सामवेदः/कौथुमीया/संहिता/ग्रामगेयः/प्रपाठकः ११/यामे द्वे (अक्षन्न)

विकिस्रोतः तः
यामे द्वे
यामे द्वे.
यामम्.

(४१५।१)
॥ यामे द्वे । यमः पंक्तिरिन्द्रः, चित्रा वा । (पितरो वा पूर्वस्य )

अ꣣क्ष꣤न्न꣣मी꣤꣯म꣥द । त꣣ही꣢ऽ३ । आ꣡ऽ२३४ । वप्रि꣥या꣤꣯अ꣥धू꣯ । ष꣤ता꣥ ॥ अ꣡स्तो꣢꣯षतस्व꣡भा꣢꣯नवः । वि꣡प्रा꣯नाऽ२३वी꣢ । ष्ठा꣡या꣯म꣢ती꣯।। यो꣡꣯जानू꣢ऽ३वा꣢ऽ३इ ॥ द्रा꣡ऽ२᳐ता꣣ऽ२३४औ꣥꣯हो꣯वा ॥ हा꣣ऽ२३४री꣥ ॥
(दी० ११ ।प० ११ । मा० ४ )२९( की । ७२६)

(४१६।१)
॥ यामम् । यमः पंक्तिरिन्द्रः ॥

उ꣣पो꣤꣯षु꣣शृ꣤णुही꣣꣯गि꣤र꣥: । ए꣢ऽ३ । औ꣢ऽ३हा꣤ऽ५वा ॥ मा꣡द्य꣢वन्मा꣡꣯। तथाआ꣢ऽ१इवाऽ२३४ । क꣣दा꣢ऽ३४न꣣स्सू꣢ । ना꣡र्त्ता꣯व꣢तः । क꣡रइ꣢द । था꣡या꣢ऽ१साईऽ२३४त् ।। यो꣣꣯जा꣢ऽ३४नु꣣वा꣢ऽ३इ॥ द्रा꣡ऽ२ता꣣ऽ२३४औ꣥꣯हो꣯वा ॥ हा꣣ऽ२३४री꣥ ॥
( दी. ७ । प० १२ । मा० ९ )३०( छो। ७२७)











अक्षन्नमीमदन्त ह्यव प्रिया अधूषत ।
अस्तोषत स्वभानवो विप्रा नविष्ठया मती योजा न्विन्द्र ते हरी ॥ ४१५ ॥
उपो षु शृणुही गिरो मघवन्मातथा इव ।
कदा नः सूनृतावतः कर इदर्थयास इद्योजा न्विन्द्र ते हरी ॥ ४१६
ऋ. १.८२.१

 
 

(४१५।१)
॥ यामे द्वे । यमः पंक्तिरिन्द्रः, चित्रा वा । (पितरो वा पूर्वस्य )
अक्षन्नमीमद । तहीऽ३ । आऽ२३४ । वप्रियाअधू । षता ॥ अस्तोषतस्वभानवः । विप्रानाऽ२३वी । ष्ठायामती।। योजानूऽ३वाऽ३इ ॥ द्राऽ२ताऽ२३४औहोवा ॥ हाऽ२३४री ॥
(दी० ११ ।प० ११ । मा० ४ )२९( की । ७२६)


(४१६।१)
॥ यामम् । यमः पंक्तिरिन्द्रः ॥
उपोषुशृणुहीगिरः । एऽ३ । औऽ३हाऽ५वा ॥ माद्यवन्मा। तथाआऽ१इवाऽ२३४ । कदाऽ३४नस्सू । नार्त्तावतः । करइद । थायाऽ१साईऽ२३४त् ।। योजाऽ३४नुवाऽ३इ॥ द्राऽ२ताऽ२३४औहोवा ॥ हाऽ२३४री ॥
( दी. ७ । प० १२ । मा० ९ )३०( छो। ७२७)



[सम्पाद्यताम्]

टिप्पणी

ऽक्षन्नमीमदन्त .... एषा पित्र्या नाम सँहितैतां प्रयुञ्जन् पितॄन् प्रीणाति ॥सामविधानब्रा. १.४.२१