सामवेदः/कौथुमीया/संहिता/ग्रामगेयः/प्रपाठकः १७/शौक्तानि(सखाय)

विकिस्रोतः तः
शौक्तानि.

(५६८।१) ॥ शौक्तानि पञ्च । शुक्तिरुष्णिक्सोमः ॥
स꣢खा꣯ऽ३या꣡आऽ᳒२᳒ । नि꣢षी꣡꣯दता॥ पुना꣯नाऽ२३या꣢ । प्रगा꣡꣯यता। शि꣡शुन्नाऽ२३या꣢ ।। ज्ञैः꣯परा꣡इभूऽ᳒२᳒ । ष꣢ता꣡श्राऽ२३या꣢ऽ᳐३४३इ । ओ꣡ऽ२३४५इ ॥ डा॥
 (दी० ५। प० ९ । मा० ४ )११( भी । ११३४ )
(५६८।२)
सा꣤खा꣥या꣤आ꣥॥ नि꣢षी᳐दा꣣ऽ२३४ता꣥ । पु꣡नाऽ᳐२᳐ना꣣ऽ२३४या꣥ । प्रा꣡ऽ᳐२᳐गा꣣ऽ२३४औ꣥꣯हो꣯वा । या꣣ऽ२३४ता꣥। शि꣢शू꣡न्न꣢या꣡ । ज्ञैः꣢꣯प꣣रि꣢भू꣡ऽ२३ ॥ षा꣡ऽ᳐२ता꣣ऽ२३४औ꣥꣯हो꣯वा ॥ श्रि꣢येऽ१ ॥
( दी० ५। प० ९ । मा० ३ )१२( भि । ११३५)
(५६८।३)
स꣤खा꣥꣯यआ꣤꣯नि । षी꣥꣯दाऽ६ता꣥॥ पु꣢ना꣯ना꣡꣯यप्रगा꣯याता॥ शिशुन्नयज्ञैः꣯पराऽ२इ ॥ भू꣡꣯षाऽ२३ता꣢ऽ᳐३ । श्रा꣡ऽ२३या꣢ऽ᳐३४३इ । ओ꣡ऽ२३४५इ ॥ डा ॥
(दी० । ८ । प० ८ । मा० ४ )१३ ( डी । ११३६)
(५६८।४)
औ꣥꣯हा꣯इ । स꣤खा꣥꣯यआ꣤꣯नि । षी꣥꣯दाऽ६ता꣥॥ पु꣢ना꣯नौ꣡꣯होइ । पु꣢ना꣯नौ꣡꣯होये꣢ऽ᳐३ । या꣤प्रा꣥या꣤प्रा꣥॥ गा꣢꣯य꣡तौ꣯होइ । गा꣢꣯य꣡तौ꣯होये꣢ऽ᳐३᳐ । शा꣤इशू꣥ꣳशा꣤इशू꣥म् ॥ न꣢य꣡ज्ञौ꣯होइ । न꣢य꣡ज्ञौ꣯होये꣢ऽ᳐३᳐ । पा꣤री꣥ । पा꣣रा꣢ऽ३४औ꣥꣯हो꣯वा । ए꣢ऽ३ । भू꣢꣯षतश्रि꣣ये꣢ऽ१ ॥
(दी० १८ । प० १५ । मा० ९ )१४( णो । ११३७)
(५६८।५)
स꣥खा꣯ । य꣣आ꣢᳐ओ꣣ऽ२३४वा꣥ ॥ नि꣢षा꣡इ । दाता꣢᳐ओ꣣ऽ२३४वा꣥ । पु꣢ना꣯ना꣡꣯यप्रगा꣰꣯ऽ२᳐यत ॥ शा꣡इशा꣢᳐ओ꣣ऽ२३४वा꣥।। न꣡यज्ञैः꣯परिभू꣢ऽ᳐३। षा꣡ता꣢᳐ओ꣣ऽ२३४वा꣥॥ श्रि꣢येऽ१॥
(दी० ५। प० ९ । मा० ७ )१५( भे । ११३८)

सखाय आ नि षीदत पुनानाय प्र गायत ।
शिशुं न यज्ञैः परि भूषत श्रिये ॥ ५६८ ॥ ऋ. ९.१०४.१


(५६८।१) ॥ शौक्तानि पञ्च । शुक्तिरुष्णिक्सोमः ॥
सखाऽ३याआऽ२ । निषीदता॥ पुनानाऽ२३या । प्रगायता। शिशुन्नाऽ२३या ।। ज्ञैःपराइभूऽ२ । षताश्राऽ२३याऽ३४३इ । ओऽ२३४५इ ॥ डा॥
(दी० ५। प० ९ । मा० ४ )११( भी । ११३४ )

(५६८।२)
साखायाआ॥ निषीदाऽ२३४ता । पुनाऽ२नाऽ२३४या । प्राऽ२गाऽ२३४औंहोवा । याऽ२३४ता। शिशून्नया । ज्ञैःपरिभूऽ२३ ॥ षाऽ२ताऽ२३४औहोवा ॥ श्रियेऽ१ ॥
( दी० ५। प० ९ । मा० ३ )१२( भि । ११३५)

(५६८।३)
सखायआनि । षीदाऽ६ता॥ पुनानायप्रगायाता॥ शिशुन्नयज्ञैःपराऽ२इ ॥ भूषाऽ२३ताऽ३ । श्राऽ२३याऽ३४३इ । ओऽ२३४५इ ॥ डा ॥
(दी० । ८ । प० ८ । मा० ४ )१३ ( डी । ११३६)


(५६८।४)
औहाइ । सखायआनि । षीदाऽ६ता॥ पुनानौहोइ । पुनानौहोयेऽ३ । याप्रायाप्रा॥ गायतौहोइ । गायतौहोयेऽ३ । शाइशूꣳशाइशूम् ॥ नयज्ञौहोइ । नयज्ञौहोयेऽ३ । पारी । पाराऽ३४औहोवा । एऽ३ । भूषताश्रयेऽ१ ॥
(दी० १८ । प० १५ । मा० ९ )१४( णो । ११३७)

(५६८।५)
सखा । यआओऽ२३४वा ॥ निषाइ । दाताओऽ२३४वा । पुनानायप्रगाऽ२यत ॥ शाइशाओऽ२३४वा।। नयज्ञैःपरिभूऽ३। षाताओऽ२३४वा॥ श्रियेऽ१॥
(दी० ५। प० ९ । मा० ७ )१५( भे । ११३८)

[सम्पाद्यताम्]

टिप्पणी

शौक्तम् (ऊहगानम्)