयपरंप - ल--२९ - म , , चतुर्थपरे पर ~व-- ३ + ३२-य , पंचसपदे परा =स- ४ब + ६ळ--Jर - - श्र | ल v == द् ि+ प्र ल =>तृ + २३ डूि + अ व = च ” ३४ - ३ दि + g । स = पुं + ४९ + ६ तृ + ४द्वि प्र स्वैप यकरणेन-- अ + र + स + व + स = १ मी + १० डूि + १० ४ - १ चं न्+ टी एतेन रौपमळुनां योगः क्रियते तत्र क्रमत उत्तरोत्तरानन् विशोध्यैकादिपर- भ्रः साधनीयास्तातु .भत्रैरेकदूव्यादिभेदैः क्रमेण संशुष्य योगमरणेन यस्त योऽभीष्टद्योगो भवतीति स्पष्टमीयते । एतेनापि प्रकारेण “श्रेढयाः प्रत्येकरा- शोन तदुत्तरराशित ’ ति संशोधकीथमनुषपनं भवति । अस्य ग्रनिदर्शनस्य कनिचिदुदाहरणानि प्रदर्शjन्ते । यथा १४, २६. ३४. ४५,......ए योगबिखरे तु पूर्वध्रुवस्य परम्परा साधने १, १६ , ४१, २१६, ६ २५; १२९६ • • • • १९ ६५, १७५७ ३६ ९, ६७१ • • • • ६०, ११ ०, १९४, ३०३ • • ६२, ८४, १९८ ॐ • • • २४, २४ - *** • ¢ • • • • परिशिष्टम् । २०७ • १० = १ + + + + + + + ० ० १ २ २ २ १ २ २ १ २ १ २ २ २ २ १ २ २ १ २ १ १५ मे १५ - ९ १ , ११ मे २००८* । अन्न प्र = १ डूि = १९, तृ = ६२, व=६०, ऐ = ३४ प्रथमभेदः = न, द्वितीयभेदः = - १ न (न-) २ ( न-२ ) (न-२ ) नर, = , तृतीयभेदः चतुर्थभेदः = १२ १०२.३ न () ( ३) न (न-१) (न-२) (न-३) ( न-४} २-१२-३) (न-, पद्ममभेदः = १ २ २ · ३ - ४ १२३४०९ अथ यथोकय योगखrधनेन-- १४ + २१ + ३९ + ४ + ... २३ = न +१५. न ( न-१ ) + १.२ १० न (२-१) (२-३) १ - २ - ३ ६०नन-१)(न-२)(न-३) १ - २ · ३ · ४ , २४ २ (म-१) {-६२) (न-३) (न-४) १२० न + ९०० न ( न-१ ) १२० +१००० न ( न-१) { न-३ ) १२ , ३०० न (न-१)(न-२)(न-३) + २४ न (न-१) (न-२)न-३)(न-४) १२० १२न ' + ३० २१ + २० न १-२न ६२ ६ २२ + ६ न–२ २ न * + ३ २२ - + न ।

=[सम्पाद्यताम्]

= ==[सम्पाद्यताम्]

न (न् - १) १ न (न + १) -, } { = वयो -\+ सँ ! वय?

==[सम्पाद्यताम्]

==[सम्पाद्यताम्]

एतेन “व्येकं सङ्कलितं बाश्छिन्नः मित्यादि संशोधकीयनुपपद्यते । यदि स = २२ ४ २ + ६३ + ८२ + • • • • न पदपर्यन्तम् । अत्र केढ्याः स्वरूपदर्शनेनन्यधनम् = १२+२(-१) } =( २ न ) है। ८४न ने लीलावती-- -------------------------- अन्न अ मा १, २, ३ इयदेभिः qनने { प्रमथनम् = ५ - १ दल : में है५ – ४ - २ तृ2थ == ४ - ३ • 4 क + + + + + + + + + + + + + + + + + + + + .. ख = ४ { १९ + २ २ + २ + ४२ + .., + ४२ } --४३१४] ! धुत--- चतुर्थं अर्भक्षुति: सदा झादिसमासः । वथा भीमन् घटंग णिनिद । ।

  • यु पछत !

