सामवेदः/कौथुमीया/संहिता/ग्रामगेयः/प्रपाठकः १६/अर्कपुष्पे

विकिस्रोतः तः
अर्कपुष्पे द्वे

(५६५।१) ॥ अर्कपुष्पे द्वे। द्वयोरादित्यो जगती ब्रह्मणस्पतिः ॥
प꣢वि꣡त्रन्ते꣢꣯वि꣡ततं꣢ब्र꣡ह्मण꣢स्पतेऽ᳐३᳐ । हु꣡वेऽ२३ । हु꣡वेऽ२३ । हो꣡वा꣢ऽ३हा꣢ऽ᳐३ । हा꣢इ ॥ प्रभु꣡र्गा꣯त्रा꣢꣯णिप꣡रिये꣢꣯षिविश्व꣡ताऽ२३: । हु꣡वेऽ२३ । हु꣡वेऽ२३ । हो꣡वा꣢ऽ᳐३हा꣢ऽ᳐३ । हा꣢इ॥ अ꣡तप्त꣢तनू꣯र्न्न꣡तदा꣰꣯ऽ२मो꣡꣯अश्नु꣢तेऽ᳐३ । हु꣡वेऽ२३ । हु꣡वेऽ२३ । हो꣡वा꣢ऽ᳐३हा꣢ऽ᳐३ । हा꣢इ॥ शृता꣡꣯स꣢इ꣡द्वह꣢न्तःस꣡न्तदा꣰꣯ऽ२शत । हु꣡वेऽ२३ । हु꣡वेऽ२३ । हो꣡वा꣢ऽ᳐३हा꣢ऽ᳐३ । हा꣢ऽ᳐३४ । औ꣥꣯हो꣯वा ॥ अ꣢र्को꣡꣯दे꣯वा꣯ना꣰꣯ऽ᳐२०पर꣡꣯मेवियो꣰꣯ऽ२᳐मा꣣ऽ२३꣡४꣡५꣡न् ।
(दी० १७ । प० २२ । मा० ७ )३४( छे । ११२२ )

अर्कपुष्पे द्वे

(५६५।२)
प꣢वि꣡त्रन्ते꣢꣯वि꣡ततं꣢ब्र꣡ह्मण꣢स्पतेऽ३ । हु꣡वाइ । औ꣢꣯हो꣡वाऽ᳒२᳒ ॥ प्रभु꣡ र्गा꣯त्रा꣢꣯णिप꣡रिये꣢꣯षिविश्व꣡ताऽ२३: । हु꣡वाइ । औ꣢꣯हो꣡वाऽ᳒२᳒ ।। अ꣡तप्त꣢तनू꣯र्न꣡तदा꣰꣯ऽ२मो꣡꣯अश्नुते꣢ऽ३᳐ । हु꣡वाइ । औ꣢꣯हो꣡वाऽ᳒२᳒॥ शृता꣡꣯स꣢इ꣡द्वह꣢न्तःस꣡न्तदा꣰꣯ऽ२शत । हु꣡वाइ । औ꣢꣯ । हो꣡ऽ᳐२ । वा꣣ऽ२३४ । औ꣥꣯हो꣯वा ॥ अ꣢र्क꣡स्य꣢दे꣯वा꣡꣯:पर꣢मे꣡꣯वियो꣰꣯ऽ२मा꣣ऽ२३꣡४꣡५꣡न् ॥
(दी० १९ । प० १६ । मा० ८ )३५ ( तै । ११२३)

पवित्रं ते विततं ब्रह्मणस्पते प्रभुर्गात्राणि पर्येषि विश्वतः ।
अतप्ततनूर्न तदामो अश्नुते शृतास इद्वहन्तः सं तदाशत ।। ५६५ ।। ऋग्वेदः ९.८३.१

(५६५।१) ॥ अर्कपुष्पे द्वे। द्वयोरादित्यो जगती ब्रह्मणस्पतिः ॥
पवित्रन्तेविततंब्रह्मणस्पतेऽ३ । हुवेऽ२३ । हुवेऽ२३ । होवाऽ३हाऽ३ । हाइ ॥ प्रभुर्गात्राणिपरियेषिविश्वताऽ२३: । हुवेऽ२३ । हुवेऽ२३ । होवाऽ३हाऽ३ । हाइ॥ अतप्ततनूर्न्नतदाऽ२मोअश्नुतेऽ३ । हुवेऽ२३ । हुवेऽ२३ । होवाऽ३हाऽ३ । हाइ॥ शृतासइद्वहन्तःसन्तदाऽ२शत । हुवेऽ२३ । हुवेऽ२३ । होवाऽ३हाऽ३ । हाऽ३४ । औहोवा ॥ अर्कोदेवानाऽ२०परमेवियोऽ२माऽ२३४५न् ।
(दी० १७ । प० २२ । मा० ७ )३४( छे । ११२२ )

(५६५।२)
पवित्रन्तेविततंब्रह्मणस्पतेऽ३ । हुवाइ । औहोवाऽ२ ॥ प्रभुगात्राणिपरियेषिविश्वताऽ२३: । हुवाई । औहोवाऽ२ ।। अतप्ततनूर्नतदाऽ२मोअश्नुतेऽ३ । हुवाइ । औहोवाऽ२॥ शृतासइद्वहन्तःसन्तदाऽ२शत । हुवाइ । औ । होऽ२ । वाऽ२३४ । औहोवा ॥ अर्कस्यदेवाःपरमेवियोऽ२माऽ२३४५न् ॥
(दी० १९ । प० १६ । मा० ८ )३५ ( तै । ११२३)

[सम्पाद्यताम्]

टिप्पणी

पवित्रन्त इति द्वे एषा स्कन्दस्य सँहितैतां प्रयुञ्जन् स्कन्दं प्रीणाति ॥ सामविधानब्राह्मणम् १.४.२०