सामवेदः/कौथुमीया/संहिता/ग्रामगेयः/प्रपाठकः १६/५४६

विकिस्रोतः तः
क्रौञ्चानि.
क्रौञ्चानि त्रीणि.

अयं पूषा रयिर्भगः सोमः पुनानो अर्षति |
पतिर्विश्वस्य भूमनो व्यख्यद्रोदसी उभे || ५४६ || ऋग्वेदः ९.१०१.१



(५४६।१) ।। क्रौञ्चानि त्रीणि । त्रयाणां क्रुङनुष्टुप्पूषाभगोद्यावापृथिवी ।।

अयंपूषौहो । रायिर्भगाः ।। सोमःपुनाऽ३ । नोआऽ३र्षाऽ५ताऽ६५६इ । पतिर्विश्वौहो । स्याभूमनाः ।। वियख्यद्रोऽ३ । दासीऽ३दाऊऽ५भाऽ६५६इ ।

( दी० ७ । प० ८ । मा० ६ )।१३( जू । १०६२) (५४६।२)


अयंपूषा । अयंपूषा ।। रयिर्भगाः । सोमःपूनाऽ२ । नोअर्षताइ । पतिर्वाइश्वाऽ२ । ओस्याभूऽ१मानाऽ२ः ।। ओइवियख्याऽ२३द्रो ।। दासीउभ । इडाऽ२३भाऽ३४३ । ओऽ२३४५इ ।। डा ।।

( दी० ५ । प० १२ । मा० ८) १४ (फै । १०६३) (५४६।३)

अयंपूषा । हो । रयिर्भगाऽ६ए ।। सोमाऽ२ःपुनाऽ२ । नआऽ३४५ । षाऽ२३४ती । पतिर्विश्वस्यभूमनः ।। वियख्याऽ२३द्रो ।। दसीऊऽ२३भाऽ३४३इ । ओऽ२३४५इ ।। डा ।।

( दी० ४। प० ११ । मा० ६)१५ ( तू। १०६४)


[सम्पाद्यताम्]

टिप्पणी

गर्गत्रिरात्रः -- अयं पूषा रयिर्भग (सा० ८१८-२०) इति निषेधश्च (ऊ० १३. १. २) श्यावाश्वं ( सा० ११. २. १०) च क्रौञ्चं (ऊ० २. १. ९) च यज्ञायज्ञीयं (ऊ० १५. १. १३) च ।- आर्षेयकल्पः ६.५, पृ. ३१५

क्रौञ्च उपरि टिप्पणी

क्रौञ्च उपरि टिप्पणी

क्रौञ्च उपरि टिप्पणी