+ = एवमन्थन्यश्यद्द्वरेणनेि सुचवपद से फ़ित्र प्रथधिरेणेति । अश्वेत छन्नभिस्थसार्थ सfण काभिश्चिद्ददर भने प्रदरथन्ते । थ४४ कल्प्यते न = ३. १२ + १ , २ + ५ - ३२ + # . र्यन्तम् । अत्र दर्शनेन स्पष्टमेध यदन्त्यधनश = {न + १) न२ = १ * + ' अत्र न मानें १, २, ३ इत्यादिभिरुन्ध्रपसेन-- २, १ १३ + १ ९ ४. ३ - ३ - + * • • • • • • • • • • • • • • सदैव शुन- • • • क्ष== (१ * + ३में + ३३ - +...+ २*} + १२ + २१ + ३* + . ••••.५.न ९

  • { न ( न+१) } + न ( न +१ ) (२स + १ )

न ( न + १ } • { में + १ ) २ न + १ ++ क

==[सम्पाद्यताम्]

{, } - न ? न+१ ) ( ३ न + ७ स +२ } १२ न ( न+१ ) ( म +२) (३ न-१ ) १२ परिशिष्टम् ! २०६ • • • • • • • • • • • • • • • • • • • • में { न + २ ) ( ३ + १ } २ & ३ सं ( न + २ } ३ न+१ एतेन--निघ्नपदं कुयुतं त्रिभिरहं संकलितार्धहृतं द्वियुतेन ।। गच्छनितेन गुणं युतिमानं चादिगुणैौकचयाङ्गकृतेः स्यात् । इति सस्यशुष्पद्यते । उदाहरणम्/ एकादीनां नवाम्यन्नं तिर्थादिसमाहत । तसई हि संचूर्ति बूहि भाणिकानविद्वर ॥ न्यासः । पर्दे ९ त्रिनिन ३०७ युतं २४ झिभलतें ३६ सफलितं ४३ अखें ४ ९ अनेन गुणितं २६. ४५ =१४ १५ =२१० इदं २ युते एदेन ११ गुणितं जातं योगमनम् = २३१२) यदि स = ३८ + ६२११ + ९१४ + ...... ल पदपर्यन्तम् । तदा श्रेष्ठः स्वरूपदर्शनेशन्स्यधनम् = ३ { ३न + ९ } = ९२२ + १५न क्षत्रापि यदि न मानं १, २, २ इन्ग्रदिभिस्थाप्यते-- तद ३२८ = ९ .१२ + १९५५१ ६.११= ९५२ ३ + १९०२ ९.१४ ४ ९.३३ + १९.३ ४ ७ ७ ०८ A ¢ " + 8 = p + && ५ ५ ब६षां गन्. == - - - किमि । ३.८ + ६ ११ + ९.१४०.०.०४९ (१२ + २२ + १२ + ... +न२) + • ११( १ + २ + ३ + ..... + न ) ६ न (न+१ ) (२ न +१), ११ ( न + १) न ३ ४ २ न (२+१ २ १९ 2{ ३ (न + १ ) + } ( -- १) न ६न -१४

= ==[सम्पाद्यताम्]

+ परिशिष्टम् । २११

२ == 2 यदि स =१९ + १२ + २२ + ३९ +......न पर एर्थम् । तदाऽन्न कल्प्यतेऽत्यधनसन = त, •. स = १५ + १२ र २३ + ३९ + ०००+ सु 1 : श, + ख = ° १+ १+ १२ + २२ मे +8, -, ' त् , न -१ वियोगकरणेन- २ = १+ ४ + ४ + १२*१३+..*(' -हन-१) - = (१ +४+७+.....न पदपर्यन्तं - ह, .त) = १ + ४ + ७ +.......न पदपर्यन्तं = {२ ५-३१न-१) } =( ३ + ३न-३ } न १ ३न-१ ) ३ नये ३ न २ अतोऽन्त्यधनधानम् = P = - - - अत्रापि न माने १, २, ३ इत्यादिभिस्थापनेन-- ३. न ( +(१७ - न ( न१ ) २ न न + १ ) न / आ + १ ) ( २न + १ - १ ८ ------------ -} न' ( + ) १ उपपन्नं यथोक्तम् । २ यदि स= १ +७+१८+३४ + ......न पदपथैस्तम् । तदऽत्रापि यथो क्लय श्रीविन्यसेन-- स = १ + ७ +१८ + ३४ + -.4a २०२५ ० ० ० ० २१४ --- १कख = ° + १- +७ - १४ -- ३५००+ - . » _ + त, ० = १ -+ ६ + ११ + १६ ई०००८०००००००००+(त -- , त क = १ + . ६ +११ + १६ # •०००००००००+ / --- ह ल-०६ न { में { न- १ ) २ - ६ २--४ ) {६ने ९ ने अत्रापि न सने १, २, ३ इयाभिस्थापिते-- स == ^{१२ + २१ + ३* + •..... +२९-३११२ +३++ ) + . ८ न ( } १ २२ + १ न्न { न + १


