सामवेदः/कौथुमीया/संहिता/पूर्वार्चिकः/छन्द आर्चिकः/1.1.5 पञ्चमप्रपाठकः/1.1.5.5 पञ्चमी दशतिः

विकिस्रोतः तः

परि प्र धन्वेन्द्राय सोम स्वादुर्मित्राय पूष्णे भगाय ।। ४२७ ।।
इन्द्रस्य संक्रमे द्वे

पर्यू षु प्र धन्व वाजसातये परि वृत्राणि सक्षणिः ।
द्विषस्तरध्या ऋणया न ईरसे ।। ४२८ ।।
बाकानि त्रीणि

पवस्व सोम महान्त्समुद्रः पिता देवानां विश्वाभि धाम ।। ४२९ ।।

पवस्व सोम महे दक्षायाश्वो न निक्तो वाजी धनाय ।। ४३० ।।
विधर्म

इन्दुः पविष्ट चारुर्मदायापामुपस्थे कविर्भगाय ।। ४३१ ।।

अनु हि त्वा सुतं सोम मदामसि महे समर्यराज्ये ।
वाजां अभि पवमान प्र गाहसे ।। ४३२ ।।

क ईं व्यक्ता नरः सनीडा रुद्रस्य मर्या अथ स्वश्वाः ।। ४३३ ।।

अग्ने तमद्याश्वं न स्तोमैः क्रतुं न भद्रं हृदिस्पृशं ।
ऋध्यामा त ओहैः ।। ४३४ ।।

आविर्मर्या आ वाजं वाजिनो अग्मं देवस्य सवितुः सवं ।
स्वर्गां अर्वन्तो जयत ।। ४३५ ।।
वाजिनां साम

पवस्व सोम द्युम्नी सुधारो महां अवीनामनुपूर्व्यः ।। ४३६ ।।
पवित्रम्