सामवेदः/कौथुमीया/संहिता/ग्रामगेयः/प्रपाठकः ११/पौषम् (भद्रंनो)

विकिस्रोतः तः
पौषम्


(४२२।१) ॥ पौषम् । पूषा पंक्तिः सोमः॥
भ꣢द्र꣡न्नोऽ२३अ꣤पिवा꣥꣯तया ॥ म꣡नो꣰꣯ऽ२द꣡ । क्षाम् । ऊत꣢क्रा꣣ऽ२३४तू꣥म् ॥ आ꣡था꣢꣯ते꣯ । सा꣡। ख्ये꣢꣯अ꣣न्ध꣢सा꣡ऽ२᳐ः । वि꣣वो꣢᳐मा꣣ऽ२३४दा꣥इ । र꣡णा꣰꣯ऽ२गा꣡꣯वा꣰꣯ऽ२न꣡य ॥ व꣡साये꣢ऽ३॥ वा꣡ऽ᳐२᳐इवा꣣ऽ२३४औ꣥꣯हो꣯वा ॥ क्षा꣢ऽ२३४से꣥ ॥
(दी० १० । प० १२ । मा० ८)६ (फै। ७३९)


भद्रं नो अपि वातय मनो दक्षमुत क्रतुं ।
अथा ते सख्ये अन्धसो वि वो मदे रणा गावो न यवसे विवक्षसे ॥ ४२२ ॥ ऋ. १०.२५.१

(४२२।१) ॥ पौषम् । पूषा पंक्तिः सोमः॥
भद्रन्नोऽ२३अपिवातया ॥ मनोऽ२द । क्षाम् । ऊतक्राऽ२३४तूम् ॥ आथाते । सा। ख्येअन्धसाऽ२ः । विवोमाऽ२३४दाइ । रणाऽ२गावाऽ२नय ॥ वसायेऽ३॥ वाऽ२इवाऽ२३४औहोवा ॥ क्षाऽ२३४से ॥
(दी० १० । प० १२ । मा० ८)६ (फै। ७३९)

[सम्पाद्यताम्]

टिप्पणी