=

== = = =1(न+१ 3{(२ #१६ -; } -- ल (न +१) १०न-४

-- > न (+१ (६-२) • • - एवमन्यान्यप्युदाहरणानि क्षुधीभिः वयं विविकयवथनीति । किमश्र बैं अहल्येन । अथेदानीमन्ये कतिचन प्रश्नः भतरः प्रद्येते । अत्र यदि स = -१-+११ .........न ५पर्यन्तम् । १२ २.३' ३.४ अश्न श्रेव्याः स्वरूपदर्शनेन कु” यज्ञ आधन --- ~ १-३ १२ द्वितीय ,,= २२३


c१ १ परिशिष्टम् ।

२१३ तृतीय ११ = == ३.४ २ १ २ २ २ २ २ २ । • • • • • • • • • • • • • • • • अन्गाश्रमः । न ? न+१) न न + १ सर्वेष योगकरणेन-- स-१-२९१ - - यथॐ संपन्नम् । १ - १ यदि स= '+ + -१-+........म एदपर्यन्तम् ! १४ ४.७ ७०१ १० अत्रापि न ६– =३ (१ -३ १ ४ ६.६= ३-६ ( \ १=(६ -हुँदै ) ७०१ ३ २ २ १ २ ३ ४ ५ । • • • • • अन्त्यधनमानमृ४१ ( ३-२ ) ( ३न )

३ न् -२ ३न -+ १ सर्वयोगेन-- सः ( १ शन = सः। ३ न + १ ३न ३६+१ न उपपनं यथोकम् । ३१ यदि स ==---- -... न पदपर्यन्तम् । १० ३-५ ३.१ ७ १० ० ०९ २३ः तात अश्रदीप श्रेष्ठः स्वरूदशनेन स्पृष्टमवगम्यते-- ॐ ऊं इत्यनेन १ + २{न- १ } { + *न-६) } } ६+२ ( न-१९ (२२ --;) (२ .ने +१) {+ न+३) - - - - • • • • • ७ + ९ == 4 = न + र = १ र २ - • < A < • • • • • • • • • • • • • • + + + + + + + + : • • • • • • • • • • • • • • • • • • • • • • • • • • • • • • • • • • • • • • क += "= = " + + + + क के रूप = {२न-१) {२ स - - १) (२ न + ३ ) ६{--}


५. - ) ने न - १ ६ ( {२ में +ई} (२ ३ + ३)

  • घ ढ थरीन ---
  • { ! •

{२ * + १} (२१ + ३ ) ४ न * * १३ ५ (२ न + १} {२ ने +३ } + २ ने ३ २. ते + १* { « + } न (१-- ३ ) ॐ ३ (२ - १) { २ - ३} एवमनया दिशाऽने ह प्रहाराः मुखेनैवोपपद्यन्ते । अथेन चमककः कतिचन नः प्रदश्र्यन्ते । अथ यदि स = १-३ + ३-४+ • • • • • • • • *• में दधत । अत्रापि भैयाः स्वरूपदर्शनेन स्पष्टमेवावसीयते यद्दिपमपथेऽव्यधत्नभम् = + *, सम्पदे तु- अयतीति । परिशिष्टम् ! २१ • • • • • • • • • • • • • • • • • तत्र तावकल्प्यते पदमात्रं ससं त -- १ - २३ + ३ - ४५६ - ६ + .............. = १ - २ ५ ३ - ४ ) + ( ५ - ६ } + पदपर्यन्तम् । ={- १)+(- १)+(-४१)- +(- १)पर्यन्तम् । यदि च पदमनं विषमै द– १ - ३ + ३ – ४ + ९ - ०.०००००००००००००० = { १ - २+३ - ४ + ......... ( न - २ ) पर्यन्तं + ॥ = (१ - २ )+(३ - २)+....न-१ पर्यंन्तं + न रश्न न विषमसंख्या कल्पिता, तेन न - १= समसंख्या ज्यातः न- १ न-६

(१ - २)+( ३-४ ). ..+• पर्यन्तै + न = - + ]

• • न - १ यदि न = समसंख्य, तदः ( - १ )' =+१ + 2 } =- ( न +३ ने ............(१ ) ) (- १) यदि न= विषमसंख्य, संदा ( -१ } " = - १ १२ १० १ + == रुदती 'ace=

