सामवेदः/कौथुमीया/संहिता/पूर्वार्चिकः/छन्द आर्चिकः/1.1.2 द्वितीयप्रपाठकः/1.1.2.10 दशमी दशतिः

विकिस्रोतः तः


यं रक्षन्ति प्रचेतसो वरुणो मित्रो अर्यमा ।
न किः स दभ्यते जनः ॥ १८५ ॥

 णो यथा पुराश्वयोत रथया ।
वरिवस्या महोनां ॥ १८६ ॥

इमास्त इन्द्र पृश्नयो घृतं दुहत आशिरं ।
एनामृतस्य पिप्युषीः ॥ १८७ ॥

अया धिया च गव्यया पुरुणामन्पुरुष्टुत ।
यत्सोमेसोम आभुवः ॥ १८८ ॥

पावका नः सरस्वती वाजेभिर्वाजिनीवती ।
यज्ञं वष्टु धियावसुः ॥ १८९ ॥
भारद्वाजम्

क इमं नाहुषीष्वा इन्द्रं सोमस्य तर्पयात् ।
स नो वसून्या भरात् ॥१९० ॥

आ याहि सुषुमा हि त इन्द्र सोमं पिबा इमं ।
एदं बर्हिः सदो मम ॥ १९१ ॥

महि त्रीणामवरस्तु द्युक्षं मित्रस्यार्यम्णः ।
दुराधर्षं वरुणस्य ॥ १९२ ॥
पाष्ठौहे द्वे
द्रविणविस्पर्द्धसी

त्वावतः पुरूवसो वयमिन्द्र प्रणेतः ।
स्मसि स्थातर्हरीणां ॥ १९३ ॥