}-१) ( २ ) अतो न माने समे त्रिधने वा ( १) { २ ) समीक्षण नैवप्राः सर्वेऽने स्फुटमिति दरीदृश्यते । तेन तज्ञ सधनम्मान: = -- १ ३ १-२ + २१३ नन. - इदं हिनिदं कुंभृतं पं तेन छंदोभितम् ? वेदैः ससाहनं तल्पदे ईं? यतिः स्फुट् । धन तन लु सेवन दमम् । रथं तद्विलयैव महें भाः दिभिः । इतेि थ५७ } द् हरम् झईन वान्ता न इदिएइश्शन ।

¢ . बनअअग्नां हैि संयुल (दू दरवरः ।। यन १-२ + ३-४+१-६७- ८ ~+ ~ ९, अझ १३ ९ ले १ इयुतं १६ अनेन सहिचे रूपं २ चक्षुभि: भने ९ जातं द्युतिम ६ अश्रदझिर ! तीन भन्नतनहुँ संशुनि च रम्यः । धनञ्चदशंभ हि ६४ . । चैलः १,८-३, ,--४, ६-¢ , ® , ८, ९-- * ९, ११ -१२ ५ १३,१४, १५,-१६, १७,--१८, १९ ,--२२ ९::वि पदं * f; & ४ २ ४४ १ भेद नीम विहीनं पुं-५७ चतुर्भभ' -१७ जातं पुतम--१२ ।। शुदमधrत्यपि प्रकाशस्तप्युदारणानि च मुञ्चभि: स्वये श्रीिधच्य बोध्य नीति किमत्र ग्रन्थवश्रेघ । अथ ‘व्येकधदघ्नचयो भुखयु»ि यदि विधिनाऽऽधानं मेनन सध्यधननयनं कृतभाचार्यः । तत्र मध्यदिनसम्त्रस्थीये घनमिति स्फुटं भव्ये । यदि चम्वधान योरन्तरौतानि सध्यधननि अपेक्ष्यन्ते तदा म तत्रssघर्षप्रकरैः प्रस्रवत्प्रसख्त द्वानथनार्युपायः । ययाद्धनमानम् =अ, अन्घनम् = अ, सध्यधननेि क्रमेण य, य . धरिशिष्ट २६७ ५ = <N AN" य, , य • • • न पर्युतं ? चयः=च । ४ य तत आवर्यविधिन-- अ= आ + छ ? न+२ - १ )

  • += च ( - १ }

६. अ-~आT = ची { न+ १ ) - अ - और २ १ एतेन -- अन्तिमलं धनमदिविहीनं मैकपदेन हृतं प्रचयः स्यात् । तेन यथोक्कबदेय हि झाध्या- नीह हि मध्यधनानि तुधभिः । इत्युष्qद्यते । उदाहरम् । आये दिने दम्भचतुष्टयं य दत्तं द्विजेभ्योऽन्यदिने बने वै । दीप्ति वेदाद्रितुल्यं फिल विश्वसंख्याधनानि मध्यानि दषु श्री ।। यस --अदि ४, अर्थधने ७४, १दं ' १३ वः सूनोज्य-- अन्यधर्व ७४ आखि ४ विही; ७२ सैक्रयर्बन १५ अनेन भक्तं ९ जातः उदय: १ १ : ततो मध्यधननि क्रमेण ९, १४, १९, २४२९, ३४, ३९, ४४, ४६, १४ ५९, ६४. ६९ उपपन्नम् , । अन्यदुदाहरणम् । दिः ३, अन्यधर अत्र स्वतुः संध्यधशनि अपेक्ष्यन्ते । १८ स्थानगता उन्नधि यथोक्य करणेन --- १८ यy: ४ • १९ •.य, ३ - ३= ६ ५ ८ ३ + ६ ८ ९ य = ३ - ९८१ २ च, = ३ +१२ = १६ १8 २६ लीलवती । - •


---७ -

०१.२० .- ~~ ~~ शव मष्टप्रधनानि ६, ९, १२, १५ १ एवमन्यन्वयुङ्कणानि विरचय्य विधेयानि । अथेदानीमन्ये विशेषाः कतिचन प्रश्नः प्रद्र्यन्ते । {} श्रबहरे त्रीणि पदकानि साध चैषां यतः १२० योम १६ अस्ति । अश्र इष्यते चथममन् = च, अदिधनम् = आ तद नीषिः घनति क्रमेण अF-य, झ, {{ + व { धुष घाव ; = आय ( अt - य } ( ओ + च } = अहे ( अ ३ – चरे )= १२०.............(१) ए यशः = * +झान्- व + आ + छ। = ३ आT = १६ , ओ ८९ अनेन प्रथमसमीकरणमुत्थाप्य जातम्-- १ ३ ९Sandhya Shree B N (सम्भाषणम्)च )= १२० ३ ५-च = २४ च२ = ड = १ अभत? धनानि ५, ६, ४, { ( २ ) यदि स, रू, , स, , , .~...~ र सम्मानि न पदे श्रेयः सर्वे. १५३ धनानि सन्ति तत्र १, २, ३, ४ ......र क्रमेणऽदिधन्मनि तथा १, ३, ९, ७.. ( २–१ ) चयमानानि च सन्ति तत्र स, + स , + र +२०० + 8, अरू ? मानं किमिति । अत्र च ४ट्सधनप्रकy--- स, २२ १ + { न-१ ). १ न ( न + १ } स, - १ २, २ +( २-१) ३ =( ४+३ -३ ) =६३ + १ ) स्, र ३३५ (न-२१ परिशिष्टम् । २१६ -

~* ~ " क = { ९ में - - १ } a --> स,= १ ३९ +( २३-१ } (र-१) = TS = { २ र - १) + १ सवधो योगकरणेन-- स्, + - स + स , + स , + + स, = { न+१ ) + ( ३ न +१ } = - + ( १न + १ } ३ न १ २ २ - १ ) + १ • • • • • = { न+१+३+१+१+१+न १२ २ - १ ) +१ --- - { न 3 १ + ३*५ + •.... + { ३ र – १ } } + र = { न.र२ + र } =२ { २ > र + १) उपपन्नम् । । ( ३ ) श्री ५बहरे पंचधन तं योगाः २०, येष घनघोर्थ ४४० तेपां माया २ कानि । कल्प्यन्ते धनानि आ - व, आ - ३च, अ आ + ख, श +२च । एषा यwकरणेन--- , ६ - २ b .. == ४ ३ सर्वथी धनयोगेन --- अ ’ + ‘अ- च) + (आ +च ) + £ आr-२ ६ ) +{ #t+ ३ च ) = १ आ ३ + ३० अ7 • च = आ ( ९अ * + ३० च ) २३५ ललधर्त { separsescause = * { • १२ + : ५२) == ५ (९२ + २ ३ - ५४२ ४ - ५ ३ में १ १ २ ३२ ! = ११०-४२ अतो ? भनई न क्रमेण २ ३, ४, ६ ६ इति । एवमभ्psपि प्रश्न: पुदुचेनेत्रपञ्चः । अथ अंर्द्रव्यवहारसम्बन्धिनः प्रश्नानुदस्वेदनीं गुलर वरछेद्; कतिचन विशेषाः प्रतिपद्यन्ते । तन्नक्षत्रथन्नधनमाने विज्ञाय भध्वनति साधयन्ते । यथा गुणरतृश्रांदेऽनम्र = अ, अन्स्पभ्रतरूक्ष । गुषः == शु । तत्र न संप्रलमालि य , य: य: , • • • लअनन्छन् पक्ष्यन्ते । अत्र वस्त्रपदमानम् = * +२ ।। ततः श्रेढ़ीषयौलचन्या मीथप्रत्येण - र १ अन्त्यधत्तम्= अt + शु”–अ। न +१ + शुक्(=} सt१ अती मध्यधन्वनि--- य = अ . # () न् १ + य = आ + (अ) न +१ य = श • / * ल + १ 'अ' ) २०० - Abh | + २ + १*२२ + २ + + + + + + + + + में 44 44+ a == + २११ + + + + + + + + + + ¥ +4 क +++ परिशिष्ट १ २२१ A७ ५ ५८ = ®v¢W•4 =

  • *
  • -

अश्र ‘आदिीuविहीनेने ; स्पयन्झतपदश्चैव्यः सर्वेधसाधनेन-- क + २ + -


• • • X २ ४ } १ २ २४ ३ ४

  • स + २ + ३

२४ • २३ १२ ८ १३ २४ ( २ } कस्य अप्यन्तपदgश्रेढ्य आदिनम् = १, अन्यधनं च स्टुतरपदयोगसमं तदा ऑधनानि कानि । तृतीश्रधान भन्न कल्प्यते द्वितीयधनम्: = -- १गु ब्ध १ = हूिध (१-) द्विध १ १ परिशिष्टम् । ( : ०--- -॥ जयलभिः • •~ ~ ~~ - + ' • • • • • • • • • • • • १-४ अतः * ६३७मानि--१, ३ , ३, ६, = इ. १३) गुजर लेह्या: परमपि धनत्रयं बाः = ३१६ ॐथा तेषामेव द्वयोः सैंयोबतथैग = १९६ तद् धनमि ते । झटण्यन्ते त्रीजि धननि , अt, आशु अ श्रेष्ठ चतः=. अ अर. नु = २१६..................{१} • • अP दूयKयबतयोगः = अ + अ गु+ ओ, आ. नु = १९६२०००(२} अश्र (१) समीकरणेन

  • ३ = २१६ = ६ ३

•. ४४ = ६ अभ्र (२) सभीकरणेन-- अ अY +. गु - आ. अ. सु ८ ११६ १६ ६

  • १ + णुः = आ

१ ५ ६ १ ३ १३ गु गु२ + = S = ३ { * + सु - १ )= १३ शु ३-१०णु-- १ = ० ( शुङ-३ ) ३ र्-१ = ० ३. ५= ३, गु = १ । अत्र धनानि २, ६, १८ इतेि । १४) यदि स= ९ + ६६ + २११ + ..............न पर्युक्तं । तदा ख = ६ ( १ + ११ + १११ +.....न पर्यन्तं ) = ९ १ ९ - ९९ + १९९+ २००० • पर्यन्तं = ९१ (१२-१+(१०४-१} -(१००९-१) + वती । २३४ ० ०००-

= ० ० २ २ =:= • - « > • , • • • • • • - " " - के हैं। १ २ १ २ १ २ १ = ९ ३ + + १० ३ ५ .........में पर्यन्तै - न १० १०२ - = { १० (१ १ ) ११ -१ } -१ १०(१० ८१ अत्र न माने १, २, ३ इत्यादिभिरूत्थापनेष्टयोगो भवतीति स्फुटं किमिति प्रथालेल । (५) स = १ +१ + १३+ २९+.. पदपर्यन्तम् । – - Sandhya Shree B N (सम्भाषणम्) ०६:५९, २० सितम्बर २०१८ (UTC) न स = ० + १ + ६ + १३ रे •०००००००००००' न, • अन्तरेण-

    • ° • • • • • • • • • •

न °= १*४ +८+ १२ - +(a, - तेन- तन -१ ०={ + ( ९ + ४ + १६ + •wo•(न-१) पर्यन्तं - तन १ २ २ २ १

[सम्पाद्यताम्]

१ + { ५ ४ + - ( '- तेन = + १६ + २०००• •••न-१) पर्यन्हें ज-१ ४(२ १ -१ २-१ २॥१ = १+३ ३ (-१) = १ + २ + १ ॥ - ने १ अश्र न मानं १, २, ३ इयादिकल्पनया-- १ = २ १+९-३ = २-३ २ २ १-३ २३-३ ५ = - +१ १३ = ३३-३= २४-३

  1. *० + २ + २१ + २ + + + + २ ।

- + + + + + + + + + + + ६ + २ + २ = + • • • • • सर्वयोगेन--

  • ' स=={ २ * + २३ + २१ +........ल पर्यन्तं -३ परिशिष्टम् ।

२२

4 =

  • *

-• > -- + * < + > • • • • • • • • • • • • • • • • • • • • • ¥ १ } ३-१ = ४ ( २ -१ }-३न उपपईं यथोकम् । { ६ ) यदि स्म = ९ ++५९९ / +९९९ +• • • ...• • न् पदपर्युक्तम् । = १२ + १०*४ -4• डू९ ४ + १०००००२ पर्यन्तं ९ ) } -- न =(१-१e)+(१ -६+१-६” पदेन =६-६++९+... पर्यन्तं {=} ने ) १= १ -(%) १७ ने = ल-----------


८ न-३ १ -१ } उपष्ठं यथदम् । { ७ ) यदि गुणतरत्रं च केषमपि धनत्रयाणां योगः ३४, तेषां बद्धः १७२८, ५ इ धनानि शमीति । अन्नपि कल्प्शते धनानि अ, आ. प्र. अ• ' त प्रश्नेया-- अ - आ चु-- अ, गु * -३८००००००००००००००००००० • १ ) अ ? ( अ. गु ) ( अ. गु' )= १७२८.:• • • •4( २ } { १ } समीक्ष्टषेत्र -- आ ( १+य्+ तु२ )=३८

अ =
  • +गु + १

( २ ) समकरणेन-- आ३४ = १७२४ घनमूलेन अ-शु = १६ १२ २ = हॅलसी । ++++ के अन्। १२

  • : चू }' + - १

थ * * ++ ? ६ गुदी + ६ +३ = १६ र ६ ॥ * -१३ २ + ६८० ) { & - +

. I = ८ में, झ ८ १०

अ २ थराल ८, १२, १८, उपपन्नम् (८) पुंश्रयः ई अपि सर्वधनम् = , त्रयः =६ दइदः आ ई ईमिः । अभ ३ ॥ -१ = १ २ ५ +( २-१ } → ल-१ २२ + { न-१ } ६ ६ न - २ = २ आ - ६ २ । - ६ ४ = २ २३ ! जत्सद्धिमकरश्च२ अथ स्त्रीधनना न भने स्टै प्रकटु ? जानसः अनमने तदछ । (१) यदि नेदृश्यवहारे भुईंधनं == से, अन्वधन” = ओं, उपः = इ, त६५ न गच्छनं क्रिनिति । भश्चऽनेते --- { = * '-- { न --- ) स् ने ’{{ = <-- { नः -१ } ४ # # २अं- -१ }

  • मध्यध्वम् ।

। की =J? २ में -व ( न-१ ) { २ सय २ # • न- न • ६ { -१ ७ । = २ नं . “–न ३ च+ न . वे ः.५.च-२ न (अं +} = -२ स पृष्ठम्:लीलावती.pdf/२३५ नीलवती ! अतः डीवद्वानि ३है ७, ११ : १६ इत्यादि । ( ११ } हृदयघट्रे १३ पदेऽन्स्थम्= २१४ चर्मः = २ , तदा २१ पदे स्टैं. नमदं तत्र श्रीपदमि कानीतेि ! अन्न १३ ५६ऽन्यमनमंत्र २५ ५३ पठनं भवतीत्यनन्तश्र यत्रीधनस्यू = ३५ x २९ - ६२९ ! ततो “गच्छते गलिते वदुई ५५ निभ्यशुचीनिधिssऽधनः५ = १ १ अतः नेत्रदल १ , ३, ६, ५ इत्थः । अथेश्म स्तंसश्चेदिह । यस्यः श्रेयः पदे स्पं दिशञ्जितं स्त्रयश्ने डुबः पदानि यु. ः सः ८थम्नतर- श्रेति कथ्यते । यथा १,३, इस्मद्य ३,३७ इस्थावथ च व्यस्तसर ही पदानि भवन्ति । ८ अथ यदि अ क्रथन्तरदैआ आदि, मधश्रध है स्, कः थ स्र यथळे अ क तद्र? वपशपयः-- - १ । ५

-

2 -+ > २ ४१ , २ ४. : अ + अ एतेभ प्रथ्ननूश्रश्वथेनिधी तबदीनयीन२: अंट भ४७ भवति

अथ चयमकट्या मध्यानम्-*" ", { १ ) जुलश्रेढ़

  • / = « + +

+ + + + + + • { ३ } ११ २ ई. * व्यतरश्रेढ्या * '- यह अत्र { १ } { ३ ) समकरणयचतेन = __ ॐ = क २ अ. के " चम. क्षय = ३ अ -+ * ४. व के गुस २

परिशिष्टम् ।

७e = a , म गुर इस थ 'चयतरगुणतयस्ततरश्रीन संध्यञ्जनानि कस्या अपि गुणोत्तरश्रेढ्यः पदम् भवन्तीति पुमुपपन्नं जातम् । अन्नानेके विशेषाः सन्ति ते च ग्रन्थविस्ता- रंभान्नङ्ग खिज्ञः । अस्य सर्वे विशेष बीजrणते वक्ष्यन्ते । अथ महरमाथवर्तनज्ञानं क्षेत्रमस्त्यापि भवति । परन्यन्न ग्रन्थविस्तरभयास- भ्रष्टुं तदनयनं नमस्माभिनिवेशितम् । अत्रान्येऽपि ये ये विशेषास्ते बीजगणिते स्फुटं वक्ष्यते किमत्र प्रयासेनेति । अथ त्रिभुजस्य फलानयनार्थं-- } अत्र ऋष्थते अफग, त्रिभुजे अन्न अक, अश, का भुजVः ग, क, ॐ कलिपलः 8था कक्ष रेख ? ध पर्यन्तं वर्धयित्वा अथ भरा कृता । मग रेख ’ ठूव क स्थ . ९३७ लोलवती तy= , अT समनन्तरा यह रेखया विधेम ? वर्धितयेः हले. त रेकरे: * मैप इतः ऊ । आय, अतः रे द्वयोरुपरे अल, और लटरलू थे । र यजन्या । अत्र अश, हूक 'श्चये येKः लभतरवत् अहं = <#ध परं << अशष्ठ = <अबः, <ॐहW = <धer ,'. कह ~= } अथ च अ, कं चिदुन्थं अग्, केन, क्षेत्र प्राप्त7; इव, सेलम, बचट्टप धृत्त ? नि थियानि । अह रें लू ? योजनीया । कथान अक्स, अहू गस, त्रिभुजानि समनीति जैत्रमित्था स्पष्टमेव । सम{ अन्तररेख रहाघरगत्वात् । नन अल x हृ _ २ अळ x ४ २२ • $ २ अहरा = _ * ] • हं अर, छ २ भर • Z २. शx न म ग६ . १७: दायें N अग = आई सक_. . ॐ १ह हG X Z^अ9 8 = गत • ठे शTध • सभा ॐ X = त + ' परख क्षेत्रमितेन्यूतीयाध्यायस्यैकवंशीप्रतिक्षया-- ईशT x गई = एम x गच } तथ£ रात x लग गम x र् ग । } श्रि ने धुश ४ शत्र राम • • एx } च गए । -- --& •शुभा (सम्भाषणम्) ~ शुभा (सम्भाषणम्) १२:१९, १६ नवम्बर २०१८ (UTC) . शुभा (सम्भाषणम्) १२:१९, १६ नवम्बर २०१८ (UTC) पw

  • -+ * -- ग

च केय्- - अ + ऊ 4 --२, ४ ८स् -2¥ ! स क + १कम क + कत_ अ + ऊ = स--१४

=[सम्पाद्यताम्]

-- -

[सम्पाद्यताम्]

मन कभ + - कनकंग - त इ + क + सं-२॥ -- ------------------ आस ३. त्रिफ =ल ( स - अ ) ( । - क ) ( स - छ ) अस्य मूलं फलमिः स्युपपन्नं त्रिभुजफलानयनम् । अथास्था व ते अन्न भूतोपपतिक्षेत्रे मकघ, मभध कोणयेथेग माप केvणयुक्तः समकेणसमे भवतीति स्फुटं गमितविदाम् । पृष्ठम्:लीलावती.pdf/२३९ पृष्ठम्:लीलावती.pdf/२४० पृष्ठम्:लीलावती.pdf/२४१ ________________

वाद----

  1. r

alandana काव्या. ब्याइ, प मयाद । यन्तु माई, ए वृत्त ..वृक्षक यदु, अग्रद. १ अत्र १ अनेन रूपव्याश्र्धपश्चिापीयं मा बध्यम् ।। तेन प मार्न ३९३७, ३ इत्यादिभिरुत्थापनेन ५ मासाहतिः सहस्रत्यादि विशेषपद्यनुपपद्यते ।। अथेदानी गोलण्डपृष्ठफलदि} धनप्रकारवारे स्कुट उक्ततेनात्र छात्रप्रकारायोदाहरणानि प्रदश्यन्ते ।

कल्प्यते गोलयासः == १०, शरः = १ तदा “वणेन गुणिले गालपरिधि रित्यादिना ---

गेलखण्इफलम् = प. चाप अथ यदि मस्तवृत्तव्यालार्धम् =३ तथा हलवृत्त । त। व्यापार्धवशन्तर उच्छ्याहते इत्यादिना--- शुः = * - ?

  • . ३ -- १६ =९ + १६ = २.६ झूलम् = ६

त लय परिधिबध अतः गोलीब-यासः = १०, परिधि ==; गुणित? इत्यादिना । নাকিত্ব গুপ্ত = ১৬. अथ मस्तकठ्ठळ्यासार्धम् ॥ ३, शरः == १ तथा लयश्यसाई == ३, ततः शरब्यासखण्डे स्वनिध्ने? इत्यादिविधानेन ब्यासावर्ग ९ गुणः ९, तथा लब्यास ६ शरवर्ग १ पुणे ६ । अनार्योगः १४ एतत्समे ब्यासे परिधिः = ११३३६२७ = ४३३२७, अर्थ त्रिहते जातं धनफलम् = ७४१३३ पृष्ठम्:लीलावती.pdf/२४३ पृष्ठम्:लीलावती.pdf/२४४ पृष्ठम्:लीलावती.pdf/२४५ पृष्ठम्:लीलावती.pdf/२४६ पृष्ठम्:लीलावती.pdf/२४७ पृष्ठम्:लीलावती.pdf/२४८ पृष्ठम्:लीलावती.pdf/२४९ पृष्ठम्:लीलावती.pdf/२५० पृष्ठम्:लीलावती.pdf/२५१ पृष्ठम्:लीलावती.pdf/२५२ पृष्ठम्:लीलावती.pdf/२५३ पृष्ठम्:लीलावती.pdf/२५४ पृष्ठम्:लीलावती.pdf/२५५

"https://sa.wikisource.org/w/index.php?title=लीलावती&oldid=162164" इत्यस्माद् प्रतिप्राप्